०३५

श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि ततश्चोर्ध्वं प्राकट्यं मेऽप्सरोऽब्दके ।
वेधसः पञ्चचत्वारिंशाऽब्दे कल्पे सहस्रके ॥१ ॥ द्वितीये च मनौ सर्वाप्सरसां भक्तिभावनैः ।
आकृष्टोऽहं मोक्षदाताऽनादिकृष्णनरायणः ॥२ ॥ आविरासं पृथिव्यां वै शृणु तत्पद्मजे यथा ।
स्वर्गे सत्ये महेन्द्रस्य सभायां देवकोटिषु ॥३ ॥ तथाऽन्यत्र प्रशंसा वै सर्वत्र मम जायते ।
रूपे गुणे स्वभावे चैश्वर्ये सुखे विलासने ॥४ ॥ स्पर्शे शब्दे विहारे च शीले तृप्तौ रसे बले ।
आनन्दे सहवासे च योगे हास्ये च नर्मणि ॥५ ॥ शयने सेवने मोहे हावे भावे विकर्षणे ।
मोदे प्रमोदे रमणे उत्सवे भोजने स्थितौ ॥६ ॥ आसने वाहने याने गृहे पाने च नर्तने ।
शृङ्गारे च सुगन्धे च वीर्ये पराक्रमे कृतौ ॥७ ॥ रञ्जने च क्रियायां च प्रसन्नत्वे प्रभोगने ।
अनादिश्रीकृष्णनारायणतुल्यो न चापरः ॥८ ॥ एवं प्रशंसां श्रुत्वैवाऽप्सरसः कोटिशो दिवि ।
स्पृहां चक्रुर्मम योगे भागे विलासने रतौ ॥९ ॥ तास्तु भोगान् विहायैव मम प्राप्त्यर्थमुत्सुकाः ।
व्रतानि चक्रुर्बहूनि मानव इव योषितः ॥3.35.१० ॥ अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
अस्मत्पतिर्भवेद्येन तृप्ताः स्याम हि सर्वथा ॥१ १॥ इति सङ्कल्प्य सर्वास्ताः पूजनं मम सव्यधुः ।
मयाऽप्याकाशवाण्या वै ताभ्यस्ततो निवेदितम् ॥१ २॥ सर्वा भवन्तु मानुष्यो निजांशैः कन्यकाः शुभाः ।
राजपुत्र्यो विप्रपुत्र्यो भक्तपुत्र्यश्च सर्वथा ॥१३ ॥ अद्यारभ्य यथेष्टं वै गृह्णन्तु जन्म भूतले ।
मेरोः पश्चिमतो भागे खण्डे हेमरथाह्वये ॥१४॥ तत्राऽहं मानवो मिलिष्यामि वै क्षत्रपुङ्गवः ।
वर्चिष्णुवंशमूर्धन्यः परब्रह्म स्वयं हरिः ॥१ ५॥ इत्युक्तास्ता अप्सरसो दध्रुर्जन्मानि सर्वशः ।
अहं साकं त्वया लक्ष्मि खण्डे हेमरथाभिधे ॥१ ६॥ वर्चिष्णुक्षत्रियवंशे बृहदिन्द्रनृपालये ।
प्रभास्वतीमहिष्यां वै प्रादुरासं द्रुतं तदा ॥१ ७॥ शङ्खचक्रगदापद्मकौस्तुभादिविराजितः ।
भक्तौ मे पितरौ धन्यं भाग्यं मेनात एव च ॥१ ८॥ देवदुन्दुभयो नेदुर्महर्षयोऽपि मङ्गलम् ।
स्मरणं पूजनं चक्रुर्वर्धयामासुरीश्वराः ॥१ ९॥ पुष्पवृष्टिर्व्योममार्गादभवच्छुभशंसिका ।
