०२१

॥ अथैकविंशः पटलः ॥

विश्वास-प्रस्तुतिः

अथ वक्ष्यामि संक्षेपाद् यात्रामस्य शुभाशुभाम्।
तीर्थयात्रा शुभा ज्ञेया साऽशुभा या स्वमन्दिरे॥ 21.1 ॥

मूलम्

अथ वक्ष्यामि संक्षेपाद् यात्रामस्य शुभाशुभाम्।
तीर्थयात्रा शुभा ज्ञेया साऽशुभा या स्वमन्दिरे॥ 21.1 ॥

विश्वास-प्रस्तुतिः

पूर्वेद्युरुत्सवं कृत्वा निशि दद्यान्महाबलिम्।
विष्णुपारिषदेभ्यश्च प्रमथेभ्यो नमो नमः॥ 21.2 ॥

मूलम्

पूर्वेद्युरुत्सवं कृत्वा निशि दद्यान्महाबलिम्।
विष्णुपारिषदेभ्यश्च प्रमथेभ्यो नमो नमः॥ 21.2 ॥

विश्वास-प्रस्तुतिः

मातृभ्यस्तद्गणेभ्यश्च सर्वेभ्यो वै नमोनमः।
इत्येवं सर्वतो दत्त्वा प्रविश्य प्रार्थ्य पूर्ववत्॥ 21.3 ॥

मूलम्

मातृभ्यस्तद्गणेभ्यश्च सर्वेभ्यो वै नमोनमः।
इत्येवं सर्वतो दत्त्वा प्रविश्य प्रार्थ्य पूर्ववत्॥ 21.3 ॥

विश्वास-प्रस्तुतिः

पीठे सास्तरणे देवं पुण्याहस्वस्तिवाचनैः।
कृतकौतुकमाराध्य ततः स्तोत्रादि कीर्तयेत्॥ 21.4 ॥

मूलम्

पीठे सास्तरणे देवं पुण्याहस्वस्तिवाचनैः।
कृतकौतुकमाराध्य ततः स्तोत्रादि कीर्तयेत्॥ 21.4 ॥

विश्वास-प्रस्तुतिः

स्नातः स्वलङ्कृतः प्रातः कृत्वा यागं पुरोदितम्।
षड्भिः कनिक्रदत्पूर्वैर्हुत्वा स्वस्त्यादिपञ्चकैः॥ 21.5 ॥

मूलम्

स्नातः स्वलङ्कृतः प्रातः कृत्वा यागं पुरोदितम्।
षड्भिः कनिक्रदत्पूर्वैर्हुत्वा स्वस्त्यादिपञ्चकैः॥ 21.5 ॥

विश्वास-प्रस्तुतिः

मूलेनाष्टशतं चैव समिदाज्यचरून् क्रमात्।
शकुनानि परीक्ष्याथ स्नानयात्रां प्रयोजयेत्॥ 21.6 ॥

मूलम्

मूलेनाष्टशतं चैव समिदाज्यचरून् क्रमात्।
शकुनानि परीक्ष्याथ स्नानयात्रां प्रयोजयेत्॥ 21.6 ॥

विश्वास-प्रस्तुतिः

रथं वा कुञ्जरं वाऽस्य यात्रावाहनमानयेत्।
नानावादित्रकुशलान् बहुंश्च परिचारकान्॥ 21.7 ॥

मूलम्

रथं वा कुञ्जरं वाऽस्य यात्रावाहनमानयेत्।
नानावादित्रकुशलान् बहुंश्च परिचारकान्॥ 21.7 ॥

विश्वास-प्रस्तुतिः

छत्रध्वजपताकाश्च भटान् दासांश्च भक्तकान्।
ब्राह्मणांश्च समानीय मुहूर्ते शोभने गुरुः॥ 21.8 ॥

मूलम्

छत्रध्वजपताकाश्च भटान् दासांश्च भक्तकान्।
ब्राह्मणांश्च समानीय मुहूर्ते शोभने गुरुः॥ 21.8 ॥

विश्वास-प्रस्तुतिः

पुण्याहं वाचयित्वाऽत्र प्राप्तानुज्ञो द्विजोत्तमैः।
देवं प्रदक्षिणीकृत्य प्रणिपत्य पुरः स्थितः॥ 21.9 ॥

मूलम्

पुण्याहं वाचयित्वाऽत्र प्राप्तानुज्ञो द्विजोत्तमैः।
देवं प्रदक्षिणीकृत्य प्रणिपत्य पुरः स्थितः॥ 21.9 ॥

विश्वास-प्रस्तुतिः

पीठे विन्यस्य कर्मार्चां कार्यं विज्ञापयेच्छनैः।
कर्मार्चा तीर्थयात्रार्थं तवेयं कल्पिता हरे!॥ 21.10 ॥

मूलम्

पीठे विन्यस्य कर्मार्चां कार्यं विज्ञापयेच्छनैः।
कर्मार्चा तीर्थयात्रार्थं तवेयं कल्पिता हरे!॥ 21.10 ॥

विश्वास-प्रस्तुतिः

तीर्थयात्रां कुरूष्वास्यां संक्रम्यानुग्रहाय नः।
ततः संहृत्य तामर्चामुत्पाद्य विधिपूर्वकम्॥ 21.11 ॥

मूलम्

तीर्थयात्रां कुरूष्वास्यां संक्रम्यानुग्रहाय नः।
ततः संहृत्य तामर्चामुत्पाद्य विधिपूर्वकम्॥ 21.11 ॥

