०२०

॥ अथ विंशः पटलः ॥

विश्वास-प्रस्तुतिः

अथ वक्ष्यामि संक्षेपादुत्सवस्य विधिं परम्।
स्थापितोऽपि विना येन प्रसीदति न केशवः॥ 20.1 ॥

मूलम्

अथ वक्ष्यामि संक्षेपादुत्सवस्य विधिं परम्।
स्थापितोऽपि विना येन प्रसीदति न केशवः॥ 20.1 ॥

विश्वास-प्रस्तुतिः

अब्दमर्धं त्रिमासं वा मासं पक्षमसम्भवे।
नवाहं वाऽपि सप्ताहं पञ्चाहं नेष्यते परम्॥ 20.2 ॥

मूलम्

अब्दमर्धं त्रिमासं वा मासं पक्षमसम्भवे।
नवाहं वाऽपि सप्ताहं पञ्चाहं नेष्यते परम्॥ 20.2 ॥

विश्वास-प्रस्तुतिः

माघे वा मार्गशीर्षे वा चैत्रे वैशाख एव वा।
पौषे वा फाल्गुने कुर्यादुत्सवं बहुविस्तरम्॥ 20.3 ॥

मूलम्

माघे वा मार्गशीर्षे वा चैत्रे वैशाख एव वा।
पौषे वा फाल्गुने कुर्यादुत्सवं बहुविस्तरम्॥ 20.3 ॥

विश्वास-प्रस्तुतिः

प्रत्यब्दं नियतं कुर्याच्छक्त्या सर्वार्थसाधनम्।
पुण्याहेनोत्सवारम्भे ध्वजस्थापनमाचरेत्॥ 20.4 ॥

मूलम्

प्रत्यब्दं नियतं कुर्याच्छक्त्या सर्वार्थसाधनम्।
पुण्याहेनोत्सवारम्भे ध्वजस्थापनमाचरेत्॥ 20.4 ॥

विश्वास-प्रस्तुतिः

सप्ताह्निकचतुष्कादौ मङ्गलङ्कुररोपणम्।
श्रवणान्तं तु संकल्प्य तीर्थस्नानावसानिकम्॥ 20.5 ॥

मूलम्

सप्ताह्निकचतुष्कादौ मङ्गलङ्कुररोपणम्।
श्रवणान्तं तु संकल्प्य तीर्थस्नानावसानिकम्॥ 20.5 ॥

विश्वास-प्रस्तुतिः

कारयेदुत्सवं भक्त्या विष्णोर्विष्णुपरायणः।
स्थापयेदुत्सवारम्भे ध्वजं गरुडलक्षणम्॥ 20.6 ॥

मूलम्

कारयेदुत्सवं भक्त्या विष्णोर्विष्णुपरायणः।
स्थापयेदुत्सवारम्भे ध्वजं गरुडलक्षणम्॥ 20.6 ॥

विश्वास-प्रस्तुतिः

दिक्षु चाष्टौ यथान्यायं पताकादीन् समुज्ज्वलान्।
ध्वजोत्थाने कृते किञ्चिन्न विघ्नैरभिभूयते॥ 20.7 ॥

मूलम्

दिक्षु चाष्टौ यथान्यायं पताकादीन् समुज्ज्वलान्।
ध्वजोत्थाने कृते किञ्चिन्न विघ्नैरभिभूयते॥ 20.7 ॥

विश्वास-प्रस्तुतिः

कलशेन समं कार्यं ध्वजस्यारोहणं तदा।
पूर्ववन्मण्डपं कृत्वा वेदिं च सुपरिश्रिताम्॥ 20.8 ॥

मूलम्

कलशेन समं कार्यं ध्वजस्यारोहणं तदा।
पूर्ववन्मण्डपं कृत्वा वेदिं च सुपरिश्रिताम्॥ 20.8 ॥

विश्वास-प्रस्तुतिः

अग्नेश्च जननं कुम्भमूर्त्तिपानां च कल्पनम्।
ध्वजदण्डः समः कार्यो दृढो व्रणविवर्जितः॥ 20.9 ॥

मूलम्

अग्नेश्च जननं कुम्भमूर्त्तिपानां च कल्पनम्।
ध्वजदण्डः समः कार्यो दृढो व्रणविवर्जितः॥ 20.9 ॥

विश्वास-प्रस्तुतिः

कर्मान्तरानियुक्तश्च न शुष्कः पतितः स्वयम्।
पुष्यादियोगे सङ्ग्राह्यः सुलग्ने शकुनैः शुभैः॥ 20.10 ॥

मूलम्

कर्मान्तरानियुक्तश्च न शुष्कः पतितः स्वयम्।
पुष्यादियोगे सङ्ग्राह्यः सुलग्ने शकुनैः शुभैः॥ 20.10 ॥

विश्वास-प्रस्तुतिः

ब्राह्मणैः स्वस्तिवाच्यादौ शुचिः स्नातः स्वलङ्कृतः।
तथाविधैर्द्विजैर्युक्तो जयशब्दादिसंयुतः॥ 20.11 ॥

मूलम्

ब्राह्मणैः स्वस्तिवाच्यादौ शुचिः स्नातः स्वलङ्कृतः।
तथाविधैर्द्विजैर्युक्तो जयशब्दादिसंयुतः॥ 20.11 ॥

विश्वास-प्रस्तुतिः

मध्वाज्याक्तकुठारेण पूर्वोत्तरमुखो गुरुः।
छित्वा वंशमुपानीय कलशैः स्नापयेच्छुभैः॥ 20.12 ॥

