॥ अथ नवमः पटलः ॥
विश्वास-प्रस्तुतिः
अथ वक्ष्यामि संक्षेपान्मण्डलं सार्वकामिकम्।
यद् ज्ञात्वा मुनयः सम्यक् परां सिद्धिमितो गताः॥ 9.1 ॥
मूलम्
अथ वक्ष्यामि संक्षेपान्मण्डलं सार्वकामिकम्।
यद् ज्ञात्वा मुनयः सम्यक् परां सिद्धिमितो गताः॥ 9.1 ॥
विश्वास-प्रस्तुतिः
यागभूमिं परीक्ष्यादौ सर्वदोषविवर्जिताम्।
शल्यैर्विमोचितां यत्नात् समां पूर्वोत्तरप्लवाम्॥ 9.2 ॥
मूलम्
यागभूमिं परीक्ष्यादौ सर्वदोषविवर्जिताम्।
शल्यैर्विमोचितां यत्नात् समां पूर्वोत्तरप्लवाम्॥ 9.2 ॥
विश्वास-प्रस्तुतिः
शोधयित्वा यथान्यायं मण्डपं तत्र कारयेत्।
चतुरश्रं चतुर्द्वारमेकद्वारमथापि वा॥ 9.3 ॥
मूलम्
शोधयित्वा यथान्यायं मण्डपं तत्र कारयेत्।
चतुरश्रं चतुर्द्वारमेकद्वारमथापि वा॥ 9.3 ॥
विश्वास-प्रस्तुतिः
तोरणध्वजसंयुक्तं वितानादिविभूषितम्।
समङ्गलाङ्कुरादर्शलाजकुम्भाष्टमङ्गलम्॥ 9.4 ॥
मूलम्
तोरणध्वजसंयुक्तं वितानादिविभूषितम्।
समङ्गलाङ्कुरादर्शलाजकुम्भाष्टमङ्गलम्॥ 9.4 ॥
विश्वास-प्रस्तुतिः
अग्न्यायतनसंयुक्तमादर्शसमवेदिकम्।
संस्कृत्य मार्जनालेपगव्यगन्धाक्षतादिभिः॥ 9.5 ॥
मूलम्
अग्न्यायतनसंयुक्तमादर्शसमवेदिकम्।
संस्कृत्य मार्जनालेपगव्यगन्धाक्षतादिभिः॥ 9.5 ॥
विश्वास-प्रस्तुतिः
सूत्रपातं ततः कुर्यात् दिग्विभागानुरूपतः।
प्राक्पश्चिमायते सूत्रे मध्यङ्कोभयपाश्वगौ॥ 9.6 ॥
मूलम्
सूत्रपातं ततः कुर्यात् दिग्विभागानुरूपतः।
प्राक्पश्चिमायते सूत्रे मध्यङ्कोभयपाश्वगौ॥ 9.6 ॥
विश्वास-प्रस्तुतिः
कृत्वाऽङ्कौ लाञ्छयेत् ताभ्यां मत्स्यौ दक्षिणसौम्ययोः।
तयोश्च सूत्रमास्फाल्य लाञ्छयेद् दिक्षि मानतः॥ 9.7 ॥
मूलम्
कृत्वाऽङ्कौ लाञ्छयेत् ताभ्यां मत्स्यौ दक्षिणसौम्ययोः।
तयोश्च सूत्रमास्फाल्य लाञ्छयेद् दिक्षि मानतः॥ 9.7 ॥
विश्वास-प्रस्तुतिः
द्वाभ्यां द्वाभ्यामथाङ्काभ्यां लाञ्छयेत् कोणमत्स्यकान्।
बाहुसूत्राणि चास्फाल्य चतुरश्रं प्रसाधयेत्॥ 9.8 ॥
मूलम्
द्वाभ्यां द्वाभ्यामथाङ्काभ्यां लाञ्छयेत् कोणमत्स्यकान्।
बाहुसूत्राणि चास्फाल्य चतुरश्रं प्रसाधयेत्॥ 9.8 ॥
विश्वास-प्रस्तुतिः