विश्वास-प्रस्तुतिः

तस्यामावाहयेद् देवं पञ्चोपनिषदैः क्रमात्।
आवाहितमनुस्मृत्य दत्त्वाऽर्ध्यं प्रतिपूज्य च॥ 21.12 ॥

मूलम्

तस्यामावाहयेद् देवं पञ्चोपनिषदैः क्रमात्।
आवाहितमनुस्मृत्य दत्त्वाऽर्ध्यं प्रतिपूज्य च॥ 21.12 ॥

विश्वास-प्रस्तुतिः

सदशेन नवेनैव वस्त्रयुग्मेन वेष्टयेत्।
सोष्णीषः सोत्तरीयश्च कृतन्यासः समाहितः॥ 21.13 ॥

मूलम्

सदशेन नवेनैव वस्त्रयुग्मेन वेष्टयेत्।
सोष्णीषः सोत्तरीयश्च कृतन्यासः समाहितः॥ 21.13 ॥

विश्वास-प्रस्तुतिः

दक्षिणेन तमादाय पाणिना वाग्यतः स्वयम्।
शिष्यैः परिवृतौ गच्छेन्मण्डपं समलंकृतम्॥ 21.14 ॥

मूलम्

दक्षिणेन तमादाय पाणिना वाग्यतः स्वयम्।
शिष्यैः परिवृतौ गच्छेन्मण्डपं समलंकृतम्॥ 21.14 ॥

विश्वास-प्रस्तुतिः

तत्र मङ्गलवादं तु सर्वमङ्गलसंयुतम्।
कुर्यादत्र द्विजाः सर्वे वदेयुश्च तथास्त्विति॥ 21.15 ॥

मूलम्

तत्र मङ्गलवादं तु सर्वमङ्गलसंयुतम्।
कुर्यादत्र द्विजाः सर्वे वदेयुश्च तथास्त्विति॥ 21.15 ॥

विश्वास-प्रस्तुतिः

मण्डपद्वारमासाद्य दत्त्वाऽर्ध्वं सह मूर्त्तिपैः।
गेहं प्रदक्षिणीकृत्य ततो गच्छेद् बहिः पुनः॥ 21.16 ॥

मूलम्

मण्डपद्वारमासाद्य दत्त्वाऽर्ध्वं सह मूर्त्तिपैः।
गेहं प्रदक्षिणीकृत्य ततो गच्छेद् बहिः पुनः॥ 21.16 ॥

विश्वास-प्रस्तुतिः

उदकुम्भं हविश्छत्रं यागोपकरणानि च।
प्ररोहघटिकाश्चान्ये दारयेयुर्द्विजोत्तमाः॥ 21.17 ॥

मूलम्

उदकुम्भं हविश्छत्रं यागोपकरणानि च।
प्ररोहघटिकाश्चान्ये दारयेयुर्द्विजोत्तमाः॥ 21.17 ॥

विश्वास-प्रस्तुतिः

बहिर्निर्गम्य घोषेण महता वाग्यतः स्वयम्।
वाहनं गरुडं ध्यात्वा पूजयित्वाऽदिरुह्य तम्॥ 21.18 ॥

मूलम्

बहिर्निर्गम्य घोषेण महता वाग्यतः स्वयम्।
वाहनं गरुडं ध्यात्वा पूजयित्वाऽदिरुह्य तम्॥ 21.18 ॥

विश्वास-प्रस्तुतिः

गच्छेत् तु योजनादर्वाङ् नदीं वाऽन्यजलाशयम्।
दिङ्मन्त्रेण बहिस्सालं कृत्वा पूर्वं प्रदक्षिणम्॥ 21.19 ॥

मूलम्

गच्छेत् तु योजनादर्वाङ् नदीं वाऽन्यजलाशयम्।
दिङ्मन्त्रेण बहिस्सालं कृत्वा पूर्वं प्रदक्षिणम्॥ 21.19 ॥

विश्वास-प्रस्तुतिः

गच्छेयुर्वाग्यताः सर्वे सोत्तरीयाः स्वलंकृताः।
पथि घोषं जना वाद्यैर्गीतनृत्तरवैस्तथा॥ 21.20 ॥

मूलम्

गच्छेयुर्वाग्यताः सर्वे सोत्तरीयाः स्वलंकृताः।
पथि घोषं जना वाद्यैर्गीतनृत्तरवैस्तथा॥ 21.20 ॥

विश्वास-प्रस्तुतिः

वाहनैर्विविधैश्चापि कुर्वीरन् देवतुष्टये।
तोरणाभ्यन्तरे गत्वा मण्डपं तीर्थपार्श्वतः॥ 21.21 ॥

मूलम्

वाहनैर्विविधैश्चापि कुर्वीरन् देवतुष्टये।
तोरणाभ्यन्तरे गत्वा मण्डपं तीर्थपार्श्वतः॥ 21.21 ॥

विश्वास-प्रस्तुतिः

वेदिं परिश्रितां कृत्वा पीठे देवं निवेशयेत्।
दीक्षितैः पाचयित्वाऽत्र पायसं विजने क्वचित्॥ 21.22 ॥

मूलम्

वेदिं परिश्रितां कृत्वा पीठे देवं निवेशयेत्।
दीक्षितैः पाचयित्वाऽत्र पायसं विजने क्वचित्॥ 21.22 ॥

विश्वास-प्रस्तुतिः

दत्त्वा पाद्यादि सर्वेण तमादाय नदीं व्रजेत्।
वारिणा तीर्थमावाह्य वैष्णवं तत्र पावनम्॥ 21.23 ॥