उत्सवं चक्रिरे राजा प्रजाः सुरा महर्षयः ॥3.35.२० ॥ अथ त्वं रुक्मचम्पाया राज्ञ्या गवेन्द्रभूपतेः ।
कुक्षौ तदाऽभवः प्रादुः सर्वसौभाग्यसुन्दरी ॥२१ ॥ शातकुम्भाऽऽभदेहा च सर्वलक्ष्मसमन्विता ।
प्राप्ते विवाहयोग्ये च काले मह्यं समर्पिता ॥२२॥ तव पित्रा तथा मात्रा प्रदत्ता मम भामिनी ।
मया च विधिना तत्र विवाहिताऽतिसुन्दरी ॥२३॥ सम्राजस्तस्य राज्ञश्चोत्सवे वैवाहिके मम ।
आदेशान्नृपवंशाश्च श्रेष्ठिवंशास्तथा परे ॥२४॥ द्विजवंशाः क्षत्रवंशा वैश्यवंशाः समाययुः ।
अप्सरसश्च याः कन्या मां स्वप्ने ददृशुर्निशि ॥२५॥ विवाहो जायते नश्च हरिणा परमात्मना ।
तव विवाहरात्रौ ता ददृशुर्मां पतिं प्रभुम् ॥२६॥ अथ ता निर्णयं चक्रुर्मदर्थं वै स्वयंवरे ।
पतिं स्वयं ग्रहीष्यामो वरमालाप्रदानतः ॥२७॥ अथाऽह परमात्मा च महैश्वर्यसमन्वितः ।
तासां मदर्थकन्यानां पितृभ्यां दर्शनं ददौ ॥२८॥ स्वप्ने ताभ्यां निजा पुत्री मह्यं दत्तेति चोत्सवे ।
तत उत्थाय पितरौ सर्वासां वै स्वभावतः ॥२९॥ तां तां सुतां दत्तवन्तौ मह्यं श्रीपरमात्मने ।
कोटिशोऽप्सरसो मां वै प्राप्य कान्तं यथेप्सितम् ॥3.35.३० ॥ आनन्दं परमं प्रापुः सुखं प्रापुरनुत्तमम्।
एकमन्वन्तरं राजा चक्रवर्ती तदाऽभवम् ॥३१ ॥ नाम्ना सम्राड्बृहद्ब्रह्मनारायणनृपेश्वरः ।
मम पुत्रास्तदा कोट्यर्बुदाब्जाः पुत्रिकास्तथा ॥३२ ॥ तथासङ्ख्या अभवँश्च राजवंशेषु चार्पिताः ।
मम पौत्राश्च दौहित्रा ब्रह्मक्षत्रविशात्मकाः ॥३३॥ प्रजात्मकास्तथा जाता राजानोऽपि च भूतले ।
मन्वन्तरान्ते पत्नीस्ता मोक्षयित्वा ततः परम् ॥३४॥ अहं वनं जगामाऽपि साकं त्वया नरायणि! ।
अरण्ये चाऽदृश्यभावं त्वया साकं गतोऽभवम् ॥३५॥ एवं ममापि लोकेषु पूजा ततः प्रवर्तिता ।
अनादिश्रीबृहद्ब्रह्मनारायणस्य सर्वदा ॥३६ ॥ रुक्मवत्या त्वया सार्धं चाऽऽकल्पान्तं हि पद्मजे ।
स्मर सर्वं शिवराज्ञि! प्राकट्यं ते च मेऽपि च ॥३७॥ एवमन्येऽप्यवतारास्तत्कल्पे बहवोऽभवन् ।
पठनाच्छ्रवणाच्चापि भुक्तिर्मुक्तिः परा भवेत् ॥३८॥ सर्वतीर्थफलं स्याच्च यावद्व्रतफलं तथा ।
यावद्दानफलं चापि यावच्छ्रौतफलं भवेत् ॥३९॥ सर्वपापविनाशः स्यात् सर्वाऽऽनन्दाप्तिरित्यपि ।
