॥ अथ चतुर्विंशः पटलः ॥
विश्वास-प्रस्तुतिः
अथ वक्ष्यामि संक्षेपाज्जीर्णोद्धारविधिं परम्।
स्थापनात् सर्वथा कार्यो यस्मिन् दशगुणो विधिः॥ 24.1 ॥
मूलम्
अथ वक्ष्यामि संक्षेपाज्जीर्णोद्धारविधिं परम्।
स्थापनात् सर्वथा कार्यो यस्मिन् दशगुणो विधिः॥ 24.1 ॥
विश्वास-प्रस्तुतिः
सर्वात्मनो हरेर्बिम्बे भग्ने जीर्णे चले स्थिते।
ग्रामराष्ट्रादिनाशः स्यात् तस्मात् कार्या तदुद्धृतिः॥ 24.2 ॥
मूलम्
सर्वात्मनो हरेर्बिम्बे भग्ने जीर्णे चले स्थिते।
ग्रामराष्ट्रादिनाशः स्यात् तस्मात् कार्या तदुद्धृतिः॥ 24.2 ॥
विश्वास-प्रस्तुतिः
देहं देही यथा जीर्णं त्यक्त्वा देहान्तरं व्रजेत्।
त्यक्त्वा जीर्णं तथा बिम्बं देवोऽपि भजते नवम्॥ 24.3 ॥
मूलम्
देहं देही यथा जीर्णं त्यक्त्वा देहान्तरं व्रजेत्।
त्यक्त्वा जीर्णं तथा बिम्बं देवोऽपि भजते नवम्॥ 24.3 ॥
विश्वास-प्रस्तुतिः
अर्चां त्यजति देवेशो जीर्णं जीर्णामिव स्रजम्।
मा विक्षन् यातुधाना इत्युद्धरेदविलम्बितम्॥ 24.4 ॥
मूलम्
अर्चां त्यजति देवेशो जीर्णं जीर्णामिव स्रजम्।
मा विक्षन् यातुधाना इत्युद्धरेदविलम्बितम्॥ 24.4 ॥
विश्वास-प्रस्तुतिः
विप्रान् सद्यः समाहूय तन्त्रज्ञान् वेदपारगान्।
शतं सहस्रमयुतमधिकं वा यथाबलम्॥ 24.5 ॥
मूलम्
विप्रान् सद्यः समाहूय तन्त्रज्ञान् वेदपारगान्।
शतं सहस्रमयुतमधिकं वा यथाबलम्॥ 24.5 ॥
विश्वास-प्रस्तुतिः
तानर्चितान् यथाशक्ति भक्त्या कृत्वा प्रदक्षिणम्।
नमोब्रह्मण्यमन्त्रेण प्रणिपत्य समाहितः॥ 24.6 ॥
मूलम्
तानर्चितान् यथाशक्ति भक्त्या कृत्वा प्रदक्षिणम्।
नमोब्रह्मण्यमन्त्रेण प्रणिपत्य समाहितः॥ 24.6 ॥
विश्वास-प्रस्तुतिः
आशिषो वाचयेद् बह्वीराचार्यस्तु समूर्तिपः।
जितं त इति नत्वा तान् पुनरुत्थाय वाग्यतः॥ 24.7 ॥
मूलम्
आशिषो वाचयेद् बह्वीराचार्यस्तु समूर्तिपः।
जितं त इति नत्वा तान् पुनरुत्थाय वाग्यतः॥ 24.7 ॥
विश्वास-प्रस्तुतिः
देवं च मनसा ध्यात्वा बद्धाञ्जलिरिदं वदेत्।
पूजाबिम्बमिदं विष्णोः स्थापितं पूर्वसूरिभिः॥ 24.8 ॥
मूलम्
देवं च मनसा ध्यात्वा बद्धाञ्जलिरिदं वदेत्।
पूजाबिम्बमिदं विष्णोः स्थापितं पूर्वसूरिभिः॥ 24.8 ॥
विश्वास-प्रस्तुतिः
अनेन दूषणेनाद्य दूषितं चे वर्तते।
दुष्टबिम्बस्य चोद्धारः कर्त्तव्य इति शासनम्॥ 24.9 ॥
मूलम्
अनेन दूषणेनाद्य दूषितं चे वर्तते।
दुष्टबिम्बस्य चोद्धारः कर्त्तव्य इति शासनम्॥ 24.9 ॥
विश्वास-प्रस्तुतिः
आगमस्य वयं कर्तु व्यवसायमुपास्महे।
तत्रेदं यदि कर्तव्यमागमार्थतया भवेत्॥ 24.10 ॥
मूलम्
आगमस्य वयं कर्तु व्यवसायमुपास्महे।
तत्रेदं यदि कर्तव्यमागमार्थतया भवेत्॥ 24.10 ॥
विश्वास-प्रस्तुतिः
भवन्तो नोऽनुजानन्तु भवेमाज्ञाकरा वयम्।
क्रियतामिति निश्शङ्कमनुज्ञातो द्विजोत्तमैः॥ 24.11 ॥
मूलम्
भवन्तो नोऽनुजानन्तु भवेमाज्ञाकरा वयम्।
क्रियतामिति निश्शङ्कमनुज्ञातो द्विजोत्तमैः॥ 24.11 ॥
विश्वास-प्रस्तुतिः
निवेदयेत् पुनश्चेदं तेभ्यो लोकहितेप्सया।
यथैव देवपूजायां विनियुक्तमनिन्दितम्॥ 24.12 ॥
मूलम्
