०५

श्रीरामचन्दाय नमः श्री विखनसमहागुरवे नमः श्री भ ग व द र्चा प्र क रणम् (अनुक्रमणिका)

93 अथ पादौ प्रक्षाल्याचम्यार्चास्थानमुपविश्य परोमात्रया बृहस्पतिरिमे धूपा इति चतुर्दिक्षु धूपं धूपयेत्। परोमात्रया तनु वावृधान नतेमहित्व मन्वश्नुवन्ति। उभे ते विद्म रजसी पृथिव्या विष्णो देवत्वं परमस्य विथ्से॥ बृहस्पतिर्देवानामिमं यज्ञं बृहतो मे दधातु। बृहस्पतिवीतये॥ (बृहस्पतिस्सोमं दधातु बृहस्पतिर्यज्ञं दधातु। बृहस्पतिवीतये॥ बृहस्पते अति यदर्योर्हार्ड्युमद्विभातिक्रतु मज्जनेषु। यद्दीदयच्छवसर्त प्रजा ततदस्मासु द्रविणं धेहि चित्रम्॥ उपयाम गृहीतोसि बृहस्पते त्वेष ते योनिः बृहस्पतिवीतये॥) इमे धूपास्सुरभिनो दिव्यधूपाधिवासिताः। पूता ब्रह्मपवित्रेणपूतास्सूर्यस्य रश्मिभिः॥ ‘विष्णवेनमः धूपं धूपयामि ५। श्रियै नमः धूपं धूपयामि ४। हरिण्यैनमः धूपं धूपयामि . विष्णोः कर्माणि, शुभ्रज्योतिरिति पार्श्वयोर्दीपं दर्शयेत्। विष्णोः कर्माणि ॥ शुभ्रज्योतिश्च देवानां ॥ I विष्णवे नमः दीपं दर्शयामि ५। श्रियै नमः दीपं दर्शयामि . हरिण्यै नमः दीपं दर्शयामि .

  1. विप्लवेनमः धूपेन धूपयामि, धूपं ददामिति वा वदेत्।94

त्रिर्देव, इन्रियाणीति नेत्रयोर्दर्शयेद्वीक्षणार्घ्यम् त्रिर्देवः पृथिवीम् ॥ इन्रियाणि शतक्रतो यातेजनेषु पञ्चसु। इन्द्रतानित आवृणे॥ विष्णवे नमः अर्घ्यं निवेदयामि ५। श्रियै नमः अर्घ्यं निवेदयामि।। हरिण्यै नमः अर्घ्यं निवेदयामि ४। औत्सवं बेरमासाद्य आसनस्नानवस्त्रालङ्कार पाद्याचमनपुष्पगन्धधूप दीपार्ह्याचमनानि दद्यात्, प्रतद्विष्णुः। विष्णवेनमः आसनं ददामि ५। श्रियै नमः आसनं ददामि।। हरिण्यै नमः आसनं ददामि ४। आपोहिष्टामयो भुवः। तान ऊर्जे दधातनः महेरणाय चक्षसे॥ योवश्शिवतमो रसः तस्य भाजयते हनः उशतीरिव मातरः॥ तस्मा अरङ्गमामवः यस्य क्षयाय जिन्वथः आपो जनयथाच नु विष्णवे नमः स्नानायाभ्युक्षणं करोमि ५। ४। ४। तेजोवत्स्यावः । विष्णवे नमः वस्त्रं दादामि ५। v. v. त्रीणि पदा । इन्द्रभिमन्ता ॥ विष्णवे नमः पाद्यं ददामि ५। v. v. योगे योगे । शन्नो देवीः । विष्णवे नमः आचमनीयं ददामि A. v. h तद्विष्णोः परमं । इमास्सुमनसः । विष्णवे नमः पुष्पाणि ददामि ५। ४। ४। तद्विप्रासः । इमे गन्धः । विष्णवे नमः गन्धं ददामि A. v. v. 8. 8. परोमात्रया। बृहस्पतिर्देवानां । इमे धूपाः ॥ विष्णवे नमः धूपं ददामि ५। ४। ४। (विष्णोः कर्माणि । शुभ्राज्योतिः । विष्णवेनमः दीपं दर्शयामि ’ A त्रिदेवः पृथिवी । इन्द्रियाणि शतक्रतो विष्णवे नमः अर्घ्यं निवेदयामि’ ५। ४। ४। 1 विष्णवेनमः दीपं ददामिति वा वदेत्। 2. स्पृश्यं दृश्यं निवेद्यमिति त्रिविधेरे स्नानासनविहितस्यैव निवेद्युत्यवचना 95

योगे योगे। शन्नो देवीः । विष्णवेनमः आचमनीयं ददामि ५। ४। ४। तधैव स्नापनं बेरं बलिबेरं चासाद्य पूर्वोक्तोत्सवबेरो चितानेवोपचारान् दद्यात्। ‘तथापञ्चबेरेभ्यो तिरिक्तान् बिम्ब विशेषानपि यथानुशासनं सप्तविंशतिविग्रहैरष्टविग्रहैर्वार्चयेत्। न तत्रावाहनम्। तथैव सालग्रामश्रीमूर्तीनामर्चनं भवति". तेषामष्टोपचाराः। श्रीमहाविष्णुं शुद्धोदकेन स्नापयामि (इति संस्नाप्य) पाद्यमाचमनं पुष्पं गन्धं धूपं दीपमर्घ्यमाचमनं ददामि। वार्घ्यन्निवेदयामीत्युचितम्। तथाप्यर्घ्यत्याविशेषादिहापि केचित्प्रयुज्ञते। इहार्घ्यं ददामीति वा वदेत्। तथामन्रासनेपिद्रष्टव्यम्। 1 ‘अर्चयेलौकिकं बेरं स प्तविंशतिविग्रहै’रिति भगवद्भृगुवचनेन सप्तविंशतिविग्रहाराध्यः लौकिकबेरः परामृश्यते। लौकिकत्वं च बेरस्य तदालयविहित ध्रुवादि बेरपञ्चकभिन्न विष्णुबिम्बत्वमेव। स प्तविंशति विग्रहास्तु आसनस्वागताल नु मानपाद्याचमनपुष्पगस्थधूपदीपार्थ्या -चमन स्नानप्लोतवस्त्रोत्तरीयाभरण यज्ञोपवीत पाद्याचमनपुष्पगन्धधूपदीपाचमनहविः पानीयाचमनमुखवासाः। ‘लौकिकं चावतारं चेत्पूजयेदष्टविग्रहै’ रितिवचनेनाष्टविग्रहैराराध्यं बेरान्तरंलौकिकं ज्ञाप्यते। तस्य वचनस्यायमर्थः। इदञ्चबेरान्तरं पूर्वोदिता द्विलक्षणम्। तद्वैलक्षण्यमवतारशब्देनोच्यते। यद्ययं लौकिको बेरो वतारभेदस्य रामकृष्णादेः स्यात्तदा तस्य पूजा विग्रहैरष्टभिरेव भवतीति। नवनीतेपि शयनासन प्रस्तावे लौकिकबेरः पठ्यते। ‘कौतुकं बलिबेरं वा अन्यलौकिकमेववा। अथ वा कृष्णरूपं वा नित्यं शयनतल्पके॥’ इत्यादिना। 2. सालग्रामार्चने आवाहनं निषिद्ध्यते। यधोचितैरुपचारैराराधनं पुराणादिषु बहु 5. महिमानु वर्णनं च प्रस्तूयते। तथा मरीचि भगवत्पादैरप्यानन्दसंहितायां श्रातः सालग्रामसंवाद उक्तः ‘वैखानसा मत्कलया प्रदीप्तास्तस्मात्तेषां त प्तचक्रं हि निन्द्यम् ॥ सालग्राममूर्तिं श्रीमू र्तिरिति शिष्टा व्यवहर नि। नि यद्वन्म संस्कार पूर्व माह्वानं मे व्यक्तचक्रे शिलायाम्’ इति।96

देवस्याग्रे त्रिपादोपरि नीराजनकुम्भं निधाय शुचीवोहव्या इति प्रोक्ष कुम्भे वरुणं पिधाने चन्द्रं चतुर्दलेषु प्रागादि क्रमेण वाराहन्नारसिंहु वामनं त्रिविक्रममित्यावाह्याष्णोपचारैरभ्यर्च्य, वर्तिकायां श्रियं धूमे भवं ज्वलने श्रियं समाराध्येषज्ञलं संस्राव्य पुष्पगन्हाक्षतैः पूजयिता सुरभिमुद्रां प्रदर्श्य शुचीवोहव्या । कुम्भे वरुणमावाहयामि, पिधाने चन्द्रमावाहयामि, चतुर्दशेषु प्रागादि, वाराहमावाहयामि, नारसिंहमावाहयामि, वामनमावाहयामि, त्रिविक्रममावाहयामि, आवाहितेभ्यो देवेभ्यः पाद्याचमनपुष्पगन्धधूपदीपार्घ्याचमनान्य ष्टोपचारान् ददामि। वर्तिकायां श्रियमावाहयामि, धूमे भव मावाहयामि, ज्वालायं श्रियमावाहयामि। आवाहितेभ्यो देवेभ्य पाद्याचमनपुष्पगन्दधूपदीपार्ट्या चमनानि ददामि। विष्णुस्तां रक्षत्विति कराभ्यां कुम्भमुद्धृत्येदं विष्णुः, श्रियेजात शुभ्रज्योतिरिति मूर्धादिपादपर्यन्तं सर्वलोकहितार्थं ललाटा तद्रामसमृद्ध्यर्थं नेत्रानं स्थानयजमानप्रभुराजविजयार्धं च त्रि प्रदक्षिणं भ्रामयेत्। विष्णु रक्षतु चक्र ऊर्थ्वं धनुः पूर्वं शक्ति र्धक्षिणमपरं गदोदी रा नन्दधद्वासुरन्तरेषितरेस्त्राः विघ्नो विघ्नाधीतो प्रसादादितो भयाद्दुःखाद्यमोवरुणो विक्रमात्। कुबेरोर्धक्षयाचीस्सर्वाभ्य ऊनाथ्य स्सम्यक्सुमनसस्सर्वे रक्षन्तु!॥ इदं विष्णुर्विचक्रमे ॥ II श्रियेजातः श्रिय अनिर्याय॥ शुभ्रज्योतिश्च देवानां ॥ 3. विष्णवे नमः नीराजनं दर्शयामि . श्रियैनमः नीराजनं दर्शयामि हरिण्यैनमः नीराजनं दर्शयामि ..