मूलम्

दत्त्वा पाद्यादि सर्वेण तमादाय नदीं व्रजेत्।
वारिणा तीर्थमावाह्य वैष्णवं तत्र पावनम्॥ 21.23 ॥

विश्वास-प्रस्तुतिः

तीर्थे त्रिधा निमज्ज्यास्मिन् मन्त्रेण परमेष्ठिना।
निवेस्य पीठे दत्त्वाऽर्ध्यं पाद्यमाचमनं तथा॥ 21.24 ॥

मूलम्

तीर्थे त्रिधा निमज्ज्यास्मिन् मन्त्रेण परमेष्ठिना।
निवेस्य पीठे दत्त्वाऽर्ध्यं पाद्यमाचमनं तथा॥ 21.24 ॥

विश्वास-प्रस्तुतिः

आपोहिष्ठादिभिः प्रोक्ष्य पञ्चभिश्च समाहितः।
तमादाय पुनर्‌मज्जेत् तोये कृत्वाऽघमर्षणम्॥ 21.25 ॥

मूलम्

आपोहिष्ठादिभिः प्रोक्ष्य पञ्चभिश्च समाहितः।
तमादाय पुनर्‌मज्जेत् तोये कृत्वाऽघमर्षणम्॥ 21.25 ॥

विश्वास-प्रस्तुतिः

तत्र स्नानं महापुण्यं सर्वपापहरं विदुः।
पीठे निवेश्य वस्त्रे द्वे परिधाय नवे स्वयम्॥ 21.26 ॥

मूलम्

तत्र स्नानं महापुण्यं सर्वपापहरं विदुः।
पीठे निवेश्य वस्त्रे द्वे परिधाय नवे स्वयम्॥ 21.26 ॥

विश्वास-प्रस्तुतिः

आचम्य तु कृतन्यासः पूजयेद् विधिना पुनः।
आज्युक्तं निवेद्यं च दत्त्वाऽस्मै विधिपूर्वकम्॥ 21.27 ॥

मूलम्

आचम्य तु कृतन्यासः पूजयेद् विधिना पुनः।
आज्युक्तं निवेद्यं च दत्त्वाऽस्मै विधिपूर्वकम्॥ 21.27 ॥

विश्वास-प्रस्तुतिः

तीर्थेऽस्मिन् वैष्णवे पुण्ये स्नातोऽसि पुरुषोत्तम!।
अतस्त्वमनुगृह्णीष्व स्वस्थानोपाश्रयेण नः॥ 21.28 ॥

मूलम्

तीर्थेऽस्मिन् वैष्णवे पुण्ये स्नातोऽसि पुरुषोत्तम!।
अतस्त्वमनुगृह्णीष्व स्वस्थानोपाश्रयेण नः॥ 21.28 ॥

विश्वास-प्रस्तुतिः

इति प्रार्थ्य तमादाय पूर्ववद् वाहनं नयेत्।
तमारुह्य यथापूर्वं प्रासादमशनैर्नयेत्॥ 21.29 ॥

मूलम्

इति प्रार्थ्य तमादाय पूर्ववद् वाहनं नयेत्।
तमारुह्य यथापूर्वं प्रासादमशनैर्नयेत्॥ 21.29 ॥

विश्वास-प्रस्तुतिः

यात्राह्न्येव गृहं प्राप्य बिम्बे संक्रामयेत् ततः।
दोषोऽन्यथा महानत्र कर्तॄणां भवति ध्रुवम्॥ 21.30 ॥

मूलम्

यात्राह्न्येव गृहं प्राप्य बिम्बे संक्रामयेत् ततः।
दोषोऽन्यथा महानत्र कर्तॄणां भवति ध्रुवम्॥ 21.30 ॥

विश्वास-प्रस्तुतिः

गत्वा गर्भगृहं पीठे निवेश्य सुसमाहितः।
तोयेन गन्धपुष्पैश्च बुद्ध्याऽऽवाह्य समन्त्रकम्॥ 21.31 ॥

मूलम्

गत्वा गर्भगृहं पीठे निवेश्य सुसमाहितः।
तोयेन गन्धपुष्पैश्च बुद्ध्याऽऽवाह्य समन्त्रकम्॥ 21.31 ॥

विश्वास-प्रस्तुतिः

मूलबिम्बे यथान्यायां सर्वेण प्रतिरोपयेत्।
यात्रादावन्ततश्चैवमावाहनविधिः स्मृतः॥ 21.32 ॥

मूलम्

मूलबिम्बे यथान्यायां सर्वेण प्रतिरोपयेत्।
यात्रादावन्ततश्चैवमावाहनविधिः स्मृतः॥ 21.32 ॥

विश्वास-प्रस्तुतिः

सकलीकृतमाराध्य दत्त्वाऽर्ध्यं प्रणिपत्य च।
निर्गच्छेद् द्वारमावृत्य ब्राह्मणांश्चात्र भोजयेत्॥ 21.33 ॥

मूलम्

सकलीकृतमाराध्य दत्त्वाऽर्ध्यं प्रणिपत्य च।
निर्गच्छेद् द्वारमावृत्य ब्राह्मणांश्चात्र भोजयेत्॥ 21.33 ॥

विश्वास-प्रस्तुतिः

निशि दद्याद् बलिं चैवं शुभयात्रा मयोदिता।
अशुभा वास्तुसिद्ध्यर्था कथ्यमानाऽवधार्यताम्॥ 21.34 ॥

