29 एकोनत्रिंशोऽध्यायः

एकोनत्रिंशोऽध्यायः


एकोनत्रिंशोऽध्यायः
महाशान्तिविधिः
अतः परं प्रवक्ष्यामि महाशान्तिविधिं परम्।
सर्वदोषोपशमनं सर्वव्याधिभयापहम् ॥ 29.1 ॥
सर्वाभीष्टप्रदं श्रेष्ठं सर्वाशुभविनाशनम्।
आयुरारोग्यदं कर्तुः शान्तिपुष्टिसुखप्रदम् ॥ 29.2 ॥
महादोषेषु सर्वत्र महाशान्तिर्विधीयते।
आलयाभिमुखे कुर्यात्पौण्डरीकं सलक्षणम् ॥ 29.3 ॥
दक्षिणस्यामथाग्नेय्यां पचनालय एव वा।
अलङ्कत्य चतुर्दिक्षु पूर्णकुम्भाङ्कुरध्वजैः ॥ 29.4 ॥
कदलीक्रमुकैश्चैव मुक्तादामावलम्बनैः।
मासं पक्षञ्च सप्ताहं त्रिदिनन्तु वा ॥ 29.5 ॥
एकाहं वाऽथ सङ्कल्प्य दोषाणां गुरुलाघवम्।
ज्ञात्वा तदनुरूपाणि दिनानि जुहुयात्क्रमात् ॥ 29.6 ॥
आघारान्ते सुहोतव्ये सूक्ते वैष्णवपौरुषे।
रुद्रसूक्तं ततो हुत्वा धातादीन् जुहुयात्क्रमात् ॥ 29.7 ॥
‘नमो वाचे’ समुच्चार्य ‘शन्नो वात’ इतीर्य च।
नारायणाय विद्मे’ ति तथा षड्भिश्च वैष्णवैः ॥ 29.8 ॥
आज्येन साज्यचरुणा समिधा च घृताऽक्तया।
सक्तुलाजितिलापूपैः घृतमिश्रैर्यथाक्रमम् ॥ 29.9 ॥
संस्नाप्य कलशैर्देवं समभ्यर्च्य निवेदयेत्।
त्रिकालमुत्तमो होमो रात्रिहीनश्च मध्यमः ॥ 29.10 ॥
सायंप्रताश्चे हीनश्चेदधमः परिकीर्तितः।
पूर्वोक्तसर्वद्रव्यौश्चाप्युत्तमे जुहुयाद्बुधः ॥ 29.11 ॥
आज्येन साज्यचरुणा मध्यमे जुहुयात्क्रमात्।
अधमे केवलाज्येन प्रतर्मध्याह्र एव वा ॥ 29.12 ॥
उत्तमे स्नपनं नित्यं मध्यमे केवलार्चनम्।
अधमे केवलं होम इति प्रोवाच पूर्वजः ॥ 29.13 ॥
रक्षेदग्निमविच्छिन्नं यावत्कर्मावसानकम्।
अन्तहोमं समाप्तौ च कृत्वा विप्राश्च भोजयेत् ॥ 29.14 ॥
अतिशान्तिः
दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ।
यद्देवादियुतत्वे तु अतिशान्तिरिति स्मृता ॥ 29.15 ॥
अद्‌भतशानितः सामान्यशान्तिः
नवग्रहाधिदैवत्यैर्युक्ता चेदभुताऽह्वया।
सामान्यशान्तिरित्युक्ता युक्ता सा चेज्जयादिभिः ॥ 29.16 ॥
उत्पातशान्तिः
द्वादशाष्टाक्षराभ्याञ्च शताहुतिरथापि वा।
उत्पतशान्तिरित्युक्ता तथा विष्णोर्नुकादिभिः ॥ 29.17 ॥
शान्तिः महाशान्तिः
अथवा शान्तिरित्युक्ता केवलं वैष्णवं शतम्।
महाशान्तरिति प्रोक्ता यद्देवादिसमन्विता ॥ 29.18 ॥
इति षट्च्छान्तयः प्रोक्ताः सर्वदोषोपशोशषणाः।
अल्पदोषे यजेच्छान्तिं सर्वत्रापि च वैष्णवैः ॥ 29.19 ॥
मिन्दाहुती च विच्छिन्नं गायत्रीं वैष्णावीं पुनः।
‘शन्नो मित्र’ इतीत्युक्त्वा तथा विष्णोर्नुकादिभिः ॥ 29.20 ॥
अष्ठाशीतिः
(1)(अष्टाशीतिं प्रवक्ष्यामि व्श्णिवे इति चोच्चरन्)
विष्णवे स्वस्तिदायेति तथा सर्वेश्वराय च।
विष्णवे सर्वगोप्त्रे च तथा सर्वात्मनेऽपि च (1.) अष्टाशीति प्रवक्षामि अष्टाशीत्याहुतीर्यजेत्। इत्येव मन्त्रप्रयोगक्रम्न दृश्यते आ. कोशेषु. ॥
सर्वदेवात्मने चेति सर्ववेदात्मने तथा।
मुनीनामात्मने चेति योगसन्धारणाय च ॥
तथा सर्वप्रतिष्ठाय विष्णुशब्दादयो दश।
विष्णुशब्देन तत्र स्यात्प्रयुक्तं सर्वमत्र तु ॥
नारायणाय च तथा तदाद्येनात्मने पुनः।
सर्वदेवात्मने तद्वदिन्द्ररूपाय वै तथा ॥
संयमनाधिपतये सम्भोगपतये तथा।
सर्वतृप्तिप्रदायेति (1)अनन्तात्मने च क्रमात् (1.) सर्वानन्दाय ख. ॥
(ब्रह्मेशानात्मने चेति प्रजापय इत्यपि)।
अनन्तशयनायेति दश नारायणादयः ॥
पुण्यनारायणायेति त्रिदशाधिपतये तथा।
(वटपत्रशायिने)(?) चेति तथा वटाक्षवासिने ॥
तथा पादार्चिषे चेति बालरूपाय वै पुनः।
मायारूपिण इत्युक्त्वा प्रबोधिन इति ब्रुवन् ॥