सर्वप्रमोदभाक् स्याच्च मम प्राप्तिस्तथा भवेत् ॥3.35.४० ॥ अथाऽपरं प्रवक्ष्यामि प्राकट्यं मम तच्छृणु ।
वेधसो वत्सरे षटचत्वारिंशे ब्रह्मसारसे ॥४१ ॥ कल्पे नवशते षष्ठे मनौ चाद्ये कृते पुरा ।
ब्रह्मणा निर्मिता विप्रा मेधावन्तो महर्षयः ॥४२॥ ऊषुस्ते भूतले कर्मभूमौ त्वरव्यवासिनः ।
प्रत्यक्षदर्शिनः सर्वे सर्वधर्मपरायणाः ॥४३॥ ब्रह्मविद्याऽभवत् तेषां स्वाभाविकी प्रवर्तिका ।
अथ त्रेतायुगे प्राप्ते सांऽशे ह्रासं गता तदा ॥४४॥ तर्कवादा अभवँश्च महर्षयः परस्परम् ।
विस्मृतयोऽभवँश्चापि कालेनाऽविद्यया हताः ॥४५॥ ततश्चाराधयामासुर्मां श्रीशं पुरुषोत्तमम् ।
अनादिश्रीकृष्णनारायणं श्रीपरमेश्वरम् ।
अहमाविर्भवं तेषां मध्ये ज्ञानप्रदापकः ॥४६॥ विद्यामध्यापयामास ब्राह्मीं परां तथाऽपराम् ।
वेदविद्या तथा चात्मविद्यां धर्मक्रियात्मिकाः ॥४७॥ विद्याश्चान्या महर्षिभ्योऽध्यापयामास त्रै तदा ।
कुतर्कनाशिनीं पूजाभक्तिबोधभृतां शुभाम् ॥४८॥ मोक्षदां स्वर्गदां विद्यामध्यापयं हितप्रदाम् ।
महर्षीणां गुरुश्चाऽहं वेदविद्याप्रदोऽभवम् ॥४९॥ ब्रह्मस्वरर्षिपुत्रः सन् गौरवे च पदे स्थितः ।
विप्रो भूत्वाऽवर्तयं वै महर्षिगणसेवतः ॥3.35.५०॥ आद्वापरान्तायुष्कोऽहं त्वया साकं सुविद्यया ।
हृदन्तरर्षिसुतया नाम्ना सुविद्यया श्रिया ॥५१ ॥ अनादिश्रीगुरुनारायणः श्रीपुरुषोत्तमः ।
स्मर त्वं त्वां सर्वविद्याधिष्ठात्रीं तु तदा प्रिये ॥५२॥ एवमन्येऽप्यवतारा बहवोऽपि तदाऽभवन् ।
जानाम्येतानहं सर्वान् स्मर तान् परमेश्वरि! ॥५३ ॥ पठनाच्छ्रवणाच्चास्य तमो लीयेत मूलतः ।
ब्रह्मप्रकाशो जायेत तथाऽऽत्मदर्शितां व्रजेत् ॥५४॥ इत्येवं मम कमले प्राकट्यं कथितं तव ।
अथाऽन्यदपि कथये परब्रह्मण एव मे ॥५५ ॥ स्वर्धूनीवत्सरे सप्तचत्वारिंशे तु वेधसः ।
कल्पेऽष्टादशके त्रिंशच्छतोत्तरेऽष्टमे मनौ ॥५६॥ राजाऽभवन्मम भक्तो बृहद्धर्मा जनेश्वरः ।
स तु यज्ञं राजसूयं समारभत शोभनम् ॥५७॥ राजधान्यां प्रसिद्धायाम् ओजस्वत्यां नृपः स्वयम् ।
इष्टींश्च पशुयागौ च सोमयागान् व्यधापयत् ॥५८॥ नवत्रिंशद्विशिष्टैकशतमिष्टीनकारयत् ।