मूलम्

निशि दद्याद् बलिं चैवं शुभयात्रा मयोदिता।
अशुभा वास्तुसिद्ध्यर्था कथ्यमानाऽवधार्यताम्॥ 21.34 ॥

विश्वास-प्रस्तुतिः

प्रासादे शिथिले जीर्णे मृद्बिम्बे चित्र एव वा।
निष्क्रामयेन्नवे गेहे विधिनाऽनेन देवताम्॥ 21.35 ॥

मूलम्

प्रासादे शिथिले जीर्णे मृद्बिम्बे चित्र एव वा।
निष्क्रामयेन्नवे गेहे विधिनाऽनेन देवताम्॥ 21.35 ॥

विश्वास-प्रस्तुतिः

पर्जन्ये वा जयन्ते वा दित्यदित्योश्च सम्भवात्।
प्रागद्वारे पश्चिमद्वारे मृगदौवारिकस्थितम्॥ 21.36 ॥

मूलम्

पर्जन्ये वा जयन्ते वा दित्यदित्योश्च सम्भवात्।
प्रागद्वारे पश्चिमद्वारे मृगदौवारिकस्थितम्॥ 21.36 ॥

विश्वास-प्रस्तुतिः

प्रासादाभिमुखद्वारमल्पगेहं नवं शुभम्।
एकभूमिकमग्रीवं मृद्भिः काष्ठैरथापि वा॥ 21.37 ॥

मूलम्

प्रासादाभिमुखद्वारमल्पगेहं नवं शुभम्।
एकभूमिकमग्रीवं मृद्भिः काष्ठैरथापि वा॥ 21.37 ॥

विश्वास-प्रस्तुतिः

पीठं काष्ठमयं रम्यं सश्वभ्रं कारयेत् ततः।
कुर्याल्लोहमयं बिम्बं दारवं वाऽस्त्रमापदि॥ 21.38 ॥

मूलम्

पीठं काष्ठमयं रम्यं सश्वभ्रं कारयेत् ततः।
कुर्याल्लोहमयं बिम्बं दारवं वाऽस्त्रमापदि॥ 21.38 ॥

विश्वास-प्रस्तुतिः

कृते कालावधौ सम्यक् संक्रामणमिहेष्यते।
मासादि द्वादशाब्दान्तं कालमत्र प्रचक्षते॥ 21.39 ॥

मूलम्

कृते कालावधौ सम्यक् संक्रामणमिहेष्यते।
मासादि द्वादशाब्दान्तं कालमत्र प्रचक्षते॥ 21.39 ॥

विश्वास-प्रस्तुतिः

नवं गेहं तु संशोध्य सर्वं कृत्वाऽथ पूर्ववत्।
राक्षोघ्नमादितः कृत्वा सर्वकर्माण्यतश्चरेत्॥ 21.40 ॥

मूलम्

नवं गेहं तु संशोध्य सर्वं कृत्वाऽथ पूर्ववत्।
राक्षोघ्नमादितः कृत्वा सर्वकर्माण्यतश्चरेत्॥ 21.40 ॥

विश्वास-प्रस्तुतिः

स्थापनोक्तविधानेन मण्डपं कारयेत् पुनः।
ध्वजतोरणसंयुक्तं मण्डयेदङ्कुरादिभिः॥ 21.41 ॥

मूलम्

स्थापनोक्तविधानेन मण्डपं कारयेत् पुनः।
ध्वजतोरणसंयुक्तं मण्डयेदङ्कुरादिभिः॥ 21.41 ॥

विश्वास-प्रस्तुतिः

गव्यैरस्त्रेण सम्प्रोक्ष्य मध्ये स्वस्तिकमालिखेत्।
व्रीहिभिः स्थण्डिलं कृत्वा तस्मिन् वासोभिरास्तरेत्॥ 21.42 ॥

मूलम्

गव्यैरस्त्रेण सम्प्रोक्ष्य मध्ये स्वस्तिकमालिखेत्।
व्रीहिभिः स्थण्डिलं कृत्वा तस्मिन् वासोभिरास्तरेत्॥ 21.42 ॥

विश्वास-प्रस्तुतिः

तण्डुलान् निक्षिपेत् तस्मिन् कम्बलादिभिरास्तरेत्।
कुशैर्वस्त्रैश्च पुष्पैश्च गन्धादिभिरथार्चयेत्॥ 21.43 ॥

मूलम्

तण्डुलान् निक्षिपेत् तस्मिन् कम्बलादिभिरास्तरेत्।
कुशैर्वस्त्रैश्च पुष्पैश्च गन्धादिभिरथार्चयेत्॥ 21.43 ॥

विश्वास-प्रस्तुतिः

जलेऽदिवास्य कर्मार्चां प्रक्षाल्य सलिलैः शुभैः।
मृत्तोयैः पत्रतोयैश्च कषायैर्गव्यपञ्चकैः॥ 21.44 ॥

मूलम्

जलेऽदिवास्य कर्मार्चां प्रक्षाल्य सलिलैः शुभैः।
मृत्तोयैः पत्रतोयैश्च कषायैर्गव्यपञ्चकैः॥ 21.44 ॥

विश्वास-प्रस्तुतिः

गन्धपुष्पैरलंकृत्य वस्त्रैराच्छाद्य शाययेत्।
शङ्खभेर्यादिनादेन गन्धपुष्पादिसंयुतम्॥ 21.45 ॥

