॥ अथ चतुर्दशः पटलः ॥
विश्वास-प्रस्तुतिः
अथ वक्ष्यामि संक्षेपात् प्रतिमालक्षणं परम्।
योनिसंस्थानभेदं च साधकानां हिताय वै॥ 14.1 ॥
मूलम्
अथ वक्ष्यामि संक्षेपात् प्रतिमालक्षणं परम्।
योनिसंस्थानभेदं च साधकानां हिताय वै॥ 14.1 ॥
विश्वास-प्रस्तुतिः
रत्नलोहशिलाधातुमृत्काष्ठालेख्यभेदतः।
प्रतिमा सप्तधा ज्ञेया निर्दोषा रत्नलोहजा॥ 14.2 ॥
मूलम्
रत्नलोहशिलाधातुमृत्काष्ठालेख्यभेदतः।
प्रतिमा सप्तधा ज्ञेया निर्दोषा रत्नलोहजा॥ 14.2 ॥
विश्वास-प्रस्तुतिः
बहुदोषा शिला सा तु पुण्यशैलोद्भवेष्यते।
वारुण्यैन्द्री तथाऽऽग्नेयी वायवी भूश्चतुर्विधा॥ 14.3 ॥
मूलम्
बहुदोषा शिला सा तु पुण्यशैलोद्भवेष्यते।
वारुण्यैन्द्री तथाऽऽग्नेयी वायवी भूश्चतुर्विधा॥ 14.3 ॥
विश्वास-प्रस्तुतिः
आद्ययोर्या शिला सैषा निर्दोषाऽपि तु नान्ययोः।
निमग्ना भुवि या रम्या स्निग्धाऽर्ककिरणोज्झिता॥ 14.4 ॥
मूलम्
आद्ययोर्या शिला सैषा निर्दोषाऽपि तु नान्ययोः।
निमग्ना भुवि या रम्या स्निग्धाऽर्ककिरणोज्झिता॥ 14.4 ॥
विश्वास-प्रस्तुतिः
एकवर्णा सुवर्णा च सवर्णा चातिशोभना।
श्वेतब्जाभा मृगे ग्राह्या सौम्या विप्रस्य सा शिला॥ 14.5 ॥
मूलम्
एकवर्णा सुवर्णा च सवर्णा चातिशोभना।
श्वेतब्जाभा मृगे ग्राह्या सौम्या विप्रस्य सा शिला॥ 14.5 ॥
विश्वास-प्रस्तुतिः
ऐन्द्री रक्ता कुलस्थाभा ज्येष्ठायां क्षत्रियस्य तु।
फल्गुन्यां भगदेवत्या पीता वा हरिता विशः॥ 14.6 ॥
मूलम्
ऐन्द्री रक्ता कुलस्थाभा ज्येष्ठायां क्षत्रियस्य तु।
फल्गुन्यां भगदेवत्या पीता वा हरिता विशः॥ 14.6 ॥
विश्वास-प्रस्तुतिः
कृष्णा मुद्गनिभाऽश्विन्यां शूद्रस्यैवाश्विदेवता।
विशाला नातिबहला छिद्रवन्मधुरस्वरा॥ 14.7 ॥
मूलम्
कृष्णा मुद्गनिभाऽश्विन्यां शूद्रस्यैवाश्विदेवता।
विशाला नातिबहला छिद्रवन्मधुरस्वरा॥ 14.7 ॥
विश्वास-प्रस्तुतिः
रम्भादलाकृतिः स्त्री स्याच्छीतला च मनोरमा।
गम्भीरनिनदा गुर्वी सदृढा विस्फुलिङ्गिनी॥ 14.8 ॥
मूलम्
रम्भादलाकृतिः स्त्री स्याच्छीतला च मनोरमा।
गम्भीरनिनदा गुर्वी सदृढा विस्फुलिङ्गिनी॥ 14.8 ॥
विश्वास-प्रस्तुतिः
अश्वत्थवटपत्राभा विशाला बहला पुमान्।
नपुंसकं द्वयाकारा तद्धीना या सपर्पटा॥ 14.9 ॥
मूलम्
अश्वत्थवटपत्राभा विशाला बहला पुमान्।
नपुंसकं द्वयाकारा तद्धीना या सपर्पटा॥ 14.9 ॥
विश्वास-प्रस्तुतिः
निबिडावयवा स्निग्धा धीरशब्दा सुशीतला।
सुगन्धरसूरुपाढ्या युवतिः सा सुशोभना॥ 14.10 ॥
मूलम्
निबिडावयवा स्निग्धा धीरशब्दा सुशीतला।
सुगन्धरसूरुपाढ्या युवतिः सा सुशोभना॥ 14.10 ॥
विश्वास-प्रस्तुतिः
बाला शस्त्रासहा मृद्वी पिच्छिला पल्लवास्थिरा।
चण्डाली शुल्किनी वा स्याद् यस्यां न रमते मनः॥ 14.11 ॥
मूलम्
बाला शस्त्रासहा मृद्वी पिच्छिला पल्लवास्थिरा।
चण्डाली शुल्किनी वा स्याद् यस्यां न रमते मनः॥ 14.11 ॥
विश्वास-प्रस्तुतिः
सा हि मण्डूकखण्डा च वृद्धा रूक्षाऽतिझर्झरा।
बहुवर्णाऽतिनीला च धूम्रा च स्थूलरोमिका॥ 14.12 ॥
मूलम्
सा हि मण्डूकखण्डा च वृद्धा रूक्षाऽतिझर्झरा।
बहुवर्णाऽतिनीला च धूम्रा च स्थूलरोमिका॥ 14.12 ॥
विश्वास-प्रस्तुतिः
हीनस्वना च निन्द्याङ्गी सोष्णा चण्डालिका स्मृता।
वल्मीकवृक्षसंलग्ना वह्निवातातपाहता॥ 14.13 ॥
मूलम्
हीनस्वना च निन्द्याङ्गी सोष्णा चण्डालिका स्मृता।
वल्मीकवृक्षसंलग्ना वह्निवातातपाहता॥ 14.13 ॥
विश्वास-प्रस्तुतिः
चितिचैत्यसमीपस्था बाह्यालीढाऽन्त्यसेविता।
ग्रहजुष्टा विवर्णा च चत्वरान्तर्जलोषिता॥ 14.14 ॥
