२५ अष्टादशगणस्वरूपकथनम्

अथ पञ्चविंशोऽध्यायः

अष्टादशगणस्वरूपकथनम्

अथ वक्ष्येऽष्टादशगणस्वरूपं विस्तरेण हि ।
देवाश्च ॠषयश्चैव पितरो दैत्यदानवाः ॥ १ ॥
असुराश्चैव गन्धर्वाः तथैवाप्सरसां गणाः ।
यक्षाश्च राक्षसाश्चैव नागा भूताः पिशाचकाः ॥ २ ॥
अनावृष्टिगणाश्चैव तथाऽमृतमुचां गणाः ।
मातरश्चैव रोहिण्यः पूता आर्यागणास्तथा ॥ ३ ॥
अष्टादशगणाश्चैते प्रोक्ता वै देवयोनयः ।
१. देवगणाः

एतेषु गणमुख्यानां विशेषस्तु प्रवक्ष्यते॥ ४ ॥

[[३९५]]

साध्या विश्वे च वसवो मरुतो ॠभवस्तथा ।
तथैवाङ्गिरसो रुद्रा आदित्याश्च तथैव च ॥ ५ ॥
एते देवगणा अष्टौ मन्वन्तरगणेश्वराः ।
२. ॠषिगणाः

भार्गवाः काश्यपाश्चैव आत्रेयाः श्रेष्ठभागिनः ॥ ६ ॥
भारद्वाजा गौतमाश्च वासिष्ठाः कौशिकास्तथा ।
सप्तैते प्रवराः प्रोक्ता ॠषिमुख्याः तपस्विनः ॥ ७ ॥
३. पितृगणाः

अग्निष्वात्ता बर्हिषदो वैराजाश्चाप्यमूर्तयः ।
काव्याश्चोपहताश्चैव आज्यपास्सैकतास्तथा ॥ ८ ॥
एते पितृगणाः प्रोक्तास्सप्त वै लोकपूजिताः ।
४. दैत्यगणाः

कालकेया हालहला बालेयाश्चेति वै क्रमात् ॥ ९ ॥
त्रयो दैत्यगणाः प्रोक्ता दानवान् श्रुणुतर्षयः ।
५. दानवगणाः

असुन्वानगणाश्चैव स्युस्सुन्वानगणास्तथा ॥ १० ॥
६. आसुरगणाः

सैंहिकेयाश्च भौमेयास्तथाऽनायुगणा अपि ।
धातृनामासुरगणाः चत्वारः पूर्वदेवताः ॥ ११ ॥
पञ्चविंशोऽध्यायः

[[३९६]]

७. गन्धर्वगणाः

प्रालेयाश्चैव मौनेया अरिष्टगण एव च ।
अत्र तु ब्रह्मणा प्रोक्ताः गन्धर्वाणां गणास्त्रयः ॥ १२ ॥
८. अप्सरोगणाः

वैदिकाप्सरसश्चैव आहत्यगणिकास्तथा ।
शोभयन्त्यो वेगवत्य ऊर्जायुवतयोऽपि च ॥ १३ ॥
वैखनास्त्वङ्खणा वध्वो याश्चामृतमुचां गणाः ।
भैरवाश्शोधयन्त्यश्च ते स्युरप्सरसां गणाः ॥ १४ ॥
९. यक्षगणाः

गृह्यकानां गणाश्चैव तथा पुण्यजना गणाः ।
देवजनगणाश्चैव यक्षानान्तु त्रयो गणाः ॥ १५ ॥
१०. राक्षसगणाः

ब्रह्मरक्षोयातुधानाः ब्रह्मधानगणास्तथा ।
पौलस्त्यः पौलहाश्चैव आगस्त्याश्च तथैव च ॥ १६ ॥
विश्वामित्रगणाः प्रोक्ताः सप्तैते रक्षसां गणाः ।
११. नागगणाः

गिरिजातगणाश्चैव काद्रवेयगणास्तथा ॥ १७ ॥
सौरभेयीगणाश्चैव नागानान्तु त्रयो गणाः ।
१२. भूतगणौ

ब्रह्मभूतगणाश्चैव तथा वै पौलहा गणाः ॥ १८ ॥
भूतानां द्वौ गणौ प्रोक्तौ सर्वप्राणिभयङ्करौ ।

