॥ अथ त्रयोदशः पटलः ॥
विश्वास-प्रस्तुतिः
अथ वक्ष्यामि संक्षेपात् प्रासादविधिमुत्तमम्।
यत्क्रियाव्यवसायोऽपि सद्यः सर्वाघनाशनः॥ 13.1 ॥
मूलम्
अथ वक्ष्यामि संक्षेपात् प्रासादविधिमुत्तमम्।
यत्क्रियाव्यवसायोऽपि सद्यः सर्वाघनाशनः॥ 13.1 ॥
विश्वास-प्रस्तुतिः
अष्टेष्टकानिधानेऽपि फलं वक्तुं न शक्यते।
अनुमेयं हि तेनैव फलं प्रासादविस्तरे॥ 13.2 ॥
मूलम्
अष्टेष्टकानिधानेऽपि फलं वक्तुं न शक्यते।
अनुमेयं हि तेनैव फलं प्रासादविस्तरे॥ 13.2 ॥
विश्वास-प्रस्तुतिः
सर्वयज्ञतपोदानतीर्थवेदेषु यत् फलम्।
तत् सर्वं कोटिगुणितं यजमानस्य जायते॥ 13.3 ॥
मूलम्
सर्वयज्ञतपोदानतीर्थवेदेषु यत् फलम्।
तत् सर्वं कोटिगुणितं यजमानस्य जायते॥ 13.3 ॥
विश्वास-प्रस्तुतिः
द्रव्यसंस्थानभेदाच्च फलं भूयोऽस्य वर्धते।
हितं नातः परं तस्माच्छक्तैः कार्यं तु सर्वथा॥ 13.4 ॥
मूलम्
द्रव्यसंस्थानभेदाच्च फलं भूयोऽस्य वर्धते।
हितं नातः परं तस्माच्छक्तैः कार्यं तु सर्वथा॥ 13.4 ॥
विश्वास-प्रस्तुतिः
वृषाभ्यां कपिलाभ्यां तु समाभ्यां प्राङ्मुखो गुरुः।
कृष्ट्वाऽसनमयैरेव यष्टीयुगहलैर्भुवम्॥ 13.5 ॥
मूलम्
वृषाभ्यां कपिलाभ्यां तु समाभ्यां प्राङ्मुखो गुरुः।
कृष्ट्वाऽसनमयैरेव यष्टीयुगहलैर्भुवम्॥ 13.5 ॥
विश्वास-प्रस्तुतिः
द्वादशाक्षरमन्त्रेण नववस्त्राद्यलंकृतः।
शम्यासमीकृते गोभिः सस्यमुत्पाद्य खादयेत्॥ 13.6 ॥
मूलम्
द्वादशाक्षरमन्त्रेण नववस्त्राद्यलंकृतः।
शम्यासमीकृते गोभिः सस्यमुत्पाद्य खादयेत्॥ 13.6 ॥
विश्वास-प्रस्तुतिः
पुनः कृष्ट्वेष्टकाधानं कुर्याद् द्वारे तु कल्पिते।
द्वारस्य दक्षिणे भागे कर्तव्या प्रथमेष्टका॥ 13.7 ॥
मूलम्
पुनः कृष्ट्वेष्टकाधानं कुर्याद् द्वारे तु कल्पिते।
द्वारस्य दक्षिणे भागे कर्तव्या प्रथमेष्टका॥ 13.7 ॥
विश्वास-प्रस्तुतिः
उल्लेखाद्याज्यभागान्तं कृत्वोदक्स्थण्डिले क्रमात्।
पक्वं च विष्णुगायत्र्या हुत्वाऽथाज्याहुतीः क्रमात्॥ 13.8 ॥
मूलम्
उल्लेखाद्याज्यभागान्तं कृत्वोदक्स्थण्डिले क्रमात्।
पक्वं च विष्णुगायत्र्या हुत्वाऽथाज्याहुतीः क्रमात्॥ 13.8 ॥
विश्वास-प्रस्तुतिः
व्यस्तौरष्टाक्षरैरष्टौ व्याहृतीन्द्रादिभिस्ततः।
अग्नये चैव सोमाय ग्रहेभ्योऽपि यथाक्रमम्॥ 13.9 ॥
मूलम्
व्यस्तौरष्टाक्षरैरष्टौ व्याहृतीन्द्रादिभिस्ततः।
अग्नये चैव सोमाय ग्रहेभ्योऽपि यथाक्रमम्॥ 13.9 ॥
विश्वास-प्रस्तुतिः
नक्षत्रेभ्यश्च भूतेभ्यो नागेभ्य इति चैव हि।
देवताभ्यश्च सर्वाभ्यो विश्वेभ्यश्चेति देशिकः॥ 13.10 ॥
मूलम्
नक्षत्रेभ्यश्च भूतेभ्यो नागेभ्य इति चैव हि।
देवताभ्यश्च सर्वाभ्यो विश्वेभ्यश्चेति देशिकः॥ 13.10 ॥
विश्वास-प्रस्तुतिः
विष्णवे चेति हुत्वाऽन्ते व्याहृतीर्जुहुयात् ततः।
समिदाज्यचरून् हुत्वा गायत्र्याऽष्टोत्तरं शतम्॥ 13.11 ॥
मूलम्
विष्णवे चेति हुत्वाऽन्ते व्याहृतीर्जुहुयात् ततः।
समिदाज्यचरून् हुत्वा गायत्र्याऽष्टोत्तरं शतम्॥ 13.11 ॥