मूलम्
चितिचैत्यसमीपस्था बाह्यालीढाऽन्त्यसेविता।
ग्रहजुष्टा विवर्णा च चत्वरान्तर्जलोषिता॥ 14.14 ॥
विश्वास-प्रस्तुतिः
कल्पिताऽन्यत्र शिष्टा च संस्कृता येन केनचित्।
सगर्भमण्डलच्छिद्रसन्धिकीलकजालका॥ 14.15 ॥
मूलम्
कल्पिताऽन्यत्र शिष्टा च संस्कृता येन केनचित्।
सगर्भमण्डलच्छिद्रसन्धिकीलकजालका॥ 14.15 ॥
विश्वास-प्रस्तुतिः
स्फोटावर्तसिराग्रन्थिभेदयुक्ता च वर्जिता।
हीनरेखोत्तमा हीना हीना रेखोत्तमोत्तमा॥ 14.16 ॥
मूलम्
स्फोटावर्तसिराग्रन्थिभेदयुक्ता च वर्जिता।
हीनरेखोत्तमा हीना हीना रेखोत्तमोत्तमा॥ 14.16 ॥
विश्वास-प्रस्तुतिः
शिलासवर्मा रेखाः स्युः सुवर्णाश्चातिशोभनाः।
इन्द्रायुधपताकोर्मिकलशाभा मनोरमा॥ 14.17 ॥
मूलम्
शिलासवर्मा रेखाः स्युः सुवर्णाश्चातिशोभनाः।
इन्द्रायुधपताकोर्मिकलशाभा मनोरमा॥ 14.17 ॥
विश्वास-प्रस्तुतिः
सदा वृद्धिकरी ज्ञेया गोब्राह्मणहितावहा।
श्रीवत्सशङ्खचक्राब्जनन्द्यावर्तप्रदक्षिणा॥ 14.18 ॥
मूलम्
सदा वृद्धिकरी ज्ञेया गोब्राह्मणहितावहा।
श्रीवत्सशङ्खचक्राब्जनन्द्यावर्तप्रदक्षिणा॥ 14.18 ॥
विश्वास-प्रस्तुतिः
तोरणच्छत्रवस्त्रोक्षकन्यास्रक्कुसुमोपमा।
प्रासादस्वस्तिकाश्वेभवर्धनी शफरोपमा॥ 14.19 ॥
मूलम्
तोरणच्छत्रवस्त्रोक्षकन्यास्रक्कुसुमोपमा।
प्रासादस्वस्तिकाश्वेभवर्धनी शफरोपमा॥ 14.19 ॥
विश्वास-प्रस्तुतिः
रथेक्षणाङ्गुलीकूर्मचामराङ्कुशकेसरी।
रत्नाभरणगोवृक्षपत्रचन्द्रार्कतारकाः॥ 14.20 ॥
मूलम्
रथेक्षणाङ्गुलीकूर्मचामराङ्कुशकेसरी।
रत्नाभरणगोवृक्षपत्रचन्द्रार्कतारकाः॥ 14.20 ॥
विश्वास-प्रस्तुतिः
पवित्रकुण्डिकादर्शमृगहंसादयः शुभाः।
एकद्विबहुविच्छेदे पुत्रेशगृहिणीक्षयः॥ 14.21 ॥
मूलम्
पवित्रकुण्डिकादर्शमृगहंसादयः शुभाः।
एकद्विबहुविच्छेदे पुत्रेशगृहिणीक्षयः॥ 14.21 ॥
विश्वास-प्रस्तुतिः
वक्रस्थूलकृशा रूक्षाश्छिन्नाग्राश्च न शोभनाः।
सङ्कीर्णा बहुवर्मा च यस्यां नेष्टा च सा शिला॥ 14.22 ॥
मूलम्
वक्रस्थूलकृशा रूक्षाश्छिन्नाग्राश्च न शोभनाः।
सङ्कीर्णा बहुवर्मा च यस्यां नेष्टा च सा शिला॥ 14.22 ॥
विश्वास-प्रस्तुतिः
अ वृद्धिकृदि शत्रुघ्नमु संवृतमशोभनम्।
सन्ध्यक्षरेषु वृद्धिः स्यात् कादिमान्तेषु सम्पदः॥ 14.23 ॥
मूलम्
अ वृद्धिकृदि शत्रुघ्नमु संवृतमशोभनम्।
सन्ध्यक्षरेषु वृद्धिः स्यात् कादिमान्तेषु सम्पदः॥ 14.23 ॥
विश्वास-प्रस्तुतिः
या योगवाहेषूच्चाटो रादौ भीपुष्टिशान्तयः।
सिद्धिरूष्मसु मोक्षोऽन्त्ये तिर्यग्रेखास्त्वशोभनाः॥ 14.24 ॥
मूलम्
या योगवाहेषूच्चाटो रादौ भीपुष्टिशान्तयः।
सिद्धिरूष्मसु मोक्षोऽन्त्ये तिर्यग्रेखास्त्वशोभनाः॥ 14.24 ॥
विश्वास-प्रस्तुतिः
सगर्भोद्धाट्यमाना या भिद्यते शिथिलध्वनिः।
मण्डलादियुतोष्णा वा विवर्णा वाऽपि तां त्यजेत्॥ 14.25 ॥
मूलम्
सगर्भोद्धाट्यमाना या भिद्यते शिथिलध्वनिः।
मण्डलादियुतोष्णा वा विवर्णा वाऽपि तां त्यजेत्॥ 14.25 ॥
विश्वास-प्रस्तुतिः
शिलायां क्षालितायां तु यदि किञ्चिन्न लक्ष्यते।
मध्यमा सा शिला ज्ञेया हीना युक्ता शुभाशुभैः॥ 14.26 ॥
मूलम्
शिलायां क्षालितायां तु यदि किञ्चिन्न लक्ष्यते।
मध्यमा सा शिला ज्ञेया हीना युक्ता शुभाशुभैः॥ 14.26 ॥
विश्वास-प्रस्तुतिः
ध्वनिर्घण्टानिभो यत्र स्फुलिङ्गाश्छेदने सदा।
दृश्यन्ते तच्छिरस्तस्याः पृष्ठमूर्ध्वमधोमुखम्॥ 14.27 ॥
मूलम्
ध्वनिर्घण्टानिभो यत्र स्फुलिङ्गाश्छेदने सदा।
दृश्यन्ते तच्छिरस्तस्याः पृष्ठमूर्ध्वमधोमुखम्॥ 14.27 ॥
