द्वादशो ऽध्यायः
विष्वक्सेनः—
शृणु देवमुनिश्रेष्ठ मन्त्रानुक्रमणं परम् ।
सोद्धारणं ऋषिश्छन्दो दैवं वर्णादिमेव च ॥ १२।१ ॥
सङ्क्षेपेण प्रवक्ष्यामि यथामति महामुने ।
अन्यं तथागताद्यं स्यादग्निमायुधसंहृतिः ॥ १२।२ ॥
परमात्मा द्वितीयं तु तृतीयं वासुदेवकम् ।
सङ्कर्षणं ततो मन्त्रं प्रद्युम्नस्य तथैव च ॥ १२।३ ॥
अनिरुद्धस्य विद्या च मत्स्यमन्त्रमनन्तरम् ।
कूर्मविद्या ततः क्रोडं दशमं नारसिंहकम् ॥ १२।४ ॥
पश्चाद्वामनमन्त्रं च जामदग्न्यमतः परम् ।
विद्या दाशरथेरूर्ध्वं बलराममनन्तरम् ॥ १२।५ ॥
कृष्णं च कल्कीविष्णोश्च केशवस्य पुनः पुनः ।
नारायणस्य विद्यां तां माधवस्य पुनः क्रमात् ॥ १२।६ ॥
गोविन्दस्यापि विष्णोश्च मधुसूदनविद्यया ।
त्रैविक्रमं वामनं च श्रीधराख्यमथो मुने ॥ १२।७ ॥
हृषीकेशं च मन्त्रं च पद्मनाभमतः परम् ।
ब्रह्ममन्त्रं तथा चैव दामोदरमनुक्रमात् ॥ १२।८ ॥
विश्वरूपस्य मन्त्रं च यज्ञमूर्तेरतः परम् ।
वेदमूर्तेरथो मुद्रामन्त्रं श्रीमन्त्रमेव च ॥ १२।९ ॥
पुष्टिविद्या तथा मेधाविद्या सरस्वती तथा ।
दुर्गाविघ्नेशयोश्चापि विद्या या परमेष्ठिनः ॥ १२।१० ॥
पुरुषस्य च विद्या च विश्वमन्त्रमतः परम् ।
निवृत्तिसर्वैश्वर्ययोर्मन्त्रं मन्त्रविदां वर ॥ १२।११ ॥
यथोक्तमुद्धरिष्यामि भक्तानां हितकाम्यया ।
मन्त्रोद्धारं प्रवक्ष्यामि यथावदनुपूर्वशः ॥ १२।१२ ॥
शृणुष्वावहितो भूत्वा गुह्याद्गुह्यतरं मुने ।
विष्णुपञ्चकमुद्धृत्य भानुमन्तमतः परम् ॥ १२।१३ ॥
यजुषामान्तलान्तं च सान्तमान्तेन योजयेत् ।
प्रणवेन पुटीकृत्य द्वितीयं बिन्दुना युतम् ॥ १२।१४ ॥
नमसा भगवानेकादशयुक्तं परः परम् ।
णान्तमान्तात्मने विश्वेशान्तणान्तं सलान्तकम् ॥ १२।१५ ॥
एकादशद्वितीयेन वासुदेवात् समुद्धरेत् ।
सेनायुताद्यलान्तेन यनाङ्घ्रिमनेर्युताम् ॥ १२।१६ ॥
मन्त्राद्यामुद्धरेद्विद्वान् गुह्यं गुह्यार्थसाधकम् ।
आद्यन्तं प्रणवं कृत्वा नमः शब्दमनन्तरम् ॥ १२।१७ ॥
प्रथमान्तं तथा मादि मकारान्तं कलान्तकम् ।
तुरीयादि सहैहारं सचूडामणिषान्तकम् ॥ १२।१८ ॥
वर्गादिमन्यकारेण शान्तणोनन्तरं तथा ।
मान्तमान्तं तथाकारमुद्धरेत् साधकोत्तमः ॥ १२।१९ ॥
अमित्याद्युपरतं मे कुर्यान्नमः शब्दमनन्तरम् ।
भगवन्तं चतुर्थ्यन्तं पञ्चमानिलमातियुक् ॥ १२।२० ॥
चतुर्थस्य तृतीयेन वायुपञ्चमभेदितम् ।
पञ्चमान्तं चतुर्थ्यन्तं द्विकलं वायुमादिना ॥ १२।२१ ॥
सविसर्गमकारं च प्रणवं च नमस्तथा ।
पञ्चमं च चतुर्थं च प्रथमस्य तृतीयकम् ॥ १२।२२ ॥
लान्तं तु तुर्यपूर्वा च स्वरैकादशसंयुतम् ।
विष्णुं च तुर्यवर्गान्तं तृतीयं स्वरभूषितम् ॥ १२।२३ ॥