विश्वास-प्रस्तुतिः
ततः स्विष्टकृतं हुत्वा होमशेषं समाप्य च।
इष्टकासु च मूलेन सम्पाताज्यं समर्पयेत्॥ 13.12 ॥
मूलम्
ततः स्विष्टकृतं हुत्वा होमशेषं समाप्य च।
इष्टकासु च मूलेन सम्पाताज्यं समर्पयेत्॥ 13.12 ॥
विश्वास-प्रस्तुतिः
अश्वत्थशङ्कुना रेखाः पूर्वाग्राश्चोत्तराग्रकाः।
तारेणाष्टौ समालिख्य प्राङ्मुखः सुसमाहितः॥ 13.13 ॥
मूलम्
अश्वत्थशङ्कुना रेखाः पूर्वाग्राश्चोत्तराग्रकाः।
तारेणाष्टौ समालिख्य प्राङ्मुखः सुसमाहितः॥ 13.13 ॥
विश्वास-प्रस्तुतिः
चतुरश्रे चतुष्कोष्ठे न्यस्याग्न्यनिलकोष्ठयोः।
पूर्वाग्रसूत्रे सौम्याग्रे तथैव निर्ऋतीशयोः॥ 13.14 ॥
मूलम्
चतुरश्रे चतुष्कोष्ठे न्यस्याग्न्यनिलकोष्ठयोः।
पूर्वाग्रसूत्रे सौम्याग्रे तथैव निर्ऋतीशयोः॥ 13.14 ॥
विश्वास-प्रस्तुतिः
स्थित्वा कृताञ्जलिः पश्चाद् ध्यात्वा देवमधोक्षजम्।
मूलमष्टशतं जप्त्वा द्वादशाक्षरमेव च॥ 13.15 ॥
मूलम्
स्थित्वा कृताञ्जलिः पश्चाद् ध्यात्वा देवमधोक्षजम्।
मूलमष्टशतं जप्त्वा द्वादशाक्षरमेव च॥ 13.15 ॥
विश्वास-प्रस्तुतिः
ततः स्वाक्षरसङ्खयातो जपेदष्टाक्षरं बुधः।
प्रभुं तं प्रणतो ध्यात्वा कोष्ठेष्वष्टभिरक्षरैः॥ 13.16 ॥
मूलम्
ततः स्वाक्षरसङ्खयातो जपेदष्टाक्षरं बुधः।
प्रभुं तं प्रणतो ध्यात्वा कोष्ठेष्वष्टभिरक्षरैः॥ 13.16 ॥
विश्वास-प्रस्तुतिः
अग्न्यादीन्द्रान्तमष्टौ ता इष्टका विन्यसेत् क्रमात्।
उपानड्वत् प्रयुञ्जीत वर्जयेन्निम्नमुन्नतम्॥ 13.17 ॥
मूलम्
अग्न्यादीन्द्रान्तमष्टौ ता इष्टका विन्यसेत् क्रमात्।
उपानड्वत् प्रयुञ्जीत वर्जयेन्निम्नमुन्नतम्॥ 13.17 ॥
विश्वास-प्रस्तुतिः
इष्टकास्तु निधायैवं श्वभ्रं सम्पूर्य वारिभिः।
सम्पातरत्नगन्धाढ्यैर्विमलैस्तु सुगन्धिभिः॥ 13.18 ॥
मूलम्
इष्टकास्तु निधायैवं श्वभ्रं सम्पूर्य वारिभिः।
सम्पातरत्नगन्धाढ्यैर्विमलैस्तु सुगन्धिभिः॥ 13.18 ॥
विश्वास-प्रस्तुतिः
कलशैः पूरितैः पूर्वमर्चितैर्मन्त्रसंस्कृतैः।
शुक्लपुष्पाक्षतान् न्यस्य तारेणावर्तमीक्षयेत्॥ 13.19 ॥
मूलम्
कलशैः पूरितैः पूर्वमर्चितैर्मन्त्रसंस्कृतैः।
शुक्लपुष्पाक्षतान् न्यस्य तारेणावर्तमीक्षयेत्॥ 13.19 ॥
विश्वास-प्रस्तुतिः
शुभाशुभाविहावर्तौ ज्ञातव्यौ दक्षिणोत्तरौ।
शाल्यादिक्षेत्रमृत्साभिर्गर्तं प्रच्छादयेत् ततः॥ 13.20 ॥
मूलम्
शुभाशुभाविहावर्तौ ज्ञातव्यौ दक्षिणोत्तरौ।
शाल्यादिक्षेत्रमृत्साभिर्गर्तं प्रच्छादयेत् ततः॥ 13.20 ॥
विश्वास-प्रस्तुतिः
विसृज्य शिल्पिनोऽत्रापि कल्पयेत् स्वप्नदर्शनम्।
शुभे लाभोऽशुभे मोक्षः शान्तिः कार्या त्वदर्शने॥ 13.21 ॥
मूलम्
विसृज्य शिल्पिनोऽत्रापि कल्पयेत् स्वप्नदर्शनम्।
शुभे लाभोऽशुभे मोक्षः शान्तिः कार्या त्वदर्शने॥ 13.21 ॥
विश्वास-प्रस्तुतिः
गर्भाधानं ततः कुर्यान्नागर्भे धाम्नि सम्पदः।
मृत्तिका दश सङ्ग्राह्या मूलानि जलजानि च॥ 13.22 ॥
मूलम्
