ॐ श्रीलक्ष्मीवल्लभारम्यां विखनोमुनिमध्यमाम्। अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥ श्रोतस्मार्तादिकं कर्म निखिलं येन सूत्रितम् । तस्मै समस्तवेदार्थविदे विखनसे नमः।॥ हरिः ॐ अथ विष्णोर्नित्यार्चनाविधिं व्याख्यास्यामः। अर्चको नित्यकर्माणि च कृत्वा षडक्षरेण पद्माक्षतुलसीदामानिधारयन् ‘ॐ विष्णवे नमः’ केशवादिद्वादश नामभिरूर्वपुणि द्वादशकुर्यात्सोत्तरीयोष्ठीषाल्गुलीयक उभयपवित्रं धारयन् ‘प्रतद्विष्णु’ रिति देवालयं द्विः प्रदक्षिणीकृत्य ॐ प्रतद्विष्णुस्तवते वीर्याय मृगोनभीमः कुचरोगिरिष्ठाः यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा॥ विमानमिति विमानं नमस्कृत्य ॐ विमानं प्रपद्ये। ॐ देवावासम्प्रपद्ये! ॐ विष्णुमयं प्रपद्ये। ॐ वैकुणोद्भवं प्रपद्ये। *ॐ केशवाय नमः, ॐ नारायणाय नमः, ॐ माधवाय नमः, ॐ गोविन्दाय नमः, ॐ विष्णवे नमः, ॐ मधुसूदनाय नमः, ॐ त्रिविक्रमाय नमः, ॐ वामनाय नमः, ॐ श्रीधराय नमः, ॐ हृषीकेशाय नमः, ॐ पद्मनाभाय नमः, ॐ दामोदराय नमः। शिरसि ॐ वासुदेवायनमः, ॐ श्रियैनमः, ॐ अमृतोद्भवायै नमः, ॐ कमलायै नमः, ॐ लोकसुन्दर्यै नमः, ॐ विष्णुपत्न्यै नमः, ॐ वैष्णव्यै नमः, ॐ वरारोहायै नमः, ॐ हरिवल्लभायै नमः, ॐ शारिण्यै नमः, ॐ देवदेविकायै नमः, ॐ महालक्ष्म्यै नमः, ॐ सुरसुन्दर्यै नमः, शिरसि ॐ महालक्ष्म्यै नमः।
द्वारस्य दक्षिणभागे मणिकं प्रपद्य इति मणिकं प्रणम्य ॐ मणिकं प्रपद्ये! विमलम्प्रपद्ये! यन्रिकां निरस्तं रक्षेत्यादाय महाबलं प्रपद्ये! द्वारपालकं प्रपद्ये ॐ निरस्तग्ं रक्षो निरस्त घशग्ं सो निरस्ता अरातयः। ससोमा देवा रक्षध्वम्॥ हिरण्यपाणिमिति कवाटे संयोज्य ॐ हिरण्यपाणिमूतये सवितारमुपह्वये। स चेत्ता देवतापदम्॥ दिवं विवृणोत्विति कवाटावुद्घाटयति। 19 ॐ दिवं विवृणोतु दिवि स्वर्गं पिहितद्वारं विवृणोतु दिव्यन्तरिक्षे देवतानाग्ं साप्सरोगणमभिदर्शयताम्॥ प्रबोधनवाद्यादिभिः प्रबोध्यमाने भगवति द्वारदेवैरनुजातो दक्षिणेन पदान्तः प्रविश्य ॐ भुवङ्ञायनमः इति द्वारदेवं नमस्कृत्य अतोदेवादिना देवस्य मुखं समभिवीक्ष्य प्रणम्य ॐ अतो देवा अवन्तु नोयतो विष्णुर्विचक्रमे। पृथिव्यास्सप्तधामभिः॥ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्यपाग ंसुरे! ॥ त्रीणि पदाविचक्रमे विष्णुपाअदाभ्यः ततो धर्माणि धारयन्॥ विष्णोः कर्माणिपश्यत यतो व्रतानि पस्पशे॥ इन्द्रस्ययुज्यस्सभा॥ तद्विष्णोःपरमं पदग्ं सदा पश्यन्ति सूरयः॥ दिवीव चक्षुराततम् ॥ तद्विप्रासोविपन्यवो जागृवाग्ं सस्समिन्दते। विष्णोर्यत्परमम्पदम्॥ शाम्यन्तु घोराणीति दक्षिणान पाणिना वामे त्रिस्सन्ताड्य शाम्यन्तु घोराणि। शाम्यन्तु पापानि। शाम्यन्तु ईतयः। शुभानि वर्धनाम्। वर्धन्तां शुभानि॥ **