पञ्चमस्वरयुक्त्या तु तुरीयं त्रिचतुर्थकम् ।
आन्तान्तमनिलं पश्चात् षोडशस्वरमुद्धरेत् ॥ १२।२४ ॥
अनिलादिमथाद्धृत्यानलमौकारमेव च ।
पिबन्तं तु नमः शब्दं स्वैः पूर्वैः समस्वरम् ॥ १२।२५ ॥
कान्तान्तलान्ततेवी च यषथादिचतुर्थकम् ।
एकादशं द्वितीयेन लान्तं पञ्चमयोजितम् ॥ १२।२६ ॥
वान्तदेवायमत्पूर्वं षान्तवायुं तथायकः ।
ततो वायुं च रूपाय मन्त्रादींश्च ततोद्धरेत् ॥ १२।२७ ॥
द्वितीयं बिन्दुशीर्षेण लान्तो नाथोपरि न्यसेत् ।
नमसा भगवच्छब्दं विष्णुशब्दं च पूर्ववत् ॥ १२।२८ ॥
षट्शिखं कं च वह्निं च मकारेणाथ कूर्परम् ।
षष्ठस्वरं च पान्तेयमुद्धरेन्मन्त्रवित्तमः ॥ १२।२९ ॥
निकामादिबकारान्तं षष्ठस्वरविभूषितम् ।
सविसर्गं नमः शब्दं भगवच्छब्दमुद्धरेत् ॥ १२।३० ॥
एकारान्तं शकारादि मकारान्तं च यान्तकम् ।
सान्तं द्वितीयसंयुक्तं वायुमान्तं च भूरिति ॥ १२।३१ ॥
आन्तायं मुखमुद्धृत्य लान्तं बिन्दुचतुर्दशैः ।
यथामतौ तथान्तेपि नमो भगवते तथा ॥ १२।३२ ॥
प्रथमेन तु यान्तानि वियदादीनि बिन्दुयुक् ।
द्वितीयेन वियच्चापि वायुसादिमथो ऽम्बरे ॥ १२।३३ ॥
अनलादि तुरीयान्तं बिन्दुनादविभूषितम् ।
त्रयोदशान्तं स्वान्तादि वान्तं गवमतः परम् ॥ १२।३४ ॥
एकादशे च णान्तं च णान्तं शान्तं च वै परम् ।
एकादशद्वितीयेन लान्तं भान्तमनन्तरम् ॥ १२।३५ ॥
नान्तं मान्तं समुद्धृत्य चरमे प्रथमं लिखेत् ।
मन्त्रस्यास्य मुनिश्रेष्ठ जामदग्न्यमथो शृणु ॥ १२।३६ ॥
यान्तमीश्वरबिन्दू च आदावन्ते नमस्तथा ।
भगवद्विष्णुशब्दौ च तुर्यान्तौ[तु]पुनः पुनः ॥ १२।३७ ॥
वान्तं भूतलकायुक्तमनलं भास्करं तथा ।
द्वितीयया प्रथमया कलया वायुमुद्धरेत् ॥ १२।३८ ॥
पञ्चमान्तेन सहितं रान्तं समणियोजितम् ।
पादे च शिखरे चैव नमश्च सकलं तथा ॥ १२।३९ ॥
लोकाय श्रिया राममनिलानललान्तकान् ।
प्रथमद्वितीयवाद्येन णान्तं कान्तयकं तथा ॥ १२।४० ॥
रक्षात्मजायां सर्वं च रक्षोघ्नायेत्यनन्तरम् ।
तस्य सन्धाय विश्वापि शाणान्तेन वे प्रभात् ॥ १२।४१ ॥
परतो विषताङ्घ्रश्च सहैकादशकलं तथा ।
लान्तं न्यसेन्मुनिश्रेष्ठ बलविद्योद्धृतिं शृणु ॥ १२।४२ ॥
ॐ पदं प्रथमं कृत्वा विधाय तच्छ्रिया पुनः ।
वाभ्रं तयादावन्ते च नमो भगवते पुनः ॥ १२।४३ ॥
गानाद्यं तु नाद्येन वहिमानं च वायुयुक् ।
उद्धरेत् कृष्णविद्याया संशृणुतः परम् ॥ १२।४४ ॥
निय॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥। ।
ॐ आं ॐ नमो भगवते परमात्मने विष्णवे वासुदेवाय सर्वात्मने ॐ ॐ ।
अं ॐ नमो भगवते वासुदेवाय । १२।४४,३ ।
ॐ आं ॐ नमो भगवते सङ्कर्षणाय। आं ॐ । १२।४४,४ ।
ॐ नमो भगवते प्रद्युम्नाय । १२।४४,५ ।