गर्भाधानं ततः कुर्यान्नागर्भे धाम्नि सम्पदः।
मृत्तिका दश सङ्ग्राह्या मूलानि जलजानि च॥ 13.22 ॥
विश्वास-प्रस्तुतिः
धातवो रत्नबीजानि लोहादि च यदिष्यते।
अष्टाङ्गुलं तदर्धोच्चं पादहीनोत्तरच्छदम्॥ 13.23 ॥
मूलम्
धातवो रत्नबीजानि लोहादि च यदिष्यते।
अष्टाङ्गुलं तदर्धोच्चं पादहीनोत्तरच्छदम्॥ 13.23 ॥
विश्वास-प्रस्तुतिः
सान्द्रं ताम्रमयं श्लक्ष्णं गर्भपात्रं च शोभनम्।
सुगुप्तं तद्यथा भित्तौ भित्तिमानेन वा भवेत्॥ 13.24 ॥
मूलम्
सान्द्रं ताम्रमयं श्लक्ष्णं गर्भपात्रं च शोभनम्।
सुगुप्तं तद्यथा भित्तौ भित्तिमानेन वा भवेत्॥ 13.24 ॥
विश्वास-प्रस्तुतिः
पादुकोपरि विप्रस्य भुवि राज्ञोऽन्ययोरधः।
द्वारस्य दक्षिणे भागे तृतीयांशे द्विशेषिते॥ 13.25 ॥
मूलम्
पादुकोपरि विप्रस्य भुवि राज्ञोऽन्ययोरधः।
द्वारस्य दक्षिणे भागे तृतीयांशे द्विशेषिते॥ 13.25 ॥
विश्वास-प्रस्तुतिः
गोमूत्रेणाप्लुते न्यस्येद् द्वारमूलस्य पार्श्वतः।
क्षालिते पञ्चगव्येन पात्रेऽस्मिन् परिशोधिते॥ 13.26 ॥
मूलम्
गोमूत्रेणाप्लुते न्यस्येद् द्वारमूलस्य पार्श्वतः।
क्षालिते पञ्चगव्येन पात्रेऽस्मिन् परिशोधिते॥ 13.26 ॥
विश्वास-प्रस्तुतिः
धारणाभिर्यथान्यायं ध्यात्वा पीठेऽक्षराम्बुजम्।
भूमण्डलमनन्तस्थं सशैलाम्भोधिदिग्गजम्॥ 13.27 ॥
मूलम्
धारणाभिर्यथान्यायं ध्यात्वा पीठेऽक्षराम्बुजम्।
भूमण्डलमनन्तस्थं सशैलाम्भोधिदिग्गजम्॥ 13.27 ॥
विश्वास-प्रस्तुतिः
प्रादक्षिण्येन कृत्वाऽन्तः पूर्वं सागरमृद्वृतिम्।
दिग्विदिक्षु च मध्ये च गायत्र्या विन्यसेन्मृदः॥ 13.28 ॥
मूलम्
प्रादक्षिण्येन कृत्वाऽन्तः पूर्वं सागरमृद्वृतिम्।
दिग्विदिक्षु च मध्ये च गायत्र्या विन्यसेन्मृदः॥ 13.28 ॥
विश्वास-प्रस्तुतिः
गिरितीर्थनदीभ्यश्च ह्रदात् कर्कटकालयात्।
वल्मीकखलदन्त्युक्षशृङ्गेभ्यश्चाहृताः क्रमात्॥ 13.29 ॥
मूलम्
गिरितीर्थनदीभ्यश्च ह्रदात् कर्कटकालयात्।
वल्मीकखलदन्त्युक्षशृङ्गेभ्यश्चाहृताः क्रमात्॥ 13.29 ॥
विश्वास-प्रस्तुतिः
पङ्कजोत्पलयोर्मूले कुमुदस्य च देशिकः।
दिक्षु लोहितकस्यापि चत्वार्येवं क्रमान्न्यसेत्॥ 13.30 ॥
मूलम्
पङ्कजोत्पलयोर्मूले कुमुदस्य च देशिकः।
दिक्षु लोहितकस्यापि चत्वार्येवं क्रमान्न्यसेत्॥ 13.30 ॥
विश्वास-प्रस्तुतिः
मनश्शिलां हरीतालमञ्जनं श्यामसीसके।
सौराष्ट्रीं रोचनां चैव गौरिकं पारतं तथा॥ 13.31 ॥
मूलम्
मनश्शिलां हरीतालमञ्जनं श्यामसीसके।
सौराष्ट्रीं रोचनां चैव गौरिकं पारतं तथा॥ 13.31 ॥
विश्वास-प्रस्तुतिः
वज्रमौक्तिक्तिकवैडूर्यशङ्खस्पटिकपुष्यकान्।
चन्द्रकान्तं महानीलं पद्मरागं तथा पुनः॥ 13.32 ॥
मूलम्
वज्रमौक्तिक्तिकवैडूर्यशङ्खस्पटिकपुष्यकान्।
चन्द्रकान्तं महानीलं पद्मरागं तथा पुनः॥ 13.32 ॥
विश्वास-प्रस्तुतिः
शालिनीवारकौ चैव कङ्कुमाषकुलुस्थकान्।
निष्पावतिलमुद्गांश्च पाकपूर्णान् ससर्षपान्॥ 13.33 ॥
मूलम्
शालिनीवारकौ चैव कङ्कुमाषकुलुस्थकान्।
