विभक्ति-प्रत्ययाः
- उकार ऊकार ओकारो वा +एकवचनं सूचयति, १-२-विभक्त्योर् अन्यतरं च।
१
- चारू सन्त-समाजू नीचू प्रपंचु ब्याधू
- भलो
- महीसुर-चरना
- जेहिं+++(=जिसने)+++
२
- सनेहु
- मोहू = मुझे भी
- हंसहि चातकही
- जेहि+++(=जिसे)+++ तेहि
३
- सतिभाएँ+++(=सत्यभावेन)+++ अमरताँ+++(=अमरतया)+++
- बरि+++(ल)+++आईं+++(=बल/बलीआई से)+++
- कीन्हें+++(=करने से)+++
- तेहिं जेहिं+++(=जिससे)+++
४
- तिन्ह कहँ+++(=के लिए)+++
- तिन्हहि
- जेहि+++(=यस्मै)+++ तेहि+++(=तस्मै)+++
५
- मोहि ते
- तेहि तें+++(=से)+++
६
- रजनी के
- रघुनाथ की
- जिन्ह केरें+++(=के)+++
- जासु
- जिन्ह के
७
- कीचहिं+++(=कीचड़ मेँ)+++
- पाहीं+++(=पादयोः)+++
- पाख+++(=पक्ष)+++-दुहुँ+++(=दोनो मेँ)+++ लोकहुँ
- एहि+++(=एतस्मिन्)+++ महँ+++(=मध्ये)+++, जग माहीं
- हियँ+++(=हृदय में)+++ बाएँ
- जहँ+++(=यत्र)+++