निवेदयेत् पुनश्चेदं तेभ्यो लोकहितेप्सया।
यथैव देवपूजायां विनियुक्तमनिन्दितम्॥ 24.12 ॥
विश्वास-प्रस्तुतिः
द्रव्यं पुष्पादिकं पश्चान्निर्माल्यमिति निन्द्यते।
एवं बिम्बमदुष्टं यत् पूजायां विनियुज्यते॥ 24.13 ॥
मूलम्
द्रव्यं पुष्पादिकं पश्चान्निर्माल्यमिति निन्द्यते।
एवं बिम्बमदुष्टं यत् पूजायां विनियुज्यते॥ 24.13 ॥
विश्वास-प्रस्तुतिः
तदेव दूषितं पश्चान्निर्माल्यमिति निन्द्यते।
तस्माद् दुष्टमिदं बिम्बं भवद्भिर्मुक्तसंशयैः॥ 24.14 ॥
मूलम्
तदेव दूषितं पश्चान्निर्माल्यमिति निन्द्यते।
तस्माद् दुष्टमिदं बिम्बं भवद्भिर्मुक्तसंशयैः॥ 24.14 ॥
विश्वास-प्रस्तुतिः
निर्माल्यबुद्ध्या त्यक्तव्यमिति शास्त्रस्य शासनम्।
तत आघोषयेयुस्ते ब्राह्मणा मुक्तसंशयाः॥ 24.15 ॥
मूलम्
निर्माल्यबुद्ध्या त्यक्तव्यमिति शास्त्रस्य शासनम्।
तत आघोषयेयुस्ते ब्राह्मणा मुक्तसंशयाः॥ 24.15 ॥
विश्वास-प्रस्तुतिः
शान्तये यजमानस्य गुरोर्ऋत्विग्जनस्य च।
राज्ञो जनपदस्यास्य ग्रामस्य नगरस्य च॥ 24.16 ॥
मूलम्
शान्तये यजमानस्य गुरोर्ऋत्विग्जनस्य च।
राज्ञो जनपदस्यास्य ग्रामस्य नगरस्य च॥ 24.16 ॥
विश्वास-प्रस्तुतिः
ततो निष्क्राम्य देवेशमात्मसात्कृत्य वा गुरुः।
आवाह्य कलशे वाऽथ बिम्बोद्धारविधिं चरेत्॥ 24.17 ॥
मूलम्
ततो निष्क्राम्य देवेशमात्मसात्कृत्य वा गुरुः।
आवाह्य कलशे वाऽथ बिम्बोद्धारविधिं चरेत्॥ 24.17 ॥
विश्वास-प्रस्तुतिः
प्रासादस्याग्रतः कुर्याच्छान्तिहोमं यथाविधि।
दूर्वास्त्रिमधुराक्ता वा समिधः क्षीरिणां तु वा॥ 24.18 ॥
मूलम्
प्रासादस्याग्रतः कुर्याच्छान्तिहोमं यथाविधि।
दूर्वास्त्रिमधुराक्ता वा समिधः क्षीरिणां तु वा॥ 24.18 ॥
विश्वास-प्रस्तुतिः
सावित्र्या तत्र होतव्याः साज्याश्चष्टसहस्रशः।
बाहृत्युपनिषद्भिश्च शान्तिं पश्चात् तु वाचयेत्॥ 24.19 ॥
मूलम्
सावित्र्या तत्र होतव्याः साज्याश्चष्टसहस्रशः।
बाहृत्युपनिषद्भिश्च शान्तिं पश्चात् तु वाचयेत्॥ 24.19 ॥
विश्वास-प्रस्तुतिः
शान्तिरस्तु शिवं चास्तु पुष्टिरस्त्वस्तु मङ्गलम्।
स्वस्ति चास्तु समृद्ध्यस्तु सर्वेषां सन्तु सम्पदः॥ 24.20 ॥
मूलम्
शान्तिरस्तु शिवं चास्तु पुष्टिरस्त्वस्तु मङ्गलम्।
स्वस्ति चास्तु समृद्ध्यस्तु सर्वेषां सन्तु सम्पदः॥ 24.20 ॥
विश्वास-प्रस्तुतिः
गोब्राह्मणेभ्यः क्षत्रेभ्यो विट्छूद्रेभ्यस्तथैव च।
लोकेभ्यः सर्वभूतेभ्यो राज्ञे जनपदाय च॥ 24.21 ॥
मूलम्
गोब्राह्मणेभ्यः क्षत्रेभ्यो विट्छूद्रेभ्यस्तथैव च।
लोकेभ्यः सर्वभूतेभ्यो राज्ञे जनपदाय च॥ 24.21 ॥
विश्वास-प्रस्तुतिः
राष्ट्रायास्मै विशेषेण ग्रामाय नगराय च।
अस्मै च यजमानाय सभृत्याय सबन्धवे॥ 24.22 ॥
मूलम्
राष्ट्रायास्मै विशेषेण ग्रामाय नगराय च।
अस्मै च यजमानाय सभृत्याय सबन्धवे॥ 24.22 ॥
विश्वास-प्रस्तुतिः
बिम्बोद्धारविधेरस्तु साकल्यमिति घोयेत्।
आचार्यं यजमानोऽत्र प्रणिपत्य प्रसाद्य च॥ 24.23 ॥
मूलम्
बिम्बोद्धारविधेरस्तु साकल्यमिति घोयेत्।
आचार्यं यजमानोऽत्र प्रणिपत्य प्रसाद्य च॥ 24.23 ॥
विश्वास-प्रस्तुतिः