निष्पावतिलमुद्गांश्च पाकपूर्णान् ससर्षपान्॥ 13.33 ॥
विश्वास-प्रस्तुतिः
दिक्षु काञ्चनरूप्यायस्त्रपुण्यथ हिरण्मयम्।
सुपर्णं कूर्मरूपं च शङ्खं चक्रं च कोणतः॥ 13.34 ॥
मूलम्
दिक्षु काञ्चनरूप्यायस्त्रपुण्यथ हिरण्मयम्।
सुपर्णं कूर्मरूपं च शङ्खं चक्रं च कोणतः॥ 13.34 ॥
विश्वास-प्रस्तुतिः
धनुर्गदाम्बुजं मध्ये प्रत्येकं च हिरण्मयम्।
एतत् सर्वं समानीय न्यस्तव्यं गर्भभाजने॥ 13.35 ॥
मूलम्
धनुर्गदाम्बुजं मध्ये प्रत्येकं च हिरण्मयम्।
एतत् सर्वं समानीय न्यस्तव्यं गर्भभाजने॥ 13.35 ॥
विश्वास-प्रस्तुतिः
कृत्वैवं पञ्चगव्येन प्रोक्ष्य द्वादशविद्यया।
अग्नेर्दक्षिणतः कृत्वा जुहुयात् पूर्ववत् क्रमात्॥ 13.36 ॥
मूलम्
कृत्वैवं पञ्चगव्येन प्रोक्ष्य द्वादशविद्यया।
अग्नेर्दक्षिणतः कृत्वा जुहुयात् पूर्ववत् क्रमात्॥ 13.36 ॥
विश्वास-प्रस्तुतिः
घृतं द्वादशभिर्वर्णैर्दिक्पैर्नारायणेन च।
तारादिना हुतान्तेन वक्ष्यमाणैश्च नामभिः॥ 13.37 ॥
मूलम्
घृतं द्वादशभिर्वर्णैर्दिक्पैर्नारायणेन च।
तारादिना हुतान्तेन वक्ष्यमाणैश्च नामभिः॥ 13.37 ॥
विश्वास-प्रस्तुतिः
बीजानि सर्वधातूनि सर्वलोकाश्च पर्वताः।
समुद्राः सर्वतीर्थानि नद्यश्चाथ ह्रदास्तथा॥ 13.38 ॥
मूलम्
बीजानि सर्वधातूनि सर्वलोकाश्च पर्वताः।
समुद्राः सर्वतीर्थानि नद्यश्चाथ ह्रदास्तथा॥ 13.38 ॥
विश्वास-प्रस्तुतिः
पातालाश्चाथ नागाश्च दिग्गजा वृषभास्तथा।
व्याहृत्यन्तं ततो हुत्वा सम्पातविधिनैव तु॥ 13.39 ॥
मूलम्
पातालाश्चाथ नागाश्च दिग्गजा वृषभास्तथा।
व्याहृत्यन्तं ततो हुत्वा सम्पातविधिनैव तु॥ 13.39 ॥
विश्वास-प्रस्तुतिः
आज्यं समर्प्य तत् पात्रं विधायाग्रकरस्थितम्।
जप्त्वा मन्त्रं भुवं ध्यात्वा प्राङ्मुखो निशि देशिकः॥ 13.40 ॥
मूलम्
आज्यं समर्प्य तत् पात्रं विधायाग्रकरस्थितम्।
जप्त्वा मन्त्रं भुवं ध्यात्वा प्राङ्मुखो निशि देशिकः॥ 13.40 ॥
विश्वास-प्रस्तुतिः
सुमुहूर्त्ते द्विजानुज्ञां प्राप्य तूर्यादिनिस्वनैः।
शक्तिं ध्यात्वाऽर्चयित्वाऽस्यां गर्भभूतमिदं स्मरन्॥ 13.41 ॥
मूलम्
सुमुहूर्त्ते द्विजानुज्ञां प्राप्य तूर्यादिनिस्वनैः।
शक्तिं ध्यात्वाऽर्चयित्वाऽस्यां गर्भभूतमिदं स्मरन्॥ 13.41 ॥
विश्वास-प्रस्तुतिः
ब्रह्माण्डं पार्थिवं शुभ्रं गृहमूर्त्तिप्रसूतये।
ध्यात्वाऽस्मिन् पूर्ववच्चोर्वी शनैर्मन्त्रमुदीरयेत्॥ 13.42 ॥
मूलम्
ब्रह्माण्डं पार्थिवं शुभ्रं गृहमूर्त्तिप्रसूतये।
ध्यात्वाऽस्मिन् पूर्ववच्चोर्वी शनैर्मन्त्रमुदीरयेत्॥ 13.42 ॥
विश्वास-प्रस्तुतिः
सर्वभूतधरे! कान्ते! पर्वतस्तनमण्डिते।
समुद्रपरिधाने! त्वं देवि! गर्भं समाश्रय॥ 13.43 ॥
मूलम्
सर्वभूतधरे! कान्ते! पर्वतस्तनमण्डिते।
समुद्रपरिधाने! त्वं देवि! गर्भं समाश्रय॥ 13.43 ॥
विश्वास-प्रस्तुतिः
एवं न्यस्ते तु गर्भेऽस्मिन् सर्वत्र च सुखं भवेत्।