मूलम्

मध्वाज्याक्तकुठारेण पूर्वोत्तरमुखो गुरुः।
छित्वा वंशमुपानीय कलशैः स्नापयेच्छुभैः॥ 20.12 ॥

विश्वास-प्रस्तुतिः

मृत्कषायौषधीतीर्थैर्गन्धपुष्पैश्च पूजयेत्।
पताका च शुभा कार्या सिता तदवलम्बिनी॥ 20.13 ॥

मूलम्

मृत्कषायौषधीतीर्थैर्गन्धपुष्पैश्च पूजयेत्।
पताका च शुभा कार्या सिता तदवलम्बिनी॥ 20.13 ॥

विश्वास-प्रस्तुतिः

स्याद् देवागारशिखरत्रिभागसमलम्बिनी।
दर्भैरावेष्टिता घण्टा चामरादर्शसंयुता॥ 20.14 ॥

मूलम्

स्याद् देवागारशिखरत्रिभागसमलम्बिनी।
दर्भैरावेष्टिता घण्टा चामरादर्शसंयुता॥ 20.14 ॥

विश्वास-प्रस्तुतिः

सम्मुखं लेखयेत् तत्र विनाताकुलनन्दनम्।
आजानुनाभिकण्ठाग्रं सितपीतारुणासितम्॥ 20.15 ॥

मूलम्

सम्मुखं लेखयेत् तत्र विनाताकुलनन्दनम्।
आजानुनाभिकण्ठाग्रं सितपीतारुणासितम्॥ 20.15 ॥

विश्वास-प्रस्तुतिः

दुर्निरीक्षं सुरैर्दैत्यैर्ज्वालान्वितविलोचनम्।
अनन्ताद्यष्टनागेन्द्रधरं नीलाग्रनासिकम्॥ 20.16 ॥

मूलम्

दुर्निरीक्षं सुरैर्दैत्यैर्ज्वालान्वितविलोचनम्।
अनन्ताद्यष्टनागेन्द्रधरं नीलाग्रनासिकम्॥ 20.16 ॥

विश्वास-प्रस्तुतिः

सहस्रादित्यसंकाशं मनसाऽऽवाह्य विन्यसेत्।
पूजयेद् गन्धपुष्पैश्च मन्त्रेणानेन मन्त्रवित्॥ 20.17 ॥

मूलम्

सहस्रादित्यसंकाशं मनसाऽऽवाह्य विन्यसेत्।
पूजयेद् गन्धपुष्पैश्च मन्त्रेणानेन मन्त्रवित्॥ 20.17 ॥

विश्वास-प्रस्तुतिः

तारादिः पक्षिराजाय हुतान्तोऽष्टाक्षरस्तु यः।
सम्बुद्धिरूप एव स्यादावाहनविसर्गयोः॥ 20.18 ॥

मूलम्

तारादिः पक्षिराजाय हुतान्तोऽष्टाक्षरस्तु यः।
सम्बुद्धिरूप एव स्यादावाहनविसर्गयोः॥ 20.18 ॥

विश्वास-प्रस्तुतिः

चन्दनस्रग्बलिध्यानैः शयनेऽभ्यर्च्य वासयेत्।
होमं च विधिवत् कुर्याद् वर्गाद्यैः कादिशान्तगैः॥ 20.19 ॥

मूलम्

चन्दनस्रग्बलिध्यानैः शयनेऽभ्यर्च्य वासयेत्।
होमं च विधिवत् कुर्याद् वर्गाद्यैः कादिशान्तगैः॥ 20.19 ॥

विश्वास-प्रस्तुतिः

हुतान्तैः प्रणवाद्यैश्च तिलान् व्रीहिसमन्वितान्।
चतुर्भिरक्षरैर्दिक्षु चवर्गानन्तरैर्विना॥ 20.20 ॥

मूलम्

हुतान्तैः प्रणवाद्यैश्च तिलान् व्रीहिसमन्वितान्।
चतुर्भिरक्षरैर्दिक्षु चवर्गानन्तरैर्विना॥ 20.20 ॥

विश्वास-प्रस्तुतिः

अष्टोत्तरसहस्रं तु वैनतेयपदान्वितैः।
आज्याक्तं होमयेत् सर्वं निवेद्यं च चतुर्विधम्॥ 20.21 ॥

मूलम्

अष्टोत्तरसहस्रं तु वैनतेयपदान्वितैः।
आज्याक्तं होमयेत् सर्वं निवेद्यं च चतुर्विधम्॥ 20.21 ॥

विश्वास-प्रस्तुतिः

बलिं च परितो दद्याद् भूतानां ध्वजवासिनाम्।
अनेककोटिसंख्यानां भूतानां चापि पार्षदाम्॥ 20.22 ॥

मूलम्

बलिं च परितो दद्याद् भूतानां ध्वजवासिनाम्।
अनेककोटिसंख्यानां भूतानां चापि पार्षदाम्॥ 20.22 ॥

विश्वास-प्रस्तुतिः

प्रभातेऽभ्यर्चयित्वैवं ब्राह्मणांश्चैव तर्पयेत्।
ध्वजवाहनभूतोऽसौ विष्णोर्विष्णुपराक्रमः॥ 20.23 ॥

मूलम्

प्रभातेऽभ्यर्चयित्वैवं ब्राह्मणांश्चैव तर्पयेत्।
ध्वजवाहनभूतोऽसौ विष्णोर्विष्णुपराक्रमः॥ 20.23 ॥

