adam dārayavauš

पाठः

baga vazraka aura+++(=असुर)+++-mazdā,
hya+++(=य)+++ imām būmim adā+++(त्)+++,
hya avam asmānam+++(=अश्मानम् → मेघवन्तम् आकाशम्)+++ adā,
hya martiyam adā,
hya šiyātim+++(=→तुष्टिम्)+++ adā martiyahyā,
hya dārayavaum+++(=धारावाहकं)+++ xšāyaθiyam akunauš,
aivam parūvnām+++(=पुरूणाम्)+++ xšāyaθiyam,
aivam parūvnām framātāram+++(=प्रमातारम्)+++.

adam+++(=अहम्)+++ dārayavauš xšāyaθiya vazraka,
xšāyaθiya xšāyaθiyānām,
xšāyaθiya dahyūnām+++(=दस्यूनां →भूमीनाम्)+++ vispa-zanānām,
xšāyaθiya ahyāyā būmiyā vazrakāyā,
dūraiapiy vištāspahyā+++(=विष्टाश्वस्य)+++ puça+++(=पुत्रः)+++
haxā-manišiya+++(=सखा-मनुष्य →Achaemenid)+++
pārsa+++(=पारसीकः)+++, pārsahyā puça+++(=पुत्रः)+++, ariya, ariya-ciça+++(=चित्र)+++

ϑātiy+++(=कथयति)+++ Dārayavauš xšāyaϑiya -
vašnā+++(=वशेन)+++ Aura-mazdāhā - imā dahyāva+++(=दस्यवो → देशाः)+++ tyā adam agarbāyam apa-taram hacā Pārsā, adamšām patiyaxšayaiy manā bājim abaraha tyašām hacāma aϑahya ava akunava dātam,
tya manā avadiš adāraiya -

Māda
Ūvja+++(=elam)+++
Parϑava
Haraiva+++(=herat)+++ Bāxtriš
Suguda
Uvārazmiš+++(=khvarezm)+++
Zraka
Harauvatiš
Θataguš+++(=शतगुः)+++
Gadāra++(=गान्धारा)+++ Hiduš
Sakā haumavargā
Sakā tigra-xaudā+++(=तीव्र-चूड)+++
Bābirauš+++(=babylon)+++
Aϑurā+++(=assyria)+++
Arabāya
Mudrāya +++(=khmet)+++
Armina +++(=Armenia)+++
Katpatuka
Sparda+++(=Lydia)+++
Yauna
Sakā tyaiy para-draya+++(=पार-धाराः)+++
Skudra
Yaunā taka-barā+++(=petasos-wearing)+++
Putāyā+++(=Libyans)+++
Kūšiyā+++(=Nubians)+++
Maciyā+++(=)+++
Karkā.

ϑātiy+++(=कथयति)+++ Dārayavauš xšāyaϑiya -
Aura-mazdā yaϑā avaina+++(=??)+++ imām būmim yaudatim+++(=??)+++, pasāvadim+++(=??)+++ manā frābara+++(=प्राभरत्)+++
mām xšāyaϑiyam akunauš.
adam xšāyaϑiya amiy.
vašnā Auramazdāhā adamšim gāϑavā niyašādayam tyašām adam aϑaham ava
akunava yaϑā mām kāma āha

yadipatiy maniyāhaiy tya ciyakaram āha -
avā dahyāva tyā Dārayavauš xšāyaϑiya adāraya
patikarā dīdiy tyaiy gāϑum baratiy avadā xšnāsāhy : adataiy azdā bavātiy

Pārsahyā martiyahyā dūraiy arštiš parāgmatā adataiy azdā bavātiy
Pārsa martiya dūrayapiy hacā
Pārsā partaram patiyajatā

ϑātiy Dārayavauš xšāyaϑiya -
aita tya kartam ava visam vašnā Auramazdāhā akunavam.
Aura-mazdāmaiy upastām abara yātā kartam akunavam.
mām Auramazdā pātuv, hacā gastā, utāmaiy viϑam, utā imām dahyāum -
aita adam Auramazdām jadiyāmiy aitamaiya Auramazdā dadātuv

martiyā hyā Auramazdāhā framānā hauvtaiy gastā mā ϑadaya paϑim tyām rāstām
mā avarada
mā stabava

परिचयः

  • Darius Naqsh-e Rustam inscription a = DNa inscription