अथ चतुर्थं प्रकरणम् 1 यज्ज्ञेयं2 पुरुषेणेह संसारविचिकित्सुना तदुच्यते यथाम्नायं न्यायानुभवसंमितम् उ देहश्च कायो भूतानां तानि शक्त्युद्भवान्यपि सा विद्या प्रकृतिर्मायेत्यादिशब्दाभिधेयताम् प्रतिदर्शनभेदेन प्रतिपन्ना निजाकृति: 1 । ॥ १ ॥ || 3 || अमुञ्चती पारतन्त्र्यमीश्वरादिपदाभिदे ॥ ३ ॥ ततोऽप्यभिन्ना भिन्ना’ वेत्याभिधातुं न शक्यते । ॥ ४ ॥ ॥ ५ ॥ 1 ॥ ६ ॥ | न हि नित्यैकरूपस्यानित्यं बहुविधं वपुः न भिन्नं शक्यते वक्तुमपृथक्सिद्धयोगतः सत्येयमस्त्वसत्या वा नास्माकमुपयुज्यते अस्या हेयैकरूपत्वादलं रूपनिरूपणैः किन्त्वविज्ञातरूपस्य हेयतैव न बुध्यते तेन हेयत्वविज्ञाने विज्ञेयेयं न रूपत: ’ यद्यत्कर्मपदं प्राप्तं तत्तद्धेयं विचक्षणैः कर्मणश्च परित्यागात् कर्तृतापि विलीयते कर्तृकर्मपरित्यागाद् ध्यन्मातुरवशिष्यते तदुपादेयतां यातमेतयोः परिहारतः ॥ ७ ॥ ॥ ८ ॥ १नित्यलब्धतयाप्यस्य लब्धकः 10 केन 11 लभ्यते ॥ ९ ॥ यद् यस्य12 कर्मपदवीमुपारोहति देहिनः
- A: ॐ श्रीकृष्णाय नमो नमः, Bःॐ
- B: यज्ञेयं
- B: सुभव-
- AB: निजाकृतेः
- AB :- भिन्नभिन्ना
- B: रूपता
- AB पद
B:-मातर- 9. A: नित्यब्धप्य, B: नित्यलनुभयाप्य 10. AB: लब्धाकः 11. AB: कश्च 12. AB: यद्यश्च 1 29 30 चतुर्थ प्रकारणम् ॥ ११ ॥ अशरीरं तदा ज्ञेयं’ सर्व विद्याविजृम्भितम् ॥ १० ॥ हेतु : 2 सा देहवैचित्र्ये सर्वेन्द्रियतया बहिः सप्तधात्वात्मनाप्यन्तस्त्रिधातुकतयापि वा एका सा विविधावस्था चराचरतया स्थिता द्विषट्कपत्रं सा पद्मं कालमाधारमाश्रिता व्यज्यते कलनात् तस्याः कालः कालत्वमागत: । सोत्पादक्षयरूपेण भावानां कालकर्षणी I ॥ १२ ॥ · ॥ १३ ॥ ॥ १५ ॥ ॥ १६ ॥ क्रियात्मको हि यः कालः क्रियाकारकमाश्रितः 5 | षोढा च कारकग्राम: शक्त्यात्मनि हि तिष्ठति ॥ १४ ॥ शक्तिर्द्रव्याश्रिता नित्यं तत् परं ब्रह्मशब्दितम् । तत्समुत्था व्याप्रियते परे सा विश्वकर्मणि सा स्वसंस्कारचिह्नेन प्रत्यगात्मानमात्मनः 7 उपोद्धरति संलीनं प्रलये वासराचितम् तस्याधारतयात्मानमपि सैव व्यधात् तथा यथायमीश्वराज्ञास्थो’ वर्तते भोगमोक्षयोः ॥ १७ ॥ स तु तस्यां यदोद्विग्नो मोक्षसंस्कारचोदितः तदा पलायते तस्या येनैवायमिहागतः विषयावनिपयर्त्तं स कृत्स्नो ब्रह्मणस्तथा ॥ १८ ॥ ततस्तामेव पूर्वं स विचिकित्स्यतयाश्रितः ॥ १९ ॥ को यो हि विषयो नाम स्वतन्त्रस्य समास्थितः । मायेयं यन्न जानाति तत्त्वमस्य विवेचयन् ॥ २० ॥ एकोऽयं स्यादनेको वा तत्त्वमत्र न बुध्यते एकत्वेनास्ति वै तथ्यं वैतथ्ये चैकता कथम् ॥ २१ ॥
- AB: स्थेयं 2. AB: हेतु 3. AB: स्त्रे-
- AB: गताः
AB: श्रिता 6. AB: ग्राम 7. A नामात्मन:, B:- ननात्मन: 8. B: 4 संवित्प्रकाशः अहमेको निरंशश्च सांशानेकग्रहक्षमः कथं स्याद् ग्रहणं तद्वा कस्य धर्मोऽवसीयताम् ‘पृथक्स्थर्योद्वयोर्नो यत्तच्चेत् संगतयोः स्थितम् ॥ २२ ॥ । माया न यदि तत् कोऽर्थ : 2 स स्यादिति विवेच्यताम्॥ २३ ॥ इत्थं विषयनिष्पेषे यदिन्द्रियसुखेन यत् 1 ज्ञायते वस्तुनो रूपं न तत् किञ्चिदिति स्थितम् ॥ २४ ॥ इन्द्रियस्यापि विषयाभावात् करणता क्व नु एवं या गोलके शक्तिरैन्द्रियी सा विलीयते ॥ २५ ॥ अस्तु वा विषयो नाम कथञ्चिदुपपादितः तथापि तत्तत्त्वविदां न संमोहयितुं क्षमः ॥ २६ ॥ विषयस्यापि यद्रूपं सूक्ष्मं तदपि भावयेत् स्वदेहेन्द्रियदेशेषु यत्र यत् संविदा स्थितिः ॥ २७ ॥ जपन् भगवतो नाम स तस्यैव वशो भवेत् स्वयम् | ॥ २९ ॥ । ॥ ३० ॥ तद्वशत्वे स विषयो न स्यात् क्वापि निबन्धकृत् ॥ २८ ॥ मूले मध्ये तथाग्रे च शब्दस्पर्शरसाश्रयम् विज्ञेयमिन्द्रियं स्वं स्वं जिह्वायां सह संविदा रसना यत्र चोत्क्षिप्ता किञ्चिद् विकिरति तद्रूपसंविदः क्षेत्रः तज्ज्ञानेनावधारयेत् घोणाग्रे’ धारयेद् विद्वानिन्द्रियं गन्धसंविदः एकस्माद् येन चोत्पत्तिर्मता विषयतद्वतो: मनःक्षेत्रं तथा कण्ठो बुद्धिं शिरसि धारयेत् उरसोऽन्ते समूहं च यत्र सत्त्वं रजस्तमः आवापयति विज्ञानं कर्मिणो विकलस्थितेः तेन तत्र समादद्यात् परिशुद्धेन चेतसा । ॥ ३१ ॥ ॥ ३२ ॥ ॥ ३३ ॥
- B: पृथक्ययोर- 2. A: तर्कों भूः 3. A: संस्थितम् 4. AB- विकरति 5. A: ज्ञानं तत्र 6. B: घोणाग्र 31 If emad 32 चतुर्थ प्रकारणम् || 38 || ॥ ३४ ॥ ३५ ॥ ॥ ३७ ॥ ॥ ३८ ॥ व्यज्यते तत्र कर्मात्मा सर्वसंस्कारसंस्कृतः तस्यापवर्गसंस्कारेष्ववधेयं कृतात्मना ते हि संस्कारसंस्कारविरोचकतया यतः ±वर्तन्ते तेन तेष्वेव मुमुक्षुर्यत्नवान् भवेत् स्तनस्याधो वामपार्श्वे ‘दोषस्थानमनुस्मरेत् तद्बुभूषान्’ ततो दोषान् वारयेच्छुद्धचित्स्मृतिः ॥ ३६ ॥ उरोहृदययोर्मध्ये कालपुष्करमास्थितम् धारयेत् तत्र विज्ञानमिन्द्रियं तद्विवेचकम् ततो मध्यमनाड्यात्मा विवेच्यो यत्र सन्निधिः अध्यक्षस्यात्मनि० खस्थः स इष्टो योगिभिर्यतः आद्यैव’ सा परा शक्तिः कर्मकारितया स्थिता भूतात्मना च विद्येति तामाहुर्ब्रह्मवादिनः तन्वी नीवारशूकाभा नैतद् यत्र न सा स्थिता तन्मध्यविनिष्टानां नास्ति संकल्पसंभवः संकल्पासंभवात् तत्र न मृत्युर्बाधते बुधान् मृत्युः संकल्पजन्मैव’ निर्विकल्पेषु नास्त्यसौ ॥ ४१ ॥ ममेति 10 च भवेन्मृत्युर्न ममेति तदत्ययः संकल्पमूलममता तन्निषेधे कुतः सृति: 11 ममतापि च संकल्पः सोऽन्यसंकल्पकारणम् ज्ञेयः स स्पन्दजो नित्यं स स्पन्दो न विकल्पगः न च प्रवेशो दुःसाधस्तत्र ज्ञेयो विचक्षणैः । | । ॥ ३९ ॥ 1180 11 ॥ ॥ ४२ ॥ ॥ ४३ ॥
- AB = हतात्मना 2. AB: वर्तते
- B: वास
- B: नस्थानम् 5. A: बुभूष, B: बुभूषे
- B: नदनी
- AB: अदन्येव
- AB: नीवाराशुका- AB:-तौव
- AB: समेति
- A: कुतो मृतिः संवित्प्रकाशः यथा स भगवान् साक्षात् प्रादिशत् तत्र भारते ॥ ४४ ॥ समकायशिरोग्रीवं’ धारणाच्चिन्तनागतिम् यावन्न तत्र संविष्टस्तावन्नास्त्यविचिन्तनम् तस्या विचित्रनिर्माणो योऽयं ब्रह्माण्डसंज्ञितः तस्याः पर्वसु विश्रान्ताः सप्तेमे लोकधातवः I ॥ ४५ ॥ ॥ ४६ ॥ द्वासप्ततिः सहस्राणि नाडीनां यानि तानि सा तिर्यगूर्ध्वमधस्ताच्च चक्रे विपरिवर्तते ॥ ४७ ॥ चराचरस्य जगतस्तामाहुर्जननीं पराम् | तया यद् यदनुज्ञातं तद् तद् भवति कुत्रचित् ॥ ४८ ॥ सर्वस्य च जगत् सर्वं तयात्मनि निवेदितम् उ तेन येन जनो मा भूदेष क्वापि कुतूहली ॥ ४९ ॥ सोत्पत्तिशक्तिः कर्माग्रे हृदये स्थितिसाधनी संहाररूपा भ्रूमध्ये तदूर्ध्वे निर्विशेषणा य एनां समुपासन्ते शक्तिं संदर्शनेप्सवः I ॥ ५० ॥ तेषां स्वयं समायाति देवी सा’ हृदयाम्बुजम् ॥ ५१ ॥ स्वसंकल्पविनिर्माणे विश्वपद्मे कृतालया अन्तर्ध्वनन्ती” मधुरं लभ्यते शक्तिषट्पदी ॥ ५२ ॥ अनाश्रयस्य या पत्युर्विहितान्त: पुरं सती हृत्पद्ममध्ये त्वात्मा सा मध्यनाडितया स्थिता ॥ ५३ ॥ यदुद्यमननिष्पादी कालः कलयति प्रजाः यास्तयैव भविष्यन्त्यात्मस्वरूपेण संसृताः अनभिव्यक्तरूपादिव्यक्तात्मनि वपुः प्रभोः 8 ॥ ५४ ॥ भाविविश्वतया लब्ध्वा सजीवेव सुखं स्थिता ॥ ५५ ॥