हिरण्यं दक्षिणां दत्त्वा प्रासादं कारयेत् ततः॥ 13.44 ॥
मूलम्
एवं न्यस्ते तु गर्भेऽस्मिन् सर्वत्र च सुखं भवेत्।
हिरण्यं दक्षिणां दत्त्वा प्रासादं कारयेत् ततः॥ 13.44 ॥
विश्वास-प्रस्तुतिः
द्वार्स्थापनादधः प्राग्वदिष्ट्वा वास्तुं यथाक्रमम्।
कृत्वा होमं च संस्पृश्य शक्त्या रत्नादि विन्यसेत्॥ 13.45 ॥
मूलम्
द्वार्स्थापनादधः प्राग्वदिष्ट्वा वास्तुं यथाक्रमम्।
कृत्वा होमं च संस्पृश्य शक्त्या रत्नादि विन्यसेत्॥ 13.45 ॥
विश्वास-प्रस्तुतिः
द्वारमाच्छाद्य वस्त्राभ्यां गव्यादिक्षालितं शुभम्।
गन्धादिभिः समभ्यर्च्य शान्तिहोमादिसंयुतम्॥ 13.46 ॥
मूलम्
द्वारमाच्छाद्य वस्त्राभ्यां गव्यादिक्षालितं शुभम्।
गन्धादिभिः समभ्यर्च्य शान्तिहोमादिसंयुतम्॥ 13.46 ॥
विश्वास-प्रस्तुतिः
मुहूर्ते स्थापयेद् विद्वान् मध्यान्मध्यं विमुच्य तु।
आत्मतत्त्वमधो न्यस्य विद्यातत्त्वं च शाखयोः॥ 13.47 ॥
मूलम्
मुहूर्ते स्थापयेद् विद्वान् मध्यान्मध्यं विमुच्य तु।
आत्मतत्त्वमधो न्यस्य विद्यातत्त्वं च शाखयोः॥ 13.47 ॥
विश्वास-प्रस्तुतिः
परतत्त्वं च मध्ये तत् सुशिरस्संव्यवस्थितम्।
स्थापयेत् प्रणवेनाथ पूजयेच्च पुनः क्रमात्॥ 13.48 ॥
मूलम्
परतत्त्वं च मध्ये तत् सुशिरस्संव्यवस्थितम्।
स्थापयेत् प्रणवेनाथ पूजयेच्च पुनः क्रमात्॥ 13.48 ॥
विश्वास-प्रस्तुतिः
स्थिराप्रमेयव्यापित्वबोधनित्याविनाशिताः।
तृप्तिश्च सप्त होतव्याः क्रमादाहुतिसप्तकैः॥ 13.49 ॥
मूलम्
स्थिराप्रमेयव्यापित्वबोधनित्याविनाशिताः।
तृप्तिश्च सप्त होतव्याः क्रमादाहुतिसप्तकैः॥ 13.49 ॥
विश्वास-प्रस्तुतिः
प्रतीहारादयो देवा ये तस्मिन् संव्यवस्थिताः।
नामभिस्तेऽत्र होतव्यास्ततो देयश्च तद्बलिः॥ 13.50 ॥
मूलम्
प्रतीहारादयो देवा ये तस्मिन् संव्यवस्थिताः।
नामभिस्तेऽत्र होतव्यास्ततो देयश्च तद्बलिः॥ 13.50 ॥
विश्वास-प्रस्तुतिः
भित्तिस्तम्भादिविन्यासे सिरामर्मादिपीडनम्।
सर्वथा परिहर्तव्यं वास्तुकोपोऽन्यथा भवेत्॥ 13.51 ॥
मूलम्
भित्तिस्तम्भादिविन्यासे सिरामर्मादिपीडनम्।
सर्वथा परिहर्तव्यं वास्तुकोपोऽन्यथा भवेत्॥ 13.51 ॥
विश्वास-प्रस्तुतिः
किञ्चिदुत्तरतो नीत्वा पूर्वतो वा सिरादिवित्।
स्तम्भादीन् विन्यसेदेवं वेधदोषो न जायते॥ 13.52 ॥
मूलम्
किञ्चिदुत्तरतो नीत्वा पूर्वतो वा सिरादिवित्।
स्तम्भादीन् विन्यसेदेवं वेधदोषो न जायते॥ 13.52 ॥
विश्वास-प्रस्तुतिः
प्राग्द्वारमृषभस्थं स्याद् ध्वजस्थं पश्चिमामुखम्।
अन्यथा सर्वनाशः स्यादायदोषान्न संशयः॥ 13.53 ॥
मूलम्
प्राग्द्वारमृषभस्थं स्याद् ध्वजस्थं पश्चिमामुखम्।
अन्यथा सर्वनाशः स्यादायदोषान्न संशयः॥ 13.53 ॥
विश्वास-प्रस्तुतिः
प्राग्द्वारं ग्राममध्ये स्यात् पश्चिमे चोत्तरे तथा।
दक्षिणेन्द्राग्निषु प्रायः पश्चिमद्वारमिष्यते॥ 13.54 ॥
मूलम्
प्राग्द्वारं ग्राममध्ये स्यात् पश्चिमे चोत्तरे तथा।
दक्षिणेन्द्राग्निषु प्रायः पश्चिमद्वारमिष्यते॥ 13.54 ॥