सर्वाधिष्ठानकायेति (2)सर्वप्रवरणाय च।
(3)मूर्धस्थानायेति दश पुण्यनाराणादयः (2.) सर्वप्रकारकाय च ख. (3.) मोक्ष ख. ॥
बालाय बालरूपाय तथा वटपत्रशायिने।
सत्याय सत्यनिष्ठाय तथा सत्यात्मने पुनः ॥
सत्यनित्याय चंत्युक्वा देवदेवमनुस्मरन्।
सर्वे सत्यं हि सत्यस्य सत्ये सत्यं प्रतिष्ठितम् ॥
चतुर्थ्यन्तमनेनैव सर्वलोकप्रवर्तिने।
तथा सत्यात्मदेवाय सत्यमोदाय वै पुनः ॥
सत्यसोपानकायेति देवदेवमनुस्मरन्।
दश त्वं सत्ये सत्यात्मन् सत्यनिष्ठोद्भवाय च ॥
पुरुषाय तथा पुरुषसंस्तुतायेति च क्रमात्।
पुरुषसमधीतायेति पुस्षनिष्दाय वै पुनः ॥
पुरुषात्मने वै पुरुषपुरुषायेति चोच्चरन्।
जगन्मित्राय जगदाधाराय च ततः परम् ॥
जगत्प्रवर्तिने चेति (1)जगद्धेतवे चेत्यपि।
चत्वारः पुरुषायेति विष्णुक्रीडात्मने पुनः (1.) जगद्धिताय ख. ॥
भूमिसङ्कीडात्मन इति जगन्मोदाय वै पुनः।
जगद्धिताय चेत्युक्त्वा तथा निखुर्यपाय च ॥
काय कस्मै कतमस्मै सर्वस्मै विष्णवे तथा।
विष्णवे च तथा ब्रूयात् मन्त्रसन्द्रुहणाय च ॥
ध्रुवरूपिणा इत्युक्त्वा संवृतात्मन इत्यपि।
सम्प्रीतिकरायेति सर्वशुभप्रदाय च ॥
अशुभनाशनायेति शुभसम्बर्हणाय च।
पुण्यायेति ततो हुत्वा पुण्यशब्दादयोऽपरे ॥
बलोर्जिताय हुत्वा तु देवदेवमनुस्मरन्।
तथा जयसमृद्धाय कामान्दजननाय च ॥
सर्वानन्दाय चेत्युक्त्वा समृद्धाय ततः परम्।
श्रीविधानाय चेत्युक्त्वा ब्रह्मसन्द्रुहणाय च ॥
वरस्थानाय चेत्युक्त्वा लोकसमृभावनाय च।
अद्भुताय यजेत्पश्चादनादिनिधनाय च ॥
तथाऽमितमहिम्नेति तथाऽत्यन्तहिताय च।
चतुर्थ्यन्तेन तेनैव सर्वप्रतिष्ठायेति च ॥
सर्वलोकप्रतिष्ठाय सर्वलोकशुभावहाय च।
सर्वातृमन इति प्रोक्ता अष्टादश समीरिताः ॥
विष्णुर्नारायणश्चैव पुण्यनारायणस्तथा।
पुण्यश्चेति चतुर्थ्यन्तान् व्यस्तानेव प्रयोजयेत् ॥
अथवा विष्णुगायत्र्या आष्टाशीत्याहुतीर्यजेत्।
विष्णुगायत्रिया साकं यत्राष्टाशीतिरीरिता ॥
न तत्र विष्णुगायत्र्या त्वष्टाशीत्याहुतीर्यजेत्।
अङ्गहोमः
अङ्गहोमं ततो वक्ष्ये निबोधत तपोधनाः ॥
शिरसे च ततोऽक्षिभ्यां कर्णाभ्यामिति चोच्चरन्।
नासिकाभ्यामथौष्ठाभ्यां दन्तेभ्यौ जुहुयाद्बुधः ॥
जिह्वायै कण्ठायोरसे बाहुभ्यामिति च क्रमात्।
कोष्ठाभ्याञ्चैव पाणिभ्यां नखेभ्य उदराय च ॥
कटये च तथोरुभ्यां जङ्खाभृयामिपि हूयते।
लोमभ्यां मकुटायेति शिरश्चक्राय चै पुनः ॥
शङ्खायैव च चक्राय गदायै च ततः परम्।
शार्ङ्गायासय इत्युक्त्वा चाम्बरायेति हूयताम् ॥
भूषणेभ्यः प्रभायै च छत्राय च जुहोति वै।
दद्भ्यःस्वाहादिभिर्मन्त्रैर्हुत्वा तत्तदनुस्मरन् ॥
मौलिमालादिहोमः
मौलिमालायै दिव्याय चोत्तराय ततः ततपरम्।
सर्वोत्तराय सर्वस्मै विष्णवे प्रभविष्णवे ॥
त्वं यज्ञपुरुषायेति प्रणवाय च विष्णवे।
शिरसे जुहुयात्पश्चात्तथैव प्रभविष्णवे ॥
दिव्याय सुवहायेति काय कस्मै ततः परम्।
तमेव विष्णवे चेति निखुर्यपाय चैव हि ॥
ध्रुवस्माय चेत्युक्त्वा ललाटाय च विष्णवे।
भ्रूभ्यामन्तरिक्षायेति सप्राणात्मभूवे तथा ॥
श्रोत्राभ्यां सञ्जुहोत्यन्ते पक्षमभ्यामिति चोच्चरन्।
सञ्जुहोत्यक्ष्यङ्गभ्यश्च अक्षिभ्यामिति दूयते ॥
तारकाभ्यामपाङ्गाभ्यां कुवलयाभ्यां तथैव च।
युगाभ्याञ्च कपोलाभ्यां तत्तदङ्गमनुस्मरन् ॥
जुहोति नासिकायै च पुटाभ्यामिति तृष्णवे (?)।
अण्डाभ्यामिति दन्तेभ्यः कोष्ठाभ्यामपि हूयते ॥
निम्नेभ्यश्चाधारोष्टाय जिह्वायै च ततः परम्।
सुवक्त्रायै च जुहुयात्तालवे विष्णवे पुनः ॥
हनुभ्यां कर्णपालिभ्यां छत्राभ्या कीकसाय च ॥