आं ॐ ॐ नमो भगवते अनिरुद्धाय । १२।४४,६ ।
अं ॐ कैं नमो भगवते वासुदेवाय मत्स्याय मत्स्य—
रूपाय क्रेन्द ॐ । १२।४४,७ ।
ॐ नमो भगवते विष्णवे कूर्मरूपाय वां ॐ । १२।४४,८ ।
ॐ नमो भगवते वराहाय । १२।४४,९ ।
ॐ क्षैं नमो भगवते नारसिंहाय क्षैं ॐ । १२।४४,१० ।
ॐ ईषिनमो भगवते वामनाय धी ॐ । १२।४४,११ ।
रिं नमो भगवते विष्णवे परशुरामाय रीं ॐ । १२।४४,१२ ।
ॐ लूं नामः सकललोकाय श्रीरामाय रावणान्तकाय दशरथात्मजाय सर्वरक्षोघ्नायय सत्यसन्धाय विष्णवे प्रभविष्णवे । १२।४४,१३ ।
ॐ ह्रीं नमो भगवते बलीरामाय ह्रीं ॐ । १२।४४,१४ ।
ॐ कृतं नमो भगवते विष्णवे वासुदेवाय देवकीपुत्राय कुं ॐ।
त्रायकं ॐ । १२।४४,१५ ।
ॐ गैं नमः पुरुषोत्तमा विष्णवे वासुदेवाय कल्की—
विष्णवे नमः ह्रां ॐ । १२।४४,१६ ।
ॐ ॐ नमो भगवते केशवाय। आं ॐ । १२।४४,१७ ।
ॐ नमो भगवते नारायणाय ॐ । १२।४४,१८ ।
ॐ नमः पुरुषाय माधवाय विष्णवे वासुदेवाय क्षुं ॐ । १२।४४,१९ ।
आं ॐ नमो भगवते गोविन्दाय आं ॐ । १२।४४,२० ।
नमो भगवते विष्णवे भूं ॐ । १२।४४,२१ ।
आं ॐ नमो भगवते मधुसूदनाय आं ॐ । १२।४४,२२ ।
ॐ अं नमो भगवते॥।देवाय इतीद उपरिव्रताय त्रिविक्रमाय अं नम ॐ । १२।४४,२३ ।
ॐ अं नमो भगवते विष्णवे वामनाय अं ॐ । १२।४४,२४ ।
ॐ अं भगवते विष्णवे वासुदेवाय श्रीधराय अं ॐ । १२।४४,२५ ।
ॐ अः ॐ नमो भगवते विष्णवे हृषीकेशाय अं ॐ । १२।४४,२६ ।
ॐ नमो भगवते विष्णवे पद्मनाभाय पद्महस्ताय ॐ आम् । १२।४४,२७ ।
अः ॐ नमो भगवते दामोदराय अं ॐ । १२।४४,२८ ।
ॐ तत्सत् नमो ब्रह्मणे तत्स ॐ । १२।४४,२९ ।
ॐ खं नमो भगवते विष्णवे वासुदेवाय विश्वरूपाय सर्वाय सर्व अने सर्वभूतव्यवस्थिताय ॐ ।३०।
ॐ ॐ नमो भगवते विष्णवे वासुदेवाय यज्ञाय यज्ञनेत्राय यज्ञभोक्त्रे नमो नमः । १२।४४,३१ ।
ॐ नमस्त्वनन्ताय सहस्रमूर्तये विष्णवे वासुदेवाय वेदाय मूर्तये नमः। ॐ । १२।४४,३२ ।
ॐ नमः सर्वमुद्राभ्यः । १२।४४,३३ ।
ॐ कमलवासिन्यै नमः । १२।४४,३४ ।
ॐ भुं पुष्ट्यै नमः । १२।४४,३५ ।
ॐ ह्रीं मेधायै नमः ह्रीं ॐ । १२।४४,३६ ।
ॐ सं सरस्वत्यै नमः सं ॐ । १२।४४,३७ ।
ॐ ह्रीं ह्रीं सं ॐ ह्रीं दुर्गायै नमः।
ॐ ह्रीं ॐ ह्रीं सन्दे नमः ॐ । १२।४४,३८ ।
ॐ गणपतये विघ्ननायकाय नमः ॐ । १२।४४,३९ ।
ॐ क्षौं नमः पराय परमेष्ठ्यात्मने नमः । १२।४४,४० ।
ॐ यां नमः पराय पुरुषात्मेन नमः । १२।४४,४१ ।
ॐ रां नमः पराय विश्वात्मेन नमः । १२।४४,४२ ।
ॐ वां नमः पराय निवृत्यात्मने नमः । १२।४४,४३ ।
ॐ लां नमः पराय सर्वात्मने नमः । १२।४४,४४ ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [मन्त्रानुक्रमणविधिर्नाम] द्वादशो ऽध्यायः ॥