मूलम्

गन्धपुष्पैरलंकृत्य वस्त्रैराच्छाद्य शाययेत्।
शङ्खभेर्यादिनादेन गन्धपुष्पादिसंयुतम्॥ 21.45 ॥

विश्वास-प्रस्तुतिः

आ सप्तरात्रात् सन्ध्यासु देवताभ्यो बलिं हरेत्।
शृण्वन्तु देवताः सर्वाः प्रासादमिममाश्रिताः॥ 21.46 ॥

मूलम्

आ सप्तरात्रात् सन्ध्यासु देवताभ्यो बलिं हरेत्।
शृण्वन्तु देवताः सर्वाः प्रासादमिममाश्रिताः॥ 21.46 ॥

विश्वास-प्रस्तुतिः

यदुच्यमानमस्माभिरनुगृह्णन्तु तेन नः।
पूर्वैः पूर्वं कृतमिदं देवालयमसारवत्॥ 21.47 ॥

मूलम्

यदुच्यमानमस्माभिरनुगृह्णन्तु तेन नः।
पूर्वैः पूर्वं कृतमिदं देवालयमसारवत्॥ 21.47 ॥

विश्वास-प्रस्तुतिः

प्राप्तं कालवशाद् भूयो वयं तत् कर्तुमुद्यताः।
कालेनैतावता भूयः प्रासादेऽस्मिन् पुनर्नवे॥ 21.48 ॥

मूलम्

प्राप्तं कालवशाद् भूयो वयं तत् कर्तुमुद्यताः।
कालेनैतावता भूयः प्रासादेऽस्मिन् पुनर्नवे॥ 21.48 ॥

विश्वास-प्रस्तुतिः

प्रापयामो वयं सत्यमित्युक्त्वा घोषयेद् बुधः।
मासादर्वाक् तु कालश्चेत् तत्र संकोच इष्यते॥ 21.49 ॥

मूलम्

प्रापयामो वयं सत्यमित्युक्त्वा घोषयेद् बुधः।
मासादर्वाक् तु कालश्चेत् तत्र संकोच इष्यते॥ 21.49 ॥

विश्वास-प्रस्तुतिः

प्रासाददेहसंस्थानि सर्वतत्त्वान्यनुक्रमात्।
देवताश्च तथा हृत्वा परिवारसमायुतम्॥ 21.50 ॥

मूलम्

प्रासाददेहसंस्थानि सर्वतत्त्वान्यनुक्रमात्।
देवताश्च तथा हृत्वा परिवारसमायुतम्॥ 21.50 ॥

विश्वास-प्रस्तुतिः

ध्यात्वा संहारमार्गेण यथावद् देशिकोत्तमः।
तेजोरूपं तु तत् सर्वं मूलबिम्बे नियोजयेत्॥ 21.51 ॥

मूलम्

ध्यात्वा संहारमार्गेण यथावद् देशिकोत्तमः।
तेजोरूपं तु तत् सर्वं मूलबिम्बे नियोजयेत्॥ 21.51 ॥

विश्वास-प्रस्तुतिः

तदूर्ध्वं च तथा कृत्वा संक्रामयितुमारभेत्।
प्रविश्य गर्भगेहं तु मूर्तिपैः सहितो गुरुः॥ 21.52 ॥

मूलम्

तदूर्ध्वं च तथा कृत्वा संक्रामयितुमारभेत्।
प्रविश्य गर्भगेहं तु मूर्तिपैः सहितो गुरुः॥ 21.52 ॥

विश्वास-प्रस्तुतिः

पुण्याहं वाचयित्वाऽथ ब्राह्मणैः स्वस्ति वाचयेत्।
देवस्य महतीं पूजां कृत्वा भक्त्या यथाविधि॥ 21.53 ॥

मूलम्

पुण्याहं वाचयित्वाऽथ ब्राह्मणैः स्वस्ति वाचयेत्।
देवस्य महतीं पूजां कृत्वा भक्त्या यथाविधि॥ 21.53 ॥

विश्वास-प्रस्तुतिः

प्रणिपत्य पुरः स्थित्वा कार्यं विज्ञापयेच्छनैः।
भगवन्! वास्त्वभिनवं बिम्बं च (वा) तव शोभनम्॥ 21.54 ॥

मूलम्

प्रणिपत्य पुरः स्थित्वा कार्यं विज्ञापयेच्छनैः।
भगवन्! वास्त्वभिनवं बिम्बं च (वा) तव शोभनम्॥ 21.54 ॥

विश्वास-प्रस्तुतिः

कारयिष्यन्ति ते भक्तास्तदनुज्ञातुमर्हसि।
क्लेशवासस्त्वया देव! रोचनीयोऽल्पके गृहे॥ 21.55 ॥

मूलम्

कारयिष्यन्ति ते भक्तास्तदनुज्ञातुमर्हसि।
क्लेशवासस्त्वया देव! रोचनीयोऽल्पके गृहे॥ 21.55 ॥

विश्वास-प्रस्तुतिः

यावन्नवं शुभं कृत्वा पुनः संस्थापयामहे।
ततो लोहमयं कुम्भं शोधीतं सूत्रवेष्टितम्॥ 21.56 ॥

मूलम्

यावन्नवं शुभं कृत्वा पुनः संस्थापयामहे।
ततो लोहमयं कुम्भं शोधीतं सूत्रवेष्टितम्॥ 21.56 ॥

विश्वास-प्रस्तुतिः

देवस्य पुरतो न्यस्य सपवित्राक्षतादिकम्।
ततो निर्गम्य तैः सार्धं बिम्बसंस्कारमारभेत्॥ 21.57 ॥