विश्वास-प्रस्तुतिः
त्रिंशदन्तं त्रिहस्तादि सप्तान्तैकादिभूमिकम्।
वृत्तं वा चतुरश्रं वा दर्शनीयं तु कारयेत्॥ 13.55 ॥
मूलम्
त्रिंशदन्तं त्रिहस्तादि सप्तान्तैकादिभूमिकम्।
वृत्तं वा चतुरश्रं वा दर्शनीयं तु कारयेत्॥ 13.55 ॥
विश्वास-प्रस्तुतिः
भूवृद्ध्या वायुवह्नीन्द्रवरुणार्केन्दुविष्णवः।
गृहाणां देवता ज्ञेया भूमीनां मूर्तयोऽपराः॥ 13.56 ॥
मूलम्
भूवृद्ध्या वायुवह्नीन्द्रवरुणार्केन्दुविष्णवः।
गृहाणां देवता ज्ञेया भूमीनां मूर्तयोऽपराः॥ 13.56 ॥
विश्वास-प्रस्तुतिः
शयानासीनतिष्ठन्तो गच्छन् पूर्वे च योगिनः।
भूमीनां देवता ज्ञेया दिक्कोणस्थास्ततोऽपराः॥ 13.57 ॥
मूलम्
शयानासीनतिष्ठन्तो गच्छन् पूर्वे च योगिनः।
भूमीनां देवता ज्ञेया दिक्कोणस्थास्ततोऽपराः॥ 13.57 ॥
विश्वास-प्रस्तुतिः
वराहो नारसिंहश्च श्रीधरश्व हयाननः।
जामदग्न्यश्च रामश्च वामनः कृष्ण एव च॥ 13.58 ॥
मूलम्
वराहो नारसिंहश्च श्रीधरश्व हयाननः।
जामदग्न्यश्च रामश्च वामनः कृष्ण एव च॥ 13.58 ॥
विश्वास-प्रस्तुतिः
तत ऊर्ध्वं चतुर्दिक्षु वैनतेयं प्रकल्पयेत्।
मध्ये ब्रह्मा शिवोऽन्ते स्यात् कलशे तु स्वयं हरिः॥ 13.59 ॥
मूलम्
तत ऊर्ध्वं चतुर्दिक्षु वैनतेयं प्रकल्पयेत्।
मध्ये ब्रह्मा शिवोऽन्ते स्यात् कलशे तु स्वयं हरिः॥ 13.59 ॥
विश्वास-प्रस्तुतिः
कलशान्ते महाविष्णुः सदाविष्णुस्तदग्रतः।
ज्ञातव्या गृहगर्भार्चाः स्थूलसूक्ष्मपरात्मिकाः॥ 13.60 ॥
मूलम्
कलशान्ते महाविष्णुः सदाविष्णुस्तदग्रतः।
ज्ञातव्या गृहगर्भार्चाः स्थूलसूक्ष्मपरात्मिकाः॥ 13.60 ॥
विश्वास-प्रस्तुतिः
अनन्तं पादुकं विद्यादात्मतत्त्वेश्वरं प्रभुम्।
विद्यातत्त्वमधिष्ठानमित ऊर्ध्वं परं तथा॥ 13.61 ॥
मूलम्
अनन्तं पादुकं विद्यादात्मतत्त्वेश्वरं प्रभुम्।
विद्यातत्त्वमधिष्ठानमित ऊर्ध्वं परं तथा॥ 13.61 ॥
विश्वास-प्रस्तुतिः
वेद्यामिन्द्रादयो दिक्स्था विष्वक्सेनः प्रणालके।
पादुकाद्यङ्घ्रिदङ्घोरु पट्टिकान्तं प्रतिः कटिः॥ 13.62 ॥
मूलम्
वेद्यामिन्द्रादयो दिक्स्था विष्वक्सेनः प्रणालके।
पादुकाद्यङ्घ्रिदङ्घोरु पट्टिकान्तं प्रतिः कटिः॥ 13.62 ॥
विश्वास-प्रस्तुतिः
मेखला रशना कुक्षिर्गर्भः स्तम्भाश्च बाहवः।
मध्यं नाभिश्च हृत् पीठमपानं जलनिर्गमः॥ 13.63 ॥
मूलम्
मेखला रशना कुक्षिर्गर्भः स्तम्भाश्च बाहवः।
मध्यं नाभिश्च हृत् पीठमपानं जलनिर्गमः॥ 13.63 ॥
विश्वास-प्रस्तुतिः
पादाधारस्त्वहंकारः पिण्डिका बुद्धिरुच्यते।
तदन्ते प्रकृतिः पद्मं प्रतिमा पुरुषः स्मृतः॥ 13.64 ॥
मूलम्
पादाधारस्त्वहंकारः पिण्डिका बुद्धिरुच्यते।
तदन्ते प्रकृतिः पद्मं प्रतिमा पुरुषः स्मृतः॥ 13.64 ॥
विश्वास-प्रस्तुतिः
घण्टा जिह्वा मनो दीपो दारु स्नायुः शिलाऽस्थि च।
त्वक् सुधा लेपनं मांसं रुधिरं तत्र यो रसः॥ 13.65 ॥
मूलम्
घण्टा जिह्वा मनो दीपो दारु स्नायुः शिलाऽस्थि च।