समं षोडशधा भङ्क्त्वा सूत्राण्यास्फाल्य भद्रकम्।
आलिखेन्मण्डलं तत्र चतुरश्रं सुशोभनम्॥ 9.9 ॥
मूलम्
समं षोडशधा भङ्क्त्वा सूत्राण्यास्फाल्य भद्रकम्।
आलिखेन्मण्डलं तत्र चतुरश्रं सुशोभनम्॥ 9.9 ॥
विश्वास-प्रस्तुतिः
पञ्चवर्णैश्चतुर्द्वारं सिताब्जं तत् सपीठकम्।
चतुर्भिर्नवकैः पद्मं पीठं पङ्क्यैकया बहिः॥ 9.10 ॥
मूलम्
पञ्चवर्णैश्चतुर्द्वारं सिताब्जं तत् सपीठकम्।
चतुर्भिर्नवकैः पद्मं पीठं पङ्क्यैकया बहिः॥ 9.10 ॥
विश्वास-प्रस्तुतिः
द्वाभ्यां वीथीं तथा द्वाराण्यब्जस्थानं तु वर्तयेत्।
तदर्धे द्वादशांशोने चतुर्धावर्तितेंऽशकैः॥ 9.11 ॥
मूलम्
द्वाभ्यां वीथीं तथा द्वाराण्यब्जस्थानं तु वर्तयेत्।
तदर्धे द्वादशांशोने चतुर्धावर्तितेंऽशकैः॥ 9.11 ॥
विश्वास-प्रस्तुतिः
पृथिव्यादीनि तत्त्वानि कर्णिकादिषु कल्पयेत्।
कर्णिकां केसरान् सन्धीन् दलान्यग्राणि च क्रमात्॥ 9.12 ॥
मूलम्
पृथिव्यादीनि तत्त्वानि कर्णिकादिषु कल्पयेत्।
कर्णिकां केसरान् सन्धीन् दलान्यग्राणि च क्रमात्॥ 9.12 ॥
विश्वास-प्रस्तुतिः
कोणसूत्रं समास्फाल्य कुर्यादष्टदलं यथा।
क्षिप्तेषु सन्धिसूत्रेषु दलसन्ध्यन्तरेण तु॥ 9.13 ॥
मूलम्
कोणसूत्रं समास्फाल्य कुर्यादष्टदलं यथा।
क्षिप्तेषु सन्धिसूत्रेषु दलसन्ध्यन्तरेण तु॥ 9.13 ॥
विश्वास-प्रस्तुतिः
दलान्यग्राणि मानेन पार्श्वस्थेन च वर्तयेत्।
पीठे त्रिभिश्चतुर्भिश्च पादगात्राणि कल्पयेत्॥ 9.14 ॥
मूलम्
दलान्यग्राणि मानेन पार्श्वस्थेन च वर्तयेत्।
पीठे त्रिभिश्चतुर्भिश्च पादगात्राणि कल्पयेत्॥ 9.14 ॥
विश्वास-प्रस्तुतिः
द्वेऽन्तर्बहिश्च चत्वारि द्वारे द्वारे तु मार्जयेत्।
त्रीण्येकं चैव शोभार्थमुपशोभार्थमन्यथा॥ 9.15 ॥
मूलम्
द्वेऽन्तर्बहिश्च चत्वारि द्वारे द्वारे तु मार्जयेत्।
त्रीण्येकं चैव शोभार्थमुपशोभार्थमन्यथा॥ 9.15 ॥
विश्वास-प्रस्तुतिः
षड्भिः कोणं लतापत्रवितानैर्वीथिरुज्ज्वला।
एकहस्तं द्विहस्तं च चतुर्हस्तं च भद्रकम्॥ 9.16 ॥
मूलम्
षड्भिः कोणं लतापत्रवितानैर्वीथिरुज्ज्वला।
एकहस्तं द्विहस्तं च चतुर्हस्तं च भद्रकम्॥ 9.16 ॥
विश्वास-प्रस्तुतिः