विश्वास-प्रस्तुतिः
द्विजो वा शिल्पिना कन्या यद् ब्रूयादधिवासिता।
तच्छिरः स्यात् ततो वक्रं कल्पयेदविकल्पितम्॥ 14.28 ॥
मूलम्
द्विजो वा शिल्पिना कन्या यद् ब्रूयादधिवासिता।
तच्छिरः स्यात् ततो वक्रं कल्पयेदविकल्पितम्॥ 14.28 ॥
विश्वास-प्रस्तुतिः
प्राक्पश्चिमशिरा ग्राह्या प्राक्प्रत्यग्द्वारवेश्मनोः।
अलाभे याम्यसौम्याग्रा कोणाग्रा तु न शस्यते॥ 14.29 ॥
मूलम्
प्राक्पश्चिमशिरा ग्राह्या प्राक्प्रत्यग्द्वारवेश्मनोः।
अलाभे याम्यसौम्याग्रा कोणाग्रा तु न शस्यते॥ 14.29 ॥
विश्वास-प्रस्तुतिः
स्थण्डिले देवमिष्ट्वाऽऽदौ ब्राह्मणैः स्वस्ति वाचयेत्।
सुदिने प्राश्य दध्यन्नं रक्षामङ्गलपूर्वकम्॥ 14.30 ॥
मूलम्
स्थण्डिले देवमिष्ट्वाऽऽदौ ब्राह्मणैः स्वस्ति वाचयेत्।
सुदिने प्राश्य दध्यन्नं रक्षामङ्गलपूर्वकम्॥ 14.30 ॥
विश्वास-प्रस्तुतिः
शस्त्राण्यस्त्रेण सम्पूज्य शोभनान्यभिधाय च।
शस्त्राण्यस्त्रेण सम्पूज्य प्राङ्मुखो वाऽप्युदङ्मुखः॥ 14.31 ॥
मूलम्
शस्त्राण्यस्त्रेण सम्पूज्य शोभनान्यभिधाय च।
शस्त्राण्यस्त्रेण सम्पूज्य प्राङ्मुखो वाऽप्युदङ्मुखः॥ 14.31 ॥
विश्वास-प्रस्तुतिः
मङ्गलानि च सन्दृश्य निमित्तानि परीक्ष्य च।
प्रतिमार्थं तु निर्गच्छेदाचार्यः शिल्पिभिः सह॥ 14.32 ॥
मूलम्
मङ्गलानि च सन्दृश्य निमित्तानि परीक्ष्य च।
प्रतिमार्थं तु निर्गच्छेदाचार्यः शिल्पिभिः सह॥ 14.32 ॥
विश्वास-प्रस्तुतिः
विद्याराज्ञीं सदा ध्यायन्नग्रतोऽर्घ्यकरः स्थितः।
निमित्तैः शोभनैर्गच्छेत् कृत्वैवं पुनरन्यथा॥ 14.33 ॥
मूलम्
विद्याराज्ञीं सदा ध्यायन्नग्रतोऽर्घ्यकरः स्थितः।
निमित्तैः शोभनैर्गच्छेत् कृत्वैवं पुनरन्यथा॥ 14.33 ॥
विश्वास-प्रस्तुतिः
निर्गतस्तु शिलां पश्येत् तदाप्रभृति नित्यशः।
प्रतिमां कारयेत् कर्ता तत्कर्मान्तं हविष्यभुक्॥ 14.34 ॥
मूलम्
निर्गतस्तु शिलां पश्येत् तदाप्रभृति नित्यशः।
प्रतिमां कारयेत् कर्ता तत्कर्मान्तं हविष्यभुक्॥ 14.34 ॥
विश्वास-प्रस्तुतिः
सोमेशेन्द्रेषु न स्याच्चेत् तादृशी शोभना शिला।
सिद्धं शिलाकरं गच्छेत् कृत्वा दिग्यजनं पुनः॥ 14.35 ॥
मूलम्
सोमेशेन्द्रेषु न स्याच्चेत् तादृशी शोभना शिला।
सिद्धं शिलाकरं गच्छेत् कृत्वा दिग्यजनं पुनः॥ 14.35 ॥
विश्वास-प्रस्तुतिः
दिशो विलोक्य चास्त्रेण रक्षामङ्गलपूर्वकम्।
तत्राधिवासनं कुर्यादाचार्यः प्रयतो निशि॥ 14.36 ॥
मूलम्
दिशो विलोक्य चास्त्रेण रक्षामङ्गलपूर्वकम्।
तत्राधिवासनं कुर्यादाचार्यः प्रयतो निशि॥ 14.36 ॥
विश्वास-प्रस्तुतिः
शिलाया मण्डपं कृत्वा परिश्रित्य समन्ततः।
चतुर्दिक्षु पताकाभिश्चतुर्वर्णाभिरन्वितम्॥ 14.37 ॥
मूलम्
शिलाया मण्डपं कृत्वा परिश्रित्य समन्ततः।
चतुर्दिक्षु पताकाभिश्चतुर्वर्णाभिरन्वितम्॥ 14.37 ॥
विश्वास-प्रस्तुतिः
इष्ट्वा हरिं च दिग्देवान् भूतक्रूरबलिं हरेत्।
देवाग्रे दर्भशय्यायामुपोष्य नियतेन्द्रियः॥ 14.38 ॥
मूलम्
इष्ट्वा हरिं च दिग्देवान् भूतक्रूरबलिं हरेत्।
देवाग्रे दर्भशय्यायामुपोष्य नियतेन्द्रियः॥ 14.38 ॥
विश्वास-प्रस्तुतिः
आचार्यः सुस्थितो विष्णुं ध्यात्वा मन्त्रमुदीरयेत्।
नमः सकललोकाय विष्णवे प्रभविष्णवे॥ 14.39 ॥
मूलम्
आचार्यः सुस्थितो विष्णुं ध्यात्वा मन्त्रमुदीरयेत्।
नमः सकललोकाय विष्णवे प्रभविष्णवे॥ 14.39 ॥
विश्वास-प्रस्तुतिः
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः।
तेनाष्टशतजप्तेन ततः सव्प्नं स पश्यति॥ 14.40 ॥
मूलम्