त्वक् सुधा लेपनं मांसं रुधिरं तत्र यो रसः॥ 13.65 ॥
विश्वास-प्रस्तुतिः
चक्षुः शिखरपार्श्वे तु ध्वजाग्रं च शिखा भवेत्।
तलकुम्भो भवेत् पाणिर्द्वारं प्रजननं स्मृतम्॥ 13.66 ॥
मूलम्
चक्षुः शिखरपार्श्वे तु ध्वजाग्रं च शिखा भवेत्।
तलकुम्भो भवेत् पाणिर्द्वारं प्रजननं स्मृतम्॥ 13.66 ॥
विश्वास-प्रस्तुतिः
शुकनासैव नासोक्ता गवाक्षं श्रवणं विदुः।
कपोतालिं तथा स्कन्धं कण्ठं चामलसारकम्॥ 13.67 ॥
मूलम्
शुकनासैव नासोक्ता गवाक्षं श्रवणं विदुः।
कपोतालिं तथा स्कन्धं कण्ठं चामलसारकम्॥ 13.67 ॥
विश्वास-प्रस्तुतिः
घटं शिरो घृतं मज्जा वाङ् मन्त्रः सेचन पयः।
नामशैत्यादिवर्णान्नधूपेषु विषयाः स्थिताः॥ 13.68 ॥
मूलम्
घटं शिरो घृतं मज्जा वाङ् मन्त्रः सेचन पयः।
नामशैत्यादिवर्णान्नधूपेषु विषयाः स्थिताः॥ 13.68 ॥
विश्वास-प्रस्तुतिः
रन्ध्रे वातायने धाम्नि लेपे स्थैर्य च खादयः।
पर्वाणि सन्धयो ज्ञेया लोहबन्धास्तथा नखाः॥ 13.69 ॥
मूलम्
रन्ध्रे वातायने धाम्नि लेपे स्थैर्य च खादयः।
पर्वाणि सन्धयो ज्ञेया लोहबन्धास्तथा नखाः॥ 13.69 ॥
विश्वास-प्रस्तुतिः
केशरोमाणि चैवास्य विज्ञेया दुग्धकूर्चकाः।
प्रासादपादमात्रोच्चः प्राकारः परितो भवेत्॥ 13.70 ॥
मूलम्
केशरोमाणि चैवास्य विज्ञेया दुग्धकूर्चकाः।
प्रासादपादमात्रोच्चः प्राकारः परितो भवेत्॥ 13.70 ॥
विश्वास-प्रस्तुतिः
गोपुरं पादहीनोच्चं तत्समं मण्डपं विदुः।
पीठद्विगुणविस्तारो गरुडस्यट च मण्डपः॥ 13.71 ॥
मूलम्
गोपुरं पादहीनोच्चं तत्समं मण्डपं विदुः।
पीठद्विगुणविस्तारो गरुडस्यट च मण्डपः॥ 13.71 ॥
विश्वास-प्रस्तुतिः
तावन्तो लोकपालानां विष्वक्सेनस्य चालयाः।
पृष्ठेऽनन्तस्य चाग्नेय्यां हविश्शाला च तावती॥ 13.72 ॥
मूलम्
तावन्तो लोकपालानां विष्वक्सेनस्य चालयाः।
पृष्ठेऽनन्तस्य चाग्नेय्यां हविश्शाला च तावती॥ 13.72 ॥
विश्वास-प्रस्तुतिः
मातॄणामालयाः कार्या दक्षिणे चोत्तरे तथा।
इन्द्राग्नीशगताः कार्याः सर्वे प्रत्यङ्मुखा गृहाः॥ 13.73 ॥
मूलम्
मातॄणामालयाः कार्या दक्षिणे चोत्तरे तथा।
इन्द्राग्नीशगताः कार्याः सर्वे प्रत्यङ्मुखा गृहाः॥ 13.73 ॥
विश्वास-प्रस्तुतिः
रक्षोवरुणवायव्यगताश्च प्राङ्मुखास्तथा।
दक्षिणोत्तरयोः कार्याः प्रासादाभिमुखा यथा॥ 13.74 ॥
मूलम्
रक्षोवरुणवायव्यगताश्च प्राङ्मुखास्तथा।
दक्षिणोत्तरयोः कार्याः प्रासादाभिमुखा यथा॥ 13.74 ॥
विश्वास-प्रस्तुतिः
तुषहीनैरनुत्तानैरष्टभिर्मध्यमैर्यवैः।
उत्तमं सप्तभिर्मध्यमधमं षड्भिरङ्गुलम्॥ 13.75 ॥
मूलम्
तुषहीनैरनुत्तानैरष्टभिर्मध्यमैर्यवैः।
उत्तमं सप्तभिर्मध्यमधमं षड्भिरङ्गुलम्॥ 13.75 ॥
विश्वास-प्रस्तुतिः
गायत्र्यक्षरसंख्यातैरङ्गुलैरेव साधितः।
यो हस्तस्तेन मातव्यं सर्वं त्रिविधमिष्यते॥ 13.76 ॥
मूलम्
गायत्र्यक्षरसंख्यातैरङ्गुलैरेव साधितः।
यो हस्तस्तेन मातव्यं सर्वं त्रिविधमिष्यते॥ 13.76 ॥
विश्वास-प्रस्तुतिः