ततोऽधिकं तु चक्राब्जमष्टहस्तान्तमिष्यते।
द्वादशारत्निका वेदिर्दशाष्टारत्निरेव वा॥ 9.17 ॥
मूलम्
ततोऽधिकं तु चक्राब्जमष्टहस्तान्तमिष्यते।
द्वादशारत्निका वेदिर्दशाष्टारत्निरेव वा॥ 9.17 ॥
विश्वास-प्रस्तुतिः
तस्या द्वादशभागेन मध्यतोऽक्षं प्रकल्पयेत्।
नाभिं च तावतीं क्षेत्रमराणां द्विगुणं बहिः॥ 9.18 ॥
मूलम्
तस्या द्वादशभागेन मध्यतोऽक्षं प्रकल्पयेत्।
नाभिं च तावतीं क्षेत्रमराणां द्विगुणं बहिः॥ 9.18 ॥
विश्वास-प्रस्तुतिः
नाभिवन्नेमिवीथ्योश्च क्रमात् क्षेत्राणि कल्पयेत्।
अक्षभिमिं त्रिधा कृत्वा कर्णिकादि यथाक्रमम्॥ 9.19 ॥
मूलम्
नाभिवन्नेमिवीथ्योश्च क्रमात् क्षेत्राणि कल्पयेत्।
अक्षभिमिं त्रिधा कृत्वा कर्णिकादि यथाक्रमम्॥ 9.19 ॥
विश्वास-प्रस्तुतिः
वर्तयेन्नाभिसंस्थानि दलान्यग्राणि कल्पयेत्।
त्रिनाभि द्वादशारं तच्चक्राब्जं शुभवीथिकम्॥ 9.20 ॥
मूलम्
वर्तयेन्नाभिसंस्थानि दलान्यग्राणि कल्पयेत्।
त्रिनाभि द्वादशारं तच्चक्राब्जं शुभवीथिकम्॥ 9.20 ॥
विश्वास-प्रस्तुतिः
कल्पयेद् विदिशोऽरस्था दिशोऽरान्तरगोचराः।
तुल्यमेवोभयोर्मानं सर्वत्र परिकल्पयेत्॥ 9.21 ॥
मूलम्
कल्पयेद् विदिशोऽरस्था दिशोऽरान्तरगोचराः।
तुल्यमेवोभयोर्मानं सर्वत्र परिकल्पयेत्॥ 9.21 ॥
विश्वास-प्रस्तुतिः
अरं द्वादशधा कृत्वा सूत्राण्यूर्ध्वगतानि च।
मूलाग्रयोरराः स्थूला वृत्तरूपाश्च मध्यतः॥ 9.22 ॥
मूलम्
अरं द्वादशधा कृत्वा सूत्राण्यूर्ध्वगतानि च।
मूलाग्रयोरराः स्थूला वृत्तरूपाश्च मध्यतः॥ 9.22 ॥
विश्वास-प्रस्तुतिः
पिपीलिकोदराः कार्या विपरीता यवोदराः।
नेमिक्षेत्रं द्विधा कृत्वा प्रथयश्चाधरोत्तराः॥ 9.23 ॥
मूलम्
पिपीलिकोदराः कार्या विपरीता यवोदराः।
नेमिक्षेत्रं द्विधा कृत्वा प्रथयश्चाधरोत्तराः॥ 9.23 ॥
विश्वास-प्रस्तुतिः
चतिर्विंशतिधा कार्यस्ते चाराग्रान्यसन्धयः।
बहिरावरणं चात्र नेमिमानेन कल्पयेत्॥ 9.24 ॥
मूलम्
चतिर्विंशतिधा कार्यस्ते चाराग्रान्यसन्धयः।
बहिरावरणं चात्र नेमिमानेन कल्पयेत्॥ 9.24 ॥
विश्वास-प्रस्तुतिः
तत्र स्थानानि कल्प्यानि दिक्पालानां यथाक्रमम्।
चतुरश्राणि सर्वाणि तालमात्राणि कल्पयेत्॥ 9.25 ॥
