०३

अथ पीरार्चनं वक्ष्यामः। ‘कूर्मपीठे पद्मासनमास्थाय सर्वाधारं सनातनं दिव्यं कमठरूपमिति पीठस्य मूलेभ्यर्च्य, तस्योप सहस्रफणोपेतं द्विरसनं सम्पूज्य दिक्षु दिग्गजान् सब्कल्प्य आधारशक्ति ध्यात्वा तस्योपर्यर्णवमनेकं ध्यायन् तन्मध्ये सहस्रपत्रयुतकमलं ध्यायस् तन्मध्ये रक्ताम्बुजमयपद्मपीठं ध्यायन् तन्मध्ये पीठगतं श्रीमन्नारायणं ध्यात्वा ॐ सर्वाधारायनमः ॐ सनातनाय नमः ॐदिव्याय नमः ॐ कमठरूपाय नमः ॐ आदिशेषाय नमः ॐ दिग्गजेभ्योनमः ॐ आधारशक्यै नमः ॐ सप्तार्णवेभ्यो नमः ॐ सहस्रपत्रयुतकमलाय नमः ॐ रक्ताम्बुजायनमः तन्मध्ये पद्मपीठाय नमः पीठगताय श्रीमन्नारायणाय नमः

  1. कूर्मपीठे पद्यासनमास्थायेतु कमर्चकस्यासनार्धं, वीरस्य मूलेनि धर्येतु ध्रुवबेरस्य पादाढः स्थितं च कूर्मपीठं द्विविधं जेयम्।
  2. नवनीते सम्प्रभत्वाष्टधा विरमुपर्युपरि चाला र्वयेत्। कूर्यशेषगजाल धार शक्तिनपारवां स्तधा॥ सहस्रपत्रं कमलं रकाणं कट्टकाल यजेत्! कर्णिकामध्य आसीनमर येतुरुषोत्तमम्’ अति॥ 3. ‘ऐरावतः पुणर् लो वामन कुमुदोनि अन पुष्पद नः सार्वभौम" सुप्रतीगश्च दिग्गजालु 4. लवणेक्षुसुरा सर्विदधि क्षीरोदकारना S 33

पवित्रपाणि श्चन्दनाद्यैरूर्वपुणं कृत्वा देवस्य दक्षिणे भागे देवानुकूलं विषरे तिष्ठन्नासीनो वा पवित्रपाणि- प्राणानायम्य, योगशास्त्रमार्गेण रेचकपूरककुम्भकादिभिः शोषणदाहनप्लावनादीनि च कुर्यात् देहशुद्धिः स्थानशुद्धि- पात्रशुद्धि रात्मशुद्धिर्बिम्बशुद्धिरिति पञ्चशुद्धिं कृत्वा। (भूशुद्धि-) अपसर्पन्तु ये भूता ये भूता भुवि संस्थिताः॥ ये भू ता विघ्नकर्तार स्ते गच्चन्वाजया हरेः॥ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता! त्वं च धारय मां देवि पवित्रं कुरु चाला सनम्॥ पार्टिघात करास्फोट तिग्मदृष्ट्यवलोकनैः। पातालभूतलव्योमभूतोपद्रवशान्तये॥ इति तालत्रयं कृत्वा नमस्कु र्याद्दिगीश्वरान् ॥ लम् इन्द्राय नमः। हम् यमायनमः। वम् वरुणाय नमः। सम् सोमाय नमः। ॐ ह्रीम् श्रीम् ऊर्ध्वाय नमः रम् अग्नये नमः षम् निर् ऋतये नमः यम् वायवे नमः शम् ईशानाय नमः ॐ ह्रीम् श्रीम् अधराय नमः। अस्य श्रीभूशुद्धिमहामन्तस्य, वराह ऋषिः, गायत्री छन्दः, भूमिर्देवता। लाम् बीजम्, लीम् शक्ति-, लूम् कीलकम्, पृथ्वीशोधनार्धे जपेविनियोगः,लामित्यादि षडङ्गन्यासः। ॐ लाम् अङ्गुष्ठाभ्यान्नमः॥ लीम् तर्जनीभ्यां नमः लूम् मध्यमाभ्यां नमः। लौम् कनिष्ठिकाभ्यां नमः। लाम् हृदयायनमः। लूम् शिखायै वषट्। लौम् नेत्रत्रयाय वौषट् भूर्भुवस्सुवरोमितिदिग्बन्धः। लैम् अनामिकाभ्यां नमः लः करतलकरपृष्ठाभ्यां नमः लीम् शिरसे स्वाहा! लैम् कवचाय हुम्। लः अस्त्रायफट्।34

ध्यानम्। ॐ विष्णुपत्नि सुसञ्जाते शब्दवर्जे महीतले! अनेकरत्नसम्पन्ने भूमिदेवि नमोस्तुते॥ ॐ धनुर्धरायैविद्महे सर्वसिद्यैच धीमहि। तन्नोधराः प्रचोदयात्॥ ॐ सर्वमङ्गलमाङ्गल्ये शिवेसर्वार्धसाधके। माञ्च पूतं कुरुधरे नतो2 स्मि त्वां सुरेश्वरि॥ सर्वभूतनिवारणायै हुम् फट् स्वाहा। भूर्भुवस्सुवरोमिति पृथिवीं नमस्कुर्यात्। भूर्भुवस्सुवरोम्। आसनमस्त्रस्य, पृथिव्याः मेरुपृष्ठऋषिः, सुतलं छन्दः, श्रीकूर्मो देवता, कुम् बीजम्, मम्शक्तिः, फटीकीलकम्, आसनशुद्ध्यर्धे जपे विनियोगः ॐ केशवायनमः अङ्गुष्ठाभ्यान्नमः। ॐ नारायणाय नमः तर्जनीभ्यां नमः ॐ माधवायनमः मध्यमाभ्यां नमः। ॐ गोविन्दाय नमः अनामिकाभ्यां नमः। ॐ विष्णवेनमः कनिष्ठिकाभ्यां नमः। ॐ मधुसूदनाय नमः करतलकरपृष्टाभ्यां नमः। ॐ त्रिविक्रमायनमः हृदयाय नमः। ॐ वामनाय नमः शिरसेस्वाहा। ॐ श्रीधराय नमः शिखायै वषट् ॐ हृषीकेशायनमः कवचाय हुम्। ॐ पद्मनाभायनमः नेत्रत्रयायवौषट् । ॐ दामोदराय नमः अस्त्राय फट्। भूर्भुवस्सुवरोमिति दिग्बन्धः। 35

ध्यानम् - अशेषजगदाधारमनन्तं कूर्मरूपिणम्। आसनस्य विशुद्ध्यर्थमात्मानं तं भजेहरिम् ॥ इदि ध्यात्वा तन्मध्योज्ज्वलकर्णिकं स्वरयुगै राविर्भवतसरं वर्गोल्लासिवसुच्छदं वसुमतीगेहेन संवेष्टितम् । ताराधीश्वरयज्ञ वारिविलसद्दिक्कोण राजितं। यस्त्रं सर्वमनोहरं परिवृतं सर्वास्वविघ्नं परम् ॥ ॐ आधारशक्यैनमः॥ ॐ अनन्तासनायनमः ॐ कूर्मासनायनमः॥ ॐ विमलासनायनमः ॐ पद्मासनाय नमः हुम्फट् स्वाहा। इति पुष्पगनाक्षतैरर्चयति। दक्षिणपादमूर्ध्वं वामपादमधः कृत्वा जान्वन्तरेख ङ्गुष्ठा निगुह्य शिशवृषणा पीडयन् निवातस्थः प्रदीपइव ऋजुकायः किन्दुन्न मितवक्रो दनैर्दन्तानस्मृत तीक्लीकृत्यैव मासनमासीनो यथाबलं प्राणायामं कुर्यात् (उद्घातै-) रेचकपूरककुम्भकैः। (प्राणायामप्रकारः) प्राणायामस्त्रिधा प्रोक्तो रेचकपूरककुम्बकै। नासिकापुटमङ्गुल्या निष्पीड्यैकं पुनः पुनः॥ उदराद्रेचयेद्वायुं रेचनात्सतु रेचकः॥ बाह्येन वायुना देहं पूरयेत्सकु पूरकः॥ न मुख्चति न गृष्णति वायुमन्तर्बहिस्सितम्। सम्पूर्ण कुम्भवत्तिषेदचलस्सतु कुम्भकः॥ प्रणवाक्षरदेवांश्च रेचकादिषु संस्करेश् । ब्रह्माणं रक्तगौराष्ट्रं चतुर्वक्रं चतुर्भुजम् । पूरके हि च नाभिस्थं ध्यायेत्तं कमलासनम्॥ नीलोत्पलदलश्यामं हृदि स्थाने तु केशवम् । चतुर्भुजं जगद्भीजं कुम्बुके तु विचिन्तयेत् ॥ शुद्धस्फटिकसत्कौशं शङ्करं च त्रियम्बरम् ।36

ध्यायेच्च ब्रह्मरन्द्रस्थं रेचके त्वघनाशनम्॥ रेच्य पिज्जलया वायुमीडिया पूरयेतुनः॥ स्थापयेन्मध्यया मात्राप्लोडशैर्विगुणै- क्रमात्। न चतुष्षष्टिभिश्चैव प्राणायामत्रयं चरे, दिति। गुरूपदेशविधिना प्राणायमत्रयं कृत्वा ॐ भूः। ॐ भुवः ओग्ं सुवः ॐ महः। ॐ जनः ॐ तपः ओग् ं सत्यम् । ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो योनः प्रचोदयात् ओमापोज्योतीरसो मृतं ब्रह्म भूर्भुवस्सुवरोम् । (Sode, (mo:) हाली- ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये॥ श्रातस्मार्तादिकं कर्म निखिलं येन सूत्रितम् । तन्कि समस्तवेदारविदे विखनसे नमः ॥ A श्रीगोपि गोपिन गोपिन शुभे शोभने मुहूर्ते श्रीमहाविष्णोराज्ञया प्रवर्तमस्य अद्य ब्रह्मलु- द्वितीयपरार्थे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमनाटे जम्बूद्वीपे भरतवर्षे भरतखणे मेरोर्धक्षिणदिग्भागे पे श्रीवेज्कटाचलस्य करदिग्भागे ‘कृष्णागोदावर्योर्मद्यदेशे भगवदालये भगवद्भागवताचार्याणाल सन्निधौ अस्मिन् प्रभवादि षष्टि संवत्सराणां मध्ये वर्तमान व्यावहारिक वान्द्रमानेन संवत्सरे।.. अयने …..ऋतौ। पक्षे वारे। शुभनक्षत्रयुक्तायां अस्यांशुभतिधौ अस्व महापुरुषस्य श्रियःपतेः पुरुषोत्तमस्य ब्रह्माण्डनायकन्य श्री भूसमेतस्य ध्रुवतालुकौत्सवस्यावनबलिजीर विशिष्टन्य सकलपरिषत्परिवृतस्य .मासे 71 देवदेवस्य भगवतो

  1. मेलो दिनं सङ्कल्प- कार्य

37 .स्वामिनः प्रीत्यर्धं एतद्वास्त्वज्गालयनिवासिनः अस्यश्री राजराष्ट्रग्रामयजमानाचार्यार्चकपाचकपरिचारकाभिवृद्ध्यर्थं, धर्मार्थकाममोक्षचतुर्विधपुरुषार्थ फलसिद्ध्यर्थं, सम्भवता नियमेन सम्भवताकालेन सम्भवताद्रव्येण सम्भवद्भिरुपचारैश्च श्रीवैखानसभगवच्छास्त्र दिव्यकश्यपप्रोक्त विधिमवलम्ब्य प्रातः कालार्चनं करिष्यमाणः भगवदाराधनाधिकारसिद्ध्यर्थं तदङ्गभूतशुद्धिं करिष्ये- इति सङ्कल्प्य। 1. (सात्विकत्यागः भगवानेव स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषैकर सेन स्वात्मस्वदत्तकर्तृभावेन स्वकीयैश्च देहेन्रियाद्युपकरणै स्स्वाराधनैकप्रयोजनाय परमपुरुषस्सर्वशेषी स्वशेषभूतं मां प्रातःकालार्चनाख्यमिदङ्कर्म भगवान्स्वस्मै स्वप्रीतये स्वयमेव कारयति). I भूतशुद्धिप्रकारान् शोषणदाहनप्लावनपञ्चपनिषदन्यास करन्यास ब्रह्मन्यास सुदर्शनन्यासाल्गुलिन्यास नामद्वादशपज्ञरषड्डि गृन्दन षडङ्गन्यासैकाक्षरादि न्यास मातृकाषडङ्गमनषडङ्ञान्तर्मातृकाबहिर्मातृकां चोन्तन्यासाक्षरन्यास सर्वाङ्गन्यासान् करिष्ये इति सङ्कल्प्य। भूतशुद्धिः अस्य श्रीभूतशुद्धिमहामन्तस्य, अन्तर्यामि ऋषिः, प्रकृतिपुरुषश्चन्दः, सत्योदेवता शरीरशुद्ध्यर्थे जपे विनियोगः। धान्यम्। हृदिस्थितं पङ्कजमष्टपत्रं सकर्णिकाकेसरमभ्रनीलम्। अङ्गुष्ठमात्रं हृदये वसन्तं ध्यायेच्चविष्णुम्पुरुषं पुराणम् ॥ धर्मकन्द ज्ञाननालैश्वर्याष्टदल वैराग्यकर्णिका(क)हृदयाम्भोजमधोमुखं मुकुलीकृतत्वेन ध्यात्वा तत्प्रणवेनोर्ध्वमुखं विकसितं कृत्वा तत्कर्णिकान्तस्थं चैतन्यात्मकं जीवात्मानं प्लुत प्रणवोच्चारणेन सुषुम्नानाडीमार्गतो निर्गमय्य तं जीवात्मानं द्वादशान्तस्थितसहस्रदलकमलनिविष्टपरमात्मना सहैकीकृत्य स्वशरीरस्थकल्मषजातं पुरुषाकारेण कुक्षौ विचिन्त्य भूतसंहारन्यासं कुर्यात्, ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम्। सुरापानहृदायुक्तं गुरुतल्प कटिद्वयम् ॥38