97 (तद्दीपं परिचारकहस्ते विसृजेतो पि सर्ववाद्यसर्वालङ्कारसंयुक्तं विमान प्रदक्षिणं कृत्वा तद्दीपं भूतपृष्टे विसृजेत्). योगे योगे इत्याचमनीयं दत्वा द्वादशाष्टाक्षराभ्यां विष्णुगायत्र्या पुष्पाञ्जलिं दद्यात्। योगे योगे ॥ शन्नो देवीः ॥ विष्णवे नमः आचमनीयं ददामि ५। श्रियैनमः आचमनीयं ददामि ४। हरिण्यै नमः आचमनीयं ददामि ४। ॐ नमो भगवते वासुदेवाय, ॐ नमो नारायणाय, ॐ नारायणाय विद्महे वासुदेवाय धीमहि, तन्नो विष्णुः प्रचोदयात्। विष्णवे नमः पुष्पाञ्जलिं ददामि 2. श्रियैनमः पुष्पाञ्जलिं ददामि v. हरिण्यै नमः पुष्पाञ्जलिं ददामि . (सोमं राजानमिति छत्रं देवस्य मूर्थोपरि धारयेत्। सोमग्ं राजानं ॥ विष्णवे नमः छत्रं धारयामि ५। श्रियै नमः छत्रं धारयामि ४। हरिण्यै नमः छत्रं धारयामि ४। मरुतः परमात्मेति चामरव्यजनादिभिः पार्श्वयोस्संवीज्य मरुतः परमात्मा परमा गतिः परं ब्रह्म परं योगम्॥ परमात्मानं मन्ये अजरं योग्निरहमन्नं वायवे॥॥ विष्णवे नमः चामरै र्वीजयामि ५। श्रियैनमः चामरै र्वीजयामि v. हरिण्यैनमः चामरै र्वीजयामि ४। वायुपरीजलशयनी स्वयन्धारासत्यं धोपरिमेदिनी। सोपरिधत्तङ्गाय॥ विष्णवे नमः तालवृन्तादिभिर्वीजयामि R.V.V.98

देवस्यत्वेत्यादर्शं मुखे दर्शयति। देवस्य त्वा सवितुः प्रसवे, अश्विनोर्बाहुभ्याम् पूष्णो ह्य विष्णवे नमः आदर्शं दर्शयामि ५। श्रियै नमः आदर्शं दर्शयामि हरिण्यै नमः आदर्शं दर्शयामि v.) मात्रादानम् कांस्यपात्रे द्रोणतण्डुलं पूरयित्वा तदर्धं पादं पादार्थं ना तिलसंयुक्तं कृत्वा कदलीफलादीन् सुवर्णं ताम्बूलं विन्यस्व ‘(नाराचमुद्रां दर्शयित्वा) अर्चकमाहूय गन्दमाल्यादिभिः सम्पूज घृतात्परीति मात्रादानं देवस्य दक्षिणहस्ते नाभिमृश्य ददाति। घृतात्परि मड्डा इव … गोत्राय … शर्मणे श्री वैखानस सूत्राय यजुश्शाखाध्यायिने श्रीमहाविष्णुस्वरूपिणे अर्चकाय तुभ्यमिदं मात्रादानमर्चना साद्गुण्य सम्पादनायाु हं सम्प्रददे (इदं न मम). सो र्चको देवस्य त्वेति प्रतिगृह्य मन्तपुष्पमक्षतं देवस्य म्यू पादयोश्च प्रक्षिप्य नित्यैश्वर्यो भवेत्याशास्ते। देवस्य त्वा ॥ ऋग्यजुस्सामाधर्वण श्रीवैखानसकल्पसूत्रेतिहासपुराणगाधा मीमांसि पञ्चाङ्ग श्रवण (सौत्य) मृदङ्गपणवमर्दलनिस्सालादीन् देव न्नृत्तं च दर्शयेत्। 1 नाराचमुद्रा - स्पृशे दङ्गुष्ठमूलञ्च युगपन्मथ्यमादिभिः तर्जन्याः प्रधमं पर्वं तधाङ्गुष्ठाग्रयोजनम् ॥ एषानाराचमुद्रास्या त्सर्वकाम्य फलप्रदा मात्रादाने प्रशस्तव्या नित्यं देवस्यहर्षदा॥ 2 ‘वेदपारायणादीनि पुराणस्तुतिमेव च देवस्या।। परभागेतुघोषये द्वेद मू ब्राह्मणैर्विष्णुभक्तिश्च यथा चार्यपुरस्सर॥’ मित्यु पचारनिर्णय निरूपक क्रियामकम दशमाध्यायस्थ वचनैर्भक्तानामितरेषां ब्राह्मणादीनां तत्काले समवाये लेदान स्तोत्रकरणादावन्वयं तत्करणे र्चकस्य पुरोगामित्वं सूच्यते

ऋग्वेदः - हरिः ॐ, हरिः ॐ। 99 अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम् होतारं रत्नधातमम् ॥ यजुर्वेदः :- हरिः ॐ, हरिः ॐ इषेत्वोर्जेत्वा वायवस्थोपायवस्थ देवोवस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमघ्निया देवभागमूर्जस्वतीः पयस्वतीः प्रजावती रनमीवा अयक्ष्मामाव स्तेन ईशतमा घशग्ंसो रुद्रस्य हेतिः परिवो वृणक्तु ध्रुवाअस्मिन् गोपतौस्यात बह्वीर्यजमानस्य पशून् पाहि। सामवेदः - हरिः ॐ, हरिः ॐ, T अग्नआयाहि वीतये गृणानोहव्यदातये। निहोता सथि बर्हिषि । अथर्ववेदः - हरिः ॐ, हरिः ॐ शन्नोदेवीरभिष्टय आपो भवन्तु पीतये॥ शंयोरभिस्रवन्तु नः॥ उपनिषत् - हरिः ॐ, हरिः ॐ, ओमित्यग्रे व्याहरेत्। नम इति पश्चात् नारायणायेत्युपरिष्टात्। ओमित्येकाक्षरम्। नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि। एतद्वै नारायणस्याष्टाक्षरं पदम्। योहवै नारायणस्याष्टाक्षरं पदमध्येति। अनपब्रुवस्सर्वमायुरेति। विन्दते प्राजापत्यम् रायस्पोषं गौपत्यम्। ततोमृतत्वमश्नुते ततोमृतत्वमश्नुत इति य एवं वेद। इत्युपनिषत् ॥ पारमात्मिकम् :- हरिः ॐ, हरिः ॐ। विष्णुस्सर्वेषामधिपतिः परमः पुराणः। परो लोकानामजितो जितात्मन् भवते भवाय स्वाहा श्रीवैखानसकल्पसूत्रम् :- हरिः ॐ, अथनिषेकादिसंस्कारान् व्याख्यास्यामः। ऋतुसङ्गमन गर्भाधान पुंसुवन सीमस्त विष्णुबलि जातकर्मोन100

नामकरणान्न प्राशन प्रवासागमन पिण्डवर्धन चौलोपनयन पारायण । -व्रतबन्धविसर्गोपाकर्म समावर्तन पाणिग्रहणानित्यष्टादश संस्कारा श्शारीराः। अथाग्नौनित्यहोमा न्हे विष्णोर्नि त्यार्चा सर्वदेवार्चा भवति अग्निर्वैदेवाना- मवमो विष्णुः परम स्तदन्तरेण सर्वाअन्यादेवताः, इति ब्राह्मणं तस्माद्गृहे परमं विष्णुं प्रतिष्ठाप्य सायं प्रातर्होमानेर्चयति। यज्ञेषु विहीनं तत्सम्पूर्णं भवति। द्विजातिरतन्ड्रितो नित्यं गृहे देवायतने वा भक्त्या भगवन्तं नारायण मर्चये त्तद्विष्णोः परमं पदं गच्छतीति विज्ञायते॥ भगवच्चास्त्रम् - मरीचिं महामुनिं स्वशिष्यार्पितकुशासने समासीनं सर्वज्ञं जितेन्टियं शुद्धं नानालोकनिवासिनो धर्मसंसक्ताः ऋषयः समागम्यानम्य भगवन् केन मार्गेण कैर्मन्टैः कं देवमर्चयन्तः कान् लोकान् गमिष्यन्तीत्यूचु मरीचिरुवाच, सुप्रसन्नं परमात्मानं नारायणं ध्यात्वा भवनं श्रुत्यनुकूलेनमार्गेण चतुर्वेदोद्भवैर्मनै समर्चयन्तः श्रुतिभिरभिहितं शाश्वत मतीस्ट्रियं परात्परं देवै रनभिलक्ष्यं तद्विष्णोः परमं पद गच्छेयुरिति। श्रीमद्रामायणम् :- ॐ, तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्॥ इच्छामोहि महाबाहुं रघुवीरं महाबलम् । गजेन महता यान्तं रामं छत्रावृताननम्॥ तं दृष्ट्वा शत्रुहन्तारं महर्षीर्षीणां सुखावहम्। बभूव हृष्णा वैदेही भर्तारं परिषस्वजे॥ तरुणा रूपसम्पन्नौ सुकुमारौ महाबलौ