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः।
तेनाष्टशतजप्तेन ततः सव्प्नं स पश्यति॥ 14.40 ॥
विश्वास-प्रस्तुतिः
शोभनं स्याच्छुभे स्वप्ने कर्तव्या शान्तिरन्यथा।
शोभनां तु शिलां ज्ञात्वा वर्णं लिङ्गं शिरस्तथा॥ 14.41 ॥
मूलम्
शोभनं स्याच्छुभे स्वप्ने कर्तव्या शान्तिरन्यथा।
शोभनां तु शिलां ज्ञात्वा वर्णं लिङ्गं शिरस्तथा॥ 14.41 ॥
विश्वास-प्रस्तुतिः
उद्बुध्यस्वेति मन्त्रेण लाञ्छयेत् तत्र तत्र तु।
आचार्योऽस्त्रेण कृत्वैवं शिल्पिभिर्ग्राहयेत् ततः॥ 14.42 ॥
मूलम्
उद्बुध्यस्वेति मन्त्रेण लाञ्छयेत् तत्र तत्र तु।
आचार्योऽस्त्रेण कृत्वैवं शिल्पिभिर्ग्राहयेत् ततः॥ 14.42 ॥
विश्वास-प्रस्तुतिः
देवमिष्ट्वा बलिं दत्त्वा कृत्वाऽथ स्वस्तिवाचनम्।
शिलां रथे समारोप्य प्रयत्नादानयेत् ततः॥ 14.43 ॥
मूलम्
देवमिष्ट्वा बलिं दत्त्वा कृत्वाऽथ स्वस्तिवाचनम्।
शिलां रथे समारोप्य प्रयत्नादानयेत् ततः॥ 14.43 ॥
विश्वास-प्रस्तुतिः
रथशिल्पिविकारादौ शतमस्त्रेण होमयेत्।
ध्वजादिघोषैः पर्येत्य शालायामुत्तरे न्यसेत्॥ 14.44 ॥
मूलम्
रथशिल्पिविकारादौ शतमस्त्रेण होमयेत्।
ध्वजादिघोषैः पर्येत्य शालायामुत्तरे न्यसेत्॥ 14.44 ॥
विश्वास-प्रस्तुतिः
संकल्प्य प्रतिमामेकां शिलायां वृक्ष एव वा।
नान्यां तु प्रतिमां कुर्यात् कृता भवति निष्फला॥ 14.45 ॥
मूलम्
संकल्प्य प्रतिमामेकां शिलायां वृक्ष एव वा।
नान्यां तु प्रतिमां कुर्यात् कृता भवति निष्फला॥ 14.45 ॥
विश्वास-प्रस्तुतिः
स्वयमुत्पादिता मुख्या क्रीता द्रव्यैस्तु मध्यमा।
विदितावयवैः शुद्धा या ह्रदादिषु साऽधमा॥ 14.46 ॥
मूलम्
स्वयमुत्पादिता मुख्या क्रीता द्रव्यैस्तु मध्यमा।
विदितावयवैः शुद्धा या ह्रदादिषु साऽधमा॥ 14.46 ॥
विश्वास-प्रस्तुतिः
शिलायामिव संस्कारः कर्तव्यो दारुकर्मणि।
दारुचन्दनशम्याकमधूकासनबिल्वकाः॥ 14.47 ॥
मूलम्
शिलायामिव संस्कारः कर्तव्यो दारुकर्मणि।
दारुचन्दनशम्याकमधूकासनबिल्वकाः॥ 14.47 ॥
विश्वास-प्रस्तुतिः
सरलः स्पन्दनः सालः स्तबकः स्तम्भकस्तिमिः।
वरणस्तिन्दुकाशोकपर्णीपनसशिंशपाः॥ 14.48 ॥
मूलम्
सरलः स्पन्दनः सालः स्तबकः स्तम्भकस्तिमिः।
वरणस्तिन्दुकाशोकपर्णीपनसशिंशपाः॥ 14.48 ॥
विश्वास-प्रस्तुतिः
अन्येऽपि याज्ञिका वृक्षाः सारवन्तश्च शोभनाः।
ऋजुः स्निग्धः समोऽशाखः शुभदेशोद्भवो घनः॥ 14.49 ॥
मूलम्
अन्येऽपि याज्ञिका वृक्षाः सारवन्तश्च शोभनाः।
ऋजुः स्निग्धः समोऽशाखः शुभदेशोद्भवो घनः॥ 14.49 ॥
विश्वास-प्रस्तुतिः
अगर्भव्रणरन्ध्रादिर्दृढमूलः शुभो मतः।
दक्षिणप्रवणः शुष्को दग्धः पक्षिग्रहाश्रयः॥ 14.50 ॥
मूलम्
अगर्भव्रणरन्ध्रादिर्दृढमूलः शुभो मतः।
दक्षिणप्रवणः शुष्को दग्धः पक्षिग्रहाश्रयः॥ 14.50 ॥
विश्वास-प्रस्तुतिः
पतितश्चैत्यवल्मीकचितादिस्थश्च नेष्यते।
अधोभागं तु संशोध्य दर्भानास्तीर्य सर्वतः॥ 14.51 ॥
मूलम्
पतितश्चैत्यवल्मीकचितादिस्थश्च नेष्यते।
अधोभागं तु संशोध्य दर्भानास्तीर्य सर्वतः॥ 14.51 ॥
विश्वास-प्रस्तुतिः
गायत्रीपरिपूतेन सर्वतः प्रोक्ष्य वारिणा।
हुत्वाऽनेनैव मन्त्रेण क्षीरवृक्षसमिच्छतम्॥ 14.52 ॥
मूलम्
गायत्रीपरिपूतेन सर्वतः प्रोक्ष्य वारिणा।
हुत्वाऽनेनैव मन्त्रेण क्षीरवृक्षसमिच्छतम्॥ 14.52 ॥
विश्वास-प्रस्तुतिः
यत्परं वैष्णवं तत्त्वं यच्च भागवतं पुनः।
तत्सर्वमेकसंलीनमस्मिन् देहे विबुध्यताम्॥ 14.53 ॥
मूलम्
यत्परं वैष्णवं तत्त्वं यच्च भागवतं पुनः।
तत्सर्वमेकसंलीनमस्मिन् देहे विबुध्यताम्॥ 14.53 ॥