तत्संयोगिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् । उपपातकरोमाणं रक्तश्मश्रुविलोचनम्॥ अब्दुष्ठमात्रं पुरुषं दुरात्मानं दुरासदम्। अचेतनमथोवक्त्रं दग्धपादपसन्निभम्। खड्गचर्मधरं कृष्णं कुक्षौ वामे विचिन्तयेत् ।

भूतसंहारन्यासः

अस्यश्रीपञ्चभूतसंहारन्यासमहामस्त्रस्य, ब्रह्माऋषिः, गायत्री छण्डु सदाविष्णुर्देवता, लम्जीजम्, व्शक्ति, रमीलकम्, भूतसंहृतिन्यासे (जं। विनियोगः।

करन्यासः

ॐ लम्नमः - अङ्गुष्ठाभ्यान्नमः।
ॐ वम् नमः तर्जनीभ्यान्नमः॥ ॐ रम् नमः मध्यमाभ्यान्नमः। ॐ हम् नमः कनिष्ठिकाभ्यान्नमः। ओम्यम्नमः अनामिकाभ्यान्नमु ॐ हुम् फट् नमः करतल करपृष्ठाभ्यां नमः।

हृदयादिन्यासः

एवं हृदयादिन्यासः। ॐ लम्नमः हृदयाय नमः। ॐ रम्नमः शिखायैवषट् । ॐ वम् नमः शिरसेस्वाहा! ॐ यम् नमः कवचायहुम् । ॐ हम् नमः नेत्रत्रयाय वौषट्
ॐ हुम् फट् नमः अस्त्रायफट्

भूर्चुवस्सुवरोमिति दिग्बन्धः।

ध्यानम्

पञ्चभूतात्मकं विष्णुं समस्त भुवनेश्वरम् ।
अखिलाण्णपतिं वन्दे भूतसंहृतिकारणम्॥

संहारः

ॐ ‘लम्’ पादादिजानुपर्यन्तं भूमण्डलं पीतवर्णं चतुरश्रं वज्रलाञ्छितं निवृत्तिकलं
शब्दस्पर्शरूपरसगन्धगुणं लकारबीजान्वितं अनिरुद्ध-मूर्त्यधिदैवतं
भूमेर् वितन्वन् प्रतरन् प्रकामः
पोपूयमानः पञ्चभिस् स्वगुणै/ नमः। अर्धन्दुमण्डले अप्पुपृथिवीं प्रविलापयामि। अनिरुद्धमूर्तिं ध्यायामि प्रसन्नैस्सर्वानिमान् धारयिष्यसि स्वाहा॥’ पृथिव्यैहुम् फट्स्वाहा। ॐ ‘लव्’

39 ॐ ‘वम्’ जान्वादिनाभिपर्यन्तं जलमण्डलम् अर्धचक्राकारं शुभ्रवर्णं पद्मलाञ्छितं
प्रतिष्ठाकलं शब्दस्पर्श-रूपरसगुणं वकारबीजान्वितम् अच्युत-मूर्त्यधिदैवतं

‘त्वं जीवस्त्यमापस्सर्वेषां जनिता त्वमाहारःः, त्वं विष्णोश्रमापनुदाय चतुर्गुणाय स्वाहा! अमृतायहुम्फट् स्वाहा। ॐ’वम्’ नमः।
तश्रमण्डले अग्नावु- प्रविलापयामि। अच्युतमूर्तिं ध्यायामि।

ॐ ‘रम्’ नाभ्यादिहृदयपर्यन्तमग्निमण्डलं त्रिकोणाकारं रक्तवर्णं स्वस्तिकलाञ्छितं विद्याकलं शब्दस्पर्शरूपगुणं रकार-बीजान्वितं सत्य-मूर्त्यधिदैवतं

‘त्वमग्ने त्रिगुणो वरिष्ठः परम्ब्रह्म परज्योतिः॥, सर्वेषां त्वं पालनाय हृतममृतं वहिष्यसे स्वाहा॥’ अग्नये हुम् फट् स्वाहा। ॐ ‘रम्’ नमः, षडश्रमण्डलेवायावग्निं प्रविलापयामि। सत्यमूर्तिं ध्यायामि।

ॐ ‘यम्’ हृदयादि भ्रूमध्यपर्यन्तं वायुमण्डलं षट्कोणं धूम्रवर्णं षड्बिन्दुल्फातं(=??-) शान्तिकलं शब्दस्पर्शगुणं यकारबीजान्वितं पुरुष-मूर्त्य्-अधिदैवतं

‘यो वा वायुर्विगुणोन्तरात्मा सर्वेषामन्तश्चरतीह विष्णो, सत्वन्देवान्मनुष्यान्नतान् परिसज्ञोवसेस्वाहा॥ वायवे हुम्फट् स्वाहा। ॐ ‘यम्’ नमः वृत्तमण्डले आकाशेवायुं प्रविलापयामि। पुरुषमूर्तिं ध्यायामि।

ॐ ‘हम्’ भ्रूमध्यादि ब्रह्मरन्द्रपर्यन्त वृत्तमाकाशमण्डलमनाकृतिचिह्नं नाद-भिन्दुकलात्मकं कृष्णवर्णं सहस्रदल-लाञ्छितं शान्त्यतीतकलं शब्दगुणं हकारबीजान्वितं विष्णु-मूर्त्य्-अधिदैवतं

‘यो वा गविष्ठः परमः प्रधानः पदंवायस्य सत्वमासीत्, यस्योपरित्वं मुनयोनुपश्यन्ति तस्मैमुख्याय विष्णवे स्वाहा!॥’ ॐ ‘हम्’ नमः। आकाशमहजारे प्रविलापयामि।

अहज्कारं महत्तत्त्वे प्रविलापयामि। महत्तत्वं मातृकाक्षरसञ्ज्ञिकायां शब्दरूपायां प्रकृतौ प्रविलापयामि। तां प्रकृतिं सत्यज्ञानानन्दरूपे परे (परस्मिन्) ब्रह्मणि प्रविलापयामि। विष्णुमूर्तिं ध्यायामि।40

पापपुरुष-निष्कासनम्

शोषणम्

वायुबीजस्य किष्किन्टऋषिः, जगती छन्दः, शोषणमहाभूतो वायुरेन यम् बीजम्, यिम शक्तिः, युम् कीलकम् पापपुरुषशोषणार्धे जपे विनियोगः यामित्यादि षडङ्गन्यासः।

ध्यानम्। ॐ वायुं नीलाब्जसज्काशं यबीजं स्वातिसम्भवम्। कुमुद्वतीपतिं वन्दे शोषणे मृगवाहनम्॥ यमिति नाभिमभिमृश्य। वायुबीजं षोडशवारम् उच्चार्य, रेचयित्वा

तं पापपुरुषं नाभिदेशस्थितवायुमण्डलान्तर्गतं
“आवातवाहि भेषजम्” इति मन्त्रोत्थितेन चण्डवायुना शोषयित्वा ॐ आवातवाहि भेषजं विवातवाहि यद्रपः । त्वग्हिविश्वभेषजो देवानां दूत ईयसे॥॥

दाहनम्

अग्निबीजस्य वैश्वानरः ऋषिः, जगतीछन्दः, दाहनभूतो वैश्वानरो . र्देवता, रम् बीजम्, रिम् शक्ति-, रुम् कीलकम्, पापपुरुषदाहनार्धे जपेविनियोगं रामित्यादिषङ्गन्यासः। ध्यानम् ॐ किंशुकाभम् मेषवाहं कार्तिकेयङ्कपिध्वजम्। स्वाहान्वितं रबीजाढ्यं दाहने।। ग्निं स्मराम्यहम् ॥ रमिति हृदयमभिमृश्य अग्निबीजं द्वात्रिंशद्वारमुच्चार्य कुम्भ ता तं पापपुरुषं हृदिस्थिताग्निमण्डलान्तर्गतं ‘अग्नेरक्षाण’ इतिमन्रोत्रित चक्राग्निज्वालोपबृंहितजाठराग्निना दाहयित्वा (रजस्तमोभस्मनी पिङ्गलया विसृज्य)

ॐ अग्नेरक्षाणो अग्ंहसः प्रतिष्म देवरीषतःः तपिप्रैजरोदह अग्ने हग् रासिन त्रिणम् ॥

पुण्य-पुरुष-कल्पनम्

प्लावनम्

वरुण बीजस्य हिरण्यगर्भः ऋषिः, गायत्री छन्द, पावनभूतो वरुणोदेवता।। वं बीजम्, विम् शक्तिः, वुम्कीलकम्, ममसर्वशरीरस्यामृतस्लावनार्धे जपे विनियोगः। वामित्यादि षडङ्गन्यासः।

ध्यानम्
रक्ताम्बरधरंश्यामं मकरध्वज वाहनम्। नदीनाथं वबीजाढ्यं प्लावने वरुणंस्मरेत्॥ 41

वम् इति भ्रूमध्यमभिमृश्य चन्द्रबीजं द्वात्रिंशद्वारमुच्चार्य कुम्भयित्वा। ‘यददो वादत’ इति मन्रोस्थित द्वादशास्त्रस्थित भगवद्वामपादाङ्गुष्ठ विनिस्स्मृतामृतधारया2 त्मानं (सात्विकभस्म) अभिषिच्य। यददो वादते गृहे मृतस्य निधिरातः। ततो नो देहि जीवहे ततो नो देहि भेषजम् ॥

पिण्डीकरणम्

तदमृताप्लावितं भस्म ‘ल’म् इति द्वादशावृत्त्या साकारं भावयित्वा श्यामवर्णया पृथिव्या ‘स्योना पृथि’ वीति मनसा पिण्डीकृत्य ॐ ‘लम्’ नमः ‘स्योना पृथिवि भवानृक्षरा निवेशिनी।, य च्छानश्मर्म सप्रधाः॥

सुषिरीकरणम्

हमिति देहान्तरे सुषिरमुत्पाद्य अस्त्राय फडिति विच्छिद्य शकलद्वयं द्यावा-पृथिवीरूपं सम्पुटितं संस्कृत्य
तद्-अन्तर्ज्योतिस्स्वरूपं शुद्धं देहं संस्कृत्य ॐ “हम्” नमः अस्त्राय फट्।

सावयवीकरणम्

मायाबीजेन तस्य पिण्डस्य करचरणाद्यवयव संज्ञातम् उत्पाद्य ॐ ‘प्रीम्’.