ग्रीवायै कनकायेति सुप्रग्रीवाय वै तथा।
कण्ठनालाय कण्ठाय कर्णनालाय हूयताम् ॥
द्यौः शिरसे च हुत्वा तु तथा द्यौरक्षकाय च।
सर्वाधिष्ठानकायेति तथा प्राणाश्रयाय च ॥
केशेभ्यश्शिरसे चेति जुहुयात्पुण्यवासिने।
आहुभ्यो दिक्प्रबन्धेभ्यस्सर्वक्षत्रार्णकाय च ॥
सर्वदेशशरीरेभ्यः सर्वप्राणलयाय च।
सर्वदुःखवियोगेभ्यः ॥
चलेभ्यस्सर्वलोकानां दुःखत्राणेभ्य इत्यपि।
कण्छाय कण्ठनालीभ्यः कन्दाय च ततः परम् ॥
पृष्ठाग्रुलकायैव बाहुभ्योऽष्टाभ्य इत्यपि।
कीकसेभ्यः कोर्परेभ्य कनिष्ठाभ्यस्तथैव च।
सर्वेभ्यश्च नखेभ्यश्च वर्तिनीभ्य इति ब्रुवन्।
जत्रुभ्यां ताट्यदेशाय पार्श्वमूलेभ्य इत्यपि ॥
पार्श्वाभ्यामुरसे हुतृवा भल्लकाय ततः परम्।
उरस्याय शिरस्याय बाहुमुक्ताय हूयाम् ॥
हृदयाय पुण्डरीकाय चित्ताय च ततः परम्।
चित्तेभ्य आकूतायेति आकूतिभ्यश्च हूयताम् ॥
तर्काय तर्कवासिभ्यो मतये प्रबलाय च।
कीकसे साक्षवासाभ्यः (?) सूर्याय विष्णुचक्षुषे ॥
वामाय सोमनेत्राय विष्णवे प्रबुधाय च।
अतलायादिलायेति महाबीजाय महात्मने ॥
आत्मने चेति हुत्वा तु तथा सर्वात्मने बुधः।
सर्वोदानाय लोकानां व्याप्तये तृप्तये तथा ॥
जुहोत्यप्रकृतिरूपाय समानाय यमाय च।
सर्वस्य सामरुपाय जुहुयात्प्राणिबन्धने ॥
तत्तदङ्गमनुस्मृत्य शिरस्तस्तु जुहोति च।
जुहोति रोमकूपेभ्यः आन्त्रायेति तथैव च ॥
आन्त्ररूपाय जुहुयादान्त्रसञ्चारणाय च।
दिवसाय कण्ठनित्याय नित्यबन्धाय वै पुनः ॥
बन्धोब्दन्धनस्पाय स्तनाभ्या मन्दकाय च।
मर्मभ्यश्च प्रमर्मभ्यः पार्श्वस्थधिषणाय च ॥
सम्पत्तिभ्यः कुमारीभ्यः पुण्डरीकाय वै पुनः।
नाभये हृल्लसायेति नासायै चेति हूयताम् ॥
आर्द्राय वर्तितायेति जुहुयात्तमनुस्मरन्।
अनिरुद्धाय दृषते वत्सलायेति हूयताम् ॥
तथा यकृत्प्लीहाभ्याञ्च मुकुन्दाय तथैव च।
न्यस्तायेति वरायेति चोर्वराय ततः परम् ॥
तथैवोदरबन्धाय नाडीभ्यामिति चोच्चरन्।
वासिभ्यश्चैव वस्तुभ्यो वस्तिमुष्काय वै पुनः ॥
प्रजनाय जनितृभ्यः श्रोणीभ्यामिति वै पुनः।
ताटिकायै च वंशाय वंशधारिभ्य एव च ॥
प्रजापतय इत्युक्त्वा विष्णवे चेति हूयताम्।
शुक्राय शुक्रवासिभ्यः ऊरुभ्यामिति चोच्चरन् ॥
सिराभ्यश्चास्थिबन्धेभ्यो मुखेभ्यश्चेति हूयते।
त्वगास्थिभ्यश्च हुत्वा तु जुहुयाच्च ततः परम् ॥
रूप स्पेभ्य इत्युक्त्वा प्रसेभ्य उरसाय च।
रक्ताय रक्तवासिभ्यो मेदसे च तथा पुनः ॥
जीवाय तास्तनञ्चव चास्थिमज्जाय (?) वै पुनः।
जुहुयान्मज्जावासिभ्य उत्तमाङ्गाय वै पुनः ॥
धातवे चैव धातुभ्यः धातुरूपेभ्य इत्यपि।
जुहुयादुपधातुभ्यः पार्श्वत्वच इति ब्रुवन् ॥
सर्वरूपया ग्रीवायै धनदाय धनात्मने।
सर्वेश्वराय यज्ञाय पुरुषायेति हूयताम् ॥
यत्राङ्गहोमो विहितस्त्वक्षयुन्मेषादिकर्मसु।
तत्रैवमेवं जुहुयादिति पूर्वजशासनम् ॥
सर्वस्य साम्यरूपाय स्वाहेत्यादि विवर्जितः।
मध्यमे मौलिमालायै स्वाहादिरहिऽतोऽधमः ॥
अष्टाशीत्यङ्गहोमोक्ते स्वाहान्तैस्तु पृथक्पृथक्।
मौलिमालादिहोमोक्ते स्वाहान्तैस्तु पृथक्पृथक्।
मौलिमालादिहोमञ्च वदन्त्यन्येऽन्यथा बुधाः ॥
भ्रूभ्यामिति समारभ्य जुहुयाद्दोषशान्तये।
इत्यन्तं सर्वसामान्यप्रायश्चित्तमितीरितम् ॥
मौलिमालायै दिव्याय रत्नायाथोत्तराय च।
सर्वौत्तराय सर्वस्मै विष्णवै प्रभविष्णवे ॥
मकुटाय च केशेभ्य उष्णीषाय तथैव च।
मूर्ध्ने मुखललाटाभ्यां श्रोत्राभ्यञ्च ध्रुवोरपि ॥
अपाङ्गाभ्यामथाक्षिभ्यां पक्ष्मभ्यश्चाप्यनन्तरम्।
पताकाभ्यां ज्योतिषे च ज्योतिरूपाय चेति तु ॥