विश्वास-प्रस्तुतिः
धर्मं पुण्यं तथा सत्यं सर्वमेकत्र वर्तताम्।
वृक्ष! लोकस्य शान्त्यर्थं गच्छ देवालयं शुभम्॥ 14.54 ॥
मूलम्
धर्मं पुण्यं तथा सत्यं सर्वमेकत्र वर्तताम्।
वृक्ष! लोकस्य शान्त्यर्थं गच्छ देवालयं शुभम्॥ 14.54 ॥
विश्वास-प्रस्तुतिः
देवत्वं यास्यसे तत्र दाहच्छेदविवर्जितम्।
जलपुष्पप्रदानेन सधूपैर्बलिभिस्तथा॥ 14.55 ॥
मूलम्
देवत्वं यास्यसे तत्र दाहच्छेदविवर्जितम्।
जलपुष्पप्रदानेन सधूपैर्बलिभिस्तथा॥ 14.55 ॥
विश्वास-प्रस्तुतिः
लोकास्त्वां पूजयिष्यन्ति ततो यास्यसि निर्वृतिम्।
गन्धपुष्पैश्च संपूज्य बलिं दत्त्वा च पूर्ववत्॥ 14.56 ॥
मूलम्
लोकास्त्वां पूजयिष्यन्ति ततो यास्यसि निर्वृतिम्।
गन्धपुष्पैश्च संपूज्य बलिं दत्त्वा च पूर्ववत्॥ 14.56 ॥
विश्वास-प्रस्तुतिः
स्वप्नं दृष्ट्वा द्विजायोक्त्वा शोभनान्यभिधाय च।
पूर्वोत्तरमुखो मन्त्री जप्त्वेदंविष्णुरित्यृचम्॥ 14.57 ॥
मूलम्
स्वप्नं दृष्ट्वा द्विजायोक्त्वा शोभनान्यभिधाय च।
पूर्वोत्तरमुखो मन्त्री जप्त्वेदंविष्णुरित्यृचम्॥ 14.57 ॥
विश्वास-प्रस्तुतिः
मध्वाज्याक्तकुठारेण स्मृत्वाऽस्त्रं छेत्तुमारभेत्।
दिवा वारेभिरेत्येवं पातं तस्य समुद्धरेत्॥ 14.58 ॥
मूलम्
मध्वाज्याक्तकुठारेण स्मृत्वाऽस्त्रं छेत्तुमारभेत्।
दिवा वारेभिरेत्येवं पातं तस्य समुद्धरेत्॥ 14.58 ॥
विश्वास-प्रस्तुतिः
सोमेन्द्रेशेषु तत्पातः सुभोऽन्यत्र न शस्यते।
भग्नेऽस्मिन् कारयेच्छान्तिं महाव्याहृतिहोमतः॥ 14.59 ॥
मूलम्
सोमेन्द्रेशेषु तत्पातः सुभोऽन्यत्र न शस्यते।
भग्नेऽस्मिन् कारयेच्छान्तिं महाव्याहृतिहोमतः॥ 14.59 ॥
विश्वास-प्रस्तुतिः
अग्नआयाहिमन्त्रेण पतितं सोधयेद् द्रुमम्।
चतुरश्रं ततः कृत्वा रथेनाश्मवदानयेत्॥ 14.60 ॥
मूलम्
अग्नआयाहिमन्त्रेण पतितं सोधयेद् द्रुमम्।
चतुरश्रं ततः कृत्वा रथेनाश्मवदानयेत्॥ 14.60 ॥
विश्वास-प्रस्तुतिः
मृत्तिकाऽप्येवमानेया सवर्णा दोषवर्जिता।
पुण्यादायतनाद् रम्यादुद्धृतासीति चाहृता॥ 14.61 ॥
मूलम्
मृत्तिकाऽप्येवमानेया सवर्णा दोषवर्जिता।
पुण्यादायतनाद् रम्यादुद्धृतासीति चाहृता॥ 14.61 ॥
विश्वास-प्रस्तुतिः
अपक्वं पार्थिवं शस्तं पक्वमत्र विगर्हितम्।
कपिलाज्यातसीतैलकषायैश्चूर्णसंयुताम्॥ 14.62 ॥
मूलम्
अपक्वं पार्थिवं शस्तं पक्वमत्र विगर्हितम्।
कपिलाज्यातसीतैलकषायैश्चूर्णसंयुताम्॥ 14.62 ॥
विश्वास-प्रस्तुतिः
श्रीवेष्टकादिसंयुक्तां पेषयित्वा पुनः पुनः।
मासपक्षोषितां कृत्वा कारयेत् प्रतिमां ततः॥ 14.63 ॥
मूलम्
श्रीवेष्टकादिसंयुक्तां पेषयित्वा पुनः पुनः।
मासपक्षोषितां कृत्वा कारयेत् प्रतिमां ततः॥ 14.63 ॥
विश्वास-प्रस्तुतिः
संस्कृतं प्रतिमाशूलमधिवास्याग्रमण्डपे।
रत्नन्यासं पुरा कृत्वा मुहूर्ते स्तापयेद् गुरुः॥ 14.64 ॥
मूलम्
संस्कृतं प्रतिमाशूलमधिवास्याग्रमण्डपे।
रत्नन्यासं पुरा कृत्वा मुहूर्ते स्तापयेद् गुरुः॥ 14.64 ॥
विश्वास-प्रस्तुतिः
लोहे सिक्थमयीमर्चां कारयित्वा मृदावृताम्।
सुवर्णादीनि संशोध्य विद्राव्याङ्गारवत् पुनः॥ 14.65 ॥
मूलम्
लोहे सिक्थमयीमर्चां कारयित्वा मृदावृताम्।
सुवर्णादीनि संशोध्य विद्राव्याङ्गारवत् पुनः॥ 14.65 ॥
विश्वास-प्रस्तुतिः
कुशलैः कारयेद् यत्नात् सम्पूर्णां सर्वतोघनाम्।
पुष्टिदाऽर्चा तु सौवर्मी राजती किर्त्तिदा स्मृता॥ 14.66 ॥
मूलम्
कुशलैः कारयेद् यत्नात् सम्पूर्णां सर्वतोघनाम्।
पुष्टिदाऽर्चा तु सौवर्मी राजती किर्त्तिदा स्मृता॥ 14.66 ॥