विश्वास-प्रस्तुतिः

सुपर्णः प्रीयतां मह्यं विनताकुलनन्दनः।
इत्युच्चार्य ततो गच्छेद् देवतायतनं प्रति॥ 20.24 ॥

मूलम्

सुपर्णः प्रीयतां मह्यं विनताकुलनन्दनः।
इत्युच्चार्य ततो गच्छेद् देवतायतनं प्रति॥ 20.24 ॥

विश्वास-प्रस्तुतिः

ध्वजमादाय तैः सार्धं देवमूर्त्तिधरैर्द्विजैः।
वेदतूर्यादिनिर्घोषैः सुलग्ने स्तापयेद् ध्वजम्॥ 20.25 ॥

मूलम्

ध्वजमादाय तैः सार्धं देवमूर्त्तिधरैर्द्विजैः।
वेदतूर्यादिनिर्घोषैः सुलग्ने स्तापयेद् ध्वजम्॥ 20.25 ॥

मुक्तागारुडहेमानि गर्त्ते विन्यस्य रोहयेत्।
विश्वास-प्रस्तुतिः

ओन्नमोऽष्टकुलानागभूषणाय नागशोणितलिप्ताङ्गाय सप्तपातालवासिजनविक्षोभणकराय महाशैलसञ्चालनायारुणकनीयसे पुरुषोत्तमवाहनाय विनतानन्दकराय त्रैलोक्यविक्षोभणाय देवदानवगन्धर्वोरगमथनायामृतमथनाय मातुरर्थे नागमोहनाय हन हन विघ्नान् नाशय स्वाहा।
अनेन स्तितिमन्त्रेण स्तुत्वा तं विहगेश्वरम्॥ 20.26 ॥

मूलम्

ओन्नमोऽष्टकुलानागभूषणाय नागशोणितलिप्ताङ्गाय सप्तपातालवासिजनविक्षोभणकराय महाशैलसञ्चालनायारुणकनीयसे पुरुषोत्तमवाहनाय विनतानन्दकराय त्रैलोक्यविक्षोभणाय देवदानवगन्धर्वोरगमथनायामृतमथनाय मातुरर्थे नागमोहनाय हन हन विघ्नान् नाशय स्वाहा।
अनेन स्तितिमन्त्रेण स्तुत्वा तं विहगेश्वरम्॥ 20.26 ॥

विश्वास-प्रस्तुतिः

सान्निध्यं कल्पयेत् तस्य पक्षिराजस्य सर्वदा।
ततः प्रभृति तत्स्थानं नोपसर्पन्ति राक्षसाः॥ 20.27 ॥

मूलम्

सान्निध्यं कल्पयेत् तस्य पक्षिराजस्य सर्वदा।
ततः प्रभृति तत्स्थानं नोपसर्पन्ति राक्षसाः॥ 20.27 ॥

विश्वास-प्रस्तुतिः

पिशाचा दन्दशूकाश्च तस्मात् कार्योध्वजोच्छ्रयः।
स्नपनं चात्रकर्तव्यं प्रासादस्य तथैव च॥ 20.28 ॥

मूलम्

पिशाचा दन्दशूकाश्च तस्मात् कार्योध्वजोच्छ्रयः।
स्नपनं चात्रकर्तव्यं प्रासादस्य तथैव च॥ 20.28 ॥

विश्वास-प्रस्तुतिः

कलशं पूरयेच्छुभ्रं फलैर्नानाविधैः शुभैः।
सर्वधान्यैस्तथा शुक्लैः कुसुमैश्च सुगन्धिभिः॥ 20.29 ॥

मूलम्

कलशं पूरयेच्छुभ्रं फलैर्नानाविधैः शुभैः।
सर्वधान्यैस्तथा शुक्लैः कुसुमैश्च सुगन्धिभिः॥ 20.29 ॥

विश्वास-प्रस्तुतिः

तत्त्वानां तु यथा न्यासस्तदुक्तं प्रथमं तव।
यजमानोऽनुगैः सार्धं ध्वजमन्दिरयोः पुनः॥ 20.30 ॥

मूलम्

तत्त्वानां तु यथा न्यासस्तदुक्तं प्रथमं तव।
यजमानोऽनुगैः सार्धं ध्वजमन्दिरयोः पुनः॥ 20.30 ॥

विश्वास-प्रस्तुतिः

प्रदक्षिणं त्रिधा कृत्वा गच्छेदवभृथं ततः।
शुभं तीर्थं प्रविश्यात्र गङ्गामावाहयेत् पुनः॥ 20.31 ॥

मूलम्

प्रदक्षिणं त्रिधा कृत्वा गच्छेदवभृथं ततः।
शुभं तीर्थं प्रविश्यात्र गङ्गामावाहयेत् पुनः॥ 20.31 ॥

विश्वास-प्रस्तुतिः

देवि! विष्णुपदे! शुद्धे! सर्वपापव्यपोहिन!।
नन्दिनीत्येव ते नाम नलिनी मालिनीति च॥ 20.32 ॥

मूलम्

देवि! विष्णुपदे! शुद्धे! सर्वपापव्यपोहिन!।
नन्दिनीत्येव ते नाम नलिनी मालिनीति च॥ 20.32 ॥

विश्वास-प्रस्तुतिः

दक्षापत्या च विहगी सर्वभूतप्रियेति च।
शरणं त्वां प्रपन्नोऽस्मि पापान्यमोचय मा चिरम्॥ 20.33 ॥