हेमरत्नादिदानेन महता परितोषयेत्।
आत्मीयं च धनं सर्वमात्मानं च निवेदयेत्॥ 24.24 ॥
मूलम्
हेमरत्नादिदानेन महता परितोषयेत्।
आत्मीयं च धनं सर्वमात्मानं च निवेदयेत्॥ 24.24 ॥
विश्वास-प्रस्तुतिः
हिरण्यं गां महीमश्वान् रत्नं वासश्च कुञ्जरम्।
भूषाणानि स्त्रियो दासानासनं शयनं तथा॥ 24.25 ॥
मूलम्
हिरण्यं गां महीमश्वान् रत्नं वासश्च कुञ्जरम्।
भूषाणानि स्त्रियो दासानासनं शयनं तथा॥ 24.25 ॥
विश्वास-प्रस्तुतिः
यच्चान्यद् दयितं शक्यं तत्तद् दद्यादिति स्थितिः।
मूर्तिपेभ्यश्च दातव्यं तत्पादमधिकं तु वा॥ 24.26 ॥
मूलम्
यच्चान्यद् दयितं शक्यं तत्तद् दद्यादिति स्थितिः।
मूर्तिपेभ्यश्च दातव्यं तत्पादमधिकं तु वा॥ 24.26 ॥
विश्वास-प्रस्तुतिः
देहन्यासं ततः कृत्वा प्रलयोदयसंयुतम्।
आचार्यः सगणो बिम्बमलङ्कुर्यात् प्रयत्नतः॥ 24.27 ॥
मूलम्
देहन्यासं ततः कृत्वा प्रलयोदयसंयुतम्।
आचार्यः सगणो बिम्बमलङ्कुर्यात् प्रयत्नतः॥ 24.27 ॥
विश्वास-प्रस्तुतिः
ततस्ते कृतपुण्याहा बद्धोष्णीषाः समाहिताः।
वाग्यताः कृतरक्षाश्च तिष्ठेयुर्बद्धकौतुकाः॥ 24.28 ॥
मूलम्
ततस्ते कृतपुण्याहा बद्धोष्णीषाः समाहिताः।
वाग्यताः कृतरक्षाश्च तिष्ठेयुर्बद्धकौतुकाः॥ 24.28 ॥
विश्वास-प्रस्तुतिः
आचार्यो यजमानस्य हेमजं कङ्कणं करे।
चक्रमन्त्रेण बध्नीयादलाभे पीतमालिकाम्॥ 24.29 ॥
मूलम्
आचार्यो यजमानस्य हेमजं कङ्कणं करे।
चक्रमन्त्रेण बध्नीयादलाभे पीतमालिकाम्॥ 24.29 ॥
विश्वास-प्रस्तुतिः
जप्त्वा सिद्धार्थकान् दद्यादाचार्यः स्थपतेरपि।
ततस्तूर्यरवैर्दिक्षु वेदनादैश्च घोषयेत्॥ 24.30 ॥
मूलम्
जप्त्वा सिद्धार्थकान् दद्यादाचार्यः स्थपतेरपि।
ततस्तूर्यरवैर्दिक्षु वेदनादैश्च घोषयेत्॥ 24.30 ॥
विश्वास-प्रस्तुतिः
ऋषभं कुञ्जरं वाऽग्रे स्थापयेत् समलङ्कृतम्।
बालरज्ज्वादिभिर्बद्ध्वा यन्त्रयोगं च कल्पयेत्॥ 24.31 ॥
मूलम्
ऋषभं कुञ्जरं वाऽग्रे स्थापयेत् समलङ्कृतम्।
बालरज्ज्वादिभिर्बद्ध्वा यन्त्रयोगं च कल्पयेत्॥ 24.31 ॥
विश्वास-प्रस्तुतिः
उच्छ्वञ्चस्व तथा नासत्सूक्तमा ते पितस्तथा।
अनन्तसूक्तं स्वादिष्ठं तथान्यानि शुभानि च॥ 24.32 ॥
मूलम्
उच्छ्वञ्चस्व तथा नासत्सूक्तमा ते पितस्तथा।
अनन्तसूक्तं स्वादिष्ठं तथान्यानि शुभानि च॥ 24.32 ॥
विश्वास-प्रस्तुतिः
यौधाजयं रौरवं च बृहत्साम रथन्तरम्।
कयाशुभा ज्योष्ठसाम वैराजं यच्च शोभनम्॥ 24.33 ॥
मूलम्
यौधाजयं रौरवं च बृहत्साम रथन्तरम्।
कयाशुभा ज्योष्ठसाम वैराजं यच्च शोभनम्॥ 24.33 ॥
विश्वास-प्रस्तुतिः
यदुष्पवित्रं सकलं वरिष्ठं विष्णुदैवतम्।
पौरुषं पावमानं च पञ्चोपनिषदस्तथा॥ 24.34 ॥
मूलम्
यदुष्पवित्रं सकलं वरिष्ठं विष्णुदैवतम्।
पौरुषं पावमानं च पञ्चोपनिषदस्तथा॥ 24.34 ॥
विश्वास-प्रस्तुतिः
चक्रशार्ङ्गासिविद्याश्च रूपविद्याश्च मूर्तयः।
गुणत्रयमहंकारो भूतादीन्यपराणि च॥ 24.35 ॥
मूलम्
चक्रशार्ङ्गासिविद्याश्च रूपविद्याश्च मूर्तयः।
गुणत्रयमहंकारो भूतादीन्यपराणि च॥ 24.35 ॥
विश्वास-प्रस्तुतिः
आवर्तयद्भिर्ऋत्विग्भिराचार्यः सहितः स्वयम्।