पुण्यपुरुषकल्पनम्

अश्वमेधशिरोपेतमतिरात्रभुजद्वयम्। अप्तोर्यामोरुयुग्मञ्च वाजपेयकटिद्वयम्। अग्निष्टोमपदद्वन्द्वं कुक्षौ पुण्यं विचिन्तयेत्॥ ति पुण्यपुरुषं भावयित्वा भूतसृष्टिन्यासं कुर्यात्।42

भूतसृष्टिन्यासः

ॐ ‘यो वा गविष्ठः परमः प्रधानः पदंवायस्य सत्वमासीत्, यस्योपरित्वं मुनयोनुपश्यन्ति तस्मैमुख्याय विष्णवे स्वाहा॥
‘आत्मन आकाशस् सम्भूतः’
ॐ ‘हम्’ फट् नमः॥

मूर्धादि भ्रूमध्यपर्यन्तं वृत्तम् आकाशमण्डलं हकार-बीजान्वितं
कृष्णवर्णं शब्दगुणयुक्तं विष्णु-मूर्त्य्-अधिदैवतं …
परमात्मनः प्रकृतिं त्रिगुणात्मिकां प्रतिष्ठापयामि।
प्रकृतेर् महान्तम् उत्पादयामि।
महतो अहङ्कारम् उत्पादयामि।
अहङ्कारात् आकाशं प्रतिष्ठापयामि।

ॐ ‘योवा वायुर्ह्विगुणोन्तरात्मासर्वेषाम नश्चरतीहष्णोः। सत्वन्देवान्मनुष्यान्मृगान् परिसङ्ञावसे स्वाहा।॥

‘आकाशाद्वायुः’ ॐ ‘यम्’ फट् नमः

भ्रूमध्यादि हृदय-पर्यन्तं वायु-मण्डलं षडश्रं यकारबीजान्वितं
धूम्रवर्णं शब्दस्पर्शगुणयुक्तं पुरुष-मूर्त्य्-अधिदैवतम्
आकाशाद् वायुं प्रतिष्ठापयामि।

ॐ ‘त्वमग्ने त्रिगुणो वरिष्ठः परं ब्रह्मपरज्योतिः। सर्वेषां त्वं पालनाय हुतममृतं वहिष्यसे स्वाहा॥’

वायोरग्निः, ॐ रम् फट् नमः।
हृदयादि-नाभि-पर्यन्तम् अग्निमण्डलं त्र्यश्रं रकार-बीजान्वितं
रक्त-वर्णं शब्दस्पर्शरूप-गुणसंयुक्तं सत्य-मूर्त्य्-अधिदैवतं
वायोर् अग्निं प्रतिष्ठापयामि।

ॐ ‘त्वञ्जीव स्वमापस्सर्वेषां जनिता त्वमाहारः॥ त्वं विष्णो श्रमापनुदाय चतुर्गुणाय स्वाहा॥’
‘अग्नेरापः’ ॐ ‘वम्’ फट् नमः। नाभ्यादि-जानु-पर्यन्तम् अपो ऽर्धेन्दु-मण्डलं व-कार-बीजान्वितं श्वेत-वर्णं
शब्दस्पर्शरूप-रस-गुण-युक्तम् अच्युत-मूर्त्य्-अधिदैवतम्
अग्नेर् अपः प्रतिष्ठापयामि।

ॐ ‘भूमेर्वितन्वन् प्रतरन् प्रकामः पोपूयमानः पञ्चछिन्स्वगुलै प्रसन्नैस्सर्वानिमान् धारायिष्यसेस्वाहा॥’
‘अद्भ्यः पृथिवी ’ ॐ ‘लम् ’ फट् नमः
जान्वादि-पाद-पर्यन्तं पृथिवी-मण्डलं चतुरश्रं लकारबीजान्वितं
पीतवर्णं तेटतो(=??) चूपरनगर्भ गुणसंयुक्तम् अनिरुद्ध-मूर्त्य्-अधिदैवतम्
अद्भ्यः पृथिवीं …

ऎतु परमात्मना सहस्थितं चैतन्यात्मकं जीवात्मनं पुतप्रणवोच्चारणेन सुषुम्नाना मार्गेण निर्गमय्य पूर्वोक्तहृदयकमले प्रणवेन स्थापयेत्। जीववीजन्य ब्रह्माऋषिः गायत्री छन्दः सदाविष्णुर्देवता, जीवात्मप्रतिष्टार्टे विनियोगः। ध्यानम्। वालाग्रशतभागस्यच शतधाकल्पितस्यच।

प्राणप्रतिष्ठा

भागोजीवस्सविज्ञेय स्सचानन्याय कल्पते॥ ततः प्राणप्रतिष्ठामश्रेण प्राणप्रतिष्ठां कुर्यात्। अस्य श्री प्राणप्रतिष्ठामस्त्रस्य, ब्रह्मविष्णुमहेश्वराः ऋषयः ऋग्यजुस्सामाधर्ववेदाश्छन्दांसि, सकललोकसृष्टिस्थितिसंहारकारिणी श्रीमन्नारायणी प्राणशक्तिः परादेवता, आम् बीजम्, ह्रीम् शक्तिः, क्रोम् कीलकम्, मम प्राणप्रतिष्ठार्टे जपे विनियोगः। मूलमर्रेण षडङ्गन्यासं करन्यासं च कृत्वा। ॐ असुनीते पुनरस्मासु चक्षुः ॐ अम्। कम्। खम्। गम्। घम्। जम्, अम्, आम्। ह्रीम्। क्रोम्। य र ल व श ष स होम् हंसस्सोहं हंसः (आम् ह्रीम् क्रोम्)पृथिव्यप्तेजोवाय्वाकाशप्राणात्मनेक्रोंह्रीम्। आम्। अङ्गुष्ठाभ्यां नमः। पुनः प्राणमिहनो देहिभोगम् ॐ इम् चम् छम् जम् झम् इम् गम्-आम् स्ट्रीम् क्रोम् य र ल व श ष स होम् हंसस्सोहं हंसः “मिस्ट्रीम् क्रोम् शब्दस्पर्श रूपरसगस्थापानात्मने क्रोम् ह्रीम् आम् तर्जनीभ्यान्नमः ज्योक्पश्येम सूर्य मुच्चरम् ॐ उम् टम् रम् डम् ढम् णम्ऊम् आम् प्रीम् क्रोम् य र ल व श ष स होम् हंसस्सोहं हंसः (आम् ह्रीम् क्रोम्) त्वक्चक्षुश्रोत्रजिह्वाघ्राण व्यानात्मने मध्यमाभ्यां न । त मनुमते मृडयानस्वस्ति ॐ एम् तम् थम्हम्हम् नम् ऐम् । आम् ह्रीम् क्रोम् य र ल व श ष स होम् हंसस्सोहं हंसः (आर्ट्स्) प्रीम् क्रोम्) वाक्पाणिपाद पायूपस्थोदानात्मने क्रोम् ह्रीम् आम् अनामिकाभ्यां नमः अमृतंवै प्राणा अमृतमापः ॐ वम् पम् फम् बम् भम् मम् औम् आम् ह्रीम् क्रोम् य र ल व श ष स होम् हंसस्सोहं हंसः (आम् ह्रीम् क्रोम्) वचनादानगमनविसर्गानन्दसमानात्मने क्रोम् ह्रीम् आम् कनिष्ठिकाभ्यां नमः प्राणानेव यधास्थानमुपह्वयते॥ ॐ अम् यम् रम् लम् वम् शम् षम् सम् हम् लम् क्षम् अः य र ल व श ष स होम् हंसस्सोहं हंसः (आम् ह्रीम् क्रोम्) मनो बुद्ध्यहङ्कारमहाप्रकृतिजीवात्मने क्रोम् ह्रीम् आम् करतलकरपृष्टाभ्यां नमः एवं हृदयादिन्यासः ॐ असुनीतेपुन रस्मासु चक्षुः ॐ अम् कम् खम् गम् घम् जम् आम् आम् ह्रीम् क्रोम् य र ल व श ष स होम् हंसस्सोहं हंसः (आम् प्रीम् क्रोम्) पृथिव्यप्तेजोवाय्वाकाश प्राणात्मने क्रोम् ह्रीम् आम् हृदयाय नमः। पुनः प्राणमिहनो देहिभोगम् ॐ इम् छम् छम् जम् झम् म् ईम् आम् ह्रीम् क्रोम् य र ल व श ष स होम् हंसस्सोहं हंसः (आम्म् क्रोम्)शब्दस्पर्शरूपरसगस्थापानात्मने क्रोम् ह्रीम् आम् शिरसे स्वाहा । ऊम् आम् ह्रीम् क्रोम् य र ल व श ष स होम् हंसस्सोहं हंस ज्योक्पश्येम सूर्यमुच्चरम् ॐ उम् टम् रम् डम् डम् णम् ॥ (अम् म् क्रोम्) त्वक्चक्षुःश्रोत्रजिह्वा घ्राण व्यानात्मने क्रोम् ह्रीम् शिखायैवषट्। आम् 45 w 00 .

त मनुमते मृडयानस्वस्ति ॐ एम् तम् थम् दम् धम् नम् ऐम् आम् ह्रीम् क्रोम् य र ल व श ष स होम् हंसस्सो हं हंसः (आम् प्रीम् क्रोम्) वाक्पाणि पादपायूपस्थोदानात्मने क्रोम् ह्रीम् आम् कवचायहुम्। अमृतंवै प्राणा अमृतमापः ॐ वम् पम् फम् बम् भम् मम् औम् आम् ह्रीम् क्रोम् य र ल व श ष स होम् हंसस्सोहं हंसः (आम् ई ह्रीम् क्रोम्) वचनादानगमनविसर्गानन्दसमानात्मने क्रोम् ह्रीम् आम् नेत्रत्रयाय वौषट् प्राणानेवयथा स्थानमुपह्वयते ॐ अम् यम् रम् लम् वम् शम् षम् सम् हम् लम् क्षम् अः आम् ह्रीम् क्रोम् य र ल व श ष स होम् हंसस्सों हं हंसः (आम् ह्रीम् क्रोम्) मनोबुद्ध्यहङ्कार महा प्रकृतिजीवात्मने क्रोम् ह्रीम् आम् अस्त्रायफट्। हंस इति दिग्बन्धः। ध्यानम् - ॐ रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढाकराब्जॆः पाशं कोदणमिक्षूद्भवमलिगुणमप्यङ्कुशं पञ्चबाणान् बिभ्राणा स्रुक्कपालौ त्रिणयनललिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः । ततो हृदयकमले, ॐ यम्वगात्मनेनमः वायुकोणे, ॐ रम् असृगात्मने नमः अग्निकोणे, ॐ लम् मांसात्मने नमः पूर्वे, ॐ वम् मेदात्मने नमः पश्चिमे, ॐ शम् अस्वात्मने नमः ऐशान्ये, ॐ षम् मज्ञात्मने नमः नैरऋते, ॐ सम् शुक्रात्मनेनमः उत्तरे, ओमाम् प्राणात्मने नमः दक्षिणे, ॐ सः जीवात्मने नमः मध्ये चिनयेत्46 यधा

मूलेन षट्करशुद्धिं व्यापकत्रयं चकृत्वा मणिबन्दे प्रकोष्ठि च कूर रे करयो स्तले तत्पृष्टे च तदग्रे च करशुद्धिरुदीरिता’ ‘नाभेश्चरणपर्यन्तं पाशबीजं प्रविन्यसेत् हृदयान्नाभिपर्यन्तं शक्तिबीजं प्रविन्यनेत् मूर्धादि हृदया न्तन्तु विन्यसेत्तावदङ्कुशम्’. आम् ह्रीम् क्रोम् अम् आम् इम् ईम् उम् ऊम् ऋम् ॠम् लुम् लूम् एम् ऐम् ॐ औम् अम् अः। यम् रम् लम् वम् शम् षम् सम् हम् लम् क्षम् नमः मणि बन्दे, आम् ह्रीम् क्रोम्। कम् खम् गम् घम् जम् यम् रम् लम् वम् शम् षम् सम् हम् लम् क्षम् नमः प्रकोष्ठि, आम् ह्रीम्, क्रोम् चम् छम् जम् झम् इम् यम् रम् लम् वम् शम् षम् सम् हम् लम् क्षम् नमः कूर्परे, आम् ह्रीम् क्रोम् टम् रम् डम् ढम् णम् यम् रम् लम् वम् शम् षम् सम् हम् लम् क्षम् नमः करयो स्थले, आम् ह्रीम् क्रोम्। तम् थम् दम् धम् नम् यम् रम् लम् वम् शम् षम् सम् हम् लम् क्षम् नमः करयोः पृष्टे, आम् ह्रीम् क्रोम् पम् फम् बम् भम् मम्। यम् रम् लम् वम् शम् षम् सम् हम् लम् क्षम् नमः करयोङ्ग्रे। आम् नाभेरापादं पाशबीजं विन्यस्य प्रीम् हृदयादानाभि शक्तिबीजं विन्यस्य क्रोम् मूर्थादि हृदयपर्यन्तमङ्कुशबीजं विन्यसेत्। ततः प्राणप्रतिष्ठामस्त्रं द्वादशवारं जपेत्। यथा, आम् ह्रीम् क्रोम् यरलव शषसहोमांसस्सोहम् ममप्राण 47

पञ्चोपनिषदन्यास

अस्य श्रीपञ्चोपनिषदन्यासमहामस्त्रस्य, ब्रह्माऋषिः, गायत्री छन्दः, सदा-विष्णुर् देवता, लम् बीजम्, वम् शक्तिः, रम् कीलकम्,
भगवद्-आराधनाधिकार-सिद्ध्यर्थे पञ्चोपनिषद-महामन्त्र-न्यासे विनियोगः।

करादि-न्यासः

ॐ लम् नमः अङ्गुष्ठाभ्यान्नमः।
ॐ वम् नमः तर्जनीभ्यान्नमः।
ॐ रम् नमः मध्यमाभ्यान्नमः।
ॐ यम् नमः अनामिकाभ्यान्नमः।
ॐ हम् नमः कनिष्ठिकाभ्यान्नमः।
ओम्हुम्फट् करतलकरपृष्ठाभ्यान्नमः॥