षट्सोमयज्ञकान् सप्त दर्वीहोमानकारयत् ॥५९॥ फाल्गुने शुक्लपक्षस्य प्रथमे प्रतिपद्दिने ।
समारभद्धि तज्यज्ञं वर्षमेकं तु तत्र च ॥3.35.६० ॥ चातुर्मास्याऽनुष्ठानं त्वकारयद्विधिना नृपः ।
वैश्वानरस्य च पर्जन्यस्येष्टिं चाप्यकारयत् ॥६ १ ॥ आग्नेयं सौम्यं सावित्रं सारस्वतं ततः परम् ।
पौष्णं च मारुतं वैश्वदेवं द्यावापृथिव्यकम् ॥६२॥ यागानेतानष्टसङ्ख्यान् वैश्वदेवाख्यपर्वणि ।
अकारयत् स्वयं राजा तत्र क्रमाच्च देवताः ॥६३ ॥ अग्नयेऽष्टाकपालं च पुरोडाशं समार्पयत् ।
सोमाय च चरुं सवित्रे द्वादशकपालकम् ॥६४॥ चरुं समार्पयत् सरस्वत्यै चरुं ददौ तथा ।
पूष्णे पिष्टचरुं मरुते तु सप्तकपालकम् ॥६५॥ पुरोडाशं ददौ विश्वेदेवेभ्य आमिक्षकां ददौ ।
द्यावापृथिवीभ्यां ददावेककपालकं शुभम् ॥६६॥ पुरोडाशं ततस्तत्र मधुं च माधवं तथा ।
शुक्रं शुचिं घृतहोमैरतर्पयन्नृपः स्वयम् ॥६७॥ एवं कृत्वा वैश्वदेवपर्व ततो द्वितीयकम् ।
वरुणप्रघासपर्व चक्रे तु विधिना नृपः ॥६८॥ आग्नेयं सौम्यं सावित्रं सारस्वतं च पौष्णकम् ।
ऐन्द्राग्नं मारुतं चापि वारुणं कायमेव च ॥६९ ॥ अकारयन्नवयागान् तत्राग्निं स्तोममित्यपि ।
सवितारं तथा सरस्वतीं पूषाणमित्यपि ॥3.35.७० ॥ इन्द्राग्नी मरुतश्चापि वरुणं कं क्रमेण वै ।
तत्तद्द्रव्यैर्नृपः सम्यगवर्तयत् हवादिभिः ॥७१ ॥ नभं नभस्यम् इषं चोर्जं चेति हुत्वाऽप्यतर्पयत् ।
अवभृथं चकाराऽपि नियमान् जगृहेऽपि च ॥७२॥ ततश्च तृतीयं साकमेधपर्वाऽप्यकारयत् ।
अनीकवत्यादीष्टीश्च महाहवींषि चेत्यपि ॥७३॥ पितृयज्ञं त्र्यम्बकहवींषि चापि व्यधापयत् ।
ऋषभं चाह्वयच्चापि क्रीडनेष्टिं ह्यकारयत् ॥७॥ सहं सहस्यं तपसं तपस्यं चेत्यतर्पयत् ।
ततश्च विधिना महापितृयज्ञे ह्यकारयत् ॥७५॥ पितृमन्तं बर्हिषदोऽग्निष्वात्तानप्यतर्पयत् ।
पिण्डान् ददौ च विधिना त्र्यम्बकहवींषि ददौ ॥७६॥ रुद्राय होमं प्रददौ चकाराऽदितिदैवतम् ।
यागं च चरुणा पश्चात् शुनासीरीयपर्वकम् ॥७७॥ कारयामास नृपतिराग्नेयादीन् यथायथम् ।
कारयामास च तथा ऐन्द्राग्नं वैश्वदैवकम् ॥७८॥ शुनासीरीयकं वायव्यं सौर्यं यागमित्यपि ।
अकारयत्तथा तत्तद्देवताश्चाप्यतर्पयत् ॥७९॥ अधिकमासनाम्ना चैककपालं ददौ तथा ।