विसृज्य पीठिकाबन्धं सौवर्णैर्लाङ्गलैः शुभैः॥ 24.36 ॥
मूलम्
आवर्तयद्भिर्ऋत्विग्भिराचार्यः सहितः स्वयम्।
विसृज्य पीठिकाबन्धं सौवर्णैर्लाङ्गलैः शुभैः॥ 24.36 ॥
विश्वास-प्रस्तुतिः
अष्टाक्षरेण निर्माल्यं विष्वक्सेनोऽहमुद्धरे।
इति कृत्वा स्थिरां बुद्धिं भूर्भुवःसुवरोमिति॥ 24.37 ॥
मूलम्
अष्टाक्षरेण निर्माल्यं विष्वक्सेनोऽहमुद्धरे।
इति कृत्वा स्थिरां बुद्धिं भूर्भुवःसुवरोमिति॥ 24.37 ॥
विश्वास-प्रस्तुतिः
गर्तादुत्थापयेद् बिम्बं यन्त्रयोगेन साधकः।
वेदस्तोत्रजपैस्तूर्यैर्जयशब्दैश्च पुष्कलैः॥ 24.38 ॥
मूलम्
गर्तादुत्थापयेद् बिम्बं यन्त्रयोगेन साधकः।
वेदस्तोत्रजपैस्तूर्यैर्जयशब्दैश्च पुष्कलैः॥ 24.38 ॥
विश्वास-प्रस्तुतिः
नृत्तगीताट्टहासैश्च ततो बिम्बं नयेद् बहिः।
अहतैर्वसनैः श्लक्ष्णैः समन्तात् परिवेष्ट्य तु॥ 24.39 ॥
मूलम्
नृत्तगीताट्टहासैश्च ततो बिम्बं नयेद् बहिः।
अहतैर्वसनैः श्लक्ष्णैः समन्तात् परिवेष्ट्य तु॥ 24.39 ॥
विश्वास-प्रस्तुतिः
कृत्वोपचारं गायत्त्र्या प्रणवाद्यन्तरुद्धया।
दक्षिणे स्थण्डिलं कृत्वा सैकतं चतुरश्रकम्॥ 24.40 ॥
मूलम्
कृत्वोपचारं गायत्त्र्या प्रणवाद्यन्तरुद्धया।
दक्षिणे स्थण्डिलं कृत्वा सैकतं चतुरश्रकम्॥ 24.40 ॥
विश्वास-प्रस्तुतिः
तिलान् विकीर्य दर्भांश्च प्रतिमां तत्र शाययेत्।
क्षालयेत् तत्र तां तोयैर्गन्धपुष्पैश्च पूजयेत्॥ 24.41 ॥
मूलम्
तिलान् विकीर्य दर्भांश्च प्रतिमां तत्र शाययेत्।
क्षालयेत् तत्र तां तोयैर्गन्धपुष्पैश्च पूजयेत्॥ 24.41 ॥
विश्वास-प्रस्तुतिः
त्रिरप्रदक्षिणं कृत्वा सतिलैस्तण्डुलैः किरेत्।
ततो।़न्यैर्वसनैः श्लक्ष्णैराच्छाद्यारोप्य वाहनम्॥ 24.42 ॥
मूलम्
त्रिरप्रदक्षिणं कृत्वा सतिलैस्तण्डुलैः किरेत्।
ततो।़न्यैर्वसनैः श्लक्ष्णैराच्छाद्यारोप्य वाहनम्॥ 24.42 ॥
विश्वास-प्रस्तुतिः
छत्रध्वजपताकाभिश्चामरैश्चोपशोभितम्।
महाजनरवैर्युक्तं नदीं सागरगां नयेत्॥ 24.43 ॥
मूलम्
छत्रध्वजपताकाभिश्चामरैश्चोपशोभितम्।
महाजनरवैर्युक्तं नदीं सागरगां नयेत्॥ 24.43 ॥
विश्वास-प्रस्तुतिः
तत्रागाधे ततो ध्यात्वा विष्वक्सेनं चतुर्भुजम्।
तन्मन्त्रेण नमोन्तेन बिम्बमप्सु विनिक्षिपेत्॥ 24.44 ॥
मूलम्
तत्रागाधे ततो ध्यात्वा विष्वक्सेनं चतुर्भुजम्।
तन्मन्त्रेण नमोन्तेन बिम्बमप्सु विनिक्षिपेत्॥ 24.44 ॥
विश्वास-प्रस्तुतिः
पीठं ब्रह्मशिलां चापि निर्माल्यमिति चिन्तयेत्।
तत्र स्रात्वा ततो गत्वा प्रासादं सर्व एव ते॥ 24.45 ॥
मूलम्
पीठं ब्रह्मशिलां चापि निर्माल्यमिति चिन्तयेत्।
तत्र स्रात्वा ततो गत्वा प्रासादं सर्व एव ते॥ 24.45 ॥
विश्वास-प्रस्तुतिः
शोधयित्वा बहून् विप्रान् भोजयित्वा यथाबलम्।
गा निवास्य चतूरात्रं त्रिरात्रं वाऽपि यत्नतः॥ 24.46 ॥
मूलम्
शोधयित्वा बहून् विप्रान् भोजयित्वा यथाबलम्।
गा निवास्य चतूरात्रं त्रिरात्रं वाऽपि यत्नतः॥ 24.46 ॥
विश्वास-प्रस्तुतिः
प्रभूतयवसं तोयं ताभ्यो दद्याच्च रात्रिषु।
त्रिदिनं कारयित्वैवमन्नाद्यं स्वस्तिवाचनम्॥ 24.47 ॥
मूलम्
प्रभूतयवसं तोयं ताभ्यो दद्याच्च रात्रिषु।
