+वैनतेय-ध्यान-मुक्तावलिः

श्रीमद्विखनसमहागुरवेनमः श्री वैखानस भगवच्छास्त्रोक्त ध्यान मुक्तावळिः इयं चोळमण्डलान्तर्वर्ति कण्ड्रमाणिक्याग्रहारवास्तव्यैः श्रीमद्दन्तीन्द्र वरद चरणारविन्द समाराधनधुरन्धरैः श्रीवैखानस शिरोमणि श्रीकृष्णभट्टाचार्यसूनुभिः विद्वदवतंसैः श्री वैनतेयभट्टाचार्यैः विरचिता प्रचुरण तिरुमल तिरुपति देवस्थानमुलु, तिरुपति २०२० गौरवसम्पादकुलु वेदाचार्य सन्निधानं सुदर्शन शर्म कुलपतुलु, श्रीवेङ्कटेश्वर वेदविश्वविद्यालयमु सम्पादकुलु श्री ऎन्.ऎ.कॆ. सुन्दरवरदन् आचार्य वेदान्तं श्रीविष्णुभट्टाचार्युलु श्री वेदान्तं गोपालकृष्णमाचार्युलु डा॥ वाडपल्लि श्रीनिवास दीक्षितुलु आचार्य अग्निहोत्रं श्रीनिवासाचार्युलु DHYANA MUKTAVALI By Sri Vainateya Bhattacharya