ऐष्टिकानि समस्तानि सम्वत्सरेण चाऽकरोत् ॥3.35.८ ०॥ ततो राजा पवित्रादीन् षट् सोमयागकानपि ।
क्रमेणाऽऽकारयच्चापि सहस्रधेनुदक्षिणाः ॥८ १॥ ददौ चाप्यनुमत्यादीनष्टौ यागान् व्यधापयत् ।
अनुमत्यै पुरोडाशमष्टाकपालकं ददौ ॥८ १॥ आदित्यं च चरुं चापि प्रददौ नृपतिस्तथा ।
आग्नावैष्णवकं चैकादशकपालकं ददौ ॥८३॥ अग्नीषोमीयकं चैकादशकपालकं ददौ ।
ऐन्द्रं चैकादशकपालकं चाग्नेयकं ततः ॥८४॥ अष्टाकपालकं चैन्द्रं दधि नृपो ददौ तया ।
ऐन्द्राग्नं द्वादशकपालं चरुं वैश्वदैवतम् ॥८५॥ सौम्यं श्यामाकं च चरुं सारस्वतं चरुं ददौ ।
अष्टाकपालमाग्नेयं रौद्रं गावीधुकं चरुम् ॥८६॥ ऐन्द्रं दधि यवमयं वारुणं च चरुं ददौ ।
अपामार्गकृतान् होमान् नृपश्चाकारयत्ततः ॥८७॥ धात्रे ददौ पुरोडाशं तद् द्वादशकपालकम् ।
अनुमत्यै चरुं राकायै चरुं च ददौ नृपः ॥८८॥ सिनीवाल्यै चरुं कुह्वै चरुं ददौ च दक्षिणाः ।
गोवृषभौ ददौ चाथ ततोऽन्यहवनान्यपि ॥८९॥ आग्नावैष्णवमेकादशकपालं ददौ नृपः ।
पुरोडाशं तथेन्द्रावैष्णवं च तादृशं ददौ ॥3.35.९० ॥ वैष्णवं त्रिकपालं च प्रददौ नृपतिस्तथा ।
अग्नीषोमीयकं चैकादशकपालकं तदा ॥९ १ ॥ पुरोडाशं ददाविन्द्रासोमीयकं च तादृशम् ।
सौम्यं चरुं ददौ चापि सौमपौष्णं चरुं ददौ ॥९२॥ ऐन्द्रापौष्णं चरुं पौष्णं च ददौ नृपस्तथा ।
ततो वैश्वानरीयां द्वादशकपालिकां शुभाम् ॥९३ ॥ इष्टिं चकार च वारुणं चरुं प्रददौ ततः ।
बार्हस्पत्यं चरुमैन्द्रमैकादशकपालकम् ॥९४॥ पुरोडाशं ददौ चाथाऽऽदित्यं चरु ददौ ततः ।
नैऽर्ऋतं च चरुमष्टाकपालमग्निदैवतम् ॥९५॥ पुरोडाशं ददौ दशकपालं वारुणं तथा ।
पुरोडाशं ददौ सप्तकपालं मारुतं तथा ॥९६॥ सावित्रं द्वादशकपालं पुरोडाशकं ददौ ।
आश्विनं द्विकपालं च पुरोडाशं ददौ तथा ॥९७॥ पौष्णं चरुं रौद्रमपि चरुं ददौ नृपस्ततः ।
द्वादशेष्टीस्ततो राजा कारयामास भूसुरैः ॥९८॥ चकार दीक्षणीयेष्टिं मित्रं बृहस्पतिं तथा ।
अयजच्च ततश्चाग्नीषोमीयेऽष्टौ हवींषि च ॥९९॥ ददौ यथाऽग्नये पुरोडाशमष्टाकपालकम् ।
सोमाय श्यामाकचरुं ददौ स्वयं नृपस्ततः ॥3.35.१०० ॥ सवित्रे द्वादशकपालं पुरोडाशकं ददौ ।
गावीधुकं च रुद्राय चरुं ददौ नृपस्ततः ॥१० १॥ चरुं नैवारकं बृहस्पतये च ददावपि ।