त्रिदिनं कारयित्वैवमन्नाद्यं स्वस्तिवाचनम्॥ 24.47 ॥
विश्वास-प्रस्तुतिः
राक्षोघ्नं वास्तुहोमं म वेदस्तोत्रादिकीर्तनम्।
आदौ कृत्वाऽत्र पुण्याहं ततो मन्त्रैः पृथग्विधैः॥ 24.48 ॥
मूलम्
राक्षोघ्नं वास्तुहोमं म वेदस्तोत्रादिकीर्तनम्।
आदौ कृत्वाऽत्र पुण्याहं ततो मन्त्रैः पृथग्विधैः॥ 24.48 ॥
विश्वास-प्रस्तुतिः
प्रोक्षयेद् बहिरन्तश्च तोयैर्गव्यैस्तथाक्षतैः।
होमयेत् पञ्चदुर्गाभिर्मूलोपनिषदादिभिः॥ 24.49 ॥
मूलम्
प्रोक्षयेद् बहिरन्तश्च तोयैर्गव्यैस्तथाक्षतैः।
होमयेत् पञ्चदुर्गाभिर्मूलोपनिषदादिभिः॥ 24.49 ॥
विश्वास-प्रस्तुतिः
मन्त्रैरपि च राक्षोघ्नैर्वदैस्तूर्यैश्च नादयेत्।
जलेऽधिवासितं बिम्बमाहृत्य सह मूर्तिपैः॥ 24.50 ॥
मूलम्
मन्त्रैरपि च राक्षोघ्नैर्वदैस्तूर्यैश्च नादयेत्।
जलेऽधिवासितं बिम्बमाहृत्य सह मूर्तिपैः॥ 24.50 ॥
विश्वास-प्रस्तुतिः
कृत्वा शुद्धिं यथान्यायं मण्डपे शाययेद् गुरुः।
मूर्तिपा जुहुयुर्दिक्षु जपेयुश्चैव मन्त्रिणः॥ 24.51 ॥
मूलम्
कृत्वा शुद्धिं यथान्यायं मण्डपे शाययेद् गुरुः।
मूर्तिपा जुहुयुर्दिक्षु जपेयुश्चैव मन्त्रिणः॥ 24.51 ॥
विश्वास-प्रस्तुतिः
वैदिकांस्तान्त्रिकान् मन्त्रान् नामानि च सहस्रशः।
ओं कारमग्रतः कृत्वा पठेद् वैष्णवमन्त्रकान्॥ 24.52 ॥
मूलम्
वैदिकांस्तान्त्रिकान् मन्त्रान् नामानि च सहस्रशः।
ओं कारमग्रतः कृत्वा पठेद् वैष्णवमन्त्रकान्॥ 24.52 ॥
विश्वास-प्रस्तुतिः
प्रणवेन च संस्पृश्य हृदि सञ्चिन्त्य माधवम्।
हृदयं देवदेवस्य विष्णोर्विक्रमणेन च॥ 24.53 ॥
मूलम्
प्रणवेन च संस्पृश्य हृदि सञ्चिन्त्य माधवम्।
हृदयं देवदेवस्य विष्णोर्विक्रमणेन च॥ 24.53 ॥
विश्वास-प्रस्तुतिः
इति मन्त्रेण संस्पृश्य मुखं चक्षुश्च नासिकाम्।
हिरण्यगर्भमन्त्रेण सर्वाङ्गं संस्पृशेत् पुनः॥ 24.54 ॥
मूलम्
इति मन्त्रेण संस्पृश्य मुखं चक्षुश्च नासिकाम्।
हिरण्यगर्भमन्त्रेण सर्वाङ्गं संस्पृशेत् पुनः॥ 24.54 ॥
विश्वास-प्रस्तुतिः
पौरुषेण च सूक्तेन तमादायाधिवासितम्।
रत्नन्यासादिसंयुक्तं पूर्ववत् त्रिः प्रदक्षिणम्॥ 24.55 ॥
मूलम्
पौरुषेण च सूक्तेन तमादायाधिवासितम्।
रत्नन्यासादिसंयुक्तं पूर्ववत् त्रिः प्रदक्षिणम्॥ 24.55 ॥
विश्वास-प्रस्तुतिः
गत्वा वेदजयस्तोत्रनृत्तगीतपुरस्सरम्।
ध्रुवा द्यौरिति संस्थाप्य वषट् त इति कीर्तयेत्॥ 24.56 ॥
मूलम्
गत्वा वेदजयस्तोत्रनृत्तगीतपुरस्सरम्।
ध्रुवा द्यौरिति संस्थाप्य वषट् त इति कीर्तयेत्॥ 24.56 ॥
विश्वास-प्रस्तुतिः
प्रणवेन तु संयुक्तं परमेष्ठ्यादिविद्यया।
एकैकं विन्यसेद् ध्यात्वा पञ्चोपनिषदात्मकम्॥ 24.57 ॥
मूलम्
प्रणवेन तु संयुक्तं परमेष्ठ्यादिविद्यया।
एकैकं विन्यसेद् ध्यात्वा पञ्चोपनिषदात्मकम्॥ 24.57 ॥
विश्वास-प्रस्तुतिः
क्रमान्यमूर्धास्यहृन्नाभिपादेष्वोमिति सर्वतः।
नारायणेन सूक्तेन पौरुषेण च सर्वतः॥ 24.58 ॥
मूलम्
क्रमान्यमूर्धास्यहृन्नाभिपादेष्वोमिति सर्वतः।
नारायणेन सूक्तेन पौरुषेण च सर्वतः॥ 24.58 ॥
विश्वास-प्रस्तुतिः
विश्वतश्चक्षुरित्येन सकलं भावयेत् ततः।