मूलम्

देवस्य पुरतो न्यस्य सपवित्राक्षतादिकम्।
ततो निर्गम्य तैः सार्धं बिम्बसंस्कारमारभेत्॥ 21.57 ॥

विश्वास-प्रस्तुतिः

संहारसृष्टियोगेन ध्यात्वा तत्त्वान्यनुक्रमात्।
जननादिक्रमाद्धुत्वा तत्त्वान्यग्नौ यथाविधि॥ 21.58 ॥

मूलम्

संहारसृष्टियोगेन ध्यात्वा तत्त्वान्यनुक्रमात्।
जननादिक्रमाद्धुत्वा तत्त्वान्यग्नौ यथाविधि॥ 21.58 ॥

विश्वास-प्रस्तुतिः

निर्गत्य पृच्छेदाचार्यः कर्तॄन् कालावधिं पुनः।
कियन्तं कालमत्रेशः प्रवासवसतिं वसेत्॥ 21.59 ॥

मूलम्

निर्गत्य पृच्छेदाचार्यः कर्तॄन् कालावधिं पुनः।
कियन्तं कालमत्रेशः प्रवासवसतिं वसेत्॥ 21.59 ॥

विश्वास-प्रस्तुतिः

मासादूर्ध्वं द्वादशाब्दार्वाक् कालावधिः स्मृतः।
नार्वाङ् नोर्ध्वं क्लेशवासं वासुदेवोऽनुमन्यते॥ 21.60 ॥

मूलम्

मासादूर्ध्वं द्वादशाब्दार्वाक् कालावधिः स्मृतः।
नार्वाङ् नोर्ध्वं क्लेशवासं वासुदेवोऽनुमन्यते॥ 21.60 ॥

विश्वास-प्रस्तुतिः

इति पृष्टास्तु ते ब्रूयुः कालावधिमसंशयम्।
विश्राव्य कालनियमं देवता नीयते बहिः॥ 21.61 ॥

मूलम्

इति पृष्टास्तु ते ब्रूयुः कालावधिमसंशयम्।
विश्राव्य कालनियमं देवता नीयते बहिः॥ 21.61 ॥

विश्वास-प्रस्तुतिः

विज्ञापयेत् ततो देवं प्रविश्य सुसमाहितः।
कालं कर्तृभिरुद्दिष्टं ततः कुर्यादिमं विधिम्॥ 21.62 ॥

मूलम्

विज्ञापयेत् ततो देवं प्रविश्य सुसमाहितः।
कालं कर्तृभिरुद्दिष्टं ततः कुर्यादिमं विधिम्॥ 21.62 ॥

विश्वास-प्रस्तुतिः

यात्राहोमादिसंयुक्तं मुहुर्ते शोभने गुरुः।
हुत्वा वास्तोष्पतिं सद्यो देवं निष्क्रामयेद् बहिः॥ 21.63 ॥

मूलम्

यात्राहोमादिसंयुक्तं मुहुर्ते शोभने गुरुः।
हुत्वा वास्तोष्पतिं सद्यो देवं निष्क्रामयेद् बहिः॥ 21.63 ॥

विश्वास-प्रस्तुतिः

कलशं पूजयित्वाऽग्रे पूरितं वस्त्रवेष्टितम्।
कुम्भे तस्मिन् विधानेन योगपीठं प्रकल्पयेत्॥ 21.64 ॥

मूलम्

कलशं पूजयित्वाऽग्रे पूरितं वस्त्रवेष्टितम्।
कुम्भे तस्मिन् विधानेन योगपीठं प्रकल्पयेत्॥ 21.64 ॥

विश्वास-प्रस्तुतिः

सहेमरत्नगन्धाम्भोजाम्बूनदमयाम्बुजम्।
आवाह्य विधिना तस्मिन् देवदेवं सनातनम्॥ 21.65 ॥

मूलम्

सहेमरत्नगन्धाम्भोजाम्बूनदमयाम्बुजम्।
आवाह्य विधिना तस्मिन् देवदेवं सनातनम्॥ 21.65 ॥

विश्वास-प्रस्तुतिः

पञ्चोपनिषदैर्मन्त्रैर्मन्त्रमूर्तिसमन्वितम्।
दत्त्वाऽर्व्यं पूजयित्वाऽत्र गन्धपूष्पैः प्रणम्य च॥ 21.66 ॥

मूलम्

पञ्चोपनिषदैर्मन्त्रैर्मन्त्रमूर्तिसमन्वितम्।
दत्त्वाऽर्व्यं पूजयित्वाऽत्र गन्धपूष्पैः प्रणम्य च॥ 21.66 ॥

विश्वास-प्रस्तुतिः

वस्त्रादिवेष्टितं बिम्बं प्रयत्नात् परिकल्प्य च।
कलशं धारयन् मूर्ध्ना निर्गच्छेद् वाग्यतो गुरूः॥ 21.67 ॥

मूलम्

वस्त्रादिवेष्टितं बिम्बं प्रयत्नात् परिकल्प्य च।
कलशं धारयन् मूर्ध्ना निर्गच्छेद् वाग्यतो गुरूः॥ 21.67 ॥

विश्वास-प्रस्तुतिः

शङ्खदुन्दुभिनिर्घोषैर्जयशब्दैश्च पुष्कलैः।
गेहं प्रदक्षिणीकृत्य ब्रह्मघोषसमन्वितम्॥ 21.68 ॥