इन्द्रायैकादशकपालं पुरोडाशकं ददौ ॥१० २॥ मित्राय च चरुं वरुणाय यवमयं चरुम् ।
एवं दत्वा सर्वयागान् कृत्वा राजा स्थितोऽभवत् ॥१ ०३॥ ब्रह्मा राज्ञः करं स्पृष्ट्वा प्रजाभ्यः सन्न्यवेदयत् ।
अयं राजा भवतीनाम् अङ्गीचक्रुः प्रजाः नृपे ॥१ ०७॥ अभिषेकं जलैश्चक्रुः राजाषट्होममाचरत् ।
सर्वद्रव्यादिसम्पन्नं देवताह्लादकारकम् ॥१ ०५॥ पार्थहोमोत्तरं भूपौ रथं समारुरोह च ।
रथमोचनहोमाँश्च कृत्वाऽसनस्थितो नृपः ॥१ ०६॥ कथां शृण्वन् भूसुरेभ्यो दत्वा स्वर्णं ततः परम् ।
वैश्वदेवं तथा माहेन्द्रयागं च व्यधात्ततः ॥१ ०७॥ अवभृथेष्टिं कृत्वा च हवींषि दश चातनोत् ।
अष्टाकपालमाग्नेयं पुरोडाशं ददौ ततः ॥१ ०८॥ सारस्वतं चरुं चापि ददौ राजा ततः परम् ।
सावित्रं द्वादशकपालं पुरोडाशकं ददौ ॥१ ०९॥ पौष्णं चरुं तथा बार्हस्पत्यं चरुं ददावपि ।
ऐन्द्रमेकादशकपालं ददौ च नृपस्ततः ॥3.35.११ ०॥ वारुणं च दशकपालं सौम्यं च चरुं ददौ ।
त्वाष्ट्रमष्टाकपालं च वैष्णवं त्रिकपालकम् ॥१११ ॥ पुरोडाशं ददौ चैवं संसृपामप्यवर्तयत् ।
दक्षिणाः प्रददौ श्रेष्ठां राजा स्वयं च मण्डपे ॥१ १२॥ अध्वर्यवे स्वर्णमयौ दर्पणौ रत्नशोभितौ।
उद्गात्रे मालिकां हिरण्मयीं होत्रे तु वर्तुलाम् ॥१ १३॥ प्रस्तोत्रे प्रतिहर्त्रे च ददावश्वं सभूषणम् ।
ब्रह्मणे बालगर्भिणीर्दश गाः सन्ददौ नृपः ॥१ १४॥ मैत्रावरुणाय च वन्ध्यां गां ददौ नृपतिस्तदा ।
ब्राह्मणाच्छंसिने बलीवर्दं ददौ नृपस्तदा ॥११ ५॥ नेष्टे पोत्रे प्रददौ च धौताम्बरे शुभे तदा ।
अच्छावाकाय शकटं यवपूर्णं ददौ तदा ॥१ १६॥ अग्नीधे ऋषभं चापि ददौ नृपस्तथाविधिम् ।
दशपेयं क्रतुं कृत्वा व्रतं जग्राह वै ततः ॥१ १७॥ केशानामवपनाख्यं सम्वत्सरावधि नृपः ।
ततश्चातिरात्रसंस्थात्मकं सोमक्रतुं व्यधात् ॥१ १८॥ व्युष्टिद्विरात्रमेवापि क्षत्रधृतिं व्यधापयत् ।
सौत्रामणिं चकारापि विधिना नृपतिस्ततः ॥१ १९॥ ऐन्द्रं तथाऽऽश्विनं सारस्वतं चैन्द्रवायोधसम् ।
पयोग्रहात्मकं होमं ददौ राजा ह्यवभृथम् ॥3.35.१ २०॥ चकारैवं च दानानि ददौ राजा बहून्यपि ।
इयेष राज्यं दत्वैव दीक्षां च साधवीं शुभाम् ॥१२१ ॥ ग्रहीतुं स्वेष्टदेवाद्वै विप्रेभ्यः स न्यवेदयत् ।