एवं हृदयादिन्यासः।

ध्यानम्

ॐ सर्वभूतात्मकं विष्णुं समस्तभुवनेश्वरम्। अखिलाण्डपतिं वन्दे पञ्चोपनिषदात्मकम् । ‘योवागविष्ठः परमः प्रधानः पदं वा यस्य सत्वमासीत्। यस्योपरित्वं मुनयोनु पश्यन्ति तस्मैमुख्यायविष्णवे स्वाहा॥’
प्राणः मम जीव इहजीवः स्थितः सर्वेन्ड्रियाणिवाङ्मनश्चक्षु श्रोत्रजिह्वाघ्राणादयः इहैवागत्य सर्वे सुखं चिरं तिष्टनु ह्रीम् स्वाहा
असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगं। ज्योक्पश्येम सूर्यमुच्चरन्तमनुमते मृडयानः स्वस्ति॥
अमृतं वै प्राणा अमृतमापः प्राणानेव यथास्थानमुपह्वयते॥
मम हृदये परमात्मनस्सकाशाज्जीवात्मानं प्रतिष्ठापयाम्यों नमः *

नवनीते -: ‘मम प्राण इह प्राणः मम जीवः इह जीवः स्थितः मम सर्वेन्द्रियाणि वाङ्मनोबुद्ध्यहङ्कार-काम-रागान्तं
पृथिव्यप्तेजोवाय्वाकाशशब्दस्पर्श-रूप
रसगनत्वक्चक्षुश्-श्रोत्रजिह्वाघ्राण-वाक्-पाणिपादपायूपस्थ-प्राणा इहैवागत्य सुखं चिरं तिष्टन्तु मां रक्षन्तु प्रीम् स्वाहेति प्राण प्रतिष्ठाङ्कुर्यात्’ इति।48

ॐ ‘हाम्’ नमः, परायपरमेष्ठ्यात्मने विष्णवे आकाशाय नमः (शिरसि न्यसेत्)।

‘योवावायुर्द्विगुणो न्तरात्मासर्वेषामन्तश्चरतीहविष्णो! सत्वन्देवान्मनुष्यान्मृतान् परिसङ्ञावसे स्वाहा॥

ॐ ‘याम्’ नमः, पराय पुरुषात्मने पुरुषाय वायवे नमः (इति नासिकाग्रेन्यसेत्)

‘त्वमग्ने त्रिगुणो वरिष्ठः परम्ब्रह्म परणोज्योतिः। सर्वेषां त्व पालनायहुतममृतं वहिष्यसेस्वाहा॥

ॐ ‘राम्’ नमः, पराय विश्वात्मने सत्यायाग्नये नमः (इति हृदयो न्यसेत्)।

‘त्वं जीव स्वमापस्सर्वेषां जनिता त्वमाहारः
त्वंविष्णोश्रमापनुदाय चतुर्गुणाय स्वाहा॥’

ॐ ‘वाम्’ नमः, पराय निवृत्त्यात्मने अच्युतायाद्भ्यो नमः (मूलाधारे न्यसेत्)। 30

‘भूमेर्वितन्वF प्रतरन् प्रकामः पोपूयमानः पञ्चभिस्स्वगुणै प्रसन्नैस्सर्वानिमान् धारयिष्यसेस्वाहा॥

ॐ ‘लाम्’ नमः, पराय सर्वात्मने ऽनिरुद्धाय पृथिव्यै नमः (पादयोर्न्यसेत्)।’

  1. (करन्यासः) अङ्गुष्टाभ्यां गोविन्दाय नमः
    मध्यमाभ्यां हृषीकेशाय नमः॥
    कनिष्ठिकाभ्यां वासुदेवायनमः,
    तर्जनीभ्यां महीधराय नमः।
    अनामिकाभ्यां केशवाय नमः।
    करतलकरपृष्ठाभ्यां पद्मनाभाय नमः

ब्रह्मन्यासः

49 अस्य श्री ब्रह्मन्यासमहामस्त्रस्य, अन्तर्यामि ऋषिः, अनुष्टुप् छन्दः, परमपुरुषो देवता, अम् बीजम्, उम् शक्तिः, ब्रह्मेति कीलकम् मम परमपुरुषप्रसादसिद्ध्यर्थे भगवदाराधनाधिकारयोग्यतासिद्ध्यर्थे न्यासे विनियोगः। ब्रह्मब्रह्मान्तरात्मेतिहृदयमभिमृश्य, ॐ ‘ब्रह्मब्रह्मान्तरात्मा ब्रह्मापूतान्तरात्मा! ब्रह्मणि ब्रह्मनिष्तोब्रह्मगुप्तो गुप्ता हमस्मि॥ ’ द्यौर्यौरसीति शिरोभिमृश्य ‘द्यौर्ध्यारसि सर्व इमे प्राणाःस्थाणव आसन्’ । शिखे उद्वर्तयामिति शिखामुद्वर्य ‘शिखे उद्वर्तयामि। सवेदास्समन्ता स्सार्षास्ससोमा देवाः परिवर्तयन्ताम्॥ ३ 3 सकृद्देवानामायुधैरिति सर्वत्ररक्षाङ्कृत्वा ‘देवानामायुधैः परिबाधयामि। ब्रह्मणो मन्रो रीशस्योजसाभृगुणामङ्गरसां तपसासर्वमातनोमि॥ ॐ नारायणायविद्महे इति दशदिग्बन्धनं कृत्वा ‘ॐ नारायणायविद्महे वासुदेवायधीमहि। तन्नो विष्णुः प्रचोदयात्॥ •

  1. हृदयायनमः।
  2. कवचायहुं।

2.शिरसे स्वाहा, 3. शिखायैवषट्। 5. अस्त्रायफट्। हृदयाय नमः पूर्वं शिरसे वह्निवल्लभा शिखायैवषडित्युक्तं कवचाय हुमीरितम्॥ नेत्रत्रयाय वौषट् स्यादस्त्रायपडिति क्रमात्। षडङ्गन्यासमित्युक्तं षट्स्वर्गेषु निवेशयेत्॥ पञ्चाङ्गानि मनोर्यत्र तत्र नेत्रमनुन्त्यजेत्। इति शारदातिलकादौ दृश्यमानत्वादत्र पञ्चाङ्गमस्त्रकत्वादस्मिन्न्यासे नेत्रत्रयायवषडिति लुष्यते। 450

‘सुदर्शनमिति दक्षिणकरे सुदर्शनमुद्रां धारयेद्रविपामिति वामक शब्धमुद्रान्धारयेत्। “सुदर्शनमभिगृष्णामि।“रविपामभिगृष्णामि। -सू र्योसीतिदक्षिणनयने चन्दो नीति वामनेत्रे हस्तयोस्तल र्धक्षिणवामयोः सूर्याचन्द्रमसोर्मण्डले न्यस्य। “सूर्यो2 सि सूर्यान्तरात्मा चक्षुरसि सर्व मसि सर्वं धेहि” “चन्द्र2 सि यज्ञो सि यज्ञायाधानमसि यज्ञस्य घोषदसि” ‘आभुरण्यमित्यङ्गुष्ठादि कनिष्ठानं न्यस्य, आभुरण्यं अङ्गुष्ठाभ्यां नमः। विधिं तर्जनीभ्यां नमः यज्ञं मध्यमाभ्यां नमः ब्रह्माणं अनामिकाभ्यां नमः देवेन्द्रं कनिष्ठिकाभ्यां नमः। एव मष्टाङ्गं षडङ्गं वा न्यासं कृत्वा। अकारं हृदये न्यस्य तं प्रणवेन वेष्टयित्वा, अन्तरस्मिन्निति ब्रह्माण स्मरति। ‘अम्’ ‘ॐ’ अन्तरस्मिन्नि मेलोका अस्तर्विश्वमिदं जगत् । ब्रह्मैव भूतानां ज्येष्ठं तेन कोर्हति स्पर्थितुम्॥

नाम-द्वादशपञ्जर-न्यासः

ॐ पुरस्तात्केशवः पातु चक्री जाम्बूनद प्रभः। गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान्॥ पश्चान्नारायणश्शज्जी नीलजीमूतसन्निभः उत्तरे हलभृद्विष्णुः पद्मकिइल्कसन्निभः॥

  1. करद्वये सुदर्शनपाञ्चजन्यन्यासः करतलकरपृष्ठाभ्यां स्थानीयः, 2. नेत्रदय्ये सूर्याचन्द्रमसोर्मण्डलन्यासः नेत्रत्रयाय स्थानीयः।
  2. आभुरण्यादिन्यासः अङ्गुष्टादिकनिष्टान्तकरन्यासस्थानीयः - इत्यष्टाज्ञो यन्न्यासः षडङ्ग प्रकारश्च ‘हृदयायनमः पूर्व’ मिति प्रागुक्त प्रकारः।

आग्नेय्यामरविन्दाभो मुसली मधुसूदनः। त्रिविक्रमः खड्गपाणिर्नैर त्यां ज्वलनप्रभः॥ वायव्यां वामनो वज्र तरुणादित्य सन्निभः। ऐशान्ये पुण्डरीकाक्षः श्रीधरः पट्टसायुधः॥ इन्दवरदलश्याम अत ऊर्ध्वं गदाधरः। विद्युत्प्रभो हृषीकेशो व्यधस्ताद्दिशि मुद्गरी॥ सर्वायुधस्सर्वशक्ति स्सर्वज्ञस्सर्वतो मुखः इन्द्रकोपकसङ्काशः पाशहस्तो2 पराजितः॥ सबाह्याभ्यन्तरं विष्णुर्व्याप्यनारायणः स्थितः। एवं सर्वत्र सञ्चन्त्यं नामद्वादशपण्णरम्॥ एवं नामद्वादशपण्णरं कृत्वा षड्डिग्बन्दनं करोति। 51 G पूर्वे ॐ धनुषेनमः, दक्षिणे ॐ शक्यैनमः, पश्चिमे ॐ गदायै नमः, उत्तरे ॐ शज्ज्भाय नमः, ऊर्ड्वे ॐ चक्राय नमः अधस्तात् ॐ वासुकये नमः। अतोदेवादिना षडङ्गन्यासं कृत्वा ॐ अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे। पृथिव्या स्पप्तधामभिः॥ इदं विष्णुर्विचक्रमेत्रेधा निदधे पदम्। समूढमस्यपाग्ं सुरे॥ त्रीणि पदा विचक्रमे विष्णुरोपा अदाभ्यः ततोधर्माणि धारयन्॥ विष्णोः कर्माणिपश्यत यतोव्रतानिपस्पशे। इन्द्रस्य युज्यस्सखा॥ तद्विष्णोः परमं पदग्ं सदा पश्यन्ति सूरयः॥ दिवीवचक्षुराततम्॥ हृदयायनमः। शिरसेस्वाहा। शिखायै वषट्। कवचायहुम्। नेत्रत्रयाय वौषट्।52

तद्विप्रासोविपन्यवो जागृवां सस्समिन्दते। विष्णोर्यत्परमं पदम्॥ (भूर्भुवस्सुवरोमिति दिग्बन्धः)

बीजषडङ्गन्यासः

अस्त्राय फट् अस्य श्री बीजषडङ्गन्यास महामस्त्रस्य, अन्तर्यामि ऋषिः, अनुष्टुप्चन्दः परमात्मादेवता, मम श्रीभगवदाराधनाधिकारसिद्ध्यर्धे बीज षडङ्गन्यासे जपे विनियोगः श्रीम् ॐ हृदयाय नमः, आम् ॐ शिखायै वषट्, द्राम् ॐ शिरसे स्वाहा, ह्राम् ओम्कवचायहुम् क्लीम् ॐ नेत्रत्रयाय वौषट्, राम् ॐ अस्त्रायफट्, ‘भूर्भुवस्सुवरोमिति दिग्बन्धः। अस्यश्री मातृकाषडङ्गन्यासमहामन्तस्य, अन्तर्यामिऋषिः, अनुष्टुप्छन्द परमात्मादेवता,भगवदर्चनाधिकार सिद्ध्यर्धे मातृकाषडङ्गन्या सेविनियोगः ॐ अं कं खं गं घं ङं आं ज्ञानाय हृदयायनमः ॐ इं चं चं जं झं इं ईं शक्यै शिरसेस्वाहा ॐ उं टं ठं ढं ढण्णं ऊं ॐ एं तं थं दं धं नं ऐं ॐ ॐ पं फं बं भं मं औं बलाय शिखायैवषट् ऐश्वर्याय कवचायहुं वीर्याय नेत्रत्रयायवौषट् ॐ अं यं रं लं वं शं षं सं हं लं क्षं अः भूर्भुवस्सुवरोमिति दिग्बन्धः ।

एकाक्षरादिन्यासः

तेजसेअस्त्रायफल श्रीमन्नारायणो देवता, श्रीम् बीजम्, ह्रीम् शक्तिः, क्लीम् कीलकम् अस्य श्रीमदेकाक्षरादिन्यासमहामस्त्रस्य, ब्रह्माऋषिः, अनुष्टुप् छन्दः