पुण्डरीक विशालाक्षौ चीरकृष्णाजिनाम्बरौ॥ फलमूलाशिनौ दानौ तापसौ धर्मचारिणा॥ पुत्रा दशरथस्यास्तां भ्रातरौ रामलक्ष्मणा॥ श्रीभागवतम्

ॐ, जन्माद्यस्य यतो 2 स्वयादितरतश्चार्थेष्वभिज्ञस्स्वराट् तेने ब्रह्म हृदाय आदिकवये मुह्यन्ति यत्सूरय- तेजोवारिमृदां यथा विनिमयो यत्र त्रिसरो मृषा॥ धाम्ना स्वेन सदा निर स्तकुहकं सत्यं परं धीमहि॥ तासामाविरभूच्छौरिस्स्मयमानमुखाम्बुजः पीताम्बरधरस्रग्वी साक्षान्मन्मथमन्मथः॥ श्रीविष्णुपुराणम् ॥

ॐ, पराशरं मुनिवरं कृत पौर्वाहिकक्रियम्। मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्यच॥ वर्णाश्रमाचारवता पुरुषेण परः पुमान् विष्णुराराध्यते पन्डा नान्यस्तत्तोष कारकः॥ श्रीभारतम् — ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ ॐ, धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः। मामाकाः पाण्डवाश्चैव किमकुर्वत सञ्जय॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि युक्चैव मात्मानं मत्परायणः ॥ सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज॥ अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥ 101102 ब्रह्मसूत्रम् -

ॐ, अथातो ब्रह्मजिज्ञासा। जन्माद्यस्य यतःः
शास्त्रयोनित्वात्। ईक्ष तेरा शब्दम्।
ब्रह्मसूत्र भाष्यम् -
निरुपमगुणसिन्दुर्नित्यलक्ष्मीसमेतो
निखिलनिगमवेद्यो निस्तुलो वेङ्कटेशः
निजचरणसमर्चा स क्त भक्ताघरक्षि
निवसतु हृदये मे स्वाजिभ क्तिं वितन्वन्॥
प्रणम्य विखनोमुनिं त्रियुगपुत्रमत्रिं भृगुं। मरीचिमथ काश्यपं ममगुरूंश्च वैखानसान्॥ तदीयमतमुत्तमं समनुसृत्य वैयासिकिं गिरां प्रविवृणोम्यहं श्रुतिशिरोर्दविद्योतिनीम्॥ इहखलु भगवान् कारुणिकः, पाराशर्यः, संसृति सिन्धुनिमज्जच्चेतन वर्णोद्धारणाय प्रवृत्तः, समस्तोपनिषत्प्रतिपादितं, निखिलजगदेक शरण्यापहत पाप्मत्वानवधिककृपालुत्वादि कल्याणगुणाकर परमपुरुषोपासनं प्रख्यापयितुं चतुरध्यायात्मकं शारीरकं निर्ममे। अत्राकारं श्रीमन्नारायणवाचक इति प्रथमं प्रयुक्तःः अक्षराणामकारो2 स्मि कॆटि भगवद्वचनादकारस्य तदात्मकत्वं च विदितम्। अथ शब्दस्य मङ्गलारत मानन्तर्यार्थत्वं च एकवृन्तगत फलद्वयवद्बोध्यम् । मङ्गलत्वं च
परब्रह्मणः परमपुरुष स्यैव युक्ततरम् ॥
पञ्चाङ्गश्रवणम् -
तिथिर्वारश्च नक्षत्रं योगः करणमेव च ।
कालो विष्णुमयः पक्षमास र्वब्दायनाभिधः

1 1 देवस्यादर्शनानन्तरं ‘देवस्य दर्शयित्वा तु स्तोत्रं वेदै क्रमाच्चरेत् स्तो समायुक्तं देशभाषाश्चश्रावयेत् ॥’ इति संहितान्तरसंवादादत्र तत्तद्देशीयाभिर्भाषाभिः स्तोत्रमनुमन्यते। यथा द्रामिडदेशे द्रामिड्यां भाषायां रचि मङ्गलम्

श्रियः कान्ताय कल्याणनिधये निधयेर्थिनाम् । श्रीवेङ्कट निवासाय श्रीनिवासाय मङ्गलम् अतोदेवाः F. विष्णवे नमः नृत्तन्दर्शयामि R… इत्यलङ्कारासनं दशोपचारं विज्ञेयं भवति। 103 (पृथुककदलीफलपायसा२। पूप गुडलाजदधिना केरचूतफलादीनि विन्यस्य ‘विश्वभेषजमत्रेण देवस्य दक्षिणह स्ते स्पर्शयन् वदने निवेदयेत्।) तमुष्टुहि यः स्विषुस्सुधन्वा यो विश्वस्य क्षयति भेषजस्य। यक्ष्वामहे सौमनसाय नमोभिर्देवमसुरं दुवस्य॥ अयं मे हस्तो भगवानयं मे भगवत्करः॥ अयं मे विश्वभेषजो यं शिवाभिमर्शनः॥ विष्णवे नमः फलमपूपादि निवेदयामि ५। श्रियै नमःव लमपूपादि निवेदयामि ४। हरिणै नमः फलमपूपादिनिवेदयामि ४। योगे योग इत्याचमनं विचक्रम इति ताम्बूलं मुखान्तमुद्धृत्य * निवेद्य विष्णुगायत्र्या पुष्पाञ्जलिं दद्यात्। योगे योगे । विष्णवे नमः आचमनीयं ददामि ५। श्रियैनमः आचमनीयं ददामि ४। हरिण्यैनमः आचमनीयं ददामि।। विचक्रमे पृथिवीम् ॥ विष्णवे नमः ताम्बूलं निवेदयामि १। श्रियैनमः

  1. भगवत्कल्याणगुणबोधकान् गाधाविशेषान् आन्ध्रदेशे आन्ध्र्यां भाषायां रचितां स्तादृश प्रबन्धविशेषान् कर्णाटदेशे कर्णाटभाषायां रचितांस्तादृशग्रन्थविशेषानित्यादिप्रका रेण देशान्तरेषु तद्देशीयभाषाप्रबन्दान् श्रावयेत्, तथा क्वचित्क्वचिदाचारे प्ययं प्रकारः परिदृश्यते, पाक्षिकमिदं देश भाषाश्रावणम् तथानुशासनात्। उक्तश्लोके चकारस्य तदर्धकत्वाच्च। नायं चकारो।। नु क्लसमुच्चायकः, बहुग्रन्थविरोधात्। 1 विश्वभेषजग्ं सुभेषजम्, यथास्थित इदं मे विश्वभेषजम्। अश्विनाप्लावतां युवम्, इदमहग्ं सेनायाभित्वर्यै त्वं जुषजभेषजं न वैश्यानराय सुभेषजम्। अधो अस्मभ्यग् ं भेषजग् सुभेषजम् ॥ आवातवाहि भेषजं विवात वाहि यद्रहाः॥ त्वग्स्हि विश्वभेषजो देवानां दूतईय से॥104

ताम्बूलं निवेदयामि। हरिण्यै नमः ताम्बूलं निवेदयामि नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् विष्णवे नमः पुष्पाञ्जलिं ददामि ५। श्रियै नमः पुष्पाञ्जलिं ददानि हरिण्यैनमः पुष्पाञ्जलिं ददामि v. ततो भोज्यासनं सङ्कल्प्य गुडमधुदधिक्षीरघृतमिश्रं ‘मधुपर्व यन्मधुनो मधव्यमिति निवेद्याचमनं दद्यात्, यन्मधुनो मधव्यं परममन्नाद्यं वीर्यम् । तेनाहम्मधुनो मधव्येन परमेणानाद्येन वीर्येण परमो न्नादो मधव्यो सानि विष्णवे नमः मधुपर्कं निवेदयामि५। श्रियैनमः मधुपर्कं निवेदयामि। हरिण्यैनमः मधुपर्कं निवेदयामि v. योगे योगे । विष्णवे नमः आचमनीयं ददामि ५। श्रियै नमः आचमनीयं ददामि४। हरिण्यै नमः आचमनीयं ददामि v. अथावनीदमिति मण्डलान्युपलिप्य अथावनीदं परमं पवित्रं सुरेशवीर्यादिदमस्तु रक्षाः आयान्तु देवाः पितृभिस्सहात्रास्मिन् स्थले सन्निधिं धत्तलिस्ते॥ (आमावाजस्येति हविःपात्राणि संशोध्य) पुष्पाद्यैरधिदेव मादित्य मध्यर आदित्यं प्रपद्ये भास्करं प्रपद्ये सूर्यं प्रपद्ये, मार्ताणं प्रपद्ये। विवस्वन्तं प्रपद्ये ॥ पुष्पादीन् संशोध्य देवस्य त्वेति हविः, पात्रं च गोघृतेना भिघार्य देवस्यत्वा सवितुः । हविरभिघारयामि, पात्रमभिघार यामि। अमृतोपस्तरणमसीत्यन्नं युक्तं पात्रेषु प्रक्षिष्य अमृतोपस्तरणमसि। 1 अग्निमीलेति मर्रेण मधुपर्कं निवेदयेदिति भार्गवक्रियाधिकारवचनादग्नि मीलमन मधुपर्केयु क्तः।