विश्वास-प्रस्तुतिः
ताम्रजा धनपुत्रार्था मणिजा सुखदा भवेत्।
दारुजा श्रीकरी ज्ञेया मृन्मयी सर्वकामदा॥ 14.67 ॥
मूलम्
ताम्रजा धनपुत्रार्था मणिजा सुखदा भवेत्।
दारुजा श्रीकरी ज्ञेया मृन्मयी सर्वकामदा॥ 14.67 ॥
विश्वास-प्रस्तुतिः
एकबेरं शिलालोहरत्नधातुमयं भवेत्।
बहुबेरं तु मृद्दारुकृतमालेख्यमेव च॥ 14.68 ॥
मूलम्
एकबेरं शिलालोहरत्नधातुमयं भवेत्।
बहुबेरं तु मृद्दारुकृतमालेख्यमेव च॥ 14.68 ॥
विश्वास-प्रस्तुतिः
प्रासाद एव तु स्थाप्या या शिलादारुमृन्मयी।
प्रतिमाऽन्या गृहे पूज्या प्रासादे च यथाविधि॥ 14.69 ॥
मूलम्
प्रासाद एव तु स्थाप्या या शिलादारुमृन्मयी।
प्रतिमाऽन्या गृहे पूज्या प्रासादे च यथाविधि॥ 14.69 ॥
विश्वास-प्रस्तुतिः
अङ्गुष्ठादिवितस्त्यन्तं गृहे संस्थाप्य पूजयेत्।
प्रासादे चोर्ध्वमाहस्तात् परं प्रासाद एव तु॥ 14.70 ॥
मूलम्
अङ्गुष्ठादिवितस्त्यन्तं गृहे संस्थाप्य पूजयेत्।
प्रासादे चोर्ध्वमाहस्तात् परं प्रासाद एव तु॥ 14.70 ॥
विश्वास-प्रस्तुतिः
जङ्गमं पूजयेन्नित्यमावाहनविसर्गतः।
नावाहनविसर्गाभ्यामेकबेरं प्रतिष्ठितम्॥ 14.71 ॥
मूलम्
जङ्गमं पूजयेन्नित्यमावाहनविसर्गतः।
नावाहनविसर्गाभ्यामेकबेरं प्रतिष्ठितम्॥ 14.71 ॥
विश्वास-प्रस्तुतिः
कर्मार्चां लोहजां कृत्वा पादमात्रां शुभाननाम्।
मूलानुरूपसंस्थानां शोधयित्वा यथाविधि॥ 14.72 ॥
मूलम्
कर्मार्चां लोहजां कृत्वा पादमात्रां शुभाननाम्।
मूलानुरूपसंस्थानां शोधयित्वा यथाविधि॥ 14.72 ॥
विश्वास-प्रस्तुतिः
तस्यामावाह्य सम्पूज्य लेप्यादौ विसृजेत् पुनः।
द्वारोच्चेऽष्टांशहीने स्यात् त्रिभक्तेऽर्चा द्विभागिका॥ 14.73 ॥
मूलम्
तस्यामावाह्य सम्पूज्य लेप्यादौ विसृजेत् पुनः।
द्वारोच्चेऽष्टांशहीने स्यात् त्रिभक्तेऽर्चा द्विभागिका॥ 14.73 ॥
विश्वास-प्रस्तुतिः
नवांशोने समस्ते वा पादोना वाऽपि तत्समा।
उत्तमं पार्थिवे मानं दारवे मध्यमं भवेत्॥ 14.74 ॥
मूलम्
नवांशोने समस्ते वा पादोना वाऽपि तत्समा।
उत्तमं पार्थिवे मानं दारवे मध्यमं भवेत्॥ 14.74 ॥
विश्वास-प्रस्तुतिः
मणिजे चाधमं ज्ञेयमिच्छयाऽन्यत्र कल्पयेत्।
उत्तमा दशतालार्चा नवताला तु मध्यमा॥ 14.75 ॥
मूलम्
मणिजे चाधमं ज्ञेयमिच्छयाऽन्यत्र कल्पयेत्।
उत्तमा दशतालार्चा नवताला तु मध्यमा॥ 14.75 ॥
विश्वास-प्रस्तुतिः
अष्टतालाधमा ज्ञेया देव्यः स्युश्चाष्टतालिकाः।
दशधा नवधा चेष्टं मानं कृत्त्वैकमंशकम्॥ 14.76 ॥
मूलम्
अष्टतालाधमा ज्ञेया देव्यः स्युश्चाष्टतालिकाः।
दशधा नवधा चेष्टं मानं कृत्त्वैकमंशकम्॥ 14.76 ॥
विश्वास-प्रस्तुतिः
भङ्क्त्त्वा द्वादशदा ज्ञेयं स्वाङ्गुलं येन मीयते।
ग्रीवाहृन्नाभिमेढ्रान्तं मुखमानेन कल्पयेत्॥ 14.77 ॥
मूलम्
भङ्क्त्त्वा द्वादशदा ज्ञेयं स्वाङ्गुलं येन मीयते।
ग्रीवाहृन्नाभिमेढ्रान्तं मुखमानेन कल्पयेत्॥ 14.77 ॥
विश्वास-प्रस्तुतिः
तद् भङ्क्त्त्वा मूर्ध्नि कण्ठाङ्घ्रिजानुदेशे समं न्यसेत्।
जङ्घोरू द्विगुणौ कार्यौ बाहू चाजानुलम्बिनौ॥ 14.78 ॥
मूलम्
तद् भङ्क्त्त्वा मूर्ध्नि कण्ठाङ्घ्रिजानुदेशे समं न्यसेत्।
जङ्घोरू द्विगुणौ कार्यौ बाहू चाजानुलम्बिनौ॥ 14.78 ॥
विश्वास-प्रस्तुतिः
किञ्चिदूनाः प्रमाणेन ज्ञेयाश्चैवोपबाहवः।
किरीटमधिकं कुर्यात् पद्मं नालं च मानतः॥ 14.79 ॥
मूलम्
किञ्चिदूनाः प्रमाणेन ज्ञेयाश्चैवोपबाहवः।
किरीटमधिकं कुर्यात् पद्मं नालं च मानतः॥ 14.79 ॥
विश्वास-प्रस्तुतिः
तिर्यक् षोडशसूत्राणि सप्तोर्ध्वानि च कल्पयेत्।