[[३९७]]

१३. पिशाचगणाः

कूश्माण्डानुक्रमं वक्ष्ये अजामुखगणास्तथा ॥ १९ ॥
चक्रीगणाः पूतगणाः तथा वै स्कान्दिका गणाः ।
निषादशारकाश्चैव कुम्भीपात्रगणास्तथा ॥ २० ॥
प्रतुन्दुकाश्चोपवीराः त्रिलोला मार्कटाक्षकाः ।
कूश्माण्डकाः पांसवश्च पाणिपात्रगणास्तथा ॥ २१ ॥
तैतिन्दुकाः निपुणकाः सूचीमुखगणास्तथा ।
एते कूश्माण्डकाः प्रोक्ताः पिशाचानान्तु षोडश ॥ २२ ॥
१४. अनावृष्टिगणाः

मरुत्स्कन्धा मुहूर्ताश्च घोषानलविधायिनः ।
त्रिपथाश्च ग्रहाश्चैव नक्षत्राणि च सर्वशः ॥ २३ ॥
अनावृष्टिगणाः प्रोक्तास्सप्तैते अन्तरिक्षगाः ।
१५. अमृतमुचां गणाः

व्याधीनान्तु गणाश्चैव मूर्तीनान्तु गणास्तथा ॥ २४ ॥
अन्येऽमृत्युगणाः प्रोक्ताः त्रयोऽमृतमुचां गणाः ।
१६. मातृगणाः

कालीगणाश्च ब्रह्माणी रुद्राणी वैष्णवी तथा ॥ २५ ॥
वाराही चैव कौमारी माहेन्द्री च गणेश्वरी ।
एतासाञ्च गणाश्चैव मातॄणां स्त्रीगणाः स्मृताः ॥ २६ ॥
पञ्चविंशोऽध्यायः

[[३९८]]

१७. रोहिणीगणाः

कुष्ठिनी ग्रन्थिनी चैव कृच्छिणी कुण्डिनी तथा ।
विकारिणी दद्रुणी च तथेन्द्रियविकारिणी ॥ २७ ॥
एतासान्तु गणास्सप्त रोहिणीगणसञ्ज्ञिताः ।
एते वै स्त्रीगणास्सप्त सप्तमन्वन्तराधिपाः ॥ २८ ॥
१८. आर्यागणाः

र्नैॠतानां गणाश्चैव ज्येष्ठानाञ्च गणास्तथा ।
तथा विघ्नगणाश्चैव तथा वै पूतनागणाः ॥ २९ ॥
ग्रामसन्धीश्वरगणाः तथा कृष्णगणाश्च ये ।
आर्यागणास्स्युस्सप्तैते एतास्तु गृहदेवताः ॥ ३० ॥
एतेषां वै गणानान्तु असङ्ख्येयगणा मताः ।
एतानष्टादशगणान् ज्ञात्वा स्थानेषु योजयेत् ॥ ३१ ॥
मन्वन्तराधिपाः

स्वायम्भुवो मनुः पूर्वः रोचिषश्चोत्तमो मतः ।
तामसो रैवतश्चैव चाक्षुषश्च ततः परम् ॥ ३२ ॥
वैवस्वतश्च सावर्णिः ब्रह्मसावर्णिरेव च ।
तथैव दक्षसावर्णिः धर्मसावर्णिरेव च ॥ ३३ ॥
तथैव रुद्रसावर्णिः रोचमानस्तथैव च ।
तेभ्यस्तथैव विज्ञेयाः प्रोक्ता वै मनवः क्रमात् ॥ ३४ ॥
(अत्र चोदाहरिष्यामि तुल्यार्थानि पदानि तु ।
विशिष्टाद्वैतवादी च विखना ब्रह्मवित्तमः

[[३९९]]

जलं तोयमथाधावं पवित्रं क्षीरमित्यपि ।
विग्रहाश्चोपचाराश्च बिम्बं बेरं समार्थकाः

अधिकारेषु सर्वत्र तत्र तत्र विशेषतः ।
ज्ञात्वा प्रोक्तञ्च यत्सर्वमाचरन्ति हि सत्तमाः)

इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे अष्टादशगणस्वरूपकथनं नाम पञ्चविंशोऽध्यायः ॥