- AB:-ग्रीव
- B: सयस्य
- B: निवेशितम्
- B:- स्तापि
B:-ष्विति 6. AB: नास्ति 7. B: अन्तर्धनन्ती 8. B: प्रभो 33 34 चतुर्थ प्रकारणम् न केवलं भोक्तृतया तयास्य वपुराहितम् 2 यावच्छरीरमप्यस्य स्वयं भोग्यतयाहितम् अत्यन्तरागहृतया न तयात्मनि शेषितम् ॥ ५६ ॥ किञ्चित् स्वतन्त्रं यत्रास्याः पतिभोग्यत्वमागतम् ॥ ५७ ॥ येन येन स्वभावेन सास्य देहोपकारिणी तेन तेन स्वरूपेण बहिर्विषयदाप्यसौ ॥ ५८ ॥ अन्तर्भवन्त एवास्या लभन्ते परमं प्रभुम् अनन्तरा य 4 एतस्या न लभन्ते कदाचन थारोहक्रमेणैव तत्तदैश्वर्यदा भवेत् ॥ ५९ ॥ यावत् सर्वेश्वरमपि प्रयच्छति हृदि स्थितम् ॥ ६० ॥ अटवी’ बह्मनाडीति समा सापिच पिंगला चराचरस्य लोकस्य मध्यमा मध्ययोगतः ॥ ६१ ॥ आभाति वसते यावद् भानुमण्डलमध्यगा वर्तते कालकर्मात्मविद्यारूपस्वरूपिणी ॥ ६२ ॥ तदन्यद्वारसंरोधे यस्तदाकाशगोचरः लभते स परं स्थानंश् यतो भूयो न संसृतिः ॥ ६३ ॥ तस्या यः कर्मदेशस्थो भागो 10 रोमानुसंज्ञितः 11स वासुदेवस्यावासस्तत्र तं चिन्तयेदजम् अनादिनिधने देवे 12 विश्वस्य प्रभवाप्ययम् ज्ञानाक्रियेच्छाशक्तीनां कारणं निर्गुणं विभुम् ॥ ६५ ॥ ॥ ६४ ॥
- B: तथा-
- B: वपुरहितम्
- A: विभुम्
- A: रज्ञा, B: गज्ञा च
- B: पर्वाग्रह-
- A: अचरी
- AB: आभोगि
- B: वमते
- B: ध्यानं
- B: - देस्याभामोसेगोत-
- B: traf-
- A: - निधनं देवं संवित्प्रकाशः ज्ञानशक्तेरधिष्ठाता’ तदूर्ध्वे चतुरङ्गुले ध्येयः संकर्षणो देवो नाभिमण्डलमध्यगः तदूर्ध्वमेतावत्येव क्रियाशक्तेरपि प्रभुः प्रद्युम्न नाम मध्ये यो स2 ईष्टे सर्वधातुषु एतावत्येव तु पुनः प्रदेशे पृष्ठवर्तिनि ध्येयोऽनिरुद्ध इच्छाया नाथो ब्रह्मसमुद्भवः हृदयात् कण्ठदेशान्तं यावत् तत्स्थानमिष्यते प्रभवोऽयं क्रमः प्रोक्त आप्ययोऽयमतः परः अनिरुद्धोऽपि यात्येव प्रद्युम्नं मुखमास्थितम् ॥ ६६ ॥ ॥ ६७ ॥ ॥ ६८ ॥ ॥ ६९ ॥ प्रद्युम्नो याति संकर्ष 4 कालज्ञानात्मकं विभुम् ॥ ७० ॥ ललाटदेशाधिष्ठानं स चेष्टस्तदुपासकैः स हि॰ संकल्प्य सकलं प्रयाति परमेश्वरम् वासुदेवमजं नित्यं परं कारणमव्ययम् सर्वमूर्ध्नि स्थितं देवं सर्वव्यापिनमुत्तमम् कालः पचति भूतानि सर्वाण्येव महात्मना ॥ ७१ ॥ 1 ॥ ७२ ॥ कालः पक्वो श्यमं त्वेति यस्तं वेद स वेदवित् ॥ ७३ ॥ तस्येयं कल्पनाद्या यत्10 11 कन्दे मूर्ध्नि हृदि स्थितिः । 12 सर्वात्मनोऽन्यथा तस्य कः स्थाने नियमक्रमः ॥ ७४ ॥ ततः समुत्थिता भावाः प्रतियान्ति तमेव च
B: धिष्टाता 2. AB: य 3. B:- देशान्ते- 4. B: संकर्षे 5. AB: धिष्टानं 6. AB: नास्ति 7. B: संकलप्य 8. AB: सकले 9. AB: यमेत्वेति 10. A - स्तु 11. B: कर्मे 12. B:-त्मता 35 36 चतुर्थ प्रकारणम् एतावत्येव कर्तव्ये’ 2 प्रतिपत्तुरयं क्रमः इति सर्वज्ञताज्ञत्प्यै सर्वज्ञैः संप्रदर्शित: न चायमेव नियमः किन्त्वयं योग्यताश्रयः व्यवहारो न कर्तव्य:’ क्वचिद् दृष्टमतोऽन्यथा तथाह्येके हि मन्यन्ते " धारणामिन्द्रियैः सह हृद्येवैति ततोऽप्यन्दूह्यमागमपण्डितैः? तथाद्युक्तं मद्दुहित्र्या’ वामदेव्या हरिस्तुतौ उपासानियमाभावो 10ह्यविकारसमाश्रयात् सर्वाङ्गं सर्वतो देवं त्वां मत्वा सर्वसंस्थितम् उपासानियमो नेष्टः कैश्चिदुद्दामचेष्टितैः 11आगमेऽपि पुनः प्रोक्तं नियमाभावसूचकम् विकल्पशमनाच्छास्त्रमिच्छत्याप्तिं परात्मनः येन येन लघूभूतं मनः शाम्येदयत्नतः सहेन्द्रियैः सह प्राणैस्तत्तदेवाचरेत्ततः यथा महाह्रदः क्षुब्ध12 आत्मन्येव प्रसीदति तथा विद्वान् धृतप्रज्ञ आत्मन्येव प्रसीदति13 आत्मप्रसादप्राप्त्यर्थं यतन्ते 14 सर्व आगमाः आत्मा च भगवान् देवो वासुदेव: परो मतः । ॥ ७५ ॥ ॥ ७६ ॥ ॥ ७७ ॥ ॥ ७८ ॥ 1 ॥ ७९ ॥ ॥८०॥ 1 ॥ ८१ ॥ ॥ ८२ ॥ ॥ ८३ ॥
- AB: हर्तव्ये 2. B: प्रतिपन्ने
B: जप्तै 4. AB: गन्तव्य 5. AB: कश्चिद 6. AB: धारणम् 7. AB:- वह्यम- 8. AB:-ह्युक्तं 9. A: दुहित्रा 10. A:-furaft- 11. B: अग मे 12. B: वस 13. B: इयं पंक्तिर्नास्ति 14. B: येन ते संवित्प्रकाशः 1 ॥ ८४ ॥ ॥ ८५ ॥ ॥ ८६ ॥ ‘गुणप्रथनयोगाभ्यां सेवित्वा ते मुमुक्षवः प्राप्नुवन्ति परं धाम यतो भूयो न संभवः स संकर्षणप्रद्युम्नौ सोऽनिरुद्धः प्रकीर्तितः तत्र प्राप्तस्य वेद्मीति नास्ति संकल्पसंभवः यत्प्रकाशैकनिष्ठं हि तत्पदं परमेष्ठिनः वेद्मीति प्रत्ययाद् विद्वान्न वेद्मीति तदत्ययः 4 स त्वात्मानं न जानाति स हि ज्ञानमयो यतः ॥ ८७ ॥ तद् वेत्ति विद्वांस्तद्वेद्यं नातोऽन्यद् वाग्मिता सताम् । यदीदमस्ति नो चेत् तत्तदेव प्रथते स्वयम् एतावद्विभवा विद्या विज्ञेया हेयताकृते: " अङ्गीकृत्यापि विषयं तत्तत्त्वज्ञो न मुह्यति तत्स्वरूपपरिज्ञानमिन्द्रियेष्वेव निष्ठितम् 7 तेनेन्द्रियाश्रयेष्वेव धारणासु विधिः स्मृतः एताव x X X x X | I ॥ ८८ ॥ ॥ ८९ ॥ ॥ ९० ॥ X x X X X X X X X 8 ॥ ९१ ॥ 1 स्वेनात्मना सकलकल्पनिराकृतेन १संकल्पसंततिनिवृत्तिरुपैति साम्यात् साम्यं तथा हृदयपद्मसमाश्रयेण मध्ये निदाय कमलस्य च चित्स्वरूपं स्वं तत्त्वमेति विमलं कलनाविमुक्तः ॥ ९२ ॥ नायं जिघृक्षति यदा किमपीह वस्तु नो वा जहाति न चिकीर्षति किञ्चिदेव |
- AB: प्रधान- 2. B: प्रामुवन्ति
AB:-निष्ट 4. AB: न 5. AB: सत् 6. AB:-कृते 7. AB: निष्टिम् = अतः परं केवलं श्लोकाः ६/२३-२७ सन्ति। 8. A:- निकृतेन 9. A: सकल्प- 3738 चतुर्थ प्रकारणम् विद्वेषदोषपरिवर्जितचित्तवृत्तिः साम्यात् स्वरूपमुपयाति निवृत्तबन्धः ॥ ९३ ॥ नायं यदा भवति 1 मेघनिषण्णचित्तो नो वा 2 बुभूषुरपि तत्सकलात्मवृत्त्या । नो मध्यमामपि दृशं प्रतियाति यत्नात् तत्त्वं तदा समुपयात्यखिलस्वरूपम् ॥ ९४ ॥ तत्त्वं यदा निजमवैत्य विरुद्धवृत्तिः सर्वेण सर्वरचितं रहितं च सर्वैः आकाशकल्पमथवा चलसिन्धुतुल्यः स्वं रूपमेति हि तदा परिशुद्धबुद्धिः ॥ ९५ ॥ सर्वत्र साम्यमुपयाति यदा स्वदेहे नाधिक्यमेति हृदये न च कण्ठमूनोः । संविद्विचारशिथिला बहिरन्तरस्य ऽप्राप्तं तदा भवति ‘रूपमिदं पुराणम् ॥ ९६ ॥ भेदं न वेत्ति जडचेतनयोर्यदैव न स्पन्दते हृदयसद्मनि मध्यसंस्थ I भारूपमात्रपरिशेषितसर्वभावः प्राप्तं तदा भवति रूपमिदं पुराणम् ॥ ९७ ॥ एकायने प्रसूतस्य कश्मीरेषु द्विजात्मन: 10 कृतिर्वामनदत्तस्य सेयं विद्यासमाश्रया | ॥ ९८ ॥ इति विद्याविवेको नाम चतुर्थ प्रकरणम्
- A: मेघ
- A: दापुभूष- 3. A: निजमेवैत्य
A: स्वे 5. A: प्राप्तस् 6. A रूपमयं 7. A: भेदेन 8. A: पद्मनि 9. A: रूपमयं 10. A: द्विजत्मनः संवित्प्रकाशः