- प्रणवैरित्यनु मेयाकरम्।20
प्रणवैर्बलमश्रेण विबोध्य बलमश्रेण भगवन्तं प्रार्धयेत् ॐ। ॐ । ॐ । भगवतो बलेन भगवतो वीर्येण॥ भगवत जसा भगवतः कर्मणा। भगवतानुगृहीतो। भगवतानुध्यातो! भगवत्कर्म करिष्यामि। तद्भगवाननु मन्यताम् ॥ द्वाराग्रे गवादीन् संस्धाप्य देवस्य कर्पूर नीराजनं कृत्वा तत्तन्मनैर्दर्शयेत्। 1. गोदर्शनम्
ॐ आगोदानात्पठेदिदं ब्राह्मीयम्ब्रह्मनिर्मितम्। सूक्तं तत्पारमात्मिकमात्मा देवानामजरोमरेशः ॥ सम्फुल्लागे ‘पुण्डरीकस्तालार्दायमो रक्तनेत्रः॥ शब्धस्फटिक सङ्काशस्तेषान्देवानामन्तरासीदन्तरात्मा!! अजितो देवो यक्षाणां विद्याधराणां गन्धर्वाणामन्तरात्मा ब्रह्मण श्चान्त रात्मा। ब्राह्मिको रौद्रिक उदानक स्समनुष्याणाम् रौक्को रुक्मोवा॥ अङ्गुष्ठमात्रो हृदये सन्निविष्टस्तस्थु षामन्तरात्मा! अग्निराविष्टो यद्रूपं तस्य प्रवा अनि स जीव इत्यभिशस्यते॥ 2. गजदर्शनम् — ॐ इन्द्रस्यत्वा वज्रेणाभ्युपविशामि वहकाले वहश्रियं माभिर्वह। हस्त्यसि हस्तियशसमसि हस्तिवर्चसमसि हस्ति वर्चस्वी भूयसं॥ 3. अश्वदर्शनम् ॐ अश्वो सि हयोः स्यत्योसि नरोस्यर्वासि सप्तिरसि वाज्यसि वृषा_सि नृमणाअसि ययुर्नामास्यादित्यानां पत्वा न्विहि 4.आदर्श दर्शनम् - ॐ देवस्यत्वा सवितुः प्रसवे श्विनोर्बाहुभ्यां पूष्णोहस्ताभ्यां प्रणम्य, परं रंह इति पीठादादाय, भूरसीति जीवस्थाने प्रतिष्ठापयति।। गोक्षीर धारोष्ट निवेद्य, देवं शयनादुत्ताप्य, भूः प्रपद्य इरि
- पुब्जरीकेनिविष- (पा)
21 ॐ भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवस्सुवः प्रपद्ये विराजमानं तमजं प्रपद्ये तेजोमयं तेजसामप्यगम्यग् ं सर्वात्मानं तमसः पारभूतम्भूत्याविश्वं पाति यस्तं प्रपद्ये ॥ ॐ विष्णुं प्रपद्ये ॥ ॐ पुरुषं प्रपद्ये ॥ ॐ अच्युतं प्रपद्ये! ॐ परं रंह आस्थास्ये गारुत्मन्तं रंह आस्थास्येः ॐ सत्यं प्रपद्ये! ॐ अनिरुद्धं प्रपद्ये। गारुडंरंह आस्थास्ये, सर्वंसर्वरंहोवैष्णवमहमास्थास्ये। ॐ भूरसि भूःप्रतिष्ठित्यै भुवो सि भुवः प्रतिष्ठित्यै। सुवरसि सुवःप्रतिष्ठित्यै, पुण्यःपुण्या न्तरात्माभव सानन्द स्सर्वेषामन्तरात्माभवः पूतः पूतान्तरात्माभव॥ भूर्भुवस्सुवरसिसुवः प्रतिष्ठित्यै । ब्रह्म ब्रह्म स्तरात्माभव॥ ॐ विष्णुं प्रतिष्ठापयामि। ॐ पुरुषं प्रतिष्ठापयामि। ॐ सत्यं प्रतिष्ठापयामि। ॐ अच्युतं प्रतिष्ठापयामि। ॐ अनिरुद्धं प्रतिष्ठापयामि। अनुज्ञातश्शिष्यो दीपानुद्दीप्य दुहतां दिवमिति घटमादाय नदीतटाककूपानामलाभे पूर्वस्योत्तरमुपतिष्टेत। * ॐ उद्दीप्यस्व जातवेदोपघ्नं निर् ऋतिं मम । पशूग् ंश्च मह्यमावह जीवनञ्चदि शोदश॥ ॐ दुहतां दिवमिस्ट्री स्सवितेमां दुहतां मेदिनीम् । तदुभयं प्रजानां निरीतये निरुद्वेगाय॥ आड्यमभिगृष्णामित्याधानं पूरयित्वा ॐ आद्यमभिगृष्णामि नारमभिगृष्णामि तोयमभिगृष्णम्यमृत उद्दीप्यमन्त्रः आर्वेषु न पर्यते, पार्टिकोल यं मनं “शुभ्राज्योतिश्व देवानां तेजश्च सततप्रभं प्रभास्करो महातेजा रीप्यो यं प्रतिगृह्य21 श्री भ ग प द र्चा प्र क र णे मभिगृष्णामि। सत्रिदिवं यद्भूत्यं तद्भाह्मन्तोयमभिगृष्णामि ॥ कुम्भमुखे वस्त्रखणेनाच्छाद्योर्ध्वपुऱ्ऱ पल्लवकुशकूर्चादिनालङृत्य, अरामिभ्रमिति गणे शिरसि बाह्वोर्वानिक्षिप्य, सर्ववाद्य संयुक्तं सर्वालङ्कारसंयुतं ग्राममालयंवा ‘स्वस्तिवाचनैः प्रदक्षिणीकृत्य ॐ अर्वाञ्चमिश्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्य- इमन्नो यज्ञं विहवे जुषस्वास्य कुर्मो हरिवो मेदिनं त्वा! ॐ ‘स्वस्तिनो मिमि तामश्विनाभगस्स्वस्ति देव्यदितिरनर्वणः। स्वस्ति पूषा असुरो दधातु नस्स्वस्तिद्यावापृथिवी सुचेतुना॥ स्वस्तये वायुमुपब्रवामहै सोमं स्वस्तिभुवनस्य यस्पतिः बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः॥ विश्वेदेवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निस्स्वस्तये। देवा अवन्त्य ृभवस्स्वस्तये स्वस्तिनो रुद्रः पात्वंहसः॥ स्वस्तिमित्रावरुणा स्वस्तिपथ्ये रेवती। स्वस्तिन इन्द्रश्चाग्निश्च स्वस्तिनो अदितेकृधि॥ स्वस्तिपस्थोमनुचरेम सूर्याचन्द्रमसाविव पुनर्दधताघ्नता जानतासङ्गमेमहि। स्वस्त्ययनं तार मरिष्टनेमिं महद्भूतं वायसं देवतानाम्। असुरघ्नमिन्द्रसखं समत्सुबृहद्यशोनावमिवारु हेम॥ अंहोमुचमाट्गो रसङ्गयञ्च स्वस्त्यात्रेयम्मनसाचतारम्। प्रयतपाणिश्शरणं प्रपद्ये स्वस्तिसम्बाधेष्वभयं नो अस्तु॥ ॐ कनिक्रदज्जनुषं प्रब्रुवाण इयर्ति वाचमरितेवनावम्। सुमङ्गलश्च शकुने भवासि मत्वाकाचिदभिभा विश्व्याविदत्॥ मात्वाश्येन उद्वधीन्मासुपर्णोमात्वा विदधिषुमान्वीरो अस्ता!