गण्डाभ्याञ्च हनुभ्याञ्च नासिकाभ्यां तथैव।
पुटाभ्यामपि चौष्ठाभ्यां दन्तेभ्यो जुहुयात्ततः ॥
जिह्वायै च सुवक्त्राय चुबुकयाऽधराय च।
गलाय चाथ कण्ठाय ग्रीवायै कीकासय च ॥
जत्रुभ्यो जत्रुरूपेभ्यः अंसाभ्याञ्च तथैव च।
दोषभ्याञ्चैव स्कन्धाभ्यां बाहुभ्यां कूर्पराय च ॥
प्रकोष्ठेभ्यस्तलेभ्यश्च अङ्गुलीभ्यस्तथैव च।
पर्वभ्यश्च नखेभ्यश्च हृदयाय तथैव च ॥
स्तस्नाभ्या़ञ्चैव पार्श्वाभ्यामुदराय च नाभये।
कृकाटिकायै नालीभ्यः वंशश्रेण्यै तथैव च ॥
कटिराय प्रजननाय प्रजात्यै वस्तये तथा।
वस्तिमुष्काय सक्थिभ्यामूरुजानुभ्य एव च ॥
जङ्घाभ्याञ्चैव गुल्फेभ्यः पार्ष्णिपादेभ्य एव च।
पादाङ्गुलिभ्यः पर्वभ्यः नखेभ्यस्सन्धिभ्यस्तथा ॥
सन्धानेध्यस्तु रोमभ्यो रोमकूपेभ्य एव च।
मर्मभ्यो मर्मपालिभ्यः होत्रेभ्यः सिराभ्यस्तथा ॥
त्वग्रक्तमांसमेदोऽस्थिमज्जाशुक्लेभ्य एव च।
शुक्लरूपेभ्य इति च तेजिष्काय च तेजसे ॥
धातुभ्यो धातुरूपेभ्यः वाग्भ्यश्चैवाक्षराय च।
नादेभ्यश्चैव मनसे बुद्धये तदनन्तरम् ॥
अहङकारय चित्ताय स्वाहेति तदनन्तरम्।
हृत्प्राणशब्दपूर्वनतु पुण्डरीकमुदीर्य च ॥
वायुर्जीवश्च जीवात्मा सत्याय समुदीर्य च।
यत्यरूपस्तथा ज्ञान ज्ञानरूपस्तथैव च।
ज्ञेयविज्ञात्रनन्ताश्च आनन्दो व्यक्त एव च।
अव्यक्तः प्राणः प्राणात्माऽपानव्यानावनन्तरम् ॥
उदानश्च समानश्च महते च महात्मने।
आत्माऽनात्मा च विश्वस्मै विश्वात्मा पर एव च ॥
परमात्मा तथा यस्मै तस्मैकस्मै तथैव च।
सर्वस्मै च शिरश्चक्रं चक्रशङ्खौ तथैव च ॥
पादपीठं महाङ्गेभ्यः उपाङ्गेभ्यस्तथैव च।
प्रत्यङ्गेभ्यश्च सर्वेभ्यः पुरुषाय च व्याहृतिः ॥
सूक्तपरिभाषा
विष्णोर्नुकादिषण्मन्त्रैर्विष्णुसूक्तमुदाहृतम्।
‘जातवेदस’ इत्यादि सूक्तं द्रौर्गमुदाहृतम् ॥
‘हिरण्यवर्णां हरिणी’ मिति श्रीसूक्तमीरितम्।
‘भूमिर्भूम्ने’ ति भूसूक्तं सर्वलोकशुभावहम् ॥
?‘हिरण्यगर्भ’ इत्यादि ब्रह्मसूक्तमुदाहृतम्।
‘ओमासश्चर्षणी’ त्यादि सूक्तं सारस्वतं मतम् ॥
‘परिणो रुद्र’ इत्युक्त्वा ‘स्तुहि श्रुत’ मिति ब्रुवन्।
‘मीढुष्टम शिवतमः - अर्हन् बिभ’ र्षीति च ॥
‘त्वमग्ने रुद्र’ इत्युक्त्वा ‘आ वो राजान’ मित्यपि।
एतैरपि च षण्मन्त्रैः रुद्रसूक्तमुदाहृतम् ॥
बलिपीठप्रतिष्ठा
बलिपीठप्रतिष्ठाञ्च प्रवक्ष्यामि समासतः।
तस्योत्सेधं समुद्दिष्टं गर्भागारसमं तथा ॥ 29.21 ॥
आयतं विस्तृतं वाऽपि गर्भागारस्य मध्यमे (?)।
उत्सेद्ये दशभागे तु सप्तांशं समुदाहृतम् ॥ 29.22 ॥
सप्तविंशतिभागे तु विभक्ते तु समुच्छ्रये।
द्व्यंशकं पादुकं ज्ञेयं जगती चतुरंशकम् ॥ 29.23 ॥
त्र्यंशकं कुमुदं ज्ञेयमेकांशं ?पट्टिका भवेत्।
षड्भागंकण्ठमित्याहुः द्व्यंशकं बलकम्पयोः (?) ॥ 29.24 ॥
चतुरंशैकपादञ्च अंशं चैवाग्रवर्तिका।
द्व्यंशार्धं पद्मपुष्पन्तु एकार्धं पद्मापुष्पकम् ॥ 29.25 ॥
एवं स्यग्विदित्वा तु भागे भागे विनिर्दिशेत्।
त्र्यंशं हस्तप्रमाणेन त्रिहस्तादधिकञ्च वा ॥ 29.26 ॥
पञ्चहस्ताधिकं वाऽपि गोपुरात्प्राग्विधीयते।
मध्ये भूतन्तु कर्तव्यं चतुस्तालप्रमाणतः ॥ 29.27 ॥
सुखासनमिदं श्रेष्इं परावृत्तन्तु कारयेत्।
यदीच्छेत्स्वामिनं प्रेक्ष्य ग्रामनाशो भविष्यति ॥ 29.18 ॥
अथवा कारयेद्विद्वान्‌ कारणांशे तु मध्यमे।
यथान्यायं चतुर्दिक्षु तत्तत् दिक्षु समीक्ष्य वै ॥ 29.29 ॥
इत्येवं विधिना कृत्वा प्रतिष्ठां कारयेत्तु वै।
प्रथमावरणादीनां मुखायामं यताक्रमम् ॥ 29.30 ॥
चतुर्थांशं विभज्यैव तृतीये प्रथमादिषु।