  1. नारायणाय विद्येति दशदिग्भन्दनं चरेत्, इति सामान्येन नवनीते। 3 श्रीमन्नारायणसान्निध्यार्धे भगवदाराधनाधिकार सिद्ध्यर्थे न्यासे (जपे) विनियोगः।
  2. Kargy- ॐ एकाक्षरं त्वक्षरिता सिसोमेसुषुम्न याचीहिमृडीन एकः। त्वं विश्वभूर्भूतपतिः पुराणः पर्जन्य एकोभुवनस्यगोप्ता ॥’ 2.ललाटे- ‘विश्वे निमग्नः पदवी कवीनां त्वज्ञातवेदा भुवनस्य नाथः अजस्त्वमग्रे सहिरण्यरेता यज्ञस्त्वमेवैकविभुः पुराणः॥
  3. भ्रुवोः - ‘प्राणप्रसूतिर्भुवनस्ययोनिर्व्या प्तन्त्वया एकपदेन विश्वम्। त्वंविश्वभूर्योनिरपां सुगर्भः कुमार एको विशिखस्सुधन्वा॥’
  4. चक्षुषोः- ‘वितत्य बाणं तरुणार्कवर्णं व्योमान्तरेखासि हिरण्यगर्भः भासात्वयाव्योम्नि कृतं विमानं तार्यः कुमार स्वमरिष्टनेमिः॥
  5. श्रोत्रयोः - “त्वं वज्रभृद्भूतपति स्त्वमेव कामः प्रजानां निहितासिसोमे। स्वाहा स्वधा यच्च वषट्करोति रुद्रः पशूनां गुहयानिमग्नः॥
  6. नासिकयोः - धाताविधाता पवनस्सुवर्लो विष्णुर्वराहो रजनीरहश्च। भूतं भविष्यत्रविक्रियश्च कालः क्रमस्त्वं परमाक्षरञ्च॥’ 7.जिह्वायाम्- ‘ऋचोयजू(ग्)ंषि प्रसवन्तिवक्रात्सामानि संराड्वसुरन्तरिक्षम्। त्वं यज्ञनेताहुतभुग्विभुश्च रुद्रस्तथादित्यगणा वसुश्च॥‘54
  7. दन्तयोः -

‘स एष देवो२ म्बरयाण चक्रे अभ्येत्य तिष्टेत तमो विनुद्यन् हिरण्मयं यस्य विभाति सर्वं व्योमान्तरे रश्मिमयग्ं सुनाभि 9. हन्वोः - ‘स सर्ववेत्ता भुवनस्य गोप्ता नाभिर्जनानां जनिता प्रजानाम्। प्रोतास्य होता विचितिः क्रतूनां प्रजापतिश्छन्दमयोनिगर्भः॥ 10. ओष्ठयोः

‘सामैश्चसाङ्गं विरजस्कबाहुग्ं हिरण्मयं वेदविदां वरिष्ठम्। यमध्वरे ब्रह्मविदस्तुवन्ति सामैर्यजुर्भिः क्रतुभिस्त्यमेव॥ 11. हृदये- ‘त्वग्लं स्त्रीपुमाग्ं स्वञ्च कुमार एकस्त्यं हि कुमार्यणभूतस्त्वमेव त्वमेव धाता वरुणश्च राजा त्वं वत्सरोग्नि _ र्यमएवशर्वः॥’ 12. गुह्ये- ‘मित्रस्सुपर्णश्चन्द्र इन्द्र थरुद्रस्त्वष्टा विष्णुस्सविता गोपतिस्त्वम्॥ 13. नाभौ -

त्वंविष्णुर्भूतानि तुत्रासि दैत्यस्त्वयावृतं जगदुल्बेन गर्भ’ 14. जान्वोः - ‘त्वं भूर्भुवस्त्यग्गिंह्यदितेस्तुसूनुस्त्वग् हिस्वयम्भूरुत विश्वतो मुखः’। 15. गुल्पयोः- य एवं नित्यं वेदयते गुहाशयं प्रभुं पुराणं सर्वभूतग्ं हिरण्मयम्।’ 16. पादयोः- ‘बुद्धिमताम्पराङ्गतिग्ं सबुद्धिमान् बुद्धिमतीत्य तिष्ठति॥”

55 इत्येकाक्षरादिन्यासङ्कुर्यात् ध्यानम्। “हृत्पद्मे तुपरं ध्यात्वासोममण्डलमुन्नतम् । सोममण्डलमध्ये तु वह्निमण्डलमुज्ज्वलम् ॥ रवि मण्डलमध्येतु वह्निमण्डलमेव च। तन्मध्ये तु प्रभां ध्यात्वा चतुरश्रां हिरण्मयीम् ॥ नानामणिगणज्वालादु प्रेक्ष्यं शुचिमुज्ज्वलम् । तन्यध्ये तु हरिं ध्यायेच्छुद्धस्फटिकसन्निभम्॥ पीताम्बरधरं देवं चतुर्भाहुं किरीटिनम्। शब्धचक्रधरं ध्यायेदष्टशक्तिसमन्वितम्॥ इति ध्यायेत्।

अन्तर्मातृकान्यासः

अस्यान्तर्मातृकासरस्वतीमहामस्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, अन्तर्मातृकासरस्वती देवता, हलो बीजानि। स्वराश्शक्तयः, बिन्दवः कीलकानि, ममसकलमनस्फूर्त्यर्धे अन्तर्मातृकासरस्वती प्रसादसिद्धिद्वारा भगवदाराधनाधिकारसिद्ध्यर्धि न्यासे (जपे) विनियोगः। ॐ आम् क्लीम् ॐ अम् कम् खम् गम् घम् जम् आम् ज्ञानाय अङ्गुष्ठाभ्यान्नमः ॐ इम् चम् छम् जम् झम् इस्लाम् ईम् शक्त्ये तर्जनीभ्यान्नमः। ॐ उम् टम् रम् डम् ढम् णम् ऊम् बलाय मध्यमाभ्यान्नमः। ॐ एम् तम् धम् धम् धम् नम् ऐम् ऐश्वर्याय अनामिकाभ्यान्नमः ॐ ॐ पम् फम् बम् भम् मम् औम् वीर्याय कनिष्ठिकाभ्यान्नमः। ॐ अम् यम् रम् लम् वम् शम् षम् सम् हम् लम् क्षम् अः तेजसे करतलकरपृष्ठाभ्यां नमः। एवं हृदयादिन्यासः56

ॐ आम् क्लीम् ॐ अम् कम् खम् गम् घम् जम्हम् हृदयायनमः। ज्ञानाय ॐ इम् चम् छम् जम् झम् इस्लाम् ईम् शक्त्येशिरसे स्वाहा। ॐ उम् टम् रम् डम् ढम् णम् ऊम् बलायशिखायैवषट्। ॐ एम्हम् थम् दम् धम् नम् ऐम् ऐश्वर्यायकवचायहुम् ॐ ॐ पम् फम् बम् भम् मम् औम् वीर्याय नेत्रत्रयाय वौषट् ॐ अम् यम् रम् लम् वम् शम् षम् सम् हम् लम् क्षम् अ तेजसे अस्त्राय फट्। भूर्भुवस्सुवरोमिति दिग्बन्धः। ध्यानम्। बन्धूकाभान्त्रिणेत्राम्पृथुतरविलसच्छुक्ति मद्रक्तवस्त्रां पीनोत्तुङ्गप्रवृद्धस्तनभरनमितां यौवनारम्भरूढाम्, सर्वालङ्कारयुक्तां सरसिजवदनामिन्दुकुन्दावदातां अम्बां पाशाङ्कुशाढ्यामभयकरवरां भारतीं तां नमामि।

षडङ्गन्यासः

अस्य श्रीषडङ्गन्यासमहामस्त्रस्य, अन्तर्यामि ऋषिः, गायत्री छन्दः, परमात्मादेवता, ह्रीम् बीजम्, श्रीम् शक्तिः, क्लीम् कीलकम्, षडङ्गन्यासे विनियोगः। श्रीम् हृदयाय नमः अमशिखायैवषट् क्रोम् शिरसे स्वाहा ऐम् कवचायहुम् क्लीम् नेत्रत्रयाय वौषट् सौः अस्त्राय फट् अमिति दिग्बन्धः। ध्यानम् एवं षडङ्गसंयुक्तं सर्वशक्तिस्वरूपिणम् । मायाविनं चक्रधरं महाविष्णुं नमाम्यहम्॥॥ हृदि ॐ श्रीम् नम-. शिखायां अम् नमः नेत्रयोः क्लीम् नमः,

57 शिरसि ह्रीम् नमः भुजयोः ऐम नमः। सर्वत्रास्त्रायफट् सौः नमः। अथ जपोक्त प्रकारेण हंसमश्रेण तद्गायत्र्या च षट्चक्रेषु विशुद्धचक्र मारभ्य मातृकानुलोमतश्चक्रोक्तवर्णान् मनसाविन्यस्य। कण्ठस्थितविशुद्धमणपे आदि आ न्तम् आम् क्लीम् ॐ - ॐ ह्रीम् हंसः - अम् नमः, आम् नमः। इम् नमः, ईम्नमः, उम नमः, ऊम्नमः, ऋम् नमः, ऋम् नमः लुम् नमः लूम् नम एम् नमः, ऐम्नमः, ओम्नमः, औम्नमः, ‘हंसहंसाय विद्महे अम्नमः, अः नमः, ॐ ह्रीम् हंसः परमहंसाय धीमहि, तन्नो हंसः प्रचोदयात्। षोडशाक्षरात्मके षोडशदलपद्मे षोडशाक्षराणि निवेश्य अनिरुद्धमूर्तिं ध्यात्वा षोडशाचः कण्ठदेशमनिरुद्धविभो स्तथा। विशुद्धं मेघनादं च जनोलोकं सहस्रशः॥ कुसुमरचितचेलं भू प्रमोदायिनीशं नवफणफणितल्पस्थायिनं विद्रुमाभम्। करतलदरशङ्ञं दोर्भिरिद्दां चतुर्भिः द्रुतकनकविभूषं चिन्तयामो निरुद्धम्॥ हृदिस्धितानाहतमऱ्ऱपे कादि रान्तम् आम् क्लीम् ॐ-ॐ ह्रीम् हंसः-कम् नमः, खम् नमः, गम् नम, घम् नमः, जम् नमः चम् नमः, छम् नमः जम् नमः, झम् नमः, इस्लाम् नमः, टम् नमः, रम नमः, ॐ ह्रीम् हंसः हंसहंसाय विद्महे परम हंसाय धीमहि, तन्नो हंसः प्रचोदयात्। द्वादशाक्षरात्मके द्वादशदलपद्मे द्वादशाक्षराणि निवेश्य। 1. हंसं हंसस्य विद्महे सो हं हंसस्य धीमहि, तन्नो हंसः प्रचोदयात्।58 अच्युतमूर्तिं ध्यात्वा श्री भ ग व द र्चा प्र क रणे अनाहतं हृदिस्थानं कम् खम् गम् घम् जचौ छजौ। झ ञ ट रौ महर्लोकं शङ्ञनादो२ च्युतश्च षट्। सन्तप्तहेम ‘वपुषं धरणीपवित्री

  • यु क्त्रं चतुर्भुजमुपोढविनीलचेलम् । राजत्किरीटमणिहारसुवर्णकाञ्ची
  • भूषोज्ज्वलावयवमच्युतमाश्रयामि॥ नाभिस्थितमणिपूरकमणपे डादि फा न्तम् आम् क्लीम् ॐ - ॐ ह्रीम् हंसः-डम् नमः, ढम् नमः ण नमः तम् नमः, थम् नमः, दम् नमः, धम् नमः नम् नमः, प नमः, फम् नमः। ॐ हंसहंसाय विद्महे परमहंसायधीमवि तन्नो हंसः प्रचोदयात्। दशाक्षरात्मके दशदलपद्मे दशाक्षराणि निवे सत्यमूर्तिन्ध्यात्वा नाभिस्थानं वंशनादं डम् ढम् णम् तम् थ दौ ध नौ पम् फम् षट्च सहस्राणां सत्यमूर्तिस्सुवस्तलम्। वन्डेञ नद्युतिधरं धृतरक्तचेलं पौष्ली धृति स्फुरितपार्श्वयुगाभिरामम्। केयूरहारमुकुटादिविभूषिताङ्गं सत्यं चतुर्भुजमुपात्तसुदर्शनाब्जम्॥ लिङ्गस्थितस्वाधिष्ठानमुपे बादि लान्तम् आम् क्लीम् ॐ-ॐ ह्रीम् हंसः। -बम् नमः। भम् नमः मम् नमः, यम् नमः, रम् नमः, लम् नमः हंसहंसाय विद्महे परमहंसाय धीमहि, तन्नो हंसः प्रचोदयात् षडक्षरात्मके षड्डलप षडक्षराणिनिवेश्य पुरुषमूर्तिन्ध्यात्वा
  1. सदृशं 59