मूलम्
तत्र स्थानानि कल्प्यानि दिक्पालानां यथाक्रमम्।
चतुरश्राणि सर्वाणि तालमात्राणि कल्पयेत्॥ 9.25 ॥
विश्वास-प्रस्तुतिः
बहिर्द्वारादि कर्तव्यं चतुरश्रं यथोदितम्।
एवं मण्डलामालिख्य रजोभिः पूरयेत् क्रमात्॥ 9.26 ॥
मूलम्
बहिर्द्वारादि कर्तव्यं चतुरश्रं यथोदितम्।
एवं मण्डलामालिख्य रजोभिः पूरयेत् क्रमात्॥ 9.26 ॥
विश्वास-प्रस्तुतिः
सितरक्तासितापीतश्यामैरेवात्र पञ्चभिः।
सर्वत्र कर्णिका पीता सितान्यब्जदलानि च॥ 9.27 ॥
मूलम्
सितरक्तासितापीतश्यामैरेवात्र पञ्चभिः।
सर्वत्र कर्णिका पीता सितान्यब्जदलानि च॥ 9.27 ॥
विश्वास-प्रस्तुतिः
पृथुलारुणमध्यानि पीतान्येव यथाक्रमम्।
केसराण्यच्छबिन्द्वग्राण्युज्ज्वलानि प्रकल्पयेत्॥ 9.28 ॥
मूलम्
पृथुलारुणमध्यानि पीतान्येव यथाक्रमम्।
केसराण्यच्छबिन्द्वग्राण्युज्ज्वलानि प्रकल्पयेत्॥ 9.28 ॥
विश्वास-प्रस्तुतिः
दलान्तराणि श्यामानि व्योमबाह्योऽश्रयोऽरुणाः।
सिता धर्मादयः श्यामास्तथाऽधर्मादयः स्मृताः॥ 9.29 ॥
मूलम्
दलान्तराणि श्यामानि व्योमबाह्योऽश्रयोऽरुणाः।
सिता धर्मादयः श्यामास्तथाऽधर्मादयः स्मृताः॥ 9.29 ॥
विश्वास-प्रस्तुतिः
द्वाराणि तु सितान्येव चतुर्दिक्षु प्रकल्पयेत्।
उत्तरादीनि सर्वाणि विप्रादीनां यथाक्रमम्॥ 9.30 ॥
मूलम्
द्वाराणि तु सितान्येव चतुर्दिक्षु प्रकल्पयेत्।
उत्तरादीनि सर्वाणि विप्रादीनां यथाक्रमम्॥ 9.30 ॥
विश्वास-प्रस्तुतिः
शोभा रक्तोपशोभा तु पीता नीलं च कोणकम्।
भद्रकेऽन्यद्यथाशोभं सर्ववर्णैस्तु कल्पयेत्॥ 9.31 ॥
मूलम्
शोभा रक्तोपशोभा तु पीता नीलं च कोणकम्।
भद्रकेऽन्यद्यथाशोभं सर्ववर्णैस्तु कल्पयेत्॥ 9.31 ॥
विश्वास-प्रस्तुतिः
चक्राब्जेऽपि तथा पद्मं त्रिधा नाभिमथालिखेत्।
सितरक्तासितैः पीताः सर्वेऽराः सितसन्धयः॥ 9.32 ॥
मूलम्
चक्राब्जेऽपि तथा पद्मं त्रिधा नाभिमथालिखेत्।
सितरक्तासितैः पीताः सर्वेऽराः सितसन्धयः॥ 9.32 ॥
विश्वास-प्रस्तुतिः
प्रथयः शुक्लकृष्णाः स्युर्व्यत्ययात् पीतसन्धयः।
नानावर्णानि कार्याणि दिक्पानां स्वस्तिकानि तु॥ 9.33 ॥
मूलम्