नाक्रशङ्खध्वजान् यूथनाथपाकोर्जुनानपि ॥ 29.31 ॥
चतुर्थावरणञ्चैत्तु तद्द्वितीयतृतीययोः।
यूथनाक्षाक्षहौ चैव स्थापयेदिति केचन ॥ 29.32 ॥
गुणावरणमात्रञ्चेत्ततीये प्रथमांशके।
ध्वजं द्वितीये यूथेशमक्षहञ्च प्रकल्पयेत् ॥ 29.33 ॥
अन्तर्धारावासानञ्चेत्ततीयांशे विशेषतः।
चक्रशङ्खध्वजांश्चैव भूतेशञ्च प्रकल्पयेत् ॥ 29.34 ॥
एकावरमात्रञ्चेदग्रमण्डपपूर्वतः।
चतुर्भागं विभज्यैव तृतीये तु प्रकल्पयेत् ॥ 29.35 ॥
अथवा गोपुराद्वाह्ये मुखायामं प्रकल्प्य च।
कल्पयेत्तत्र वा सर्वान् यूथेशं वाऽथ केवलम् ॥ 29.36 ॥
वास्तुहोमं ततो हुत्वा पर्यग्निकरणं तथा।
पञ्चगव्यैस्समभ्युक्ष्य कुर्याच्चैवाक्षिमोचनम् ॥ 29.37 ॥
गवादीन् दर्शयित्वा तु पञ्चगव्यादिभिः पुनः।
स्नापयित्वाऽधिवास्यैव तत्तन्मन्त्रैः पृथक्पृथक् ॥ 29.38 ॥
औपासनाग्निं संङ्कल्प्य तस्याग्रे दक्षिणेऽपि वा।
आघारान्ते तु विधिना कुम्भं संसाध्य पूर्ववत् ॥ 29.39 ॥
संस्नाप्य सप्तकलशैः शुद्धोदैरभिषेचयेत्
बध्नीयात्कौतुकञ्चापि प्रदक्षिणवशाद्गले ॥ 29.40 ॥
हौत्रं प्रशंस्य चाऽवाह्य निरुप्याज्याहुतीर्यजेत्।
अष्टोत्तरशतं हुत्वा तन्मन्त्रन्तु सवैष्णवम् ॥ 29.41 ॥
प्रातः पीठे समावाह्य समभ्यर्च्य निवेदयेत्।
एष एव विशेषस्स्यादन्यत्सर्व़ञ्च पूर्ववत् ॥ 29.42 ॥
गरुडप्रतिष्ठा
अतः परं प्रवक्ष्यामि सुपर्णस्थापनं परम्।
स्थानके मूलबेरे तु कुर्यात्स्थानकमेव वा ॥ 29.43 ॥
आसने शयने चापि आसीनं स्थानकन्तु वा।
विपरीतं यदि भवेद्राजा राष्ट्रञ्च नश्यतः ॥ 29.44 ॥
त्रिषूत्तरेषु रोहिण्यां हस्ते स्वात्यां पुनर्वसौ।
यजमानस्य जन्मर्क्षे राज्ञो नक्षत्र एव वा ॥ 29.45 ॥
तस्मात्तु दिवसात्पूर्वमङ्कुरानर्पयेत्तथा।
अङ्करार्पणकादूर्ध्वं द्रव्यं सम्भृत्य पूर्ववत् ॥ 29.46 ॥
अक्षिमोचनमुद्दिश्य पूर्वाह्णे होममाचरेत्।
अङ्गहोमञ्च हुत्वा तु मूर्तिहोमं तथा हुनेत् ॥ 29.47 ॥
‘शतधा’ रेति मन्त्रेण ‘कदापिसृज’ तेति च।
दशवारं ततो हुत्वा ताभ्यां कृत्वाऽक्षिमोचनम् ॥ 29.48 ॥
अन्तहोमं ततो हुत्वा भास्करं सम्प्रणम्य च।
पञ्चगव्याधिवासादीन् कुर्यात्तदपराह्णके ॥ 29.49 ॥
गोमूत्रे गोमये चैव कुशोदे चाधिवासयेत्।
अथवा कारयेद्विद्वान् पञ्चगव्यस्य कुण्डके ॥ 29.50 ॥
प्रतिष्ठादिवासात्पूर्वं रात्रौ होमं समाचरेत्।
भूमियज्ञञ्च कृत्वा तु पर्यग्निञ्चैव कारयेत् ॥ 29.51 ॥
शय्यावेदिं प्रकल्प्यैव पूर्वोक्तविधिना पुनः।
वेद्या दक्षिण्पार्श्वे तु दक्षिणाग्निं प्रकलल्पयेत् ॥ 29.52 ॥
औपासनाग्निमथवा कारयेदिति केचन।
पुण्याहं वाचयित्वा तु भूमिशुद्धिं समाचरेत् ॥ 29.53 ॥
स्ननवेद्यां प्रतिष्ठाप्य कुम्भं संसाध्य पूर्ववत्।
संस्नाप्य सप्तकलशैः प्लोतेन परिमृज्य च ॥ 29.54 ॥
वस्त्रादिभिरलङ्कत्य शय्यावेद्यां निवेश्य च।
बद्ध्वा प्रतिसरञ्चैव शयनेषु च शाययेत् ॥ 29.55 ॥
ताभ्यामेव तु मन्त्राभ्यां सर्वमेतत्समाचरेत्।
दक्षिणाग्निं परिस्तीर्य तद्दैवत्यं सुहूयताम् ॥ 29.56 ॥
होता हौत्रक्रमेणैव तन्मर्त्याऽऽवाह्य हूयताम्।
ततो गरुडमन्त्राभ्यामष्टोत्तरशतं यजेत् ॥ 29.57 ॥
सामवेदादिनमन्त्रञ्च यजेद्वैष्णवसंयुतम्।
नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेत्पुनः ॥ 29.58 ॥
ततः प्रभाते धर्मात्मा स्नात्वा तु स्थापकैस्सह।
मुहूर्ते समनुप्राप्ते रत्नन्यासं समाचरेत् ॥ 29.59 ॥
देवं कुम्भं समादाय प्रविशेदालयं पुनः।
श्वेतवर्णस्य पूर्णे वा कृष्णपार्श्वेऽथवा पुनः ॥ 29.60 ॥