मूलम्

दक्षापत्या च विहगी सर्वभूतप्रियेति च।
शरणं त्वां प्रपन्नोऽस्मि पापान्यमोचय मा चिरम्॥ 20.33 ॥

विश्वास-प्रस्तुतिः

ध्यात्वा जपन्निमं मन्त्रं वारि विक्षोभ्य पाणिना।
मज्जेद् येऽन्येऽत्र मज्जन्ति सर्वे तु स्युरकल्मषाः॥ 20.34 ॥

मूलम्

ध्यात्वा जपन्निमं मन्त्रं वारि विक्षोभ्य पाणिना।
मज्जेद् येऽन्येऽत्र मज्जन्ति सर्वे तु स्युरकल्मषाः॥ 20.34 ॥

विश्वास-प्रस्तुतिः

मूलाङ्गैस्तर्पयेत् तत्र मुनीन् देवान् ऋषींस्तथा।
पार्षदांश्च भवेत् तृप्तिस्तेषां द्वादशवार्षिकी॥ 20.35 ॥

मूलम्

मूलाङ्गैस्तर्पयेत् तत्र मुनीन् देवान् ऋषींस्तथा।
पार्षदांश्च भवेत् तृप्तिस्तेषां द्वादशवार्षिकी॥ 20.35 ॥

विश्वास-प्रस्तुतिः

दीक्षान्ते च प्रतिष्ठान्ते कुर्यादवभृथं तथा।
सर्वतीर्थसमं पुण्यं भवत्येव न संशयः॥ 2.36 ॥

मूलम्

दीक्षान्ते च प्रतिष्ठान्ते कुर्यादवभृथं तथा।
सर्वतीर्थसमं पुण्यं भवत्येव न संशयः॥ 2.36 ॥

विश्वास-प्रस्तुतिः

ध्वजानन्यांस्तथा स्थाप्य दिशापालाङ्कचिह्नितान्।
स्वमन्त्रैः पूजयेद् दिक्षु सर्वेभ्यश्च बलिं हरेत्॥ 2.37 ॥

मूलम्

ध्वजानन्यांस्तथा स्थाप्य दिशापालाङ्कचिह्नितान्।
स्वमन्त्रैः पूजयेद् दिक्षु सर्वेभ्यश्च बलिं हरेत्॥ 2.37 ॥

विश्वास-प्रस्तुतिः

ग्रामवीथीश्च सम्मृज्य प्रोक्ष्य गन्धोदकैस्ततः।
समन्ताद् विकिरेत् पुष्पैः शोभनैश्च सुगन्धिभिः॥ 2.38 ॥

मूलम्

ग्रामवीथीश्च सम्मृज्य प्रोक्ष्य गन्धोदकैस्ततः।
समन्ताद् विकिरेत् पुष्पैः शोभनैश्च सुगन्धिभिः॥ 2.38 ॥

विश्वास-प्रस्तुतिः

ग्रामपर्यन्तदेशे च ग्रामान्तश्चत्वरेषु च।
चैत्यारामेषु गोष्ठेषु देवतायतनेषु च॥ 2.39 ॥

मूलम्

ग्रामपर्यन्तदेशे च ग्रामान्तश्चत्वरेषु च।
चैत्यारामेषु गोष्ठेषु देवतायतनेषु च॥ 2.39 ॥

विश्वास-प्रस्तुतिः

तोरणैश्च पताकाभिर्मण्डलैश्चोपशोभयेत्।
कदलीनालिकेरेक्षुपूगपुष्पफलद्रुमैः॥ 2.40 ॥

मूलम्

तोरणैश्च पताकाभिर्मण्डलैश्चोपशोभयेत्।
कदलीनालिकेरेक्षुपूगपुष्पफलद्रुमैः॥ 2.40 ॥

विश्वास-प्रस्तुतिः

दीपप्रासादयन्त्रैश्च कुर्याच्छोभां समन्ततः।
सवनेषु बलिं दद्याद् गन्धपुष्पादिसंयुतम्॥ 20.41 ॥

मूलम्

दीपप्रासादयन्त्रैश्च कुर्याच्छोभां समन्ततः।
सवनेषु बलिं दद्याद् गन्धपुष्पादिसंयुतम्॥ 20.41 ॥

विश्वास-प्रस्तुतिः

पूजयित्वा यथान्यायमुत्सवेषु विशेषतः।
संस्नाप्य शुद्धतोयैश्च पयोदध्याज्यगन्धकैः॥ 20.42 ॥

मूलम्

पूजयित्वा यथान्यायमुत्सवेषु विशेषतः।
संस्नाप्य शुद्धतोयैश्च पयोदध्याज्यगन्धकैः॥ 20.42 ॥

विश्वास-प्रस्तुतिः

गव्यैश्च नालिकेराद्भिर्लिप्त्वा गन्धैः सुयोजितैः।
हृद्यैः सुधूपितैश्चित्रैः परिधाप्य नवैंशुकैः॥ 20.43 ॥

मूलम्

गव्यैश्च नालिकेराद्भिर्लिप्त्वा गन्धैः सुयोजितैः।
हृद्यैः सुधूपितैश्चित्रैः परिधाप्य नवैंशुकैः॥ 20.43 ॥

विश्वास-प्रस्तुतिः

पुष्पैर्मनोहरैः पुण्यैर्विविधैश्च विशेषतः।
मालास्रग्भिः समन्ताच्च सन्धूप्यायः पुरादिभिः॥ 20.44 ॥