प्रथयः शुक्लकृष्णाः स्युर्व्यत्ययात् पीतसन्धयः।
नानावर्णानि कार्याणि दिक्पानां स्वस्तिकानि तु॥ 9.33 ॥
विश्वास-प्रस्तुतिः
पीताच्छपाटलश्यामकृष्णरेखास्तु तद्बहिः।
सितरक्तासितास्तिस्रो भद्रके विहिताः क्रमात्॥ 9.34 ॥
मूलम्
पीताच्छपाटलश्यामकृष्णरेखास्तु तद्बहिः।
सितरक्तासितास्तिस्रो भद्रके विहिताः क्रमात्॥ 9.34 ॥
विश्वास-प्रस्तुतिः
द्वारादि भद्रके यत्तत् चक्राब्जेऽपि बहिस्तथा।
कल्पनीयं प्रयत्नेन दीक्षायां देशिकोत्तमैः॥ 9.35 ॥
मूलम्
द्वारादि भद्रके यत्तत् चक्राब्जेऽपि बहिस्तथा।
कल्पनीयं प्रयत्नेन दीक्षायां देशिकोत्तमैः॥ 9.35 ॥
विश्वास-प्रस्तुतिः
येन रूपेण यल्लेख्यं विधिवच्चक्रमण्डलम्।
तद्वर्णेनैव रजसा तत्तत्पूरणमत्र तु॥ 9.36 ॥
मूलम्
येन रूपेण यल्लेख्यं विधिवच्चक्रमण्डलम्।
तद्वर्णेनैव रजसा तत्तत्पूरणमत्र तु॥ 9.36 ॥
विश्वास-प्रस्तुतिः
रत्नैरोषधिभिर्लोहर्गन्धैर्बीजैश्च धातुभिः।
पत्रैश्च याज्ञिकैर्वृक्षै रजांस्येतानि कल्पयेत्॥ 9.37 ॥
मूलम्
रत्नैरोषधिभिर्लोहर्गन्धैर्बीजैश्च धातुभिः।
पत्रैश्च याज्ञिकैर्वृक्षै रजांस्येतानि कल्पयेत्॥ 9.37 ॥
विश्वास-प्रस्तुतिः
मुक्त्यै न्यासोऽपसव्येन देवतीर्थेन तु श्रियै।
सर्वकामसमृद्ध्यर्थं कर्तव्योऽङ्गुलिभिस्तु सः॥ 9.38 ॥
मूलम्
मुक्त्यै न्यासोऽपसव्येन देवतीर्थेन तु श्रियै।
सर्वकामसमृद्ध्यर्थं कर्तव्योऽङ्गुलिभिस्तु सः॥ 9.38 ॥
विश्वास-प्रस्तुतिः
ग्रन्थिवक्रकृशस्थूलनिम्नोन्नतविमिश्रणैः।
छिद्रैश्च बहवो दोषा रेखाच्छेदो न सर्वथा॥ 9.39 ॥
मूलम्
ग्रन्थिवक्रकृशस्थूलनिम्नोन्नतविमिश्रणैः।
छिद्रैश्च बहवो दोषा रेखाच्छेदो न सर्वथा॥ 9.39 ॥
विश्वास-प्रस्तुतिः
प्रमादाद्यत्र शिष्याणां मण्डलस्य तु लेखने।
ग्रन्थ्यादि स्यादतन्द्री तु समये कुशलो गुरुः॥ 9.40 ॥
मूलम्
प्रमादाद्यत्र शिष्याणां मण्डलस्य तु लेखने।
ग्रन्थ्यादि स्यादतन्द्री तु समये कुशलो गुरुः॥ 9.40 ॥
विश्वास-प्रस्तुतिः
कर्णिकाकेसरादीनि ललितानि प्रयोजयेत्।
सकृदर्पणमात्रेण न पुनः परिवर्तनैः॥ 9.41 ॥
मूलम्
कर्णिकाकेसरादीनि ललितानि प्रयोजयेत्।
सकृदर्पणमात्रेण न पुनः परिवर्तनैः॥ 9.41 ॥