फलदधिगुडोपदंशादीन् विष्णुगायत्र्या’ विन्यस्य 105 नारायणाय विद्महे वासुदेवाय धीमहि तन्नोविष्णुः प्रचोदयात्॥ यत्तेसुसीम इति गोघृतमास्राव्य यत्ते सुसीमे हृदयं दिवि चन्दमनि श्रितम् । तस्यां मृतत्वस्येशानो माहं पौत्रमघग्ं रुदम्॥ वेदते भूमि हृदयं दिवि चन्द्रमसि श्रितम्। तथामृतत्वस्येशानो माहं पौत्रमघग्ं रुदम्॥ अष्टाक्षरेण मर्रेण तुलसीं निक्षिप्य पुष्पाद्भिः प्रोक्ष्य परिषिच्य ॐ नमो नारायणाय। ॐ तत्सवितुर्वरेणीयं भर्गो देवस्य धीमहि धियोयोनः प्रचोदयात्॥ अन्नसूक्तेनाभिमृश्य’ (सुरभिमुद्रां प्रदर्श्य) तदस्य प्रियं (सुभूस्स्वयम्भूः) इति विष्णवे सर्वं हविर्निवेदयेत्। 1 वरं विष्णुर्वरेणीयं भर्गो माया च धीमहि, तन्नो विष्णुः प्रचोदयादिति विष्णुगायत्रीमिह केचिदाचार्याः प्रयुञ्जते। 2 अत्रान्नसू क्ताभिमर्शनानन्तरं यत्ते सुसीम इत्यभिमारणं क्वचिदृश्यते। यथा क्रियाधिकारे भृगु- आमावाजेति मर्रे ण हवि- पात्राणि शोधयेत्। रवीं तत्र समभ्यर्च्य पुनश्चापि विशोदयेत्॥ अभिघार्य मृतेनैव देवस्य त्वेति मस्त्रतः॥ अमृतोपस्तरेत्युक्त्या हविः प्रक्षिप्य तत्र वै॥ गायत्रीमन्त मुच्चार्य सूपै स्सर्वोपदंशकम्। अन्नसूक्तेन मर्रेण हवीम्पि चाभिमृश्य च॥ मृतपात्रं ततो गृह्य त्रिपादोपरि संस्थितम्। यत्ते सुसीम इत्युक्त्वा मृतमास्रावयेतुनः॥ इत्यादि। 3. हिरण्यगर्भः समवर्तिताग्रे भूतस्य जातः पतिरेक असीत् सदाधार पृथिवीं द्यामुतेमां कनै देवाय हविषाविधेम। पुरुषाय नमः पायसं निवेदयामि। आह पुष्टिं पुष्टिपतिकधात्विह प्रजां रमयतु। प्रजापतये पुष्टिपतये ग्नि पतये चलपतये कामायान्नाध्यायः सत्याय नमः तिलौदनं निवेदयामि।106

अम्म प्रथमजा ऋतस्यः पूर्वं देवेभ्यो अमृतस्यनाभि यो ददाति स इ देवमावाः अहमन्नमन्नमदन्तमद्मि पूर्वमग्ने रपिदहत्यन्नम्। यत्तो हासाते अहमुत्तरेषु॥ व्यात्तमस्य पशवस्सु जम्भम् । पश्यन्ति धीराः प्रचर नि पाकाः॥ जहाम्यन्यं न जहाम्यन्यम्। अहमन्नं वशमिच्चरामि॥ समानमर्थं पर्येमि भुञ्जत् कोमामन्नं मनुष्यो दयेत॥ पराके अन्नं निहितंलोक एतत् विश्वैर्देवैः पितृभिर्गुप्तमन्नम्॥ यदद्यतेलुष्यते यत्परोप्यते। शततमी सा तनूर्मे बभूव ॥ महान्ता चरू सकृद्दुद्देन पप्रौ दिवं च वृत्ति पृथिवीं च साकम्। तत्सम्पिबन्तो न मिन न्ति वेधसः नै तद्भूयो भवति नो कनीयः। अन्नं प्राणमन्नमपानमाहुः अन्नं मृत्युं तमु जीवातुमाहु अन्नं ब्रह्माणो जरसंवदन्ति। अन्नमाहुः प्रजननं प्रजानाम् ॥ मोघमन्नंविन्दते अप्रचेताः सत्यं ब्रवीमि वध इत्सतस्य॥ नार्यमणं पुष्यति नो सखायम्। केवलाघो भवति केवलादी॥ अहम्मेघः स्तनयन् वर्षन्नस्मि। मामद न्यहमद्यन्यान् ॥ अहग्ंसदमृतो भवामि। मदादित्या अधि सर्वे तपन्ति॥ तदस्य प्रियमभिपाथो अश्यां नरो यत्र देवयवो मदन्ति। उरुक्रमस्य स हि बन्धुरिद्दा विष्णोः पदे परमे मध्वउत्सः॥ (सुभूस्स्वयं भूः प्रथमं महत्यर्धवे ददेहगर्भमृत्वियम्। यतो जातः प्रजापतिः॥) विष्णवे नमः हविर्नि वेदयामि ५। समाववर्ति पृथिवी समुषा समुसूर्य स्समुविश्वमिदं जगत् । वैश्वानरज्योति र्भूयासं विभुं कामं व्यक्तवै भूः॥ अच्युताय नमः गौल्यं निवेदयामि। त्रीणि पदा विचक्रमे विष्णु रोपा अदाभ्यः ततो धर्माणि धारयन्॥ अनिरुद्दाय नमः यावकं निवेदयामि। इति हविर्धाने विशेषः पञ्चमूर्तीभ्यः प्रत्येकं हविर्दान पक्षे तेषामाचमनदानेर्घ्यदाने च मन्राः पृथगुच्यते पुरुषादीनां क्रमेणा पोहिष्टेति योगेयोग इति समाने वृक्ष इति पवित्रन्त इत्याचमनं तदा

107 श्रियै नमः हविर्नि वेदयामि v. हरिण्यैनमः हविर्निवेदयामि। v. औत्सवादीन् बेरान् लौकिकान् बिम्बान् साल ग्रामांश्चासाद्य पृथक्नृथग्धवि -रपूपादिकं च निवेद्य तदस्य प्रियं॥ सुभूस्स्वयम्भूः॥ विष्णवे नमः हविर्नि वेदयामि ५। ४। ४। सुभूःस्वयम्भूरित्यपूपादीन् निवेद्य सुभूस्स्वयम्भूः ॥ विष्णवे नमः अपूपादीन् निवेदयामि। ५।४।४। पृथुककदलीपायससक्तुलाजगुडदधि नालिकेरपनसादीन् विश्वभेषजमश्रेण निवेदयेत्। विष्णवे नमः अपूपादीनि निवेदयामि R. v. V. तमुष्टुहियः स्विषुः ॥ विष्णवे नमः पृथुकादीनि निवेदयामि।। श्रियैनमः पृथुकादीनि निवेदयामि। हरिण्यै नमः पृथुकादीनि निवेदयामि ४। अपक्वानि च सर्वाण्यष्टाक्षरेण निवेदयेत्। ॐ नमो नारायणाय। विष्णवे नमः फलादिकं निवेदयामि ५। श्रियैनमः फलादिकं निवेदयामि। हरिण्यै नमः फलादिकं निवेदयामि।। इदं विष्णुरिति स्वादुशीतलं सुरभि पानीयं दत्वा नः परिषेकं गण्डूषं पाद्यमाचमनं च दद्यात्। इदं विष्णुर्विचक्रमे ॥ विष्णवे नमः स्वादुशीतलं सुरभि पानीयं ददामि५। श्रियै नमः स्वादु शीतलं सुरभि पानीयं ददामि ४। हरिण्यै नमः स्वादु शीतलं सुरभि पानीयं ददामि ४। “ॐ" अ नः परिषेकं करोमि . पूतस्तस्य ॥ विष्णवे नमः गण्डूषं भावयामि ५। श्रियै नमः गण्डूष भावयामि ४। हरिण्यै नमः गण्डूषं भावयामि ४। त्रीणि पदा ॥ विष्णवे नमः पाद्यं ददामि ५। श्रियै नमः पाद्यं ददामि ४। हरि ण्यै नमः पाद्यं ददामि ४।108