प्रथमावरणे वाऽपि द्वितीयावरणेऽपि वा।
मण्डपस्य ततो मध्ये स्थापयित्वा समन्त्रकम् ॥ 29.61 ॥
आचार्य पूजयित्वा तु सुवर्णपशुभूमिभिः।
स्थापकान् पूजयेत्तद्वद्वस्त्राभरणकुण्डलैः ॥ 29.62 ॥
एवं संस्थापयेद्वीशं श्रद्धाभक्तिसमन्वितः।
सन्ततीनां समृद्धिः स्याद्वाहनानां तथैव च ॥ 29.63 ॥
सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति।
विष्कक्सेनप्रतिष्ठा
अतः परं प्रवक्ष्यामि शान्तस्य स्थापनं परम् ॥ 29.64 ॥
(बिम्बं सलक्षणं कृत्वा स्थापनं सम्यंगाचरेत्।
पूर्वोक्तमासनक्षत्रे शुक्लपक्षे शुभे दिने) ॥ 29.65 ॥
बिम्बं सलक्षणं कृत्वा कृत्वा शिल्पिविसर्जनम्।
वास्तुहोमाङ्गहोमौ च हुत्वा मन्त्रैश्च भौर्तिकैः ॥ 29.66 ॥
विष्वक्सेनस्य मन्त्रौ द्वौ वैष्णवं व्याहृतीर्यजेत्।
कुर्यात्क्रमात्तु मन्त्राभ्यां दक्षिणाद्यक्षिमोचनम् ॥ 29.67 ॥
पञ्चगव्याधिवासादि कल्पयेत्तदनुक्रमात्।
तस्यालयस्याभिमुखे यागशालां प्रकल्प्य च ॥ 29.68 ॥
शय्यवेदिञ्च तन्मध्ये बिम्बाध्यर्धप्रमाणतः।
कुर्यादौपासनाग्निञ्च तत्प्राच्यामग्र एव वा ॥ 29.69 ॥
दक्षिणे स्नपनश्वभ्रं कल्पयित्वा तु पूर्ववत्।
वास्तुहोमं यजेत्कुर्यात्पर्यग्निकरणं तथा ॥ 29.70 ॥
पञ्चगव्योक्षणं कृत्वा सायं पूर्वेद्युरेव वा।
अधिवासगतं देवमुद्धृत्य स्नापयेत्तदा ॥ 29.71 ॥
कुम्भं संसाध्य विधिन तत्राऽवाह्य समन्त्रकम्।
संस्नाप्य सप्तकलशैरर्चयित्वाऽष्टविग्रहैः ॥ 29.72 ॥
ततः कौतुकबन्धान्ते शयने शाययेत्तदा।
हौत्रं प्रशंस्?य चाऽवाह्य निरुप्याऽज्याहुतीर्यजेत् ॥ 29.73 ॥
सर्वदेवार्चनं हित्वा वेदाध्ययनमाचरेत्।
विष्वक्सेनस्य मन्त्राभ्यां शतमष्टोत्तरं यजेत् ॥ 29.74 ॥
वैष्णवं मूर्तिमन्त्रञ्च (हुत्वा गायत्रिया तथा।
प्रधानहोमं हुत्वा तु) हुत्वा रात्रिं निनीय च ॥ 29.75 ॥
प्रातस्संस्थाप्य चाऽवाह्य समभ्यर्च्य निवेदयेत्।
दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ ॥ 29.76 ॥
सर्वेषां परिवाराणां प्रतिष्ठायां विशेषतः।
आलयाभिमुखे तेषां यागशालां प्रकल्प्य च ॥ 29.77 ॥
शय्यावेदिञ्च तन्मध्ये तस्याग्रेऽग्निञ्च कल्पयेत्।
एष एव क्रमः प्रोक्तो मन्त्र एव विशिष्यते ॥ 29.78 ॥
अष्टोत्तरशतं हुत्वा तत्तन्मन्त्रं सवैष्णवम्।
प्रतिष्ठाप्य समावाह्य नित्यं विधिवदर्चयेत् ॥ 29.79 ॥
अनन्तप्रतिष्ठा
अनन्तं सर्वनागानामधिपं चानिरुद्धवत्।
बिम्बं सलक्षणं कृत्वा फणासप्तकसंयुतम् ॥ 29.80 ॥
प्रथमावरणे वाऽपि द्वितीयावरणेऽपि वा।
वामलूरुसमीपे वा गोपुराब्दाह्यतोऽपि वा ॥ 29.81 ॥
स्थानं सङ्कल्प्य सम्भारान् सम्भृत्यैव ततः परम्।
अङ्कुरार्पणमारभ्य प्रतिष्ठान्तोदिताः क्रियाः ॥ 29.82 ॥
शेषदैवत्यमन्त्राभ्यां तत्सूक्तेनाथवा पुनः।
संस्थाप्य सौम्यमार्गेण नित्यं विधिवदर्चयेत् ॥ 29.83 ॥
अनन्तो गरुडश्चैव विष्व्क्सेनः पितामहः।
अनादिवैष्णवाः पञ्च मुनिशड्विखना अपि ॥ 29.84 ॥
सुपर्णस्य च शान्तस्याप्यनन्तस्य तथैव च।
त्रयाणां स्थापनञ्चोक्तमद्य सङ्क्षेपतो मया ॥ 29.85 ॥
विखनसः प्रतिष्ठा
ब्रह्मणश्च त्रिधा प्रोक्तं स्थापनन्तु पृथङ्मया।
गर्भालये च देवस्य पूजकलृवेन सम्मतः ॥ 29.86 ॥
त्रिमूर्तिस्थापने चैव द्विमूर्तिस्थापने तथा।
मूर्तिमन्त्रेण सम्प्रोक्तो मण्डलान्तर्गतो विधिः(?) ॥ 29.87 ॥
प्राधान्येन तु सुप्रोक्तः पूथगेव प्रतिष्ठितुम्।
अधुना सम्प्रवक्ष्यामि स्थापनं विखनोमुनेः ॥ 29.88 ॥
देवस्य दक्षिणे भागे श्रियो देव्यास्संमीपतः।
शङ्खचक्रधरं सौम्यं चतुर्भुजधरं तथा ॥ 29.89 ॥