तिर्यगूर्ध्वगतैः सूत्रैर्मुखे द्वादशधा कृते॥ 14.80 ॥
मूलम्
तिर्यक् षोडशसूत्राणि सप्तोर्ध्वानि च कल्पयेत्।
तिर्यगूर्ध्वगतैः सूत्रैर्मुखे द्वादशधा कृते॥ 14.80 ॥
विश्वास-प्रस्तुतिः
केशपञ्चमसूत्रस्थं मद्यैकान्तरितं द्वयोः।
पदयोरक्षिणी कार्ये पदमानेन विस्तृते॥ 14.81 ॥
मूलम्
केशपञ्चमसूत्रस्थं मद्यैकान्तरितं द्वयोः।
पदयोरक्षिणी कार्ये पदमानेन विस्तृते॥ 14.81 ॥
विश्वास-प्रस्तुतिः
तयोर्मध्ये शुभा नासा कार्याक्षिद्विगुणायता।
तारे सृक्वान्तसूत्रस्थे कंबीरौ पुटसंमितौ॥ 14.82 ॥
मूलम्
तयोर्मध्ये शुभा नासा कार्याक्षिद्विगुणायता।
तारे सृक्वान्तसूत्रस्थे कंबीरौ पुटसंमितौ॥ 14.82 ॥
विश्वास-प्रस्तुतिः
कुर्याद् भ्रूसूत्रगौ कर्णौ नेत्रे नेत्रान्तरायते।
तारके तत्र्त्रिभागस्थे ज्योतिषी तत्र्त्रिभागतः॥ 14.83 ॥
मूलम्
कुर्याद् भ्रूसूत्रगौ कर्णौ नेत्रे नेत्रान्तरायते।
तारके तत्र्त्रिभागस्थे ज्योतिषी तत्र्त्रिभागतः॥ 14.83 ॥
विश्वास-प्रस्तुतिः
नेत्रवन्नासिकाग्रोच्चं निम्नं मूलं तदर्धतः।
निष्पावाभौ निम्नपुटौ भ्रूमद्यं नेत्रमध्यवत्॥ 14.84 ॥
मूलम्
नेत्रवन्नासिकाग्रोच्चं निम्नं मूलं तदर्धतः।
निष्पावाभौ निम्नपुटौ भ्रूमद्यं नेत्रमध्यवत्॥ 14.84 ॥
विश्वास-प्रस्तुतिः
अधरस्तत्समोऽन्योष्ठगोजिकामानमर्धतः।
कर्णायामस्तु नासावद् विस्तारश्च तदग्रवत्॥ 14.85 ॥
मूलम्
अधरस्तत्समोऽन्योष्ठगोजिकामानमर्धतः।
कर्णायामस्तु नासावद् विस्तारश्च तदग्रवत्॥ 14.85 ॥
विश्वास-प्रस्तुतिः
तुटुकौ नेत्रसूत्रस्थौ तद्विस्तारेण सम्मितौ।
ललाटकण्ठविस्तारो नासिकाद्विगुणो मतः॥ 14.86 ॥
मूलम्
तुटुकौ नेत्रसूत्रस्थौ तद्विस्तारेण सम्मितौ।
ललाटकण्ठविस्तारो नासिकाद्विगुणो मतः॥ 14.86 ॥
विश्वास-प्रस्तुतिः
चिबुको कर्णमूलात् तु नासिका द्विगुणायता।
स्तनान्तरं मुखं विद्याद् द्विगुणं चैव कक्षयोः॥ 14.87 ॥
मूलम्
चिबुको कर्णमूलात् तु नासिका द्विगुणायता।
स्तनान्तरं मुखं विद्याद् द्विगुणं चैव कक्षयोः॥ 14.87 ॥
विश्वास-प्रस्तुतिः
कण्ठाद् द्विगुण एवेष्टो नाभिदेशे तु विस्तरः।
कटौ नेत्राधिक्स्त्र्यंशं स्तनकक्षान्तरं विदुः॥ 14.88 ॥
मूलम्
कण्ठाद् द्विगुण एवेष्टो नाभिदेशे तु विस्तरः।
कटौ नेत्राधिक्स्त्र्यंशं स्तनकक्षान्तरं विदुः॥ 14.88 ॥
विश्वास-प्रस्तुतिः
तावत् कक्षांसमध्यं च कारयेत् स्कन्धमुन्नतम्।
कटिवत् सन्धिकक्षान्तं प्रकोष्ठं नासिकादिकम्॥ 14.89 ॥
मूलम्
तावत् कक्षांसमध्यं च कारयेत् स्कन्धमुन्नतम्।
कटिवत् सन्धिकक्षान्तं प्रकोष्ठं नासिकादिकम्॥ 14.89 ॥
विश्वास-प्रस्तुतिः
तत्र मध्यमयोर्मानं नासिकाधरयोगतः।
कल्पयेदर्धपर्वोने तथा तर्जन्यनामिके॥ 14.90 ॥
मूलम्
तत्र मध्यमयोर्मानं नासिकाधरयोगतः।
कल्पयेदर्धपर्वोने तथा तर्जन्यनामिके॥ 14.90 ॥
विश्वास-प्रस्तुतिः
तयोरप्यर्धपर्वोने तथाङ्गुष्ठकनिष्ठिके।
तले नेत्राधिकायामे मद्यमायामविस्तरे॥ 14.91 ॥
मूलम्
तयोरप्यर्धपर्वोने तथाङ्गुष्ठकनिष्ठिके।
तले नेत्राधिकायामे मद्यमायामविस्तरे॥ 14.91 ॥
विश्वास-प्रस्तुतिः
तत्राङ्गुष्ठप्रदेशिन्योर्नेत्रसम्मितमन्तरम्।
अन्तरं मध्यमातुल्यं कनिष्ठामणिबन्धयोः॥ 14.92 ॥
मूलम्
तत्राङ्गुष्ठप्रदेशिन्योर्नेत्रसम्मितमन्तरम्।
अन्तरं मध्यमातुल्यं कनिष्ठामणिबन्धयोः॥ 14.92 ॥
विश्वास-प्रस्तुतिः
मणिबन्धस्तु नासावत् ततोऽङ्गुष्ठान्तरं तथा।
द्विगुणो बाहुविस्तारो नेत्रोनं चैव कोर्परे॥ 14.93 ॥
मूलम्
मणिबन्धस्तु नासावत् ततोऽङ्गुष्ठान्तरं तथा।