- स्वस्तिवाचनमन्त्रा इमेयधोचितं सद्राह्याः, पाक्षिक्को यं प्रकारः
23 पित्रामनुप्रदिशं कनिक्रदत्सुमङ्गलो भद्रवादीवदेह। अवक्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुने। मानस्तेन ईशतमा।..घशंलो बृहद्वदेमविदथे सुवीराः॥ प्रदक्षिणीदभिगृणन्ति कारवोवयोवदन्त ऋतुथा शकुन्तयः। उभेवाचौ वदति सामगा इव गायत्रञ्च त्रैष्टुभञ्चनुराजति॥ उद्गातेवशकुनेसाम गायनि ब्रह्मपुत्र इव सवनेषु शंससि। वृषेव वाजी शिशुमतीर पीत्या सर्वतो नश्शकुने भद्रमावद विश्वतो नश्शकुनेपुण्यमावद। आवदं स्त्वं शकुने भद्रमावद तूस्जीमासीनस्सुमतिं चिकिद्धिनः॥ यदुत्पतन्वदसि कर्करिर्यथाबृहद्वदेम विदथे सुवीराः। देवींवाच मजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति। सा नो मन्देषमूर्जं दुहाना धेनुर्वागस्मा नुपसुष्टुतैतु॥ आ नो भद्राःक्रतवो यन्तुविश्वतो दब्धासो अपरितास उद्भिदः। देवानो यथासदमिद्व ृधे असन्नप्रायुवो रक्षितारो दिवेदि वे॥ देवानाम्भद्रासुमति जूयतां देवानां रातिरभिनोनिवर्तताम् । देवानां सख्यमुपसेदिमा वयं देवान आयुः प्रतिरन्तु जीवसे॥ तान्पूर्वया निविदाहूमहेवयं भगं मित्र मदितिं दक्षमसिधम्। अर्यमणं वरुणं सोममश्विना सरस्वती नस्सुभगामयस्करत् ॥ तन्नो वातोमयो भुवातु भेषजं तन्माता पृथिवी तत्पिता द्यौः तद्रावाणस्सोमसुतो मयो भुवस्तदश्विना शृणुतन्धिष्ट्या युवम्॥ तमीशानं जगत स्तस्थुषस्पतिं धियं जिन्वमवसेहूमहे वयम्। पूषा नो यथा वेद सामसद्वृधे रक्षिता पायुरदब्धस्स ्वस्तये॥ स्वस्तिन इन्द्रवृद्धश्रवा स्स्वस्तिनः पूषा विश्ववेदाः। स्वस्तिनस्तार्यो अरिष्टनेमिस्स्वस्तिनो बृहस्पतिर्दधातु॥ पृषदश्वा मरुतः पृश्निमातरश्शुभं यावानो विदधेषु जग्मयः। अग्निजिह्वा मनव स्सूरचक्षसो विश्वेनो देवा अवसागमन्निह॥24 श्री भ ग व द र्चा प्र क रणे भद्रङ्कर्णेभिश्शुणुयाम देवाभद्रं पश्येमाक्षभिर्यजत्राः॥ स्थिरैरण्णस्तुष्टुवांसस्तनूभि र्व्यशेम देवहितं यदायुः॥ शतमिन्नु शरदो अनि देवा यत्रानश्चक्रा जरसं तनूनाम्! पुत्रासो यत्र पितरो भवन्ति मानोमध्यारीरिषतायुर्गन्तोः॥ अदितिर्ध्वारदितिरन्तरिक्ष मदितिर्माता सपिता सपुत्रः विश्वेदेवा अदितिः पञ्चजना अतिदिर्घातमदितिर्जनित्विम् ॥ सोमं राजानमित्यालये स्नानशालायां कुम्भं सन्न्यस्य ॐ सोमग्ं राजानं वरुणमग्निमन्वारभामहे। आदित्यान्विष्णुग्ं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥ धारास्विति कुशैरप्पवित्रेणवोत्पूय ॐ धारासुसप्तसु च मानसेषु सरस्सरित्सु परिपूरितेषु। अपोभिगृहन् प्रतिपादयिष्ये गृणोमिधत्ताग्ं सुचिरग्ं सुशर्मा ॥ एलोशीरागुरुगन्दाद्यैर्वासयित्वेदमापश्शिवा इत्यभिमस्त्र्य ॐ इदमापश्शिवश्शिवतमाश्शान्ताश्शान्ततमाश्शुभाश्शुभतमाः पूताः पूततमाः पुण्याः पुण्यतमा मेध्या मेध्यतमा अमृता अमृतरसाः। पूता ब्रह्मपवित्रेणपूता स्सूर्यस्य रश्मिभिः॥ अवधूतमिति गर्भालयादिसर्वत्र प्रदक्षिणं मार्जन्यासम्मार्जयित्वा पांस्वादीन् परिहृत्य ॐ अवधूतग्ं रक्षो वधूता अरातयः। अवधूतस्सोस्ति यो स्मान्वेष्टि यइ्च वयं द्विष्मः॥ आशासुसप्त इति किण्चिट्गोमययुक्तसुगन्धितोयैः प्रोक्ष्योपलिष्य पल्चगम्यैश्च प्रोक्ष ॐ आशासु सप्तस्वपि कण रेखा आपस्समग्रास्समुदावहामि। सोमाग्नि सूर्यामृतपुष्करीणा मापस्समावाह्यपुरस्करिष्ये ॥ ‘अधिवासनाभिमस्त्रणयोर्मश्रावृत्ति-. 25
पैष्ट्यादिना भूमिमलङ्कृत्य ॐ नारायणाय विद्महे वासुदेवायधीमहि। तन्नो विष्णुः प्रचोदयात्॥ आमावाजस्येति सर्वोपकरणानि प्रोक्ष्य विधिना हवींषि चोपदंशांश्च पचेत्। ॐ आमावाजस्य प्रसवो जगम्यादा द्यावा पृथिवी विश्वशमू आमागन्तां पितरा मातरा चामा सोमो अमृतत्वाय गम्यात्॥ ‘अर्चकः पुण्याहं कृत्वा ॐ धारासु सप्तसु। सर्वोपकरणानि शुचीवोहव्या इति प्रोक्ष्य ॐ शुचीवोहव्या मरुतश्शुचीनाग्ं शुचिग्हिनोम्यध्वरग्ं शुचिभ्यः ऋतेन सत्यमृतसाप आयञ्चुछि जन्मानश्शुचयः पावकाः॥ अहमेवेदमिति देवमनुमान्य” ॐ अहमेवेदं करिष्यामि विभोः कर्तुं निधास्यति । करिष्याम्यत्र यत्कि इ्चत्तन्मे देवोरि सुमन्यताम् ॥ नश्यन्ति जगतामिति देवस्य निर्माल्यं संशोध्य संरक्ष ॐ नश्यन्ति जगतामितयो निरस्तः परावसुस्सह पाप्मना॥ अहमेवेदमिति पीठनिर्माल्यं व्यपोह्य ॐ अहमेवेदं करिष्यामि विभोः कर्तुं निधास्यति । करिष्याम्यत्र यत्क्कित्तन्मे देवो सुमन्यताम् । पूतस्तस्येति वेदिमद्भिस्सुसंशोध्य ॐ पूतस्तस्य पारे भुवनस्य मध्ये नाकस्य पृष्टे महतो महीयते। महद्भिस्सोरि मृसोर्भुवनयोर्गमनयोर्मेध्ययोर्विभवयोर्देव 1. शुभतिधौ, भगवदाराधनाङ्गसर्वोपकरणशुद्ध्यर्थं पुण्याहवाचनं करिष्ये। इति सङ्कल्पः, पाक्षिकमिदं पुण्याहवाचनम्। तथाचोदनात्। 2. मरीचि- ‘अहमेवेदमिति देवमनुमान्य’ इति।26