त्रिदण्डधारिणं विष्णोरर्चनासक्तमानसम्।
कूर्मपीठे प्रतिष्ठाप्य नित्यं विधिवदर्चयेत् ॥ 29.90 ॥
देवदेवप्रतिष्ठावत्सर्वं सम्यक्समाचरेत्।
स्थानके मूलबेरे तु चासने शयनेऽपि वा ॥ 29.91 ॥
आसीनमेव सर्वत्र तपोयुक्तं प्रकल्पयेत्।
विपरीतं यदि भवेद्राजराष्ट्रविनाशानम् ॥ 29.92 ॥
त्रिषूत्तरेषु रोहिण्या हस्ते स्वात्या पुनर्वसौ।
यजमानस्य नक्षत्रे राज्ञो नक्षत्र एव वा ॥ 29.93 ॥
तस्मात्तु दिवसात्पूर्वमङ्कुरानर्पयेत्तथा।
अङ्कुरार्पणकादूर्ध्वं द्रव्यं सम्भृत्य पूर्ववत् ॥ 29.94 ॥
अक्षिमोचनमुद्दिश्य पूर्वाहृ होममाचरेत्।
अङ्गहोमञ्च हुत्वा तु मूर्तिहोमस्सुहूयताम् ॥ 29.95 ॥
‘अतो देवा-इदं विष्णु’ रिति हुत्वा सहस्रशः।
कृत्वा ताभ्यामक्षिमोक्षमन्ते होमं यजेब्दुधः ॥ 29.96 ॥
अधिवासत्रयं वाऽपि अधिवासचतुष्टयम्।
पूर्वोक्तविधिना कृत्वा बलिं निर्वाप्य पूर्ववत् ॥ 29.97 ॥
प्रतिष्ठादिवसात्पूर्वं रात्रौ होमञ्च कारयेत्।
भूमियज्ञञ्च कृत्वा तु पर्यग्निमपि कारयेत् ॥ 29.98 ॥
शय्यावेदिं प्रकल्प्यैव पूर्वोक्तविधिना पुनः।
शय्यावेद्याः पूर्वभागे श्रामणाग्निं प्रकल्पयेत् ॥ 29.99 ॥
औपासनाग्निमथवा केचिदाहवनीयकम्।
पुण्याहमन्त्रैस्सम्प्रोक्ष्य भूमिशुद्धिमथाचरेत् ॥ 29.100 ॥
स्नानवेद्यां प्रतिष्ठाप्य कुम्भं संसाध्य पूर्ववत्।
संस्नाप्य सप्तकलशैः प्लोतेन परिमृज्य च ॥ 29.101 ॥
वस्त्रादिभिरलङ्कृत्य शय्यावेद्यां निवेश्य च।
बद्ध्वा प्रतिसरञ्चैव शयनेषु च शाययेत् ॥ 29.102 ॥
पूर्वाभ्यामेवमन्त्राभ्यां सर्वमेतत् समाचरेत्।
श्रामणाग्निं परिस्तीर्य वैष्णवञ्च सुहूयताम् ॥ 29.103 ॥
होता हौत्रक्रमेण्?ौव तन्मूर्त्याऽऽवाह्य होमयेत्।
पूजकश्रेष्ठरूपत्वे वक्ष्यन्ते मूर्तयोऽधुना ॥ 29.104 ॥
त्रिदण्डिनं तपोनिष्ठं पुण्डरीकविलोचनम्।
हरिप्रियं समावाह्य चतुर्भिर्मूर्तिभिर्हुनेत् ॥ 29.105 ॥
द्वारपालकरपवे वक्ष्यन्त मूर्तयोऽन्यथा।
पृथक्स्थापनकाले तु देवीसहितमाचरेत् ॥ 29.106 ॥
प्रलम्बसूत्रं श्रीवत्सं विनाऽन्यैर्विष्णुवच्चरेत्।
लक्ष्मीनारायणस्येव बिम्बं तत्समुदाहृतम् ॥ 29.107 ॥
तस्य पत्नी च विख्याता दिव्याख्या परमर्षिभिः।
विष्णुप्रियसुतञ्चेति विष्वक्सेनसखं तथा ॥ 29.108 ॥
कल्पसूत्रकृतञ्चेति श्रामणाग्निप्रियं तथा।
परतत्त्वप्रवक्तारं मूर्तिभिः पञ्चभिः क्रमात् ॥ 29.109 ॥
पृथकत्वेन प्रधानत्वे तस्य पत्न्याश्च मूर्तयः।
आदिवैष्णवमन्त्राभ्यां शतमष्टोत्तरं यजेत् ॥ 29.110 ॥
‘यो वेदादिः परम’ इति यजेद्वैष्णवसंयुतम्।
अष्ठोत्तरसहस्रं वा अष्टोत्तरशतन्तु वा ॥ 29.111 ॥
नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेद्गुरुः।
अर्चकोत्तमरूपत्वे देवदेवस्य सन्निधौ ॥ 29.112 ॥
द्वारपालकरूपत्वे द्वितीयद्वारदक्षिणे।
पृथक्प्रधानरूपत्वे यमाग्न्योरन्तरे तथा ॥ 29.113 ॥
शङ्खचक्रधरो वाऽपि अपि ताभ्यां विवर्जितः।
द्वारपालकरूपत्वे स विभुः प्रोच्यते बुधैः ॥ 29.114 ॥
शङ्खक्रधरस्साक्षादितरत्र प्रकीर्तितः।
गर्भालये वा बाह्ये वा स्थापने चोत्तरामुखः ॥ 29.115 ॥
द्वारस्य दक्षिणे भागे स्थापयेद्देवराणमुखम्।
ध्रुवसूक्तेन संस्थाप्य विष्णुसूक्तेन संस्पृशेत् ॥ 29.116 ॥
गोभूसुवर्णदानाद्यैः गुरुं सम्पूज्य भक्तिः।
पूजयेत्स्थापकादींश्च वस्त्राभरणकुण्डलैः ॥ 29.117 ॥
गुरूत्तमस्य यः कुर्यात्स्थापनं भक्तिसंयुतः।
वेदानाञ्च समृ?द्धिस्स्यात्समृद्धिः पुण्यकर्मणाम् ॥ 29.118 ॥
सर्वान्कामानवाप्यैव पुण्यलोकं स गच्छति।