द्विगुणो बाहुविस्तारो नेत्रोनं चैव कोर्परे॥ 14.93 ॥
विश्वास-प्रस्तुतिः
सर्वत्र त्रिगुणोऽनाहो बाहू गोपुच्छवच्छुभौ।
मद्यमापर्वणी पूर्वे समे शेषं तदर्धकम्॥ 14.94 ॥
मूलम्
सर्वत्र त्रिगुणोऽनाहो बाहू गोपुच्छवच्छुभौ।
मद्यमापर्वणी पूर्वे समे शेषं तदर्धकम्॥ 14.94 ॥
विश्वास-प्रस्तुतिः
अष्टांशोनानि पर्वाणि ततो देशिन्यनामयोः।
पादोनानि कनीयस्य योक्तव्यान्यनुरूपतः॥ 14.95 ॥
मूलम्
अष्टांशोनानि पर्वाणि ततो देशिन्यनामयोः।
पादोनानि कनीयस्य योक्तव्यान्यनुरूपतः॥ 14.95 ॥
विश्वास-प्रस्तुतिः
तर्जनीमध्यमापर्वसमे चाङ्गुष्ठपर्वणी।
सर्वाङ्गुलीषु कार्याः स्युरग्रपर्वार्धतो नखाः॥ 14.96 ॥
मूलम्
तर्जनीमध्यमापर्वसमे चाङ्गुष्ठपर्वणी।
सर्वाङ्गुलीषु कार्याः स्युरग्रपर्वार्धतो नखाः॥ 14.96 ॥
विश्वास-प्रस्तुतिः
नाहोऽङ्गुष्ठस्य नासावदष्टांशोनस्ततोऽन्ययोः।
त्ततश्चैवं कनिष्ठाया वृत्ते भुजसमे स्फिजौ॥ 14.97 ॥
मूलम्
नाहोऽङ्गुष्ठस्य नासावदष्टांशोनस्ततोऽन्ययोः।
त्ततश्चैवं कनिष्ठाया वृत्ते भुजसमे स्फिजौ॥ 14.97 ॥
विश्वास-प्रस्तुतिः
ऊरू मुखवदक्ष्यूनं जानु जङ्घा मुखार्धतः।
मुखायततलौ पादौ पुरस्ताज्जङ्घया समौ॥ 14.98 ॥
मूलम्
ऊरू मुखवदक्ष्यूनं जानु जङ्घा मुखार्धतः।
मुखायततलौ पादौ पुरस्ताज्जङ्घया समौ॥ 14.98 ॥
विश्वास-प्रस्तुतिः
कूर्मोन्नतौ क्रमादुच्चौ तत्राङ्गुष्ठौ तदर्धकौ।
प्रदेशिन्यौ च तत्तुल्ये हीनाः शेषा नखान्नखम्॥ 14.99 ॥
मूलम्
कूर्मोन्नतौ क्रमादुच्चौ तत्राङ्गुष्ठौ तदर्धकौ।
प्रदेशिन्यौ च तत्तुल्ये हीनाः शेषा नखान्नखम्॥ 14.99 ॥
विश्वास-प्रस्तुतिः
अनङ्गुष्ठास्रिपर्वाणो नखा रक्तार्धचन्द्रवत्।
नाहोऽङ्गुष्ठेऽन्यमध्यावत् तर्जन्यङ्गुष्ठदैर्घ्यवत्॥ 14.100 ॥
मूलम्
अनङ्गुष्ठास्रिपर्वाणो नखा रक्तार्धचन्द्रवत्।
नाहोऽङ्गुष्ठेऽन्यमध्यावत् तर्जन्यङ्गुष्ठदैर्घ्यवत्॥ 14.100 ॥
विश्वास-प्रस्तुतिः
अष्टांशोनाः क्रमादन्याः कारयेदनुरूपतः।
कर्णपाशौ च केशाश्च भूषावस्त्रायुधानि च॥ 14.101 ॥
मूलम्
अष्टांशोनाः क्रमादन्याः कारयेदनुरूपतः।
कर्णपाशौ च केशाश्च भूषावस्त्रायुधानि च॥ 14.101 ॥
विश्वास-प्रस्तुतिः
सन्निवेशाश्च योक्तव्या यथाशेभं विजानता।
विशालधवलाताम्रे पक्ष्मले चैव लोचने॥ 14.102 ॥
मूलम्
सन्निवेशाश्च योक्तव्या यथाशेभं विजानता।
विशालधवलाताम्रे पक्ष्मले चैव लोचने॥ 14.102 ॥
विश्वास-प्रस्तुतिः
साधारणीव दृष्टिः स्यात् पश्यतां नाधऊर्ध्वगा।
पटे वा लेखयित्वैवं तं पटं साधकः स्वयम्॥ 14.103 ॥
मूलम्
साधारणीव दृष्टिः स्यात् पश्यतां नाधऊर्ध्वगा।
पटे वा लेखयित्वैवं तं पटं साधकः स्वयम्॥ 14.103 ॥
विश्वास-प्रस्तुतिः
एकान्ते तु प्रतिष्ठाप्य पूजयेन्नित्यमादरात्।
बिम्बोच्चार्धं तु पीठोच्चमायामो बिम्बमानतः॥ 14.104 ॥
मूलम्
एकान्ते तु प्रतिष्ठाप्य पूजयेन्नित्यमादरात्।
बिम्बोच्चार्धं तु पीठोच्चमायामो बिम्बमानतः॥ 14.104 ॥
विश्वास-प्रस्तुतिः
केशान्तमुखमानो वा प्दमतुल्यो जलाश्रयः।
नाधिकं पीठमिष्टं तु जङ्गमस्य षडङ्गुलात्॥ 14.105 ॥
मूलम्
केशान्तमुखमानो वा प्दमतुल्यो जलाश्रयः।
नाधिकं पीठमिष्टं तु जङ्गमस्य षडङ्गुलात्॥ 14.105 ॥
विश्वास-प्रस्तुतिः
अङ्गुलाभ्यां नच न्यूनं लोहजस्यैकयोनिकम्।
शैलमन्यत्र विज्ञेयं रत्नजानां तु लोहजम्॥ 14.106 ॥
मूलम्
अङ्गुलाभ्यां नच न्यूनं लोहजस्यैकयोनिकम्।
शैलमन्यत्र विज्ञेयं रत्नजानां तु लोहजम्॥ 14.106 ॥
॥ इति विष्णुसंहितायां चतुर्दशः पटलः ॥