मूलम्

पुष्पैर्मनोहरैः पुण्यैर्विविधैश्च विशेषतः।
मालास्रग्भिः समन्ताच्च सन्धूप्यायः पुरादिभिः॥ 20.44 ॥

विश्वास-प्रस्तुतिः

सरत्नहेमभूषाभिर्भक्त्या दीपैश्च पूजयेत्।
स्वादुभिः सोपदंशैश्च प्रभूतैराज्यसंयुतैः॥ 20.45 ॥

मूलम्

सरत्नहेमभूषाभिर्भक्त्या दीपैश्च पूजयेत्।
स्वादुभिः सोपदंशैश्च प्रभूतैराज्यसंयुतैः॥ 20.45 ॥

विश्वास-प्रस्तुतिः

चतुर्विधैर्दधिक्षीरगुलाद्यैश्च निवेद्यकैः।
गीतसङ्गीतवादित्रबहुलं भक्तहर्षणम्॥ 20.46 ॥

मूलम्

चतुर्विधैर्दधिक्षीरगुलाद्यैश्च निवेद्यकैः।
गीतसङ्गीतवादित्रबहुलं भक्तहर्षणम्॥ 20.46 ॥

विश्वास-प्रस्तुतिः

विविधान्नाद्यभूयिष्ठमुत्सवं कारयेत् ततः।
कृत्वा नित्यबलिं दद्यात् तत्रोत्सवबलिं पुनः॥ 20.47 ॥

मूलम्

विविधान्नाद्यभूयिष्ठमुत्सवं कारयेत् ततः।
कृत्वा नित्यबलिं दद्यात् तत्रोत्सवबलिं पुनः॥ 20.47 ॥

विश्वास-प्रस्तुतिः

विशेषेण च कर्तव्यं सर्वमङ्गलसंयुतम्।
स्त्रियो द्विजाश्च हृष्टाश्च भक्ताश्च जयपाठकाः॥ 20.48 ॥

मूलम्

विशेषेण च कर्तव्यं सर्वमङ्गलसंयुतम्।
स्त्रियो द्विजाश्च हृष्टाश्च भक्ताश्च जयपाठकाः॥ 20.48 ॥

विश्वास-प्रस्तुतिः

देवस्य परितो गत्वा मुच्यन्तेऽखिलपातकैः।
नृत्तगीतादिभिश्चात्र विशालं कुर्युरुत्सवम्॥ 20.49 ॥

मूलम्

देवस्य परितो गत्वा मुच्यन्तेऽखिलपातकैः।
नृत्तगीतादिभिश्चात्र विशालं कुर्युरुत्सवम्॥ 20.49 ॥

विश्वास-प्रस्तुतिः

शनैः प्रदक्षिणं गच्छेद् बलिं दद्याच्च देशिकः।
यावन्त्युत्सवक्लृप्तानि दिनान्येवं समाचरेत्॥ 20.50 ॥

मूलम्

शनैः प्रदक्षिणं गच्छेद् बलिं दद्याच्च देशिकः।
यावन्त्युत्सवक्लृप्तानि दिनान्येवं समाचरेत्॥ 20.50 ॥

विश्वास-प्रस्तुतिः

गन्धपुष्पाक्षतैः स्रग्भिः फलैश्च विविधैः शुभैः।
किरेयुः कौतुकं भक्ताः कालचक्रमथापि वा॥ 20.51 ॥

मूलम्

गन्धपुष्पाक्षतैः स्रग्भिः फलैश्च विविधैः शुभैः।
किरेयुः कौतुकं भक्ताः कालचक्रमथापि वा॥ 20.51 ॥

विश्वास-प्रस्तुतिः

एवं त्रिधा परिभ्रम्य षडहानि यथाविधि।
सप्तमेऽह्वि ततः कुर्यात् पुष्पयागं हरिप्रियम्॥ 20.52 ॥

मूलम्

एवं त्रिधा परिभ्रम्य षडहानि यथाविधि।
सप्तमेऽह्वि ततः कुर्यात् पुष्पयागं हरिप्रियम्॥ 20.52 ॥

विश्वास-प्रस्तुतिः

पूर्वेद्युर्भूशयो भूत्वा नियतात्मा हविष्यभुक्।
उपोष्य निशि देवस्य कुर्यात् कौतुकबन्धनम्॥ 20.53 ॥

मूलम्

पूर्वेद्युर्भूशयो भूत्वा नियतात्मा हविष्यभुक्।
उपोष्य निशि देवस्य कुर्यात् कौतुकबन्धनम्॥ 20.53 ॥

विश्वास-प्रस्तुतिः

कर्मार्चां तु समाराध्य मण्डपे समलङ्कृते।
प्ररोहघटिकाभिस्तु शरावैर्दिग्विदिग्गतैः॥ 20.54 ॥

मूलम्

कर्मार्चां तु समाराध्य मण्डपे समलङ्कृते।
प्ररोहघटिकाभिस्तु शरावैर्दिग्विदिग्गतैः॥ 20.54 ॥

विश्वास-प्रस्तुतिः

वैष्णवैः कारयित्वा तु घृतारोपणमादितः।
जयमङ्गलघोषैस्तु प्रदर्श्यादर्शमङ्गलम्॥ 20.55 ॥

मूलम्

वैष्णवैः कारयित्वा तु घृतारोपणमादितः।
जयमङ्गलघोषैस्तु प्रदर्श्यादर्शमङ्गलम्॥ 20.55 ॥