लिङ्गस्थानमधिष्ठानं बम् भम् मम् यम् रलौ चषट् वीणानादं भुवर्लोकं पुरुषस्यार्पितं भवेत्। श्रीभूनाधो जगति पुरुषः प्राङ्मुखः पीतवासाः शब्दं चक्रं दधदभयदः कट्युपेतैकहस्तः। श्वेतस्सर्वाभरणरुचिरः पातु मामङ्गुलीय- स्फूर्जत्पाणिः स्फुरदुदरबन्धोभिरामाम्फ्रिभूषः॥ गुदस्धिताधारमणपे वादि सान्तम् आम्लम् ॐ-ॐ ह्रीमांसः-वम् नमः, शम् नमः, षम् नमः, सम् नमः। हंसहंसाय विद्महे परमहंसाय धीमहि, तन्नो हंसः प्रचोदयात् चतुरक्षरात्मके चतुर्दलपद्मे चतुरो क्षराणि निवेश्य विष्णुमूर्तिं ध्यात्वा உ सदाधारं गुदस्थानं वम् शम् षम् सम् धरातलम् षट् छतं च जपो विष्णुः किङ्किणीनाद उच्यते। विष्णुः श्यामो गरुत्मध्वज इतरशनाकुण्डलोष्ठीषको व्या- च्चक्राब्जाभीतिकट्याश्रितकरसहितः श्रावणो कारबीजः श्रीवत्सीपीतवासाः कटकमुकुट केयूरहारप्रलम्बी- तार्क्ष्यढः पञ्चशब्दध्वनिरवनि ‘रमेशो वतात्कौस्तुखी नः॥ भ्रूमध्यस्थिताज्ञामणपे हादि क्षान्तम् 1. आम्म् ॐ-ॐ ह्रीमांसः- हम् नमः, क्षम नमः, ॐ हंसहंसाय विद्महे परमहंसाय धीमहि तन्नोहंसः प्रचोदयात्। द्व्यक्षरात्मकेद्विदलपद्मे द्वावक्षरौ निवेश्य आदिमूर्तिं ध्यात्वा आज्ञाचक्रं भ्रुवोर्मध्यमादिमूर्तिस्सहस्रशः। । हम् क्षम् पयोधिनादं च तपोलोकं तथा भवेत् ॥

  1. रमेट् कौस्तुभी चोपवीती60

शेषोत्सर्गे निषण्णि मृदुचरणवरं दक्षिणं सम्प्रसार्य स्थाने वामं निकुञ्च्यप्रसृतकरवरं जानुशीर्षे च वामम्। दक्षेसन्न्यस्यशेषे ह्युपरि ध्रुतफणैः पञ्चभिश्चादिमूर्ति श्शङ्खं चक्रं च सर्वाभरणमथ दधच्छन्नकोविद्रुमाभः॥ मूर्ध्नि परमहंसमणपे सहस्राक्षरात्मके सहस्रदल पदे सहस्राक्षरात्मकमोङ्कारं निवेश्य श्रीमन्तं नारायणं ध्यायेत्। सहस्रारं ललाटं च प्रणवं च सहस्रशः। ॐ नादं सत्यलोकं च परमात्मा भवेदिह॥ चित्कम्बुं नौमि तेजश्शरमरिमयसंसारमाम्नायपक्ष - स्फूर्जद्भू तात्म तार्क्ष्यङ्कुपवनधनुषं प्राणिशक्त्यात्मशक्तिम् । विद्याविद्यात्म तूणद्वयमवधिगिरि प्रायखेटं यमा सिं वाय्वश्वं प्रेमपाशंहृदयमय रथं दण्डनीत्याख्ययष्टिम्

प्रणवन्यासः

अकारि प्रणवस्य ऋषिर्र्बह्मा, देवीगायत्री छन्दः, परमात्मादेवता, बीजं, उकारश्शक्तिः, मकारः कीलकम्, उदात्तस्स्वरः, प्रणवाक्षरन्यासे विनियोग अकारस्य अग्निः, ऋषिः, गायत्री छन्दः, ब्रह्मादेवता, पीतवर्णः, जाग्रदव भूः स्थानम्, उदात्तस्स्वरः, ऋग्वेदः, गार्हपत्यो ग्निः, रजो गुण विश्वात्मा। भूस्तत्वम्, सृष्ट्यर्थक्रियाया उत्पत्त्यर्धे विनियोगः। “ॐ अकाराय नमः”. उकारस्य वायुः ऋषिः, त्रिष्टुप्छन्दः, विष्णुर्देवता, विद्युद्वर्णः, स्वप्नावसा भुवः स्धानम्, अनुदात्तस्स्वरः, यजुर्वेदः, दक्षिणाग्निः, सत्त्वगुणः, तैजसात भुव स्तत्वम् स्थित्यर्धक्रियाया उत्कर्हार्डे विनियोगः। “ॐ उकाराय नमः। मकारस्य सूर्यः ऋषिः, जगती छन्दः, ईश्वरो देवता, कृष्ण वर्ण

61 सुषुप्त्यवस्था, सुवः स्थानम्, स्वरितस्स्वरः, सामवेदः, आहवनीयो2 ग्निः, तमो गुणः, प्रज्ञानात्मा, सुवस्तत्त्वम्, संहारक्रियायै लयार्ध विनियोगः। “ॐ मकाराय नमः”. अर्धमात्रायाः वरुणः ऋषिः, विराट् छन्दः, पुरुषोदेवता, सर्ववर्णः तुर्यावस्था, भूर्भुवस्सुवःस्थानम्, उदात्तानुदात्तस्वरितस्वरः, सर्वदैवतः, संवर्तको२ ग्निः, सर्वगुणः, सर्वात्मकः, भूर्भुवस्सुवस्तत्त्वम्, सृष्टिस्थितिसंहार क्रियार्धे विनियोगः। ॐ अर्थमात्रायै नमः, नादस्य अन्तर्यामी ऋषिः, पङ्क्तिश्छन्दः, परमहंसोदेवता, प्रणवन्यासे विनियोगः। ॐ अम् ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः ॐ उम् विष्ण्वात्मने तर्जनीभ्यां नमः। ॐ मम् ईश्वरात्मने मध्यमाभ्यां नमः। ॐ अम् ब्रह्मात्मने अनामिकाभ्यां नमः ॐ उम् विष्ण्वात्मने कनिष्ठिकाभ्यां नमः। ॐ मम् ईश्वरात्मने करतलकरपृष्ठाभ्यां नमः। एवं हृदयादिन्यासः ॐ अम् ब्रहात्मने हृदयाय नमः । ॐ उम् विष्ण्वात्मने शिरसे स्वाहा। ओम्मम् ईश्वरात्मने शिखायैवषट् । ॐ अम् ब्रह्मात्मने कवचाय हुम् । ॐ उम् विष्ण्वात्मने नेत्रयाय वौषट् । ॐ मम् ईश्वरात्मने अस्त्राय फट् भूर्भुवस्सुवरोमिति दिग्बन्धः।62 ध्यानम्। श्री भ ग व द र्चा प्र क रणे ॐ विष्णुम्भास्वत्किरीटाङ्गदवलयगलाकल्पहारोदराम्म्रि - श्रोणीभूतं सुवक्षो मणिमकुट महाकुण्डलैर्मण्डि ताङ्गम् हस्तोद्यच्छङ्खचक्राम्बुजगदममलं पीतकौशेयवासं विद्योतद्भासमुद्ध्यद्दिनकरसदृशं पद्मसंस्थं नमामि।

बहिर्मातृकान्यासः

“ॐ ॐ नमः”. अस्यश्री बहिर्मातृका सरस्वती महामस्त्रस्य, ब्रह्माऋषिः, गायत्रीच्छन्दः बहिर्मातृका सरस्वती देवता, हलोबीजानि, स्वराश्शक्तयः, बिन्दवःकीलकानि, मम सकलमनस्फूर्त्यर्धे बहिर्मातृका सरस्वतीप्रसादसिद्धि द्वारा भगवदाराधनाधिकार सिद्ध्यर्थे न्यासे जपे विनियोगः ॐ अम् कम् खम् गम् घम् जम् आम् विष्णवे अङ्गुष्ठाभ्यान्नमः ॐ इम् चम् छम् जम् झम् इम् ईम् पुरुषाय तर्जनीभ्यान्नमः ॐ उम् टम् रम् डम् ढम् णम् ऊम् सत्याय मध्यमाभ्यान्नमः। ॐ एम् तम् थम् दम् धम् नम् ऐम् अच्युताय अनामिकाभ्यान्नमः ॐ ॐ पम् फम् बम् भम् मम् औम् अनिरुद्दाय कनिष्ठिकाभ्यान्नमः ओम् अम् यम् रम् लम् वम् शम् षम् सम् हम् लम् क्षम् नारायणाय करतलकरपृष्ठाभ्यां नमः। एवं हृदयादिन्यासः। ध्यानम् पञ्चाशद्वर्णभेदैः विहितवदनदोः पादयुक्कुक्षि वक्षो I देहां भास्वत्कपर्दां कलितशशिकला मिट्टुकुन्दावदातां। अक्षस्रक्कुम्भ चिह्नामभयवरकरां त्र्यक्षिणीं पद्मसंस्धं अब्जां कल्हारगुच्चां स्तनजघनभरां भारतीं तां नमामि ॥ 1 अ ‘मूर्ध्नि अम् नमः,

ललाटे आम् नमः, दक्षिणवामनेत्रयोः इम् नमः ईम् नमः, कर्णयोः उम् नमः ऊम् नमः, नासिकापुटयोः ऋम् नमः ॠम् नमः, गण्णयोः म् नमः म् नमः ओष्ठयोः एम् नमः, ऐम् नमः, दन्तपज्योः ओम् नमः, औम् नमः, जिह्वायाम् अम् नमः, कणे अः नमः, दक्षिणभुजमूलकूर्पर मणिबन्दाब्धुलि मूलनखाग्रेषु क्रमात् 63 कम् नमः, खम्नमः, गम् नमः, घम् नमः, जम् नमः, न्यसेत्, वामभुजमूल कूर्परमणि बद्धाङ्गलिमूलनखाग्रेषु क्रमात् चम् नमः, छम् नमः, जम् नमः, झम् नमः, इम्नमः न्यसेत्, दक्षिणोरुजानुगुल्प पादाङुलि मूलनखाग्रेषु टम् नमः, ठम् नमः, डम् नमः, ढम् नमः, णम्नमः न्यसेत्, वामोरुजानुगुल्फपादाङ्गुलिमूलनखाग्रेषु तम् नमः, थम् नमः, दम् नमः धम् नमः नम् नमः न्यसेत् . नाभ्यपानमेड्रपृष्ठहृदयेषु पम् नमः, फम् नमः, बम् नमः, भम् नमः, मम् नमः न्यसेत्। दक्षिण हस्ताङ्गुष्ठतर्जनी मध्यमानामिकाकनिष्ठाङ्गुलिषु यम् नमः, रम् नमः, लम् नमः, वम् नमः, शम् नमः, न्यसेत्। वामहस्ताङ्गुष्ठतर्जनीमध्यमानामिकाकनिष्ठाल्गुलिषु षम् नमः, सम् नमः, हम् नमः, लम् नमः, क्षम् नमः,न्यसेत्।

  1. अत्र नवनीतसंवादः। केशाने च मुखाल्लो शृ श्रोत्रेघ्राणकपोलयोः॥ ओपदन्तयोर्मूर्ध्नि न्यसेदापादसन्धषु॥ पार्श्वयोरपरे नाभौ जठरे हृदिदोष्टि च। कण्ठे कुक्षौच हृदये पाणिपादद्वयोरधः॥ जठराननयोः क्षानमकाराद्यक्षरान् न्यसेत् सबिन्दुकान् सप्रणवान् विन्यसेत्तदनु क्रमात्॥ एवं न्यासविशेषो वै मातृकान्यास उच्यते॥ इति।64

अचोन्तन्यासः

पादयोः अम् नमः गुल्पयोः आम् नमः जान्वोः इम् नमः । ऊरो- ईम् नमः गुदाधारे उम् नमः नाभिमूले ऊम् नमः हृदये ऋम् नमःः कणे ॠम् नमः। बाह्वोः म् नमः । श्रवणयोः म् नमः नासिकाग्रे ओम् नमः ललाटे अः नमः ओष्ठयोः एम् नमः नेत्रयोः औम् नमः जिह्वायाम् ऐम् नमः भ्रूमध्ये अम् नमः मूर्ध्नि ओम् नमः तं मन्रो राजेनवेष्टयेत् “ओम्”.