कलशस्थं नवे बिम्बे सङ्क्राम्यैवं समाचरेत्॥ 24.59 ॥
मूलम्
विश्वतश्चक्षुरित्येन सकलं भावयेत् ततः।
कलशस्थं नवे बिम्बे सङ्क्राम्यैवं समाचरेत्॥ 24.59 ॥
विश्वास-प्रस्तुतिः
प्रतिष्ठाविधिना सर्वमुत्सवान्तं प्रयोजयेत्।
सावित्र्या पञ्चक्षिश्चात्र शान्तिहोमं प्रकल्पयेत्॥ 24.60 ॥
मूलम्
प्रतिष्ठाविधिना सर्वमुत्सवान्तं प्रयोजयेत्।
सावित्र्या पञ्चक्षिश्चात्र शान्तिहोमं प्रकल्पयेत्॥ 24.60 ॥
विश्वास-प्रस्तुतिः
बाहुच्छेदे परित्यागः प्रतिमायाः करे तथा।
यस्मिन्नवयवे भग्ने वैरूप्यं तत्र तां त्यजेत्॥ 24.61 ॥
मूलम्
बाहुच्छेदे परित्यागः प्रतिमायाः करे तथा।
यस्मिन्नवयवे भग्ने वैरूप्यं तत्र तां त्यजेत्॥ 24.61 ॥
विश्वास-प्रस्तुतिः
यद्येककरशाखा तु भग्ना द्वे वाऽत्र न त्यजेत्।
अतः परं परित्यागस्त्रिच्छेदे कैश्चिदिष्यते॥ 24.62 ॥
मूलम्
यद्येककरशाखा तु भग्ना द्वे वाऽत्र न त्यजेत्।
अतः परं परित्यागस्त्रिच्छेदे कैश्चिदिष्यते॥ 24.62 ॥
विश्वास-प्रस्तुतिः
पादशाखापरिच्छेदेऽप्येवमन्यत्र कल्पयेत्।
स्फुटिते च परित्यागो भिन्ने च परिकीर्तितः॥ 24.63 ॥
मूलम्
पादशाखापरिच्छेदेऽप्येवमन्यत्र कल्पयेत्।
स्फुटिते च परित्यागो भिन्ने च परिकीर्तितः॥ 24.63 ॥
विश्वास-प्रस्तुतिः
सौवर्णी साङ्गुलिः कार्या या भग्ना द्वे च ते तथा।
लोहादौ चेच्छिलाबिम्बे ताम्रेण रजतेन वा॥ 24.64 ॥
मूलम्
सौवर्णी साङ्गुलिः कार्या या भग्ना द्वे च ते तथा।
लोहादौ चेच्छिलाबिम्बे ताम्रेण रजतेन वा॥ 24.64 ॥
विश्वास-प्रस्तुतिः
हेतिच्छेदे तु सर्वत्र सौवर्णं तत् प्रकल्पयेत्।
मकुटे कुण्डले चैव वस्त्रादिषु च शस्यते॥ 24.65 ॥
मूलम्
हेतिच्छेदे तु सर्वत्र सौवर्णं तत् प्रकल्पयेत्।
मकुटे कुण्डले चैव वस्त्रादिषु च शस्यते॥ 24.65 ॥
विश्वास-प्रस्तुतिः
प्रतिमायाः परित्यागे चाराहृतिवदिष्यते।
स्थापनं पूजनं चाऽत्र न ग्राह्यं पीठमक्षतम्॥ 24.66 ॥
मूलम्
प्रतिमायाः परित्यागे चाराहृतिवदिष्यते।
स्थापनं पूजनं चाऽत्र न ग्राह्यं पीठमक्षतम्॥ 24.66 ॥
विश्वास-प्रस्तुतिः
अनुयागे नवान्येव द्रव्याणि शुभदानि तु।
पिण्डिकापच्छिलादीनि द्वयोः पीठं तु गर्ह्यते॥ 24.67 ॥
मूलम्
अनुयागे नवान्येव द्रव्याणि शुभदानि तु।
पिण्डिकापच्छिलादीनि द्वयोः पीठं तु गर्ह्यते॥ 24.67 ॥
विश्वास-प्रस्तुतिः
गहने निखनेच्छैलं दारवं वह्निना दहेत्।
दद्याद् रत्नं च लोहं च कुर्याद् विद्राव्य वा पुनः॥ 24.68 ॥
मूलम्
गहने निखनेच्छैलं दारवं वह्निना दहेत्।
दद्याद् रत्नं च लोहं च कुर्याद् विद्राव्य वा पुनः॥ 24.68 ॥
विश्वास-प्रस्तुतिः
पार्थिवं निक्षिपेदप्सु सर्वं पार्थिवमेव वा।
भग्ने बिम्बेऽपि देवस्य प्रासादो (प्रसादो) यत्र लक्ष्यते॥ 24.69 ॥
मूलम्
पार्थिवं निक्षिपेदप्सु सर्वं पार्थिवमेव वा।
भग्ने बिम्बेऽपि देवस्य प्रासादो (प्रसादो) यत्र लक्ष्यते॥ 24.69 ॥
विश्वास-प्रस्तुतिः
तत्रापि कारयेत् बिम्बं सौवर्णमपरं पुनः।
लोहजं रत्नजं वाऽग्रे स्थापितं विधिनाऽर्चयेत्॥ 24.70 ॥
मूलम्
तत्रापि कारयेत् बिम्बं सौवर्णमपरं पुनः।