विश्वास-प्रस्तुतिः

जितं त इति बध्नीयात् कौतुकं दक्षिणे करे।
आचार्यस्यापि कर्तव्यं तदा कौतुकबन्धनम्॥ 20.56 ॥

मूलम्

जितं त इति बध्नीयात् कौतुकं दक्षिणे करे।
आचार्यस्यापि कर्तव्यं तदा कौतुकबन्धनम्॥ 20.56 ॥

विश्वास-प्रस्तुतिः

चामरैस्तालवृन्तैश्च वीजयेन्मङ्गलान्वितम्।
शयने सन्निवेश्यार्चामनिर्वाणप्रदीपकैः॥ 20.57 ॥

मूलम्

चामरैस्तालवृन्तैश्च वीजयेन्मङ्गलान्वितम्।
शयने सन्निवेश्यार्चामनिर्वाणप्रदीपकैः॥ 20.57 ॥

विश्वास-प्रस्तुतिः

रात्रिशेषं समासीत सन्धूप्यायः पुरादिभिः।
प्रातः स्नात्वाऽर्चयित्वा च कृत्वा मङ्गलवाचनम्॥ 20.58 ॥

मूलम्

रात्रिशेषं समासीत सन्धूप्यायः पुरादिभिः।
प्रातः स्नात्वाऽर्चयित्वा च कृत्वा मङ्गलवाचनम्॥ 20.58 ॥

विश्वास-प्रस्तुतिः

ग्रामप्रदक्षिणं चात्र पिष्टचूर्णानि कारयेत्।
उलूखले नवे शुद्धे दूर्वादिभिरलंकृते॥ 20.59 ॥

मूलम्

ग्रामप्रदक्षिणं चात्र पिष्टचूर्णानि कारयेत्।
उलूखले नवे शुद्धे दूर्वादिभिरलंकृते॥ 20.59 ॥

विश्वास-प्रस्तुतिः

वैष्णवीभिस्तु दासीभिर्द्विजैर्वा सुशुभानि तु।
लिप्त्वाऽऽज्येन तु तामर्चां मूलबिम्बमथापि वा॥ 20.60 ॥

मूलम्

वैष्णवीभिस्तु दासीभिर्द्विजैर्वा सुशुभानि तु।
लिप्त्वाऽऽज्येन तु तामर्चां मूलबिम्बमथापि वा॥ 20.60 ॥

विश्वास-प्रस्तुतिः

हेमचूर्णादिभिः सम्यक् परिमृज्य समन्ततः।
हरिद्रमुद्गसम्मिश्रैर्भक्तानां मूर्ध्नि विन्यसेत्॥ 20.61 ॥

मूलम्

हेमचूर्णादिभिः सम्यक् परिमृज्य समन्ततः।
हरिद्रमुद्गसम्मिश्रैर्भक्तानां मूर्ध्नि विन्यसेत्॥ 20.61 ॥

विश्वास-प्रस्तुतिः

गन्धचूर्णैश्च विमृजेत् प्रतिमां तद्वदेव तु।
स्नापयेद् वेदिकामध्ये पूरितैस्तीर्थवारिभिः॥ 20.62 ॥

मूलम्

गन्धचूर्णैश्च विमृजेत् प्रतिमां तद्वदेव तु।
स्नापयेद् वेदिकामध्ये पूरितैस्तीर्थवारिभिः॥ 20.62 ॥

विश्वास-प्रस्तुतिः

गन्धतोयैश्च दातव्यं भक्तानां मूर्ध्नि तज्जलम्।
दत्त्वा सुवर्णचूर्णं च पूजयेद् विधिना पुनः॥ 20.63 ॥

मूलम्

गन्धतोयैश्च दातव्यं भक्तानां मूर्ध्नि तज्जलम्।
दत्त्वा सुवर्णचूर्णं च पूजयेद् विधिना पुनः॥ 20.63 ॥

विश्वास-प्रस्तुतिः

स्नात्वाऽऽचम्य पुनर्वेद्यां शोधितायां समन्ततः।
चतुस्तोरणयुक्तायां विकिरेत् सर्षपाक्षतैः॥ 20.64 ॥

मूलम्

स्नात्वाऽऽचम्य पुनर्वेद्यां शोधितायां समन्ततः।
चतुस्तोरणयुक्तायां विकिरेत् सर्षपाक्षतैः॥ 20.64 ॥

विश्वास-प्रस्तुतिः

कलशैरङ्कुरैर्दीपैर्दर्पणाद्यैश्च भूषयेत्।
दामानि लम्बयेत् तत्र मुक्तादामानि चाभितः॥ 20.65 ॥

मूलम्

कलशैरङ्कुरैर्दीपैर्दर्पणाद्यैश्च भूषयेत्।
दामानि लम्बयेत् तत्र मुक्तादामानि चाभितः॥ 20.65 ॥

विश्वास-प्रस्तुतिः

कुम्भेशवर्धनीभ्यां तु कृत्वाऽऽदौ भूपरिग्रहम्।
पूर्ववत् सूत्रयित्वाऽत्र कारयेत् पुष्पमण्डलम्॥ 20.66 ॥

मूलम्

कुम्भेशवर्धनीभ्यां तु कृत्वाऽऽदौ भूपरिग्रहम्।
पूर्ववत् सूत्रयित्वाऽत्र कारयेत् पुष्पमण्डलम्॥ 20.66 ॥

विश्वास-प्रस्तुतिः

पञ्चवर्णैः शुभैः पुष्पैरम्लानैश्च सुगन्धिभिः।
मन्दारपीतकोरण्डैः पद्मबिल्वदलैरपि॥ 20.67 ॥