मूलम्

शङ्खदुन्दुभिनिर्घोषैर्जयशब्दैश्च पुष्कलैः।
गेहं प्रदक्षिणीकृत्य ब्रह्मघोषसमन्वितम्॥ 21.68 ॥

विश्वास-प्रस्तुतिः

शनैः शनैर्व्रजेद् यत्नाद् वास्त्रालङ्कारभूषितः।
शाकुनस्वस्तिसूक्ताब्यामतोदेवादिन तथा॥ 21.69 ॥

मूलम्

शनैः शनैर्व्रजेद् यत्नाद् वास्त्रालङ्कारभूषितः।
शाकुनस्वस्तिसूक्ताब्यामतोदेवादिन तथा॥ 21.69 ॥

विश्वास-प्रस्तुतिः

अन्तर्मण्डपमानीय स्थापयेच्छयने हरिम्।
द्वादशाक्षरमन्त्रेण न्यासं मूलेन कल्पयेत्॥ 21.70 ॥

मूलम्

अन्तर्मण्डपमानीय स्थापयेच्छयने हरिम्।
द्वादशाक्षरमन्त्रेण न्यासं मूलेन कल्पयेत्॥ 21.70 ॥

विश्वास-प्रस्तुतिः

सूक्तेन च स्तुतिं कृत्वा पौरुषेण विचक्षणः।
विष्णुसूक्तेन मूलेन द्विषट्केनाष्टकेन च॥ 21.71 ॥

मूलम्

सूक्तेन च स्तुतिं कृत्वा पौरुषेण विचक्षणः।
विष्णुसूक्तेन मूलेन द्विषट्केनाष्टकेन च॥ 21.71 ॥

विश्वास-प्रस्तुतिः

नामभिःकेशवाद्यैश्च दद्यात् पुष्पाणि भक्तितः।
शालितण्डुलसम्पूर्णाञ् जलपूर्णानथापि वा॥ 21.72 ॥

मूलम्

नामभिःकेशवाद्यैश्च दद्यात् पुष्पाणि भक्तितः।
शालितण्डुलसम्पूर्णाञ् जलपूर्णानथापि वा॥ 21.72 ॥

विश्वास-प्रस्तुतिः

घटान् प्रागादि विन्यस्य केशवादीन् प्रपूजयेत्।
प्रणवेनैव तान् सर्वान् देवादाहृत्य विन्यसेत्॥ 21.73 ॥

मूलम्

घटान् प्रागादि विन्यस्य केशवादीन् प्रपूजयेत्।
प्रणवेनैव तान् सर्वान् देवादाहृत्य विन्यसेत्॥ 21.73 ॥

विश्वास-प्रस्तुतिः

मूर्तिदेव्यो बहिः पूज्या मुद्रा दिक्पाश्च तद्बहिः।
स्तुत्वाऽनुज्ञाप्य तं देवं प्रथमां शान्तिमभ्यसेत्॥ 21.74 ॥

मूलम्

मूर्तिदेव्यो बहिः पूज्या मुद्रा दिक्पाश्च तद्बहिः।
स्तुत्वाऽनुज्ञाप्य तं देवं प्रथमां शान्तिमभ्यसेत्॥ 21.74 ॥

विश्वास-प्रस्तुतिः

दिक्कुण्डेष्वग्निमाधाय पूर्ववन्मूर्तिधारकाः।
आधिवासनिकान् होमानारभेरन् यथापुरम्॥ 21.75 ॥

मूलम्

दिक्कुण्डेष्वग्निमाधाय पूर्ववन्मूर्तिधारकाः।
आधिवासनिकान् होमानारभेरन् यथापुरम्॥ 21.75 ॥

विश्वास-प्रस्तुतिः

हुत्वा देवमनुज्ञाप्य कुर्याच्छान्तिं च देशिकः।
स्पृष्ट्वा मन्त्रैस्ततो जप्त्वा क्षालयेद् गव्यपञ्चकैः॥ 21.76 ॥

मूलम्

हुत्वा देवमनुज्ञाप्य कुर्याच्छान्तिं च देशिकः।
स्पृष्ट्वा मन्त्रैस्ततो जप्त्वा क्षालयेद् गव्यपञ्चकैः॥ 21.76 ॥

विश्वास-प्रस्तुतिः

व्यस्तैश्चैव समस्तैश्च कषायामलाकाम्बुभिः।
हेममिश्रजलैः पश्चात् स्नापयेच्छुद्धवारिभिः॥ 21.77 ॥

मूलम्

व्यस्तैश्चैव समस्तैश्च कषायामलाकाम्बुभिः।
हेममिश्रजलैः पश्चात् स्नापयेच्छुद्धवारिभिः॥ 21.77 ॥

विश्वास-प्रस्तुतिः

सूक्तैः स्तुत्वाऽर्चयेद् देवं गन्धपुष्पादिभिः क्रमात्।
कलशान् स्थापयेत् पश्चाद् द्वारदेशेषु सर्वतः॥ 21.78 ॥

मूलम्

सूक्तैः स्तुत्वाऽर्चयेद् देवं गन्धपुष्पादिभिः क्रमात्।
कलशान् स्थापयेत् पश्चाद् द्वारदेशेषु सर्वतः॥ 21.78 ॥

विश्वास-प्रस्तुतिः

द्रव्याणि पूजनार्थानि होमार्थानि च संहरेत्।
तूर्यवादित्रहस्तांश्च कल्पयेत् कुशलान् बहून्॥ 21.79 ॥