लोहजं रत्नजं वाऽग्रे स्थापितं विधिनाऽर्चयेत्॥ 24.70 ॥
विश्वास-प्रस्तुतिः
तदप्यमन्त्रकं पूज्यमिति चाहुर्मनीषिणः।
पौराणिकेषु बिम्बेषु देवादिस्थापितेष्वपि॥ 24.71 ॥
मूलम्
तदप्यमन्त्रकं पूज्यमिति चाहुर्मनीषिणः।
पौराणिकेषु बिम्बेषु देवादिस्थापितेष्वपि॥ 24.71 ॥
विश्वास-प्रस्तुतिः
त्यायोऽयमेव विज्ञेयः स्वयं वा यत्र जायते।
संशये बहुभिः सार्धं वैष्णवैर्वेदपारगैः॥ 24.72 ॥
मूलम्
त्यायोऽयमेव विज्ञेयः स्वयं वा यत्र जायते।
संशये बहुभिः सार्धं वैष्णवैर्वेदपारगैः॥ 24.72 ॥
विश्वास-प्रस्तुतिः
देवस्य महतीं पूजां कृत्वा भक्तिपुरस्सरम्।
देवतूर्यादिनिर्घोषैर्द्वादश्यां श्रवणेऽपि वा॥ 24.73 ॥
मूलम्
देवस्य महतीं पूजां कृत्वा भक्तिपुरस्सरम्।
देवतूर्यादिनिर्घोषैर्द्वादश्यां श्रवणेऽपि वा॥ 24.73 ॥
विश्वास-प्रस्तुतिः
उपोष्य दर्भशय्यायां स्वपेयुर्देवसन्निधौ।
आचक्ष्व देव! देवेश! प्रपन्नोऽस्मि तवान्तिकम्॥ 24.74 ॥
मूलम्
उपोष्य दर्भशय्यायां स्वपेयुर्देवसन्निधौ।
आचक्ष्व देव! देवेश! प्रपन्नोऽस्मि तवान्तिकम्॥ 24.74 ॥
विश्वास-प्रस्तुतिः
स्वप्ने सर्वाणि कार्याणि हृदयस्थानि यानि नः।
इति विज्ञाप्य सुप्तानां स्वप्नोऽत्रानुगुणो भवेत्॥ 24.75 ॥
मूलम्
स्वप्ने सर्वाणि कार्याणि हृदयस्थानि यानि नः।
इति विज्ञाप्य सुप्तानां स्वप्नोऽत्रानुगुणो भवेत्॥ 24.75 ॥
विश्वास-प्रस्तुतिः
द्विस्त्रिर्वाऽपि तथा कृत्वा कृत्यं निश्चिनुयाद् बुधः।
प्रासादं तु नवं कुर्याद् वृत्तं वा चतुरश्रकम्॥ 24.76 ॥
मूलम्
द्विस्त्रिर्वाऽपि तथा कृत्वा कृत्यं निश्चिनुयाद् बुधः।
प्रासादं तु नवं कुर्याद् वृत्तं वा चतुरश्रकम्॥ 24.76 ॥
विश्वास-प्रस्तुतिः
पूर्ववच्चतुरश्रे वा वृत्तं वृत्ते तु नान्यथा।
भूमिहानिर्न कर्तव्या नाङ्गहानिश्च तत्र वै॥ 24.77 ॥
मूलम्
पूर्ववच्चतुरश्रे वा वृत्तं वृत्ते तु नान्यथा।
भूमिहानिर्न कर्तव्या नाङ्गहानिश्च तत्र वै॥ 24.77 ॥
विश्वास-प्रस्तुतिः
देवतारहितं स्थानमाश्रयन्त्येव नारकाः।
तस्मात् तत्परिहारार्थं रक्षां कुर्याद् विशेषतः॥ 24.78 ॥
मूलम्
देवतारहितं स्थानमाश्रयन्त्येव नारकाः।
तस्मात् तत्परिहारार्थं रक्षां कुर्याद् विशेषतः॥ 24.78 ॥
विश्वास-प्रस्तुतिः
गोवासं पुरधूपं च दीपमग्निं च संस्कृतम्।
पञ्चगव्यं द्विजान् दर्भान् सर्षपांश्च न हापयेत्॥ 24.79 ॥
मूलम्
गोवासं पुरधूपं च दीपमग्निं च संस्कृतम्।
पञ्चगव्यं द्विजान् दर्भान् सर्षपांश्च न हापयेत्॥ 24.79 ॥
विश्वास-प्रस्तुतिः
राक्षोघ्नं च जपेत् सूक्तं नारसिंहं सुदर्शनम्।
स्तोत्राणि च प्रदोषेषु कुर्याच्च स्वस्तिवाचनम्॥ 24.80 ॥
मूलम्
राक्षोघ्नं च जपेत् सूक्तं नारसिंहं सुदर्शनम्।
स्तोत्राणि च प्रदोषेषु कुर्याच्च स्वस्तिवाचनम्॥ 24.80 ॥
विश्वास-प्रस्तुतिः
स्वस्तयेऽस्तु सदा विष्णुः स्वस्तयेऽस्तु चतुर्मुखः।
स्वस्तयेऽस्तु सदा रुद्रः स्वस्तयेऽस्तु शतक्रतुः॥ 24.81 ॥
मूलम्
स्वस्तयेऽस्तु सदा विष्णुः स्वस्तयेऽस्तु चतुर्मुखः।
स्वस्तयेऽस्तु सदा रुद्रः स्वस्तयेऽस्तु शतक्रतुः॥ 24.81 ॥