मूलम्

पञ्चवर्णैः शुभैः पुष्पैरम्लानैश्च सुगन्धिभिः।
मन्दारपीतकोरण्डैः पद्मबिल्वदलैरपि॥ 20.67 ॥

विश्वास-प्रस्तुतिः

जपादिवर्जितैः शुद्धैर्यथावर्मविभागतः।
मध्ये सकर्णिकं पदम्मष्टपत्रं सुशोभनम्॥ 20.68 ॥

मूलम्

जपादिवर्जितैः शुद्धैर्यथावर्मविभागतः।
मध्ये सकर्णिकं पदम्मष्टपत्रं सुशोभनम्॥ 20.68 ॥

विश्वास-प्रस्तुतिः

षङ्भिर्द्वादशभिर्वाऽपि दलैर्युक्तं प्रकल्पयेत्।
पीतैस्तु कर्णिका कार्या रक्तवर्णैस्तु केसराः॥ 20.69 ॥

मूलम्

षङ्भिर्द्वादशभिर्वाऽपि दलैर्युक्तं प्रकल्पयेत्।
पीतैस्तु कर्णिका कार्या रक्तवर्णैस्तु केसराः॥ 20.69 ॥

विश्वास-प्रस्तुतिः

हरितैः सन्धयश्चात्र शुक्लैरेव दलानि तु।
भद्रकं वा लिखेत् तत्र चक्राब्जं वा यथारुचि॥ 20.70 ॥

मूलम्

हरितैः सन्धयश्चात्र शुक्लैरेव दलानि तु।
भद्रकं वा लिखेत् तत्र चक्राब्जं वा यथारुचि॥ 20.70 ॥

विश्वास-प्रस्तुतिः

बहिरावरणे चाष्टौ पद्मान्यष्टदलानि तु।
मूर्त्तीनां चाथ देवीनां तथा पुष्पमयान्यथ॥ 20.71 ॥

मूलम्

बहिरावरणे चाष्टौ पद्मान्यष्टदलानि तु।
मूर्त्तीनां चाथ देवीनां तथा पुष्पमयान्यथ॥ 20.71 ॥

विश्वास-प्रस्तुतिः

मुद्राणां लोकपालानां तथैवावरणद्वये।
आदिपद्मार्धमानेन मूर्त्तिपद्मानि कल्पयेत्॥ 20.72 ॥

मूलम्

मुद्राणां लोकपालानां तथैवावरणद्वये।
आदिपद्मार्धमानेन मूर्त्तिपद्मानि कल्पयेत्॥ 20.72 ॥

विश्वास-प्रस्तुतिः

तदर्धेन तु मुद्राणामिन्द्रादीनां प्रकल्पयेत्।
तावता वैनतेयस्य विष्वक्सेनस्य चैव हि॥ 20.73 ॥

मूलम्

तदर्धेन तु मुद्राणामिन्द्रादीनां प्रकल्पयेत्।
तावता वैनतेयस्य विष्वक्सेनस्य चैव हि॥ 20.73 ॥

विश्वास-प्रस्तुतिः

पश्चिमं वाहयेद् द्वारं वीथीश्च परितो भवेत्।
पुष्पदन्तप्रदेशे स्यात् सञ्चारो मूर्त्तिदारिणाम्॥ 20.74 ॥

मूलम्

पश्चिमं वाहयेद् द्वारं वीथीश्च परितो भवेत्।
पुष्पदन्तप्रदेशे स्यात् सञ्चारो मूर्त्तिदारिणाम्॥ 20.74 ॥

विश्वास-प्रस्तुतिः

एवं पुष्पमयान्येव कुर्यात् पद्मानि सर्वशः।
द्वारादिकं बहिः सर्वं यथाशोबं प्रकल्पयेत्॥ 20.75 ॥

मूलम्

एवं पुष्पमयान्येव कुर्यात् पद्मानि सर्वशः।
द्वारादिकं बहिः सर्वं यथाशोबं प्रकल्पयेत्॥ 20.75 ॥

विश्वास-प्रस्तुतिः

योगपीठं तु सम्पूज्य सगात्रं सपरिच्छदम्।
प्रतिमामादिपद्मस्य कर्णिकायां निवेशयेत्॥ 20.76 ॥

मूलम्

योगपीठं तु सम्पूज्य सगात्रं सपरिच्छदम्।
प्रतिमामादिपद्मस्य कर्णिकायां निवेशयेत्॥ 20.76 ॥

विश्वास-प्रस्तुतिः

पूजयेत् पूर्ववद् देवं न्यासं कृत्वा यथाविधि।
मूर्त्तिशक्त्यस्त्रलोकेशाः पूज्याः पद्मेषु तेषु च॥ 20.77 ॥

मूलम्

पूजयेत् पूर्ववद् देवं न्यासं कृत्वा यथाविधि।
मूर्त्तिशक्त्यस्त्रलोकेशाः पूज्याः पद्मेषु तेषु च॥ 20.77 ॥

विश्वास-प्रस्तुतिः

गन्धैः पुष्पैश्च धूपैश्च दीपैरन्नैश्च शोभनैः।
पूजयित्वा यथान्यायमग्निकार्यं समारभेत्॥ 20.78 ॥

मूलम्

गन्धैः पुष्पैश्च धूपैश्च दीपैरन्नैश्च शोभनैः।
पूजयित्वा यथान्यायमग्निकार्यं समारभेत्॥ 20.78 ॥