मूलम्

द्रव्याणि पूजनार्थानि होमार्थानि च संहरेत्।
तूर्यवादित्रहस्तांश्च कल्पयेत् कुशलान् बहून्॥ 21.79 ॥

विश्वास-प्रस्तुतिः

एतत् सर्वमुपानीय निमित्तान्युपलक्ष्य च।
स्थानानि देवतानां च कल्पयित्वा यथाक्रमम्॥ 21.80 ॥

मूलम्

एतत् सर्वमुपानीय निमित्तान्युपलक्ष्य च।
स्थानानि देवतानां च कल्पयित्वा यथाक्रमम्॥ 21.80 ॥

विश्वास-प्रस्तुतिः

दुःस्वप्नादिषु जातेषु प्रायश्चित्तानि कारयेत्।
मूलेन जुहुयादाज्यं सहस्रं शतमेव वा॥ 21.81 ॥

मूलम्

दुःस्वप्नादिषु जातेषु प्रायश्चित्तानि कारयेत्।
मूलेन जुहुयादाज्यं सहस्रं शतमेव वा॥ 21.81 ॥

विश्वास-प्रस्तुतिः

पुण्याहजयघोषैश्च मुहूर्ते शोभने गुरुः।
देवं प्रदक्षिणं कृत्वा लब्धानुज्ञः कृताञ्जलिः॥ 21.82 ॥

मूलम्

पुण्याहजयघोषैश्च मुहूर्ते शोभने गुरुः।
देवं प्रदक्षिणं कृत्वा लब्धानुज्ञः कृताञ्जलिः॥ 21.82 ॥

विश्वास-प्रस्तुतिः

सम्पूज्य विधिना देवं पुण्याहजयमङ्गलैः।
प्रणवेन तमुत्थाप्य शाकुनेन तु देशिकः॥ 21.83 ॥

मूलम्

सम्पूज्य विधिना देवं पुण्याहजयमङ्गलैः।
प्रणवेन तमुत्थाप्य शाकुनेन तु देशिकः॥ 21.83 ॥

विश्वास-प्रस्तुतिः

स्वस्तिसूक्तेन चानीय प्रविशेत् सप्रदक्षिणम्।
प्रविश्य तैः समादिष्टं कालं विज्ञाप्य विष्णवे॥ 21.84 ॥

मूलम्

स्वस्तिसूक्तेन चानीय प्रविशेत् सप्रदक्षिणम्।
प्रविश्य तैः समादिष्टं कालं विज्ञाप्य विष्णवे॥ 21.84 ॥

विश्वास-प्रस्तुतिः

स्थापयेत् प्रतिमां तत्र मन्त्रमेतमुदीरयेत्।
भगवन्नल्पगेहेऽस्मिन् वासः क्लेशोऽपि ते हरे!॥ 21.85 ॥

मूलम्

स्थापयेत् प्रतिमां तत्र मन्त्रमेतमुदीरयेत्।
भगवन्नल्पगेहेऽस्मिन् वासः क्लेशोऽपि ते हरे!॥ 21.85 ॥

विश्वास-प्रस्तुतिः

वस्तव्यो भगवंस्तावद् यावद् गेहं समाप्यते।
कारकस्य परामृद्धिमनुजानन् महोदयाम्॥ 21.86 ॥

मूलम्

वस्तव्यो भगवंस्तावद् यावद् गेहं समाप्यते।
कारकस्य परामृद्धिमनुजानन् महोदयाम्॥ 21.86 ॥

विश्वास-प्रस्तुतिः

भक्तानामनुकम्पार्थमिह त्वं स्थातुमर्हसि।
इत्युक्त्वा किञ्चिदानम्य सिञ्चेत् तद्वारि मूर्धनि॥ 21.87 ॥

मूलम्

भक्तानामनुकम्पार्थमिह त्वं स्थातुमर्हसि।
इत्युक्त्वा किञ्चिदानम्य सिञ्चेत् तद्वारि मूर्धनि॥ 21.87 ॥

विश्वास-प्रस्तुतिः

पञ्चोपनिषदान् मन्त्रान् घ्यात्वा सर्वेण देशिकः।
सृष्टिन्यासं ततः कुर्यात् पौरुषं सूक्तमुच्चरेत्॥ 21.88 ॥

मूलम्

पञ्चोपनिषदान् मन्त्रान् घ्यात्वा सर्वेण देशिकः।
सृष्टिन्यासं ततः कुर्यात् पौरुषं सूक्तमुच्चरेत्॥ 21.88 ॥

विश्वास-प्रस्तुतिः

ततो मूर्त्या तु संयोज्य पूजयेत् कल्पवर्त्मना।
कल्पयेत् परिवारांश्च दिशाहोमान् प्रकल्पयेत्॥ 21.89 ॥

मूलम्

ततो मूर्त्या तु संयोज्य पूजयेत् कल्पवर्त्मना।
कल्पयेत् परिवारांश्च दिशाहोमान् प्रकल्पयेत्॥ 21.89 ॥

विश्वास-प्रस्तुतिः

दक्षिणां च ततो दद्यादन्नाद्यं चात्र कारयेत्।
यन्नोक्तं तच्च वै कुर्यात् प्रतिष्ठाविधिना सुधीः॥ 21.90 ॥

मूलम्

दक्षिणां च ततो दद्यादन्नाद्यं चात्र कारयेत्।
यन्नोक्तं तच्च वै कुर्यात् प्रतिष्ठाविधिना सुधीः॥ 21.90 ॥

निष्क्रामादिप्रवेशान्तं कर्ता स्यान्नियतो व