‘अतो देवा-इदं विष्णु’ रिति मन्त्रद्वयेन च ॥ 29.119 ॥
पूजकत्वे प्रधानत्वे षोडशैरुपचारकैः।
सम्पूज्य विधिवद्विषष्णुं तन्निवेदितवस्तुभिः ॥ 29.120 ॥
माल्यैर्गन्धैश्च धूपैश्च दीपैश्च हविरादिभिः।
अर्चयित्वा तु देहान्ते सायुज्यं पदमाप्नुयात् ॥ 29.121 ॥
वैखानसस्य नैवैद्यं विष्णुनैवेद्यवच्चरेत्।
द्वारपालप्रतिष्ठायां तद्दैवत्यं जुहोति च ॥ 29.122 ॥
द्वारस्य दक्षिणे भागे स्थानकस्सुप्रतिष्ठितः।
‘वैखानसाय’ मन्त्रश्य तद्दैवत्यः प्रकीर्तितः ॥ 29.123 ॥
तिष्ठत्ययं त्रिरूपेण विष्णोराज्ञाविशेषतः।
तत्कथा च निरुक्ताधिकारे प्रोक्ता सुविस्तदा ॥ 29.124 ॥
समिधादीनां लक्षणम्
समिधां लक्षणं वक्ष्ये सर्वेषामपि कर्मणाम्।
कण्टकं सुषिरं शुष्कं कृमियुक्तं पिपीलिकम् ॥ 29.125 ॥
ह्रस्वं दीर्घं कृश़्चैव स्थूलञ्चैव द्विपर्वकम्।
हीनचर्म तथा दग्धं पुराणञ्च विवर्जयेत् ॥ 29.126 ॥
वृक्षे पक्षिगणावासे चैत्यवृक्षे तथैव च।
तथा देवालये चैव श्मशाने चोषरे तथा ॥ 29.127 ॥
जीर्णालये तथा मूले सूतक्याशौचिसङ्गते।
मैथुने चैव निद्रायामातुरे च विवर्जयेत् ॥ 29.128 ॥
कण्टकं सुषिरञ्चैव प्रोक्तं सर्वविनाशनम्।
शुष्के भ्रातृविनाशस्स्यात्कृमिदष्टे मतिभ्रमः ॥ 29.129 ॥
पिपीलिकादौ त्वग्दोषः ह्रस्वः कुक्षिज्वरप्रदः।
दीर्धे च मरणं विन्द्यात्कृशे क्लेशभयावहम् ॥ 29.130 ॥
स्थूलं दारिद्र्यदं प्रोक्तं द्विपर्वं पापरोगदम्।
त्वचश्छेदे तु दौर्भाग्यं दग्धञ्चेत्सन्निपातकम् ॥ 29.131 ॥
पुराणे पुत्रनाशः स्यात् ज्ञानञ्चापि विनश्यति।
पक्षिदेवालयेत्थञ्चेन्मातापित्रोर्विनाशनम् ॥ 29.132 ॥
श्मशानजं कुलं हन्ति ऊषरे राज्यनाशनम्।
जीर्णालयसमीपस्थं शिरोरोगं प्रयच्छति ॥ 29.133 ॥
सूतक्याशौचिसंस्पृष्टे भार्यापुत्रविनाशनम्।
मैथुनै स्पृष्यते चेत्तु वृक्षे वै व्याधिपीडनम् ॥ 29.134 ॥
निद्रातो निधनं याति चाऽतुरे तस्कराद्भयम्।
एतैर्दोषैर्विमुक्तन्तु सर्वलक्षणसयुतम् ॥ 29.135 ॥
पालाशं बैल्वमथ च शमीजं खदिरन्तथा।
अश्वत्थवटवृक्षोत्थं प्लाक्षमौदुम्बरं तथा ॥ 29.136 ॥
द्वादशाङ्गुलदीर्घन्तु ततश्शान्?ितकरं विदुः।
त्रयोदशाङ्गुलञ्चैन्द्रं द्विसपताङ्गुलमार्षकम् ॥ 29.137 ॥
पञ्चदशाङ्गुलायाममाभिचारिकमुच्यते।
विद्वेषेऽनामिकानाह प्रमाणमिति निंश्यतः’ ॥ 29.138 ॥
तथाविधाः परिधय उक्तायामसमन्विताः।
नदीतटाकतीरोत्थास्समिधो दोषवर्जिताः ॥ 29.139 ॥
साग्रा अगर्भाः दर्भाः स्युरस्थूलकृशवामनाः।
षट्त्रिंशदङ्गुलाः कूर्चाः परिस्तरणकर्मणि ॥ 29.140 ॥
द्वादशाङ्गुलमायामं ?पवित्रं समुदाहृतम्।
हस्तमात्रमितः प्रोक्तः कूर्चः प्रोक्षणकर्मणि ॥ 29.141 ॥
ऋत्विजोरप्यभावे तु कल्पने ब्रह्मसोमयोः।
अरत्निमात्रमायामं कूर्चं न्यस्येतु पार्श्वयोः ॥ 29.142 ॥
सर्वेषामपि कूर्चानामग्रन्तु चतुरङ्गुलम्।
ग्रन्थिस्तु द्व्यङ्गुला प्रोक्ता शेषं लम्बं प्रकल्पयेत् ॥ 29.143 ॥
(वत्सजानुसमाकारो वेदः प्रोदेशसम्मितः।
निर्मितश्शतदर्भैश्च शोधनार्थमथाध्वरे) ॥ 29.144 ॥
द्वाभ्यामगर्भदर्भाभ्यां परित्रं परिकल्पयेत्।
चतुरङ्गुलं भवेदग्रं ग्रन्थिरेकाङ्गुला भवेत् ॥ 29.145 ॥
(1)द्व्यङ्गुलं मूलमित्युक्तमेवं कुर्याद्याथाविधि।
सन्न्यस्यानामिकाङ्गुल्योः सर्वकर्माणि कारयेत् (1.) त्र्यङ्गुलं रज्जुवलयमेवं कृत्वा यथाविधि. ख. ॥ 29.146 ॥
अपवित्रकरः किञ्चन्नाचरेदिति शासनम् ॥ 29.146 ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे महाशान्तिविधानबलिपीठप्रतिष्ठादिविधिर्नाम
एकोनत्रिंशोऽध्यायः।