शन्नो देवीः ॥ विष्णवे नमः आचमनीयं ददामि ५। श्रियै नमः आचमनीयं ददामि४। हरिण्यै नमः आचमनीयं ददामि। v. मृतात्परि विक्रम इति (पाण्डरपिप्पलीपत्रवज्रमनसारामु शुक्तिक्षारयुतं) दक्षिणासहितं मुखवासं प्रदाय घृतात्परि ॥ विचक्रमे ॥ विष्णवे नमः मुखवासं ददामि ५। श्रियै नमः मुखवासं ददामि। हरिण्यैनमः मुखवासं ददामि v. औत्सवादीन् बेरानन्यांश्चासाद्य पानीयाचमनमुखवासान् पृथक्पथग्दद्यात्। इदं विष्णुर्विचक्रमे ॥ विष्णवे नमः पानीयं ददामि A. v. V. योगे योगे॥ शन्नो देवीः ॥ विष्णवे नमः आचमनीयं ददामि A. v. घृतात्परि ॥ विचक्रमे ॥ विष्णवे नमः मुखवासं निवेदयामि १।v.v. द्वादशाष्टाक्षराभ्यां पुष्पाञ्जलिं दत्वा ॐ नमो भगवते वासुदेवाय, ॐ नमो नारायणाय, ॐ प्रणवस्वरूपिणे भगवते वासुदेवायनमः, ॐ प्रणवस्वरूपिणे नारायणाय नमः। विष्णवे नमः पुष्पाञ्जलिं ददामि ५। श्रियै नमः पुष्पाञ्जलिं ददामि . हरिण्यै नमः पुष्पाञ्जलिं ददामि ४। भूः प्रपद्य इत्यपचारान् क्षमस्वेति प्रणम्य वैष्णवैस्सूकैस्संस्तूया -लङ्कारदीपं दर्शयेत्। भूःप्रपद्ये ॥ विष्णुं प्रपद्ये ५। श्रियैनमः . हरिण्यैनमः V. विष्णुं प्रणमामि ५। श्रियं प्रणमामि ४। हरिणीं प्रणमामि Y. 1 ’ उपचारापदेशेन कृतानहरहर्मया। अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम॥ 1 अज्ञानादर्धलोभाद्वा रागाद्वेषात्प्रमादतः ।

109 अतो देवा इदं विष्णुस्त्रीणिपदा विष्णोः कर्माणि तद्विष्णोः परमं पदं तद्विप्रासः ॥ विष्णोर्नुकं तदस्यप्रियं प्रतद्विष्णुः परोमात्रया विचक्रमे त्रिर्देवः॥ सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम्। विश्वं नारायणं देवमक्षरं परमं प्रभुम्॥ विश्वतः परमं नित्यं विश्वं नारायणग्ं हरिम्। विश्वमेवेदं पुरुष सद्विश्व मुपजीवति॥ पतिं विश्वस्यात्मेश्वरग्ं शाश्वतग्ं शिवमच्युतम्। नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥ अपराधः कृतो य स्तं क्षमस्व पुरुषोत्तम॥ मया वा मज्जनै र्वापि मम बन्धुभिरेव अपराधशतं यत्तत् क्षमस्व पुरुषोत्तम॥ राजा वा तदमात्यैर्वा राजभृत्यैरथापिवा । अपराधशतं यत्तत् क्षमस्व पुरुषोत्तम । आचार्येणार्चकेनापि भ कैर्वा परिचारकैः। अपराधशतं यत्तत् क्षमस्व पुरुषोत्तम॥ गायकै ररकै र्वाध तधा वादित्रवादकैः अपराधशतं यत्तत् क्षमस्व पुरुषोत्तम ॥ प्रणवादिविसरान्तं क्रियासु विधिपूर्वकम् । अमस्तकार्बनंयत् तत् क्षमस्व त्वं जनार्धन॥ तस्मात्वं प्रार्थये देवं प्रसीद भगवन्मयि। अनया पूजया विष्णो प्रशास्त्रं सर्वमस्तुनः॥ अशक्यं विधिवत्कर्तुं ब्रह्माद्यैरपि पूजनम् ॥ नाति व्याघातं तत् क्षमस्व जगत्पते । मुतास्माभिरमैस्तु मनुष्यैरदृथात्मभि- तस्यास्तित्यार्पनायान्तु यदुद्भूतमशोभनम् ॥ पूजय विष्णो प्रशास्त्रं सर्वमस्तु ते ॥ उपसारा प्रदेश्लोनि वृतासहरहर्मया! सोडा सून् सर्वान् क्षमस्व पुरुषोत्तमः॥110 श्री भ ग व द र्चा प्रकरणे नारायण परम्ब्रह्म तत्त्वं नारायणः परः॥ नारायण परोज्योति रात्मा नारायणः परः॥ यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयते।। पि वा अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः॥ अनन्तमव्ययं कविग्ं समुद्रेन्तं विश्वशम्भुवम्। पद्मकोशप्रतीकाशग्ं हृदयं चाप्यधोमुखम् ॥ अधोनिष्ट्या वितस्त्यान्तु नाभ्यामुपरि तिष्ठति। हृदयं तद्विजानीयाद्विश्वस्यायतनं महत्। सन्ततग्ं सिराभिस्तुलमृत्याकोशसन्निभम्॥ तस्यान्तॆ सुषिषिरग्ं सूक्ष्मं तस्मिन् त्सर्वं प्रतिष्ठितम् । तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः॥ सोग्रभुग्विभज निष्ठन्नाहारमजरः कविः॥ सन्तापयति स्वं देहमापादतलमस्तकम्। तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः॥ नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा। नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा। तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मा सशिवस्सेन्द्रस्सो क्षरः परमस्स्वराट्॥ ऋतग्ं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्। ऊर्ध्वरेतं विरूपाक्षं विश्वरूपायवै नमः॥ ॐ नारायणाय विद्महे वासुदेवाय धीमहि। तन्नो विष्णुः प्रचोदयात्। एकाक्षरं त्वक्षरितार्जि सि सोमे ॥ विष्णवे नमः स्तोत्रैः स्तोमि ५। श्रियै नमः स्तोत्रैः स्तोमि . हरिण्यै नमः स्तोत्रैः स्तोमि ४। A. शुभ्राज्योतिश्चदेवानां II विष्णवेनमः अलङ्कार दीपं दर्शयामि . नमः अलङ्कारदीपं दर्शयामि।। हरिण्यैनमः अलङ्कारदीपं दर्शयामि।

होमस्थानं गत्वा प्राणानायम्य सङ्कल्प्य 111 अस्य देवदेवस्य भगवतो महापुरुषस्य श्रियः पतेः पुरुषो त्तमस्य श्री स्वामिनः प्रीत्यर्धं नित्यार्चनायां प्रातर्होमं करिष्यामि। उपावरोहेति समिधं निधायाग्निं प्रज्वाल्य उपावरोहजातवेदः पुन स्त्वं देवेभ्यो हव्यं वहनः प्रजानन् । आयुः प्रजाग्ं रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोणे॥ तत्सवितुरितिवेदिं परिमृज्य ॐ तत्सवितुर्वरेणीयं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयात्॥ चत्वारि शृङ्गेत्यग्निं ध्यात्वा ग्नय इत्यादिभिरलङ्कृत्य पुष्पं गन्धं तथा धूपन्दीपमर्ध्यं हुतमिति षडुपचारान् कृत्वा ब्रह्मसोमावभ्यर्च्य ॐ चत्वारि शृङ्गात्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य! त्रिधा बद्धो वृषभो रोरवीति महोदेवो मर्त्याग्ं आविवेश॥ अग्नये नमः हुतवहाय नमः॥ हुताशिने नमः॥ कृष्णवर्त्मने नमः। देवमुखायनमः। सप्तजिह्वायनमः वैश्वानराय नमः॥ जातवेदसे नमः। अग्नये नमः पुष्पं गन्दं धूपं दीपमर्ध्यं हविश्च ददामि। दक्षिणे - ॐ ब्रह्मणे नमः प्रजापतये नमः। पितामहाय नमः हिरण्यगर्भाय नमः॥ उ त्तरे - ॐ सोमाय नमः॥ यज्ञाङ्ञाय नमः। इन्दवे नमः। चक्रायनमः। अष्टोपचाराः परिषिच्याज्यचरुभ्या ‘मतो देवाद्यैर्मूर्तिमन्त्रैश्च जुहुयात्। ॐ विष्णवेस्वाहा! अतोदेवाअवन्तु।.. सप्तधामभिस्स्वाहा॥ इदं विष्णुः … सुरे स्वाहा॥ त्रीणिपदा … धारयन् स्वाहा॥ वि- कर्माणि।.. सखा स्वाहा ॥ तद्विष्णोः परमं।.. आततग्गि स्वाहा पक्षः। तदा تتو 1 तत्राज्यचरुभ्यामिति पृथक्नृथगोमं केचिदिच्चन्ति। साज्येन चरुणाहोम इति प्रचुरः वैष्णवैर्मवैराज्यहोमोमूर्तिमनै श्चरुहोम इतिखिलाधिकारे भृगु-.112