सर्वाङ्गन्यासः

मूर्ध्नि ओम् केशवाय नमः। ललाटे ओम् नारायणाय नमः भ्रूमध्ये ओम् माधवाय नमः नेत्रयोः ओम् गोविन्दाय नमः कर्णयोः ओम् श्रीविष्णवे नमः नासिकापुटयोः ओम् मधुसूदनाय नमः कणे ओम् वामनाय नमः। नाभौओम्हृषीकेशाय नमः। पृष्टे ओमामोदराय नमः । वक्रे ओम् त्रिविक्रमाय नमः। हृदये ओम् श्रीधराय नमः। गुह्ये ओम् पद्मनाभाय नमः बाहुमूलयोः ओम् सङ्कर्षणाय नमः। तत्कूर्परयोः ओम् वासुदेवाय नमः। तन्मणिबन्दे ओम् प्रद्युम्नाय नमः। तदङ्गुल्यग्रेषु ओम् पुरुषोत्तमाय नमः। ऊरुमूलयोः ओम् अधोक्षजायनमः॥ जज्ञयोः ओम् नारसिंहाय नम गुल्फयोः ओम् अच्युताय नमः। पादाल्गुलिमूलेषु ओम् जनार्दनाय नमः। पादाब्दुल्यग्रेषु ओम् उपेन्राय नमः। पार्श्वयोरुभयोः ॐ हरयेनमः (साक्षान्नारायणोभवेत्)

अक्षरन्यासः

65 ‘अस्य अचोस्तन्यासाक्षरन्यासमहामस्त्रस्य, ब्रह्माऋषिः, गायत्री छन्दः, प्रणवस्वरूपी भगवान् श्रीमन्नारायणो देवता, आम् बीजम्, ईम् शक्ति-, ऊम् कीलकम्, अचोस्तन्यास महामस्त्रन्यासे (जपे विनियोगः। ध्यानम्। ‘प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्दव्यं शरवत्तन्मयो भवेत्॥’ श्रीम् ह्रीम् अम् ऐम् क्लीम् सौः अम् उम् मम् नवाक्षरमिदं मस्त्रं राजमिति स्मृतम्। अचोन्तन्यासो मस्त्रराजेन सह न्यस्तव्यः इति।

अष्टाक्षरन्यासः

अस्य श्रीमदष्टाक्षरन्यासमहामस्त्रस्य, बदरिकाश्रमवासी श्रीमन्नारायण ऋषिः, देवी गायत्री छन्दः, परमात्मा श्रीमन्नारायणो देवता, अब्बीजम्, उम् शक्तिः, मम् कीलकम्, ह्रीम् अस्त्रम्, शुक्लवर्णः, उदात्तस्स्वरः, श्रीवैकुण्ठभुवनं क्षेत्रम्, श्रीमन्नारायणप्रीत्यर्धे भगवदाराधनाधिकार -सिद्ध्यर्धमात्मशुद्ध्यर्धे श्रीमदष्टाक्षरमहामस्त्रन्यासे (जपे विनियोगः। ओम् ओम् अङ्गुष्ठाभ्यान्नमः, ओम् नमः तर्जनीभ्यां नमः, ओम् नारायणाय मध्यमाभ्यान्नमः, ओम्म् अनामिकाभ्यां नमः, ॐ नमः कनिष्ठिकाभ्यां नमः, ओम्नारायणाय करतलकरपृष्टाभ्यां नमः ओम् ओम् ओम् पीतवर्णाय ज्ञानायहृदयाय नमः। ओम् नम् ओम् इन्दुनिभाय ऐश्वर्याय शिरसे स्वाहा! ओम् मोम् ओम् रुक्मवर्णाय शक्यै शिखायै वषट्।

  1. अत्र प्रकारान्तरेणर्ह्यादि न्यासः। अस्याचोन्तन्यासहामन्तस्य, परमपुरुष ऋषिः, विराट् छन्दः, श्रीमान् नारायणोदेवता, अम् बीजम्, उम् शक्तिः, मं कीलकं, भगवत्सान्निध्यार्धे न्यासे विनियोगः। ध्यानं - ‘वन्डेदेवं जगद्बीजं भक्तरक्षक मव्ययं। अणिमाद्यष्टशक्तिभिरावृतं च हरिम्भजे॥’ इति।64

अचोन्तन्यासः

पादयोः अम् नमः गुल्पयोः आम् नमः जान्वोः इम् नमः। ऊर्वोः ईम् नमः गुदाधारे उम् नमः हृदये ऋम् नमः कणे ऋम् नमः। श्रवणयोः म् नमः ओष्ठयोः एम् नमः। नासिकाग्रे ओम् नमः नेत्रयोः औम् नमः ललाटे अः नमः मूर्ध्नि ओम् नमः तं मन्रो राजेनवेष्टयेत् “ओम्”.

सर्वाङ्गन्यासः

नाभिमूले ऊम् नष्ट बाह्वोः म् नमः । जिह्वायाम् ऐम् नमः भ्रूमध्ये अम् नमः मूर्ध्नि ओम् केशवाय नमः। ललाटे ओम् नारायणाय नमः। भ्रूमध्ये ओम् माधवाय नमः नेत्रयोः ओम् गोविन्दाय नमः कर्णयोः ओम् श्रीविष्णवे नमः। नासिकापुटयोः ओम् मधुसूदनाय नमः कणे ओम् वामनाय नमः। नाभौओम्हृषीकेशाय नमः पृष्टे ओम्रामोदराय नमः । वक्त्र ओम् त्रिविक्रमाय नमः। हृदये ओम् श्रीधराय नमः। गुह्ये ओम् पद्मनाभाय नमः॥ बाहुमूलयोः ओम् सङ्कर्षणाय नमः तत्कूर्परयोः ओम् वासुदेवाय नमः॥ तन्मणिबन्दे ओम् प्रद्युम्नाय नमः॥ तदङ्गुल्यग्रेषु ओम् पुरुषोत्तमाय नमः ऊरुमलयोः ओम् अधोक्षजायनमः जजयोः ओम् नारसिंहाय नम गुल्फयोः ओम् अच्युताय नमः। पादाल्गुशिमूलेषु ओम् जनार्दनाय नमः। पादाल्गुल्यग्रेषु ओम् उपेन्दाय नमः॥ पार्वयोरुभयोः ॐ हरयेनमः (साक्षान्नारायणोभवेत्)

अक्षरन्यासः

65 ‘अस्य अचोस्तन्यासाक्षरन्यासमहामस्त्रस्य, ब्रह्माऋषिः, गायत्री छन्दः, प्रणवस्वरूपी भगवान् श्रीमन्नारायणो देवता, आम् बीजम्, ईम् शक्तिः, ऊम् कीलकम्, अचोस्तन्यास महामन्तन्यासे (जपे) विनियोगः। ध्यानम्। ‘प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ’ श्रीम् ह्रीम् अम् ऐम् क्लीम् सौः अम् उम् मम् नवाक्षरमिदं मस्त्रं राजमिति स्मृतम्। अचोन्तन्यासो मन्रराजेन सह न्यस्तव्यः इति।

अष्टाक्षरन्यासः

अस्य श्रीमदष्टाक्षरन्यासमहामस्त्रस्य, बदरिकाश्रमवासी श्रीमन्नारायण ऋषिः, देवी गायत्री छन्दः, परमात्मा श्रीमन्नारायणो देवता, अम्बीजम्, उम् शक्तिः, मम् कीलकम्, ह्रीम् अस्त्रम्, शुक्लवर्णः, उदात्तस्स्वरः, श्रीवैकुण्ठभुवनं क्षेत्रम्, श्रीमन्नारायणप्रीत्यर्धे भगवदाराधनाधिकार -सिद्ध्यर्धमात्मशुद्ध्यर्ध्ये श्रीमदष्टाक्षरमहामस्त्रन्यासे (जपे) विनियोगः। ओम् ओम् अङ्गुष्ठाभ्यान्नमः, ओम् नमः तर्जनीभ्यां नमः, ओम् नारायणाय मध्यमाभ्यान्नमः, ओम्म् अनामिकाभ्यां नमः, ॐ नमः कनिष्ठिकाभ्यां नमः, ओम्नारायणाय करतलकरपृष्टाभ्यां नमः ओम् ओम् ओम् पीतवर्णाय ज्ञानायहृदयाय नमः। ओम् नम् ओम् इन्दुनिभाय ऐश्वर्याय शिरसे स्वाहा! ओम् मोम् ओम् रुक्मवर्णाय शक्यै शिखायै वषट् ।

  1. अत्र प्रकारान्तरेणर्ष्यादि न्यासः। अस्याचोन्तन्यासहामन्तस्य, परमपुरुष ऋषिः, विराट् छन्दः, श्रीमान् नारायणोदेवता, अम् बीजम्, उम् शक्ति, मं कीलकं, भगवत्सान्निध्यार्धे न्यासे विनियोगः। ध्यानं - ‘वन्डेदेवं जगद्बीजं भक्तरक्षक मव्ययं। अणिमाद्यष्टशक्तिभिरावृतं च हरिम्भजे॥’ इति।66

ओम् नाम् ओम् श्यामवर्णाय कवचायहुम्। ओम् राम् ओम् तरुणादित्यनिभायतेजसे नेत्रत्रयाय वौषट् ओम् याम् ओम् तप्तकाञ्चननिभाय वीर्यायास्त्राय फट्। ओम् णाम् ओम् ओम् याम् ओम् सुदर्शनाय अस्त्रायफट्। भूर्भुवस्सुवरोमिति दिग्बन्धः ध्यानम्। अनन्तस्य च सम्प्रोकैः सहस्रफणमण्डलैः सहस्रमकुटैरूर्ध्वसम्यगाच्छाद्य छत्रवत्॥ त्रिवृते सर्पदेहोर्वे समासीनं हरिं परम्। वामं पादं समाकुञ्च्य दक्षिणं सप्रसार्यच॥ सर्पदेहोर्ध्वतः पाणिं दक्षिणं न्यस्यविस्तृतम्। वामं कुञ्चितजानूर्वे न्यस्य सम्यक्रसारितम्॥ शङ्खचक्रधरं देवं श्री भूमिसहितं प्रभुम्। वैकुण्ठाधिपतिं देवमादिमूर्तिं भजाम्यहम् ॥ ‘अर्काश्वाभं किरीटान्वितमकरलसत्कुण्डलं दी प्तिराज- त्केयूरं कौस्तुभाभाशबलरुचिहरं स्वर्णपिताम्बरं च नानारत्नां शुभिन्नाभरणशतयुतं श्रीकराशिष्टपार्श्वम् वन्देदोष ्वब्जचक्राम्बुरुहदरगदं विश्ववन्द्यं मुकुन्दम्॥ शिखामध्ये तथाक्षोश्च आस्ये च हृदि चोदरे। गुह्येजान्वोश्चपादे च स्थानमष्टाक्षरस्य तु॥ इत्वक्षरन्यासस्थानानि। ओम् ओम् नमः शिरसि ओम् मोम् नमः आस्ये! ओम् नम् नमः नेत्रयो। ओम् नाम् नमः हृदये॥

  1. शेषोत्सर्गे निषण्णं श्रितविपदपहं दक्षिणंसम्प्रसार्या - कुञ्च श्रीवामपादं प्रसृतवरकरं जानुशीर्षे निधाय सव्यान्यं न्यस्य शेषे ह्युपरि धृतफणछत्रकश्शङ्खचक्रे बिभ्रद्देव्यादिभूषावरभृदवतु मामर भास्वादिदेवः। ओम्राम् नमः उदरे!

ओम् याम् नमः गुह्ये! ओम् णाम्नमः जान्वोः। मानसिकार्चनम्- ओम् याम् नमः पादयोः 67 1 प्राणायामैर्विकसितहृदयकमलान्तराकाशे वैश्वानरशिखामध्ये परञ्ज्योतिर्ज्वालारूपवत्स्वयमेव पुरुषः कृष्णपिङ्गल ऊर्थ्वरेता विरूपाक्षो विश्वरूपः परमानन्दविग्रहो भवेत्तं परमया भक्त्यापश्येत्तस्यासनं पाद्यमाचामं धूपो दीपोघण्यं हविः पानीयमित्युपचारान् मनसा भावयेदेषा मानसी पूजा सर्वपापप्रणाशिनी भवति। ‘भगवन् पुण्डरीकाक्ष हृद्यागन्तुमया कृतम्। आत्मसात्कुरु देवेश बाह्ये त्वां सम्यगर्चये॥ इति सम्प्रार्थ्य “यथादेहे तथाबेरे न्यासकर्म समाचरेत्, शोषणदाहनप्लावन पिण्डीकरण सुषिर सावयवीकरण प्राणप्रतिष्ठाश्च वर्जयेत्।” हृदयं स्पृशन्नात्मसूक्तं जप्त्वा

  1. धर्मकन्द समुद्भूतं ज्ञाननालसुशोभितम्। ऐश्वर्याष्टदलोपेतं परं वैराग्यकर्णिकम्॥ अधोमुखं तु हृत्पद्मं प्रणवेनोर्ध्वमुन्नयेत्। हृत्पुण्डरीकमुकुलमुद्धृत्य प्रणवेन तु गायत्र्या विकचं कृत्वा तत्रेन्द्रादि दिगीश्वरान्॥ दलेष्वष्टनु संस्मृत्य द्वात्रिंशते सरेषु च शेषान् देवान्त्समभ्यर्च्य कर्णिकां प्रकृतिं स्मरेत्॥ रश्मिमालावृतं ध्यात्वा तन्मध्ये रविमण्डलम्। तन्मध्ये शशिबिम्बं च स्रवत्पीयूषशीतलम्॥ तस्य मध्यगतं ध्यायेत्रिकोणं वह्निमण्डलम् । दुर्निरीक्ष्यं सुरैस्सर्वैर्ड्वालामालापरीवृतम्॥ ‘उदुत्यं चित्र’ मित्युक्त्या कल्पयेद्भास्करस्य च ‘सोमग्राजान’ मित्युक्त्या ‘सोमो धेनु’ मिति ब्रुवन् ॥ ‘अग्निं दू’ तेति मन्त्रेण कल्पयेन्मण्डलत्रयम् ॥68