शिलाभिरिष्टकाभिर्वा काष्ठैर्वा मृद्भिरेव वा।
कुर्यात् प्रासादविस्तारं सदोषं तु विवर्जयेत्॥ 13.77 ॥
मूलम्
शिलाभिरिष्टकाभिर्वा काष्ठैर्वा मृद्भिरेव वा।
कुर्यात् प्रासादविस्तारं सदोषं तु विवर्जयेत्॥ 13.77 ॥
विश्वास-प्रस्तुतिः
वृद्धां बालां च चण्डालीं गर्भिणीं दुष्टभूमिजाम्।
शिलां त्यक्त्वा शुभामन्यां गृह्णीयाद् वर्णयोगतः॥ 13.78 ॥
मूलम्
वृद्धां बालां च चण्डालीं गर्भिणीं दुष्टभूमिजाम्।
शिलां त्यक्त्वा शुभामन्यां गृह्णीयाद् वर्णयोगतः॥ 13.78 ॥
विश्वास-प्रस्तुतिः
पुल्लिङ्गे प्रतिमा प्रोक्ता स्रीलिङ्गे पीठिका स्मृता।
रत्नन्यासादधस्तात्तु नपुंसकशिलेष्यते॥ 13.79 ॥
मूलम्
पुल्लिङ्गे प्रतिमा प्रोक्ता स्रीलिङ्गे पीठिका स्मृता।
रत्नन्यासादधस्तात्तु नपुंसकशिलेष्यते॥ 13.79 ॥
विश्वास-प्रस्तुतिः
कार्या गृहानुरूपाऽर्चा गृहं वाऽर्चानुरूपतः।
न्यायोऽयं पीठिकादीनामपि ज्ञेयो विचक्षणैः॥ 13.80 ॥
मूलम्
कार्या गृहानुरूपाऽर्चा गृहं वाऽर्चानुरूपतः।
न्यायोऽयं पीठिकादीनामपि ज्ञेयो विचक्षणैः॥ 13.80 ॥
विश्वास-प्रस्तुतिः
न जीर्णैरुपयुक्तैर्वा शिलाद्यैर्वैष्णवं गृहम्।
कारयेत् पीठिकां वाऽर्चामाभिचारोऽन्यथा भवेत्॥ 13.81 ॥
मूलम्
न जीर्णैरुपयुक्तैर्वा शिलाद्यैर्वैष्णवं गृहम्।
कारयेत् पीठिकां वाऽर्चामाभिचारोऽन्यथा भवेत्॥ 13.81 ॥
विश्वास-प्रस्तुतिः
पुरातन्यो विवर्णाः स्युरपक्वाश्चात्र नेष्टकाः।
गर्भवन्तः स्वयं शुष्काः पतिता वाऽग्निदूषिताः॥ 13.82 ॥
मूलम्
पुरातन्यो विवर्णाः स्युरपक्वाश्चात्र नेष्टकाः।
गर्भवन्तः स्वयं शुष्काः पतिता वाऽग्निदूषिताः॥ 13.82 ॥
विश्वास-प्रस्तुतिः
असारा दुष्टदेशस्था दूषिताश्चापि न द्रुमाः।
कटुकण्टकिपैशाचक्षुद्रचैत्यादयस्तथा॥ 13.83 ॥
मूलम्
असारा दुष्टदेशस्था दूषिताश्चापि न द्रुमाः।
कटुकण्टकिपैशाचक्षुद्रचैत्यादयस्तथा॥ 13.83 ॥
विश्वास-प्रस्तुतिः
शूलसूचिध्वजस्तम्भचक्रयष्टिकृतानि च।
न युञ्ज्याच्छास्त्रविद् गेहे नोत्तमं योजयेदधः॥ 13.84 ॥
मूलम्
शूलसूचिध्वजस्तम्भचक्रयष्टिकृतानि च।
न युञ्ज्याच्छास्त्रविद् गेहे नोत्तमं योजयेदधः॥ 13.84 ॥
विश्वास-प्रस्तुतिः
घटीयन्त्रादिदारूणि न कपित्थाक्षजानि च।
वाहयेन्मूलमग्रेण नोत्तमं सन्धयेन्नवे॥ 13.85 ॥
मूलम्
घटीयन्त्रादिदारूणि न कपित्थाक्षजानि च।
वाहयेन्मूलमग्रेण नोत्तमं सन्धयेन्नवे॥ 13.85 ॥
विश्वास-प्रस्तुतिः
नाधोमुखं नियुञ्जीत न तथा दक्षिणामुखम्।
अनुयागे नावन्येव द्रव्याणि शुभदानि तु॥ 13.86 ॥
मूलम्
नाधोमुखं नियुञ्जीत न तथा दक्षिणामुखम्।
अनुयागे नावन्येव द्रव्याणि शुभदानि तु॥ 13.86 ॥
विश्वास-प्रस्तुतिः
प्रासादेऽधः शिलादीनि शुभान्यन्यानि वेच्छया।
यदार्चोत्पाटिता स्थाप्या तदा पूर्वैव पीठिका॥ 13.87 ॥
मूलम्
प्रासादेऽधः शिलादीनि शुभान्यन्यानि वेच्छया।
यदार्चोत्पाटिता स्थाप्या तदा पूर्वैव पीठिका॥ 13.87 ॥
॥ इति विष्णुसंहितायां त्रयोदशः पटलः ॥