तद्विप्रासः।.. पदग्ग स्वाहा॥ विष्णोर्नु कं वीर्याणि।.. विष्णवे त्वा स्वाप तदस्य प्रियं।..परमे मध्व उत्स स्वाहा॥ प्रतद्विष्णुस्तवते … भुवनानिविश्वा स्वाहा॥ परोमात्रया।.. परमस्य वित्से स्वाहा॥ विचक्रमे पृथिवीं।..सुजनिमा चकार स्वाहा॥ त्रिर्देवः पृथिवीं।.. स्थविरस्य नाम स्वाहा॥ सहस्रशीर्षा पुरुषः… दशाङ्गुलर्ग् स्वाहा॥ पुरुषएवेदग् सर्वं… अतिरोहतिस्वाहा॥ एतावानस्य … दीविस्साह त्रिपादूर्ध्व …अभिस्वाहा॥ तस्माद्विराट् … पुरस्स्वाहा! यत्पुरुषेण … हविस्स्वाहा॥ सप्तास्यासन् … पशुग्गा स्वाहा तं यज्ञं…ऋषयश्चये स्वाहा॥ तस्माद्यज्ञात् … ग्राम्याश्च ये स्वाहा। तस्माद्यज्ञात् … अजायत स्वाह तस्मा दश्वाः … अजावयस्स्वाहा॥ यत्पुरुषं … उच्येते स्वाहा ब्राह्मणो स्य… अजायत स्वाहा। चन्द्रमाः.. वायुरजायत स्वाह नाभ्या आसीत् . अकल्पयन् स्वाहा॥ वेदाहमेतं। . यदास्ते स्वाहा धातापुरस्तात् … अयनाय विद्यते स्वाहा॥ यज्ञेन यज्ञं…स्स न्ति देवा स्वाहा॥ ॐ विष्णवे स्वाहा॥ पुरुषाय स्वाहाः सत्याय स्वाहा अच्युताय स्वाहा! अनिरुद्धाय स्वाहा! श्रियै स्वाहा। धृत्यै स्वाहा! पवित्र्यै स्वाहा! प्रमोदादायिन्यैसा हरिण्यै स्वाहा! पौष्यै स्वाहा! क्षोण्यै स्वाहा। मह्यैस्वाहा! कपिलाय स्वाहा। यज्ञाय स्वाहा। नारायणाय स्वाहाः पुण्याय स्वाहा! नारसिंहाय स्वाहा। वामनायस्वाहाः त्रिविक्रमायस्वाहा सुभद्रायस्वाहा! ईशितात्मने स्वाहा! सर्वोद्वहाय स्वाहा सर्वविद्येश्वराय स्वाहा। इन्दाय स्वाहा! यमाय स्वाह वाराहाय स्वाहा। निरतये स्वाहा

वरुणाय स्वाहा! कुबेराय स्वाहाः वायवेस्वाहा हयात्मकायस्वाहा! रामदेवायस्वाहा! 113 अग्नये स्वाहा! ईशानायस्वाहा पुण्यदेवाय स्वाहा! सर्वाय स्वाहा। सुखावहाय स्वाहा! संवहाय स्वाहा! सुहाय स्वाहा! शिवायस्वाहा। विश्वायस्वाहा। मित्राय स्वाहा। अत्रयेस्वाहा॥ सनत्कुमाराय स्वाहा! सनकाय स्वाहा। सनातनाय स्वाहा॥ सनन्दनाय स्वाहा। इन्द्राय स्वाहा। यमाय स्वाहा॥ वरुणाय स्वाहाः कुबेराय स्वाहा! अग्नयेस्वाहा॥ निरतये स्वाहा! वायवे स्वाहा॥ ईशानाय स्वाहा॥ मार्कण्डेयाय स्वाहा! भृगवे स्वाहा! ब्रह्मणे स्वाहा॥ शङ्कराय स्वाहा! धात्रे स्वाहा! विधात्रे स्वाहा! भुवङ्ञायस्वाहा। पतब्दाय स्वाहा। पतिराय स्वाहा॥ वरुणायस्वाहा। धर्माय स्वाहा जा नाय स्वाहा! ऐश्वर्यायस्वाहा॥ गजलक्ष्मि स्वाहा॥ मणिकाय स्वाहाः सन्यायै स्वाहा। विखनसे स्वाहा! तापसाय स्वाहा। न्यक्षाय स्वाहा। इन्दाय स्वाहा! विष्वक्सेनाय स्वाहा। किष्किन्दाय स्वाहा! तीर्थायस्वाहाः श्रीभूताय स्वाहा। गरुडाय स्वाहा। हविरक्षकाय स्वाहाः अग्नये स्वाहा! विवस्वते स्वाहा! वैवस्वताय स्वाहा निर ऋतये स्वाहाः बलिरक्षकायस्वाहा। मित्राय स्वाहा! वरुणाय स्वाहाः पुष्पेशाय स्वाहा! मरुते स्वाहा! क्षत्ते स्वाहा! कुबेराय स्वाहा! ईशानाय स्वाहा भास्कराय स्वाहा! चक्राय स्वाहा! ध्वजाय स्वाहा! शङ्खाय स्वाहा! यूथाथिपायस्वाहा। अक्षहने स्वाहा! समाराधनवैकल्यप्रायश्चित्तार्थं चतुर्वेदादिमन्रेराज्येनहुत्वा। नागराजाय स्वाहाः गणेशाय स्वाहा॥114

ॐ अग्निमीले पुरोहितं … रत्नधातमग्गि स्वाहा! ॐ इषे त्वोर्जेत्वा … पशून् पाहि स्वाहा॥ ॐ अग्न आयाहि …बर्हिषि स्वाहा॥ ॐ शन्नो देवी…अभिस्रवन्तुनस्स्वाहा॥ स्वराक्षरमात्राव्यत्यय प्रायश्चित्तार्थमाज्येन वाहृतीरु त्वा ॐ भूस्स्वाहा! ओमुवस्स्वाहा। ओग्ं सुवस्स्वाहा। ॐ भूर्भुवस्सुवस्स्वाहा॥ अदिते स्वमग् ः। अनुमते२ स्वमग्ड् ः सर्वते स्वमग् स्थाः। देवसवितः प्रासावीः। भूतिस्स्मेति भस्म गृहीत्वा ललाटहिक्क बाहुकण्ठादीनादित्यस्सोमो नम इत्यूर्ध्वाग्रमालिप्यात्मानं प्रोक्ष्य भूतिस्स्माते लभते नित्यं सर्वयज्ञकृतं भवेत्! अग्निमारुतयोर्भूतिः । आदित्यस्सोमो नमः त्र्यायुषं जमदग्नेः कश्यपस्य तायुषम् । यद्देवानां त्रायुषन्तन्मे अस्तु त्र्यायुषम् । दीर्घायुत्वाय बलाय शतं च वर्चसे त्र्यायुषम्। आपो हिष्टामयो भुवः तान ऊर्जे दधातनः महेरणाय चक्षसे योवश्शिवतमो रसः तस्य भाजयतेहनः उशतीरिव मातरः॥ । तस्मा अरङ्गमामवः यस्य क्षयाय जिन्वथः आपो जनयथाच नः उद्वयमित्यादिना2 दित्यमग्निं चोपस्थाय उद्वयं तमसस्परिपश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ उदुत्यं जातवेदसं देवं वहन्ति केतवः दृशे विश्वाय सूर्यम् चित्रं देवाना मुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेवि अप्रा द्यावापृथिवी अ न्तरिक्षग्ं सूर्य आत्मा जगत स्तस्थुषश्च।

तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्। 115 पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शतग्ं श्रुणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीता स्स्यामशरदश्शतं ज्योक्च सूर्यं दृशे यउदगान्महतो र्ण वाद्विभ्राजमानस्सरिरस्य मध्यात्समा वृषभो लोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु॥ वैश्वानरस्य रूपम्। पृथिव्यां परिस्रसा॥ स्योनमाविशन्तुनः। अग्निनाग्ने ब्रह्मणा! नर्यप्रजां मे गोपाय। आनशे व्यानशे सर्वमायु र्व्यानशे॥ जातां जनिष्यमाणां च अथर्वपितुं मे गोपाय। अदबा योशीततनो। शग्गिंस्य पशून् मे गोपाय। अष्टा-फाश्च यइहाग्ने! सप्रथ सभां मे गोपाय। तानिन्ड्रियावतः कुरु। अमृतत्वाय जीवसे। अमृते सत्ये प्रतिष्ठिताम् ॥ रसमन्नमिहायुषे॥ अविषं नः पितुं कृणु। द्विपादो ये चतुष्पदः॥ ये चै कशफा आशुगाः॥ ये च सभ्यास्सभासदः। सर्व मायुरुपासताम्। अहे बुध्निय मन्त्रं मे गोपाय। यमृषयस्त्रयिविदा विदुः॥ ऋचस्सामानि यजूग् ं षिसा हि श्रीरमृता सताम्॥ चतुश्शिखण्डा युवति स्सुपेशाः घृताप्रतीका भुवनस्य मध्ये ॥ मर्मृज्यमाना महते सौभगाय। मह्यं धुक्ष्य यजमानय कामान्॥ वसन्तं तो वो अग्नयः प्राणेन वाचा मनसाबिभर्मि तिरोमास समायुर्मा प्रहासीत् ज्योतिषा वो वैश्वानरेणोपति । पञ्चधाग्नीन् व्यक्रामत्। विराट् सृष्टा प्रजापतेः ऊर्ध्व रोहद्रोहिणी। योनिरग्नेः प्रतिष्ठितिः॥ नमोब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ।116 C र्चा प्र UX 30 3b अहन्रो भवाम्यहं विष्णुस्सूर्यस्सर्वान्तरात्मा ब्रह्मब्रह्मानरात्मा विराडहं चतुर्मुखः यामहमग्नौ वपाम्याहुतिम् ॥ तद्देवानाममृतग्ं षाण्मासिकं। तदसुराणां विषग्ं सद्योनाशं भवत॥ यन्ममहस्तं तद्विष्णोरसुरा न्तकमस्तु। यन्मस्त्रहीनं तदहीनं भवतु ॥ तदृषीणां तपसा पृथिव्याः क्षमया देवा मुनयो मामाविशनाम् शास्त्रा मे वाचि संविशन्ताम् । तदस्माकं भूत्यै रयिमत्यै पुष्टिमल्यै मनोनो भवतु वर्चो भवतु। सर्वमस्माकग्ं सम्पदस्तु॥ यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासम् । यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासम् । यत्ते अग्ने हरस्तेनाहग्ं हरस्वी भूयासम् ॥ मयि मेधां मयिप्रजां मय्यग्नि स्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्रियं दधातु मयि मेधां मयिप्रजां मयि सूर्यो भ्राजो दधातु। उपावरोहेति समिधं यावत्कृष्टं तावत्तपा, ध्रुवपादयोर्मध्ये विन्यसेदिति भोज्यासनं दशोपचारं विज्ञेयं भवति। उपावरोह जातवेदः ॥ ततो यात्रासनं सङ्कल्प्य स्वस्तिसूक्तं जपन् बलिबेरमादाय रथन्तरमसीति ॥ ‘समारोप्य वस्त्रमाल्याद्यैरलङ्कृत्य नाराचरज्ञा सुदृढं बद्ध्वा स्वस्तिनोमिमिताम् ।॥ रथन्तरमसि वामदेव्यमसि बृहदसि। अज्कौन्यङ्कावभितोरथं यौध्वान्तं वाताग्रमनु सञ्चरनौ दूरेहेति रिन्षियावान् पतत्री तेनो ग्नयः पप्रयः पारयन्तु अयं वामश्विनौ रधो मा दुःखे मा सुभे रिषत् । अरिष्टस्स्वस्तिगच्छतु विविघ्नन् पृतना यतः॥ योगेशं, परं ब्रह्माणं, परमात्मानं, भ क्तवत्सलमित्याह्य अन्नबलिं प्रकल्प्य देवाभिमुखे निधाय पूर्ववत्कौतुकाद्बलौ देवं ध्याता ॐ मावाहयामि, परम्ब्रह्माणमावाहयामि, परमात्मानमावाहयामि, भ क्तवत्सलमावाहयामि) विष्णुं रक्षत्विति देवस्य पादौ स्पृष्ट्वा जपति। विष्णुस्त्वां रक्षतु॥ 117 सोमं राजानमिति छत्रं, मरुतः परमात्मेति चामरं, वायुपरीति तालवृन्तमन्यैर्ध्वजपताकादिपरिच्छदैः परिवृतमग्रे घण्टारवशङ्खभेरीनिस्साल काहलमृदङ्गपणवमर्दलादिभिश्च रागश्रुतियु क्तं पञ्चशब्दयुतमालयं प्रदक्षिणं कुर्यात्। सोमग्ंराजानं ॥ मरुतः परमात्मा ॥ वायुपरी ॥ विष्णवे नमः छत्रं धारयामि . विष्णवे नमः चामरैर्वीजयामि ५। विष्णवेनमः तालवृन्तॆर्वीजयामि x. शिष्यो नम्रदेहस्तत्तद्देशे मणिकादिद्वारपालेभ्यः श्रीभूताद्यनपायिभ्यो दिग्देवताभ्यो विमानपालेभ्यो महाभूतान्तं प्रणवादि नमोस्तन तत्तन्नाम्ना पूर्वमुदकं पुष्पं बलिमुदकं च दद्या द्धात्रादीनां नित्यतृप्तानामर्चनमेव न बलिरि"ति शास्त्रानुशासनम्। ‘बलिकाले चत्वार उपचारा विहिताः’ तोयं पुष्पं बलिराधावश्चेति। प्रथमद्वारदेशे मणिकसन्ध्या, द्वितीयद्वारे विखनसतापसौ, अन्तराले न्यक्तेनै, तृतीयद्वारे किष्किन्दतीर्धा, सोपानमध्ये श्रीभूतगरुडौ, आग्नेय्यां हविरक्षकमग्निञ्च, दक्षिणे विवस्वद्वैवस्वतौ, नैरत्यां निरातिबलिरक्षकौ, पश्चिमे मित्रावरुणा, वायव्यां पुष्पेशमरुतौ, उत्तरस्यां क्षत्रृकुबेरौ, ऐशान्यामीशानभास्कर्, भूतपीठे (मध्ये) प्रागादि चक्रध्वजशङ्ख यूधाधिपाक्षहन्तॄन्, गोपुरद्वारदक्षिणवामयोर्नागराजगणेशावभ्यर्च्य . पीरस्य दक्षिणे भागे काश्यपो क्तप्रकारतः येभूता इति भूतयक्षपिशाचनागेभ्यो बलिशेषं निर्वपति। मणिकाय नमः, सन्यायै नमः तोयं पुष्पं बलिं तोयं चददामि।118

विखनसे नमः, तापसाय नमः तोयं पुष्पं बलिं तोयं च ददामि नक्षाय नमः इन्दाय नमः तोयं पुष्पं बलिं तोयं च ददामि। किष्किन्दायनमः तीर्धायनमः तोयं पुष्पं बलिं तोयं च ददानिनि श्रीभूतायनमः, गरुडाय नमः तोयं पुष्पं बलिं तोयं च ददामि हविरक्षकाय नमः, अग्नये नमः तोयं पुष्पम्बलिं तोयं चददानि विवस्वते नमः, वैवस्वताय नमः तोयं पुष्पं बलिं तोयं च ददानि निरतये नमः, बलिरक्षकायनमः तोयं पुष्पं बलिं तोयञ्च ददानि पुष्पेशाय नमः, मरुते नमः तोयं पुष्पं बलिं तोयं च ददामि क्षत्ते नमः, कुबेराय नमः तोयं पुष्पम्बलिं तोयं च ददामि। ईशानाय नमः, भास्करायनमः तोयं पुष्पं बलिं तोयं च ददामि। चक्राय नमः, ध्वजाय नमः शङ्खाय नमः, यूथाधिपायनमः, अक्षहन्रे नमः तोयं पुष्पं बलिं तोयं च ददामि। नागराजायनमः, गणेशाय नमः तोयं पुष्पं बलिं तोयं च ददामि॥ ये भूताःप्रचर न्ति दिवा नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु॥ भूतेभ्यो नमः, यक्षेभ्यो नमः, राक्षसेभ्यो नमः, पिशाचेभ्यो नमः, नागेदो नमः, बलिशेषं निर्वपामि। (पात्रं परिचारकहस्ते विसृज्य) पादौ प्रक्षाल्याचम्य वाद्यस्तोत्यनृत्तगीतादि.. स्तत्तद्देशभाषाविधानेन देवं त्रिचूलिकायां त्रिः प्रदक्षिणं कारयित्वा सोपानमध्ये आसनादिनीराजनान्तमर्चयित्वा विष्णवे नमः॥ ५। आसनं स्वागतमनुमानं पाद्यमाचमनं पुष्प गन्थं धूपं दीपमर्घ्यं ददामि। नीराजनं दर्शयामि। अन्तराले न्यक्षेन्द्रमध्ये संस्थाप्य नाराचरज्ञं विसृज्यार्घ्यादिकं दत्वा विष्णवे नमः ५। अर्घ्यमाचमनीयं च ददामि। . (हविर्नि वेद्य) (बलिमादाय कौतुके देवमोङ्कारेण समारोपयेत्। “जॆम् यधोक्तं विनियुञ्ज्यात्).

119 बलि बेरमादाय स्वस्थाने निवेश्य पुष्पाञ्जलिं बहुशो दत्वा सुखमास्स्वेति प्रणम्य’ दक्षिणां दद्यात्”. ॐ नमो भगवते वासुदेवाय। ॐ नमो नारायणाय। नमोब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः। नमोवाचे नमोवाचस्पतये नमो विष्णवे बृहते करोमि॥ नारायणायविद्महे ॥ विष्णोसुखमास्स्व॥ विष्णवे नमः ५॥ प्रणामं करोमि ५। ४। ४। घृतात्परि ॥ विष्णवे नमः दक्षिणायुतं मुखवासं निवेदयामि ५। v.४। “बलिकाले ये सेवस्ते ते पदे पदे यज्ञ फलं लभेरन्निति श्रुतिः”, वाद्यहीने वर्ष काले बलिदानं नै वेति केचित्। द्वारदेशे समावाह्य बलिदानं कुर्यात्। नयावत्परिवारेभ्योबलिर्देवेनदीयते। तावद्यत्नेन संरक्षेद्विष्णुतीर्थं विशेषतः॥ विष्णोस्तीर्थं प्रसादं च विनानित्यानपायिनः। होमबल्युत्सवात्पूर्वं विनियोगं नचार्हति॥ `पूजाने तुलसीतीर्थं पूजकः प्रथमं पिबेत्’। अन्यधा विनियुक्तञ्चे त्तत्पूजा निष्फला भवेत्॥ इत्यर्चकपुरस्सरं तीर्थादि विनियोगो भवेदिति यात्रासनं पञ्चोपचारं विज्ञेयं भवति। 3 (इति प्रातःकालार्चना प्रयोगः), 1 तत्र प्रणामप्रकारस्संहितानूपदिश्यते ‘विष्णुसू क्तेन म स्तिष्कं सम्पुटं प्रह्वाङ्गं पञ्चाङ्गं दण्डाङ्गमिति पञ्चप्रणामान् कुर्यात्। मस्तकेञ्जलौ न्यस्ते स मस्तिष्कः। हृदयेञ्जलिपुटं न्यसेत्स सम्पुट- पाणी व्यत्यस्य हृदये न्यस्यावनतगात्रो भवेत्सप्रह्वाङ्गः। पादाङ्गुलिभ्यां जानुभ्यां वासिनस्साञ्जलिर्भूमौ ललाटं निदध्यात्स पञ्चाङ्गः पादौ हस्ता प्रसार्य साञ्जलिर्भूत्वा धोमुखो दण्डवच्चयीत स दण्डाङ्गः प्रणाम इति। 2 अत्र बल्यन न्तरमेव पानीयमाचमनीयं च बहुशः संहितासूपदिश्यते। 3 उक्तेः पञ्चभिरासनैर्मन्तस्नानालङ्कारभोज्ययात्राभिधानैः प्रातरर्चनस्य समाप्तत्वादत्र कवाट बन्धनप्रस्ताव उचितः, सूर्यस्त्वेति कवाटबन्धनमु तरत्रोच्यते। कवाटबन्धनं कृत्वा उद्वयमित्यादित्यमुपस्थाय गृहं गत्वा नित्यकर्माणि कुर्यात्। अन्यवेलाया सूर्य स्वेति मन्त्रेणोक्त्या न्याकालेषु द्यावापृथिव्योरिति मन्रोण तत्कुर्यादिति क्वचिदृश्यते।120