सर्वां पृथिवीं विप्रेभ्यो ददौ दाने हि दक्षिणाम् ॥१ २२॥ व्रतं त्वनशनं चक्रे सपत्नीको मदर्थकः ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥१ २३॥ स्वयमागत्य मां दीक्षयित्वा साधुं व्यधापयेत् ।
राजसूयादियज्ञानां फलं हरौ तदाऽऽर्पयत् ॥१ २४॥ अहं तन्निश्चय ज्ञात्वा विप्राणां प्रार्थनामपि।
भक्तेच्छापूरणार्थं वै त्वया साकं हि पद्मजे ॥१ २५॥ आविर्बभूव सहसा कोटिभास्करसन्निभः ।
स्वागतं मे च ते चक्रुः पूजनं च ततोऽप्यहम् ॥१२६ ॥ ददौ राज्ञे महादीक्षां साधवीं मोक्षदां शुभाम् ।
राज्ञ्यै दीक्षां ददौ चापि वीक्ष्य विप्रा महर्षयः ॥१२७॥ लक्षमिता महादीक्षां जगृहुर्मत्त एव ते ।
अहमाचार्यरूपश्च साधुधर्मानबोधयम् ॥१ २८॥ वैष्णव्यस्ताः प्रजा जाताः समस्ता मोक्षगाः प्रिये ।
त्वं सतीनां महाचार्याणी तदा संव्यजायथाः ॥१२९॥ अनादिश्रीमहाचार्यनारायणोऽभवं ततः ।
अनादिश्रीमहाचार्याणीश्रीयुतो हरिः स्वयम् ॥3.35.१३ ०॥ सद्भिः सम्प्रार्थितश्चाहं मन्वन्तरं भुवस्तले ।
व्यचरं दिव्यरूपो वै मोक्षधर्मपरायणः ॥१३१ ॥ स्मर त्वं त्वां च मां लक्ष्मि! महाचार्यस्वरूपिणौ ।
एवमन्येऽप्यवतारा ममाऽभवन् सहस्रशः ॥१३२॥ राजा नाम्नाऽभवत् राजसूयायनो हि दीक्षितः ।
राज्ञी च राजसूयश्रीरभवत् साध्विका तदा ॥१३३ ॥ पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेत् प्रिये ।
स्वर्गो मोक्षो भवेच्चापि रागो विरागतां व्रजेत् ॥१३४॥ अविद्या विलयं गच्छेदीयुर्बन्धा विलोपताम् ।
दिव्यरूपो भवेत् पुण्यशालिसेव्यो भवेदिह ॥१३५॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः पञ्चचत्वारिंशे वत्सरेऽप्सरसां मानुषीभूतानां मनोरथपूरणार्थम् अनादिश्रीबृहद्ब्रह्मनारायणस्य रुक्मवतीश्रीसहितस्य, षट्- चत्वारिंशे वत्सरे च महर्षिभ्यो ब्रह्मविद्यादिदानार्थम् अनादि- श्रीगुरुनारायणस्य सुविद्याश्रीसहितस्य, सप्तचत्वारिंशे वत्सरे च हरिभक्तस्य बृहद्धर्मनृपतेः राजसूययज्ञे सर्वस्वदानोत्तरं साध्वी- महादीक्षार्थं प्रार्थितस्याऽनादिश्रीमहाचार्यनारायणस्य आचार्याणीश्रीयुतस्य च प्राकट्यमित्यादि-
निरूपणनामा पञ्चत्रिंशोऽध्यायः ॥३५ ॥