विश्वास-प्रस्तुतिः

चतस्रः पालिकाः पूर्वमग्नेः कृत्वा चतुर्दिशम्।
चतुरश्च चरून् कृत्वा यथावित्तानुसारतः॥ 20.79 ॥

मूलम्

चतस्रः पालिकाः पूर्वमग्नेः कृत्वा चतुर्दिशम्।
चतुरश्च चरून् कृत्वा यथावित्तानुसारतः॥ 20.79 ॥

विश्वास-प्रस्तुतिः

पूर्ववत् संस्कृते वह्नौ चतुर्धैकं विभज्य वा।
कृत्वोपस्तरणादीनि प्रथमं तु निवेदयेत्॥ 20.80 ॥

मूलम्

पूर्ववत् संस्कृते वह्नौ चतुर्धैकं विभज्य वा।
कृत्वोपस्तरणादीनि प्रथमं तु निवेदयेत्॥ 20.80 ॥

विश्वास-प्रस्तुतिः

द्वितीयं जुहुयादग्नौ घृताक्तं प्राग्वदेव तु।
तृतीयं परिवारेभ्यो दत्त्वाऽन्ते बलिमेव च॥ 20.81 ॥

मूलम्

द्वितीयं जुहुयादग्नौ घृताक्तं प्राग्वदेव तु।
तृतीयं परिवारेभ्यो दत्त्वाऽन्ते बलिमेव च॥ 20.81 ॥

विश्वास-प्रस्तुतिः

चतुर्थं प्राशयेत साज्यं शेषं कृत्वा तु पूर्ववत्।
हिरण्यं दक्षिणां दद्याद् ब्राह्मणांश्चैव भोजयेत्॥ 20.82 ॥

मूलम्

चतुर्थं प्राशयेत साज्यं शेषं कृत्वा तु पूर्ववत्।
हिरण्यं दक्षिणां दद्याद् ब्राह्मणांश्चैव भोजयेत्॥ 20.82 ॥

विश्वास-प्रस्तुतिः

नृत्तगीतादिभिः स्तोत्रैर्वेदनादैश्च पुष्कलैः।
पूजनैर्वैष्णवानां च प्रीणयेदखिलेश्वरम्॥ 20.83 ॥

मूलम्

नृत्तगीतादिभिः स्तोत्रैर्वेदनादैश्च पुष्कलैः।
पूजनैर्वैष्णवानां च प्रीणयेदखिलेश्वरम्॥ 20.83 ॥

विश्वास-प्रस्तुतिः

द्वादश्यां श्रवणेऽप्येवं कुर्याद् यागं विचक्षणः।
सप्तमे सप्तमे कुर्याद् विष्णुयागमतन्द्रितः॥ 20.84 ॥

मूलम्

द्वादश्यां श्रवणेऽप्येवं कुर्याद् यागं विचक्षणः।
सप्तमे सप्तमे कुर्याद् विष्णुयागमतन्द्रितः॥ 20.84 ॥

विश्वास-प्रस्तुतिः

संवत्सरं तथा कृत्वा विष्णुलोके महीयते।
अयने विषुवे चैव सोमसूर्यग्रहे तथा॥ 20.85 ॥

मूलम्

संवत्सरं तथा कृत्वा विष्णुलोके महीयते।
अयने विषुवे चैव सोमसूर्यग्रहे तथा॥ 20.85 ॥

विश्वास-प्रस्तुतिः

संक्रमे विष्णुपञ्चम्यां कृत्वेष्टं प्राप्नुयात् फलम्।
प्रथमे दिवसे रात्रौ कुर्याद् ग्रामप्रदक्षिणम्॥ 20.86 ॥

मूलम्

संक्रमे विष्णुपञ्चम्यां कृत्वेष्टं प्राप्नुयात् फलम्।
प्रथमे दिवसे रात्रौ कुर्याद् ग्रामप्रदक्षिणम्॥ 20.86 ॥

विश्वास-प्रस्तुतिः

अह्नि प्रदक्षिणं कुर्याच्छेषेषु दिवसेषु च।
बलिं च सर्वतो दद्याद् भूतेभ्योऽन्तर्बहिस्तथा॥ 20.87 ॥

मूलम्

अह्नि प्रदक्षिणं कुर्याच्छेषेषु दिवसेषु च।
बलिं च सर्वतो दद्याद् भूतेभ्योऽन्तर्बहिस्तथा॥ 20.87 ॥

विश्वास-प्रस्तुतिः

परिभ्रमणकाले च मण्डलेषु बलिं हरेत्।
कौतुकस्य पुरस्तात् तु गन्तव्यं बलिदायिभिः॥ 20.88 ॥

मूलम्

परिभ्रमणकाले च मण्डलेषु बलिं हरेत्।
कौतुकस्य पुरस्तात् तु गन्तव्यं बलिदायिभिः॥ 20.88 ॥

विश्वास-प्रस्तुतिः

गन्धपुष्पादिसंयुक्तं जलदानसमन्वितम्।
बलिविक्षेपणं कुर्याद् बलिमुद्रां च दर्शयेत्॥ 20.89 ॥

मूलम्

गन्धपुष्पादिसंयुक्तं जलदानसमन्वितम्।
बलिविक्षेपणं कुर्याद् बलिमुद्रां च दर्शयेत्॥ 20.89 ॥

कुमुदादिध्वजेशानां पञ्चाशद्गणनायकाः। भवन्ति शतशस्तेषां तथैव च सहस्रशः॥ 20.90 ।