ततो रात्राशयनासनं सङ्कल्प्य ब्राह्मणानन्यान् भक्त जनांश्च विस्तृ वस्त्रमाल्यादीन्विमोच्यसूक्ष्मव राच्छाद्य पुष्पगन्धाद्यैरलं कृत्या पूपं निवेद स्वं कषायतोयम्प्रदाय पानीयमाचमनं । मुखवासं च दत्वा विष्णवे नमः पुष्पाणि ददामि ५। श्रियै नमः पुष्पाणि दादामि . हरिण्यै नमः पुष्पाणि ददामि v. विष्णवे नमः ५। श्रियै नमः४। हरिण्यै नमः। गन्धं धूपं दीपं ददामि। सम्भूस्स्वयम्भूः ॥ विष्णवे नमः अपूपं निवेदयामि। श्रियैनमः अपूपं निवेदयामि.. हरिण्यैनमः अपूपं निवेदयामि। येतेशतं वरुण ये सहस्रं यज्ञयाः पाशा वितताः पुरुर्रा तेभ्योन इन्द्रस्सवितोतविष्णुर्विश्वे देवा मुञ्चन्तु मरुतः स्वस्त्या॥ विष्णवेनमः कषायतोयं ददामि ५। ४। v. इदं विष्णुर्विचक्रमे ॥ विष्णवे नमः पानीयं ददामि v. श्रियै नमः पानीयं ददामि ४। हरिण्यै नमः पानीयं ददामि . योगेयोगे ॥ विष्णवे नमः आचमनीयं ददामि R. v. V. ॥ विचक्रमे पृथिवीं ॥ विष्णवे नमः मुखवासं निवेदयामि ५। v. K. शयने शेषमभ्यर्च्य यद्वैष्णवमितिसोपधाने (तल्पे) शाययित्वा श्रिये जातो मेदिनी देवीति तत्तन्मूर्तिमश्रेण श्रीभूम्यौ सह शाययित्वा शयनेशेषमावाहयामि, शेषाय नमः पुष्पाक्षतान् ददामि। यद्वैष्णवोहग्ं शयने शयानं तत्सह देवै स्सहऋषिभिः तत्सर्वदेवा अनुमन्यतां प्रोक्तो वैष्णवोहग्ं शयितं करोमि॥ तग्ं शयने देवेशं दैत्यनाशाय तत्सर्वदेवैरनुमन्यताम् । अविघ्नं पुण्यग्ं समृद्यतां तद्भगवाननुमन्यताम्॥ यद्वैष्णवत्वग्ं समताग्ं समत्वं वैष्णवोहं वहतां वहापु 1 तत्सर्वदेवतानुमतो वैष्णवो2 हंशयितुं शयनं करोमि तं शायये देवु दैत्यनाशाय - विष्णोरिदं जिष्णु महं प्रपद्ये, इति पाठ भेदः। कुरा 6 स

121 विष्णोरहं जिष्णु महं प्रपद्ये स्वाहा स्वधा वै शिरसा वहामि॥ सिन्गोः पतिं वरुणं माविदस्तु॥ श्रिये जातः ॥ मेदिनी देवी ॥ विष्णवे नमः विष्णुं शयने शाययामि ५। श्रियै नमः श्रियं शयने शाययामि ४। हरिण्यै नमः हरिणीं शयने शाययामि ४। ध्रुवमस्त्रं समुच्चरन्, अर्चितस्सुष्टुतश्चेति देवं ध्रुवबेरे समारोप्य अत्वाहारमन्तरभूध्रुव सिष्णाविचाचलिः विशस्ता सर्वा वाञ्छ न्वस्मिन् राष्ट्रमश्रय॥ इहैवैधि माव्यधिष्ठाः पर्वत इवाविचाचलिः इन्दइवेह ध्रुव स्तिष्टेह राष्ट्रमुदारय॥ इन्द्र एणमदीधर ध्रुवं ध्रुवेण हविषा। तस्मै देवा अधिब्रुवन्नयं च ब्रह्मणस्पतिः॥ ध्रुवा द्यौ र्धुवा पृथिवी ध्रुवं विश्वमिदं जगत् ध्रुवा ह पर्वता इमे ध्रुवो राजा विशामयम्॥ ध्रुव स्ते राजा वरुणो ध्रुवं देवो बृहस्पतिः। ध्रुवन्त इन्दश्चाग्निश्च राष्ट्रं धारयितां ध्रुवम्॥ ध्रुवं ध्रुवेण हविषा अभि सोमं मृशामसि। अथोत इ न्दः केवलीर्विशो हिबलिहृतस्करत् ॥ अर्चितस्सुष्टुतश्चा सि सुपर्ण गरुडध्वज चक्रपाणे महाबाहो यधेष्टं व स ॐ नमः॥ विष्णुं ध्रुवबेरे समारोपयामि ५। ४। ४। प्रदक्षिण? प्रणामान्कृत्वा संस्तूय पुष्पाञ्जलिं दद्यादपराथक्षमापणं कुर्यात्। अतो देवाः F1 विष्णोर्नुकं F1 सहस्रशीर्षा पुरुषः ॥ सहस्रशीर्षं देवं ॥ ॐ वरं विष्णुः॥ योवाभूते र्भूतिरासीत्सावानन्दं प्रत्यानन्दं॥ सजषन् प्रजामि सत्यं सत्याय स्वाहा122

सत्यस्सत्यस्थस्सत्यलोकस्थ स्सत्यस्सज्ञुनित्रमासीत् सत्यं सत्याय रंहसे स्वाहा॥ ऋतंसत्यममितं पुराणमादं जनित्रममृतं सुरेन्दम्! सभोज्योतिषां जुषमाणं जुषस्व स्वाहा॥ अंराजिमन्तं सकलस्य गुप्तं सोमे जुषस्तममृतं बिभर्ति रयिमत्सु पुष्टिं गुणवन्तमत्र तस्मै सुपुण्याय वरदाय पित्रे स्वाहा! मामात्मगुप्तां सत्यस्य सर्वस्य वितानरूपां सइल्जाजुषनी परमां पवित्राम्। सन्तारयन्तीं स्वय मप्रमत्तां संयोजयिते वरदारु पित्रे स्वाहा॥ ॐ नमो विष्णवे ॥ ॐ नमो भगवते वासुदेवाय ॐ नमो नारायणाय॥ II 9. नारायण नमस्तेस्तु करुणात्मन् दयानिधे पाहि मां कृपया देव भक्तं ते भक्तवत्सल ॥ १। मम कर्मवशाज्जातो नानायोनिषु मूढधीः॥ कर्मक्षयादहं प्राप्तस्तव पादाब्जपत्तनम् अद्य प्रभृति दासो२ हं देवदेव जगत्पते । जन्म माभूज्जगन्नाथ देवदेव जनार्दन ॥ 3. संसारार्णवमग्नस्य त्वत्पादाब्जं विना गतिः नान्यदस्ति समुद्धर्तुं मृत्युसंसारसागरात् ॥ मदीयधनदारादि सर्वभारस्समर्पितः 11 8. आत्मानं शेषभूतं हि रक्ष मां शरणागतम् ॥ ५। उपचारापदेशेन ॥ विष्णवे नमः स्तोत्रै ः स्तोमि ×. ४। ४। ध्रुवसमारोपणानन्तरं शयनमित्येके। अन्यवेलायां सूर्यमैन कवाटं करोति विज्ञायते, इतिशयनासनं पञ्चोपचारं विश्ले भवतीत्याह भगवान् विखना इति काश्यपः। सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्याः॥

123 अकाले दर्शनेत्वायुः श्रीपुत्राश्च नश्यन्ति। स रुद्रस्य सेवासमयः, तस्मात् काले योर्चयति सेवते वा स दीर्घायुः श्रीपुत्रदारगृहक्षेत्राराम यस्समदश्चेहलोके चिरमनुभूय देहावसाने सद्यश्शङ्खचक्रधरः श्यामलाङ्गश्चतुर्भुजोभूत्वा गगने गरुडारूढ स्सर्वदेव(ता) नमस्कृतो रविमण्डलं भित्वा तस्योपरि चन्द्रमण्डलं ध्यायन् गतिमार्गेण सर्वान् लोकानतीत्य सत्यस्थं सत्यलोके प्रतिष्ठितमनादिजगद्बीजमशेषविशेषं नित्यानन्दममृतरसपानवत्सर्वदातृप्तिकरं पुनरावृत्तिरहितं शाश्वतं परं ज्योतिः प्रविशतीति विज्ञायते। इति श्री वैखानसे नृसिंहवाजपेयीये भगवदर्चाप्रकरणे अनुक्रमणिकायां पञ्चमः खण्डः ग्रन्थश्च समाप्तः।
श्री नृसिंहवाजपेयिगुरवे नमः।