हरिः ॐ आत्मात्मा परमान्तरात्मामह्यन्तरात्मा यश्चातिरात्मा सत म प्राणः प्रणितिस्स उदान आदिर्वरदो वराहो व्यानश्च मे स्या तपस्वा रात्मा व्यावेष्टि विश्वं सकलं बिभर्ति योव्यक्त पुण्यस्सतुनः प्रधान्न च मूर्तिः कपिलो मुनीन्दो यश्चापानो हयशीर्षि नः॥ બે यत्सर्वमश्चात्यजरस्समग्रग्ं श्रियमूर्जयुक्तां सतुमे समानः बलमासुरं यत्सततं निहन्ता ब्रह्माबुद्धिर्मे गोपईश्वरः॥ सविताच वीर्यमिन्दुश्च धातुरसभूत भूताभूतास्सभूताः। द्यौर्मेस्तु मूर्थोदरन्नभोवा भूमिर्यथा ज्ञि र्ववृधेहमीशः अस्टीनिमेस्युरथपर्वताख्या भुजगाश्चकेशा दिवि ये चरन्तः द्वौनेत्ररूपौ विधुपृशिमुख्या रुधिरं च सारं सकलं च तोयम् स्नायवो मे आसन्नाद्यौर् भृगुर्मे हृदयमस्तु। सर्वे अन्ये मुनयो ङ्गभूता वेदा मे आस्यं जिह्वा मे सरस्वती॥ दन्ता मरुत उपजिह्वाउपश्रुतिः वृषणामित्रावरुणावुपस्थः प्रजापतिरास्त्रमे वेदा श्रुतिस्मृती मेधाधारणे। प्रभामध्यगतं पीठं चतुरश्रं हिरण्मयम् ॥ नानामणिगणज्वालादु प्रेक्षं शुभमुज्ज्वलम्। तन्मध्ये च प्रभां ध्यायेन्निर्दूमां निष्कलां शुभाम् ॥ नीवारशूकवत्तन्वीं पीता भास्वत्यनूपमाम् । तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः॥ सुवर्णवर्णं रक्तास्यं रक्तनेत्रं सुभोद्वहम् । शुकपिञ्छाम्बरधरं विष्णुं प्रणवरूपिणम् ॥ किरीटहारकेयूर प्रलम्बब्रह्मसूत्रिणम् । श्री वत्साङ्कं चतुर्भाहुं शङ्खचक्रधरं परम् ॥ वरदं कटिकं वापि वामं कट्यवलम्बितम्। दढत्कामोदकीं पद्मं ध्यात्वादेवं जनार्धनम् ॥ आसनाद्युपचा राणि मनसा तस्य भावयेत्। एषाकु मानसी पूजा सर्वपापप्रणाशिनी॥ भगवन् पुण्डरीकाक्ष प्रीत्यायत्तु मया कृतम्। आत्मसात्कुरु देवेश बाह्ये त्वां सम्यगर्चये॥’

69 स्वेदं मे वर्षं मूत्रकोशग्ं समुद्रं पुरीषं काइ्चनम्॥ सावित्री गायत्रीमर्यादा वेदि हृत्पुण्णरीके विमले प्रविष्टस्सकलस्सलक्ष्मी स्सविभूतिकाज्लो यत्सर्वं पुण्यं मय्यधिष्ठानमस्तु। सर्वेषां देवानामात्मकस्सर्वेषां मुनीनामात्मक स्तपोमूर्तिरिह पुण्यमूर्तिरासन्न्॥ इति भूतशुद्धिं कृत्वा, सङ्कल्प्य, विखनसमभ्यर्च्य, ‘श्रीगोविन्द गोविन्द गोविन्द शुभे शोभनेमुहूर्ते….. श्रीवैखानसभगवच्छास्त्र दिव्यकश्यपप्रोक्तं विधिमवलम्ब्य प्रातः कालार्चनं करिष्ये श्रीलक्ष्मीवल्ल भारम्भां विखनोमुनिमध्यमाम्। अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ओम्वैखानसाया2च्युतसन्ग् श्रयाय। तपो2 गनिष्ठाय (च) ब्रह्मदर्शिने नमः ॥ हेमाच्छादं स्फटिकसदृशं विद्युडूत्पत्तिभाजं दिव्यानाथं कुशपरिलसत्केतनं दण्डपाणिम्। वेदारावं रुरुमयमहावाहनं दोश्चतुष्कं विम् बीजन्तं विखनसमहं प्राप्तवन्तं भजामि॥ कूर्मासने समासीनं कुण्डलाद्यैर्विभूषितम् । श्रावणे श्रवणयं विष्णुपूजाविशारदम्॥ कमण्डल्वक्षमालाभिर्दण्डेन सुविराजितम् । ध्रुवस्य दक्षिणे भागे विखनोमुनिमाश्रये॥ ओम् विखनसे नमः। ओम् सिद्धिदाय नमः। ओम् तपोयुक्ताय नमः । ओम् सर्वदर्शिने नमः॥ पश्चात्सुवर्णवर्णमिति यथाबेरं तथा ध्यात्वा

  1. पुटे सङ्कल्पप्रकारो द्रष्टव्यः70 श्री भ ग व द र्चा प्र क रणे ॐ सुवर्णवर्णं रक्तास्यं रक्तनेत्रं सुखोद्वहं शुखपिण्छाम्बरधरु विष्णुं प्रणवात्मकं (अव्ययं) किरीट केयूरहारप्रलम्बयज्ञोपवीतिनु श्रीवत्साङ्कं चतुर्भुजं शब्दचक्रधरं परमात्मानं परात्परं देवं देव्यादि सपरिषत्कं ध्यायामि। सुवर्भुवर्भूरिति कौतुकस्य मूर्खनाभिपादेषु क्रमेण सन्न्यस्य 1 सुवर्भुवर्भूरित्यस्य मन्तस्य, कुत्सभृग्वत्रयोऋषयः, अनुष्टुप् त्रिष्णुष् जगत्यश्छन्दांसि, अग्ननिलसूर्यादेवताः, गान्दारऋषभषड्जस्वराः, सामयजुर्बुक् वेदा अधिपाः, सितहेमश्यामनिभाः, षण्णपुंस्त्रीरूपाणि, सकिरीटजटामुकुटाः, रक्तश्यामश्वेताम्बराः, प्रसन्नसितसौम्यलोचना इति ध्यात्वा सुवः, भुवः, भूः।
  2. (व्याहृतिन्यासः) मूर्निनाभ्च पादान मुत्पत्ति न्यासउच्यते ! पादेनाभौच मूर्ख्यन्तं संहृति न्यास उच्यते पादेमूर्धनि नाभ्यस्तं स्थिति न्यासो भिधीयते स्थानके न्यास उत्पत्ति रासीने तु स्थितिर्भवेत् शयने संहृतिर्न्यासो विपरीतेतुनिष्पलः ॥ सुवरिति तृतीयाव्याहृति- आग्नेयी गान्दारस्वरा साममयी षणरूपा खड्गधर सकिरीटा सितनिभा रक्तवसना प्रसन्नलोचना तस्याः कुत्सः ऋषिः अनुष्टुप् छन्दः अग्निर्देव बिम्बस्य मूर्ति न्यासे विनियोगः। इति ध्यात्वा बिम्बस्य मूर्ध्नि सुवरिति विन्यस्य “सुवः” _ भुवरिति द्वितीया व्याहृतिर्वाय ऋषभस्वरा यजुर्मयी पुंरूपा चर्मधरा सजटा हेमनिभा श्यामवसना सितलोचना तस्याः भृगु ऋषिः त्रिष्टुप् छन्दः वायुर्देवता… बिम्बस्य नाभौ न्यासे विनियोगः। इति ध्यात्वा बिम्बस्य नाभौ भुवरिति विन्यस्य “भुवः” भूरित्याद्या वाहृतिः सौरी षड्जस्वरा ऋज्मयी स्त्रीरूपा दण्डधरा समुकुटा श्यामनिध शुक्लवसना सौम्यलोचना तस्याः अत्रिऋषिः जगतीछन्दः सूर्योदेवताबिम्बस्य पादयो न्यासे विनियोगः। इति ध्यात्वा बिम्बस्य पादयोः भूरिति विन्यस्य “भूः” 70 10

71 1 यकारं पादयोरन्तरे पीठे, अकारं हृदये, बीजाक्षरं सन्नस्य तं प्रणवेन वेष्टयित्वा “यम्” “अम्” “ओम्” श्रीश्रीभूम्योरप्यक्षरन्यासं कुर्यात्। “श्रीम्” “लम्” पज्ञरस्धश्शुक इव नृत्तशयनक्रीडाविहारवाहनस्थ देव मत्पूजां 1 पादपीठे यकारन्यासमहामस्त्रस्य अन्तर्यामि भगवाण ऋषिः दैवी गायत्री छन्दः वायुर्देवता देवस्यपादपीठन्यासे विनियोगः। यकारं पुंरूपं कनकाभं सिताम्बरधरं द्विभुजं पुष्पदणधरमेतद्गुणसंयुक्तं ध्याय= बिम्बस्य पादयोरन्तरे पीठे न्यस्य “यम्” हृदये अकारन्यासमहामन्तस्य ब्रह्मा ऋषिः देवीगायत्री छन्दः परमपुरुषोदेवता देवस्य हृदयन्यासे विनियोगः। अकारं पुंरूपं कदम्बकुसुमप्रभं पीताम्बरधरं वैभवीशक्ति स्वरूपं चतुर्भुजमभयकट्यवलम्बितहस्तं परात्परं शब्धचक्रधरमेवं ध्याय बिम्बस्य हृदयेन्यस्य “5” प्रणवस्यगोत्रमाथर्वणं परम्ब्रह्म ऋषिः देवी गायत्री छन्दः परमात्मा देवता यकाराकारयोः वेष्टने विनियोगः। ( प्रणवस्य ऋषिः प्रजापतिः छन्दो गायत्रं ब्रह्मा देवतेति मरीचिः। ) प्रणवः त्र्यक्षरः अकार उकारो मकार इति ते यथाक्रमेण ऋग्यजुस्साममयाः सत्त्वरजस्तमोगुणाः श्वेतपीतरक्तनिभाः भूर्भुवस्स्वःस्थिताः विष्णुब्रह्मेशानाधिदैवत्या इति ध्याय पूर्वोक्तपादपीठस्थं यकारं हृदयस्थमकारं च तेन पृथक्पृथक्षणवेनवेष्टयित्वा। “ओम्”-“ओम्” 2. श्रियो यकारं पादयोरन्तरे पीठेन्यस्य “यम्” हृदये रुक्मवर्णस्य श्रीमी ्बजस्य मङ्कणऋषिः, गायत्री छन्दः, श्रीर्देवता, बिम्बस्य हृदये न्यासे विनियोगः। इति ध्यात्वा श्रीम् बीजं श्री देव्याः हृदये न्यस्य प्रणवेनवेष्ट यित्वा (श्रियेजात इति षडङ्गन्यासः। ) “श्रीम्” “ओम्” “ओम्” भूम्या यकारं पादयोरन्तरे पीठेन्यस्य “यम्” हृदयेशुक्लवर्णस्य लम् बीजस्य विश्वामित्रः ऋषिः अनुष्टुप्छन्दः भूमिर्देवता बिम्बस्य हृदये न्यासे विनियोगः। इति ध्यात्वा लम् बीजं भूमिदेव्याः हृदये न्यस्य प्रणवेन वेष्टयित्वा (भूमिर्भूम्नेति षडङ्गन्यासः) “लम्” “ओम्” “ओम्”72

गृहाणसुखमास्स्वेति प्रणम्य ‘गायत्र्याध्रुवस्थानं प्रोक्ष्य ओम् (भूर्भुवस्सुवः तत्सवितुर्वरेणीयं भर्गो देवस्यधीमहि धियोयोनः प्रचोदयात्॥ संयुक्तमेतदिति ध्रुवकौतुक योस्सम्बन्दकूर्चं कौतुकाग्रं निक्षिप्य संयुक्तमेतत् क्षरते क्षरनु व्यक्ताव्यक्तं भवते विश्वमस्मात्। अनीश आत्मा बद्द्यते भोक्तृभावात् ज्ञात्वा देवं मुच्यते सर्वपापै भगवतो बलेनेति देवं प्रार्थयेदिति विज्ञायते। भगवतो बलेन। भगवतो वीर्येण। भगवतस्तेजसा। भगवतः कर्मणा। भगवतानुगृहीतो। भगवता नुध्यातो॥ भगवत्कर्म करिष्यामि। तद्भगवाननुमन्यताम्॥ इति श्रीवैखानसे नृसिंहवाजपेयीये भगवदर्चाप्रकरणे अनुक्रमणिकायां