मभिसञ्जातमपि ब्रह्मा सदा वेदास्तु यशो महान्यशो महद्युतिर्महमतिर्महान् पुरुषोस्तु सदाशिवः॥ (भूरग्नये च पृथिव्यैचमहते च नमो भुवो वायवे चा न्तरिक्षाय च महते च नमस्सुवरादित्याय च दिवे च महते च नमो भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च नमः (भूर्बुवस्सुवः) नारायणाय विद्महेइति ध्रुवस्य पादपुष्पं पञ्चभिर्मूर्तिभि र्दद्यात्, ॐ नारायणाय विद्महे वासुदेवायधीमहि। तन्नो विष्णुः प्रचोदयात्॥ ॐ पुरुषाय नमः ॐ अच्युताय नमः। ॐ विष्णवे नमः। ॐ सत्याय नमः। ॐ अनिरुद्धाय नमः। पर्युषिततोय पुष्पमाल्यादीन् सेनाधिपतिपीठे संयोज्य विष्वक्सेनमि विष्वक्सेनमभ्यर्च्य (तथा श्रीभूम्योर्निर्माल्य मादाय सूत्रवतीजयामं यित्वा) अन्वेषां बहिर्विसृजति। ॐ विष्वक्सेनं प्रपद्ये! ॐ शास्त्रम्प्रपद्ये। ॐ हरम्प्रपद्ये ॐ अमितं प्रपद्ये! ॐ (नित्यानपायिनम्प्रपद्ये) ॐ(सूत्रवतीम्प्रपद्ये). पुष्पगन्दधूपदीपागुरु कोष्ठूशीरादीन् घृततैलछत्रचामरव्यजनादर " अत्रखिलाधिकारेभृगु- सेनेशस्यैवनिर्माल्यमादाय प्रयतात्मवान्। विष्वक्सेनं समासादं पूजयेत्तु यथाविधि॥ निर्माल्यमन्य देवानां शिष्य एवसमाहरेत्। आनाय्यतु विसृमैन “निष्वक्सेनं सुसम्पूज्य पार्षदोन्यान्त्सुपूजये” दितिभार्गवयज्ज्याधिकार नचनादोपना कार्य ग्रन्दसंवादाच्च परिषद्देवानामर्चनं ततैन विधीयत इति पक्षान्तरप् पादौ प्रक्यात्य चाचमेदिति॥
27
(न) नीराजनकुम्भ सन्ड्वारक्षादीपपात्र शब्दभेरीकाहलादीन् वाद्यवादक नर्तकगायकादीन् समृत्य स्त्रीशूद्रपतितपाषणवेददूषक दुश्शील भ्रान्तमौण्डृतैलाभिषिक्त कुष्ठ्युन्माद्यन्यदेवताभक्तानां पूजाकाले दर्शनं चेन्यहत्तरो दोषो भवति तत्पूजा निष्पला भवति। तस्मा द्वारप्रदेशे तिरस्करिणीं
करोतीति विजायते।
इति श्रीवैखानसे नृसिंहवाजपेयीये भगवदर्चाप्रकरणे
अनुक्रमणिकायां
श्री विखनसमहागुरवे नमः।28
श्रीरामचन्दाय नमः श्री विखनसमहागुरवे नमः
(अनुक्रमणिका)