विश्वास-प्रस्तुतिः
स्वस्तयेऽस्तु सदा वह्निः स्वस्तयेऽस्तु यमः सदा।
स्वस्तये निर्ऋतिः ख्यातः स्वस्तेय वरुणः सदा॥ 24.82 ॥
मूलम्
स्वस्तयेऽस्तु सदा वह्निः स्वस्तयेऽस्तु यमः सदा।
स्वस्तये निर्ऋतिः ख्यातः स्वस्तेय वरुणः सदा॥ 24.82 ॥
विश्वास-प्रस्तुतिः
स्वस्तयेऽस्तु सदा वायुः स्वस्तयेऽस्तु धनेश्वरः।
स्वस्तयेऽस्तु सदेशानः स्वस्तयेऽस्तु मरुद्गणः॥ 24.83 ॥
मूलम्
स्वस्तयेऽस्तु सदा वायुः स्वस्तयेऽस्तु धनेश्वरः।
स्वस्तयेऽस्तु सदेशानः स्वस्तयेऽस्तु मरुद्गणः॥ 24.83 ॥
विश्वास-प्रस्तुतिः
स्वस्तये सन्तु वसवो रुद्राश्च स्वस्तये सदा।
आदित्याः स्वस्तये सन्तु मुनयः स्वस्तये सदा॥ 24.84 ॥
मूलम्
स्वस्तये सन्तु वसवो रुद्राश्च स्वस्तये सदा।
आदित्याः स्वस्तये सन्तु मुनयः स्वस्तये सदा॥ 24.84 ॥
विश्वास-प्रस्तुतिः
गन्धर्वाः स्वस्तये सन्तु स्वस्तये सन्तु विन्नराः।
स्वस्तये सन्तु नागाश्च स्वस्तये सन्तु पन्नगाः॥ 24.85 ॥
मूलम्
गन्धर्वाः स्वस्तये सन्तु स्वस्तये सन्तु विन्नराः।
स्वस्तये सन्तु नागाश्च स्वस्तये सन्तु पन्नगाः॥ 24.85 ॥
विश्वास-प्रस्तुतिः
स्वस्तये सन्तु विद्येशाः स्वस्तयेऽप्सरसः सदा।
नद्यश्च स्वस्तये सन्तु सरितः स्वस्तये सदा॥ 24.86 ॥
मूलम्
स्वस्तये सन्तु विद्येशाः स्वस्तयेऽप्सरसः सदा।
नद्यश्च स्वस्तये सन्तु सरितः स्वस्तये सदा॥ 24.86 ॥
विश्वास-प्रस्तुतिः
सागराः स्वस्तये सन्तु शैलाश्च स्वस्तये सदा।
स्वस्तये भ्रातरः सन्तु पितरः स्वस्तये सदा॥ 24.87 ॥
मूलम्
सागराः स्वस्तये सन्तु शैलाश्च स्वस्तये सदा।
स्वस्तये भ्रातरः सन्तु पितरः स्वस्तये सदा॥ 24.87 ॥
विश्वास-प्रस्तुतिः
देवपारिषदाः सर्वे स्वस्तये सन्तु नः सदा।
स्वस्ति भागवतानां तु स्वस्ति चास्त्वग्रजन्मनाम्॥ 24.88 ॥
मूलम्
देवपारिषदाः सर्वे स्वस्तये सन्तु नः सदा।
स्वस्ति भागवतानां तु स्वस्ति चास्त्वग्रजन्मनाम्॥ 24.88 ॥
विश्वास-प्रस्तुतिः
स्वस्त्यस्तु पूजकानां तु स्वस्ति चास्तु गवामपि।
स्वस्त्यस्तु स्थावराणां तु जङ्गमानां तथैव च॥ 24.89 ॥
मूलम्
स्वस्त्यस्तु पूजकानां तु स्वस्ति चास्तु गवामपि।
स्वस्त्यस्तु स्थावराणां तु जङ्गमानां तथैव च॥ 24.89 ॥
विश्वास-प्रस्तुतिः
स्वस्ति चास्तु च मन्त्राणां स्वस्ति वै कर्मणामपि।
बलिदानं हि देवस्य विष्णोरस्मै नमो नमः॥ 24.90 ॥
मूलम्
स्वस्ति चास्तु च मन्त्राणां स्वस्ति वै कर्मणामपि।
बलिदानं हि देवस्य विष्णोरस्मै नमो नमः॥ 24.90 ॥
विश्वास-प्रस्तुतिः
यद्यद्वा क्रियते कर्म तत्तदुक्त्वा विशेषतः।
स्वस्तिवाचनमाचार्यः कुर्यादेवं शुभं भवेत्॥ 24.91 ॥
मूलम्
यद्यद्वा क्रियते कर्म तत्तदुक्त्वा विशेषतः।
स्वस्तिवाचनमाचार्यः कुर्यादेवं शुभं भवेत्॥ 24.91 ॥
विश्वास-प्रस्तुतिः
बलिं चाष्टविधेभ्योऽथ भूतेभ्यो दिक्षु दापयेत्।
स्थापयित्वा नवं बिम्बं स्नपनं चोत्सवं तथा॥ 24.92 ॥
मूलम्
बलिं चाष्टविधेभ्योऽथ भूतेभ्यो दिक्षु दापयेत्।
स्थापयित्वा नवं बिम्बं स्नपनं चोत्सवं तथा॥ 24.92 ॥
॥ इति विष्णुसंहितायां चतुर्विशः पटलः ॥