०२

अथ द्वितीयो ऽध्यायः

अथद्वितीयो ऽध्यायः।
शङ्कुस्थापनम्
अतःपरम्प्रवक्ष्यामि शङ्कुस्थापनमुत्तमम् ।
मेषन्तथैववृषभङ्गते सूर्येदिनेतथा ॥ २।१ ॥
कृत्वासमतलाम्भूमिं गोमयेनतुलेवयेत् ।
तद्बहिभ्रामयेत्सू त्रद्वयन्तेनै वमानतः ॥ २।२ ॥
प्राचीसाधनम्
पूर्वाह्णेचापराह्णेच शङ्कुछायान्तुलाञ्छयेत् ।
ततस्सूत्रत्रयंवाथपाति येच्छङ्कुमथ्यमे ॥ २।३ ॥
भ्रामयेदधिकेर्ऽषन्तु न्यूनेतावद्विवर्धयेत् ।
प्राचीन्तत्सूत्रमानेन मध्यमेनै वकल्बयेत् ॥ २।४ ॥
उदक्सूत्रम्भवेत्तत्र कृत्वातुचतुरश्रकम् ।
पञ्चगव्येनसम्प्रोक्ष्य पुण्याहमपिवाचयेत् ॥ २।५ ॥
वास्तुपद देवतापूजनम्
एकाशीतिपदान्कृत्वावास्तु देवान्प्रपूजयेत् ।
ईशानादि समभ्यर्च्य द्वात्रिंशत्बदभागिनः ॥ २।६ ॥
ईशानञ्चैवपर्जन्यं जयस्तञ्चमहेन्द्रकम् ।
आदित्यंसत्यकम्भृशमन्त रिक्षञ्चपूर्वगान् ॥ २।७ ॥
अग्निःपूषाचवितथ ग्रहाक्षतयमास्तथा ।
गन्थर्वोभृङ्गराजर्षी दक्षिणेपददेवताः ॥ २।८ ॥
पश्चिमेनिर् ऋतिश्चैव दौवारिकस्तथैवच ।
सुग्रीवःपुष्पदन्तश्च वरुणश्चासुरस्तथा ॥ २।९ ॥
शोषणश्चैवरागश्चते चाष्टौकधितास्सुराः ।
उत्तरेजवनोनाग मुख्यौभल्लाट एवच ॥ २।१० ॥
सोमोर्ऽगलो ऽदितिश्चैव सूरिदेवस्तथैवच ।
ब्रह्मानवपदम्भुङ्कै वास्तुमध्येविशेषतः ॥ २।११ ॥
अर्यमादण्ड भृच्चैवपाशभृद्धनदस्तथा ।
ब्रह्मणश्चचतुर्दिक्षु स्थिताष्षट्पदभागिनः ॥ २।१२ ॥
अपश्चैवापवत्सश्च सवितासावित्र एवच ।
इन्द्रश्चैवतथेन्द्राजो रुद्रोरुद्राज एवच ॥ २।१३ ॥
एतेद्विपदभोक्तारो विदिक्षष्टौस्थितास्सुराः ।
चरकीदेवतारिश्च पूतनापापराक्षसी ॥ २।१४ ॥
ईशानादिषुकोणेषु बाह्यस्थाःपदवर्जिताः ।
एवं विन्यस्यदेवान्न्तु वास्तु देवं प्रकल्पयेत् ॥ २।१५ ॥
वास्तुपुरुषलक्षणम्-पूजा
वास्तुनश्शिर ईशानेपादौ नैरृतिकेचरेत् ।
हस्तौसरित्पतौज्ञेयावग्नौ बाहुरुदाहृतः ॥ २।१६ ॥
अपिकण्ठैतिप्रोक्तं हृदयञ्चापवत्सके ।
नाभिर्ब्रह्मणिसङ्ख्याता कुक्षस्सवितृसञ्ज्ञके ॥ २।१७ ॥
इन्द्रैन्द्राजके गुह्यमूरुमूलेविधानतः ।
पार्श्वन्तुदक्षिणं प्रोक्तंवाममेवं प्रकल्पयेत् ॥ २।१८ ॥
शेतेवास्तुभुवं प्राप्यवास्तुदेवस्त्वधोमुखः ।
पुण्याहंवाचयित्वातु प्रोक्षणैःप्रोक्षणञ्चरेत् ॥ २।१९ ॥
पुष्पैर्गन्धैस्तथाधूपैर्दी पैश्चापिप्रपूजयेत् ।
नमस्कारैश्चसंयुक्तैः प्रणवाद्यैस्स्वनामभिः ॥ २।२० ॥
शल्यपरीक्षा पूजनान्तेस्पृशेत्कर्ता यमङ्गन्तन्निरीक्षयेत् ।
वास्तुदेहे ऽपितत्रैवशल्यं ब्रूयाद्यथार्थतः ॥ २।२१ ॥
अस्तिशल्यंशिरस्स्पर्शे तद्धस्तद्वयमानतः ।
कण्ठस्पर्शेगलेचैव हस्तमात्रेसमादिशेत् ॥ २।२२ ॥
उपस्पर्शात्त्रिभिर्हास्तै श्श्रुङ्खलाशल्यमादिशेत् ।
हस्तमात्रैकरस्पर्शात् खट्यापादंसमादिशेत् ॥ २।२३ ॥
बहुसंस्पर्शनात्कर्तु रङ्गारस्तुत्रिहस्ततः ।
गुल्भैसर्पादिभिर्दुष्टं वितस्तिद्वयमानतः ॥ २।२४ ॥
पादेकण्टकमित्युक्तं षड्वितस्तिप्रमाणतः ।
कनिष्ठाङ्गुष्ठयोस्स्पृर्शाद्धस्तन्तत्रसमाचरेत् ॥ २।२५ ॥
व्ययाधिकेचतुर्हास्ते जानुस्पर्शात्ततःपरम् ।
शल्यंविशोध्यभूमिन्तां तलङ्कृत्वासमानतः ॥ २।२६ ॥
पञ्चगव्येनसम्प्रोक्ष्य वास्तुदेवान्प्रपूजयेत् ।
वास्तुदेवताबलिः
द्रोणन्द्रोणार्थकंवापितण्डुलान्पाचयेत्ततः ॥ २।२७ ॥
दधिगुडाज्यसंयुक्तं सर्वेषाञ्चबलिन्ददेत् ।
ब्रह्मदीनान्नमोस्तंवा स्वाहास्तंवाबलिर्भवेत् ॥ २।२८ ॥
कृत्वातु बलिदानञ्च पुण्याहमपिवाचयेत् ॥ २।२९ ॥

इतिश्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वितीयो ऽध्यायः