विश्वास-प्रस्तुतिः
कर्णिकामुच्छ्रितां कुर्यात् पत्ररेखाश्च सर्वतः।
कनिष्ठामध्यमाङ्गुष्ठमिता रेखास्त्रिधोच्छ्रिताः॥ 9.42 ॥
मूलम्
कर्णिकामुच्छ्रितां कुर्यात् पत्ररेखाश्च सर्वतः।
कनिष्ठामध्यमाङ्गुष्ठमिता रेखास्त्रिधोच्छ्रिताः॥ 9.42 ॥
विश्वास-प्रस्तुतिः
मुख्ये मध्येऽधमेऽब्जादिक्रमादूह्यश्च तत्क्षयः।
तन्मध्येषु रजोन्यासस्तत्तत्पादोच्छ्रितो भवेत्॥ 9.43 ॥
मूलम्
मुख्ये मध्येऽधमेऽब्जादिक्रमादूह्यश्च तत्क्षयः।
तन्मध्येषु रजोन्यासस्तत्तत्पादोच्छ्रितो भवेत्॥ 9.43 ॥
विश्वास-प्रस्तुतिः
ग्रन्थ्यादिपरिहारेण प्रयत्नाद् देशिकोत्तमः।
सर्वत्र समरूपाणि रजांसि विकिरेत् क्रमात्॥ 9.44 ॥
मूलम्
ग्रन्थ्यादिपरिहारेण प्रयत्नाद् देशिकोत्तमः।
सर्वत्र समरूपाणि रजांसि विकिरेत् क्रमात्॥ 9.44 ॥
विश्वास-प्रस्तुतिः
कुड्ये पटे च तच्तक्रं लिखितं मानयोगतः।
पूजनीयं गृहे नित्यं क्षुद्रभूतादिशान्तये॥ 9.45 ॥
मूलम्
कुड्ये पटे च तच्तक्रं लिखितं मानयोगतः।
पूजनीयं गृहे नित्यं क्षुद्रभूतादिशान्तये॥ 9.45 ॥
विश्वास-प्रस्तुतिः
काले स्वयं तु सम्पश्येन्न तत् साधारणो जनः।
तस्यानुध्यानमात्रेण सर्वमेनो विशीर्यते॥ 9.46 ॥
मूलम्
काले स्वयं तु सम्पश्येन्न तत् साधारणो जनः।
तस्यानुध्यानमात्रेण सर्वमेनो विशीर्यते॥ 9.46 ॥
विश्वास-प्रस्तुतिः
तस्यान्तिके न तिष्ठन्ति वेताला ब्रह्मराक्षसाः।
इदं चक्रमुपारूढो विष्णुः सर्वजगत्प्रभुः॥ 9.47 ॥
मूलम्
तस्यान्तिके न तिष्ठन्ति वेताला ब्रह्मराक्षसाः।
इदं चक्रमुपारूढो विष्णुः सर्वजगत्प्रभुः॥ 9.47 ॥
विश्वास-प्रस्तुतिः
पूज्यो भक्तैः प्रयत्नेन सदा सर्वार्थसिद्धये।
असम्भवे द्विहस्तादिमानेनाप्यर्चनादिषु॥ 9.48 ॥
मूलम्
पूज्यो भक्तैः प्रयत्नेन सदा सर्वार्थसिद्धये।
असम्भवे द्विहस्तादिमानेनाप्यर्चनादिषु॥ 9.48 ॥
विश्वास-प्रस्तुतिः
चक्राब्जं वर्तयेद्विद्वानल्पं नानल्पसम्भवे।
असम्भवेऽपि स्थानानि नेम्यन्तानि न हापयेत्॥ 9.49 ॥
मूलम्
चक्राब्जं वर्तयेद्विद्वानल्पं नानल्पसम्भवे।
असम्भवेऽपि स्थानानि नेम्यन्तानि न हापयेत्॥ 9.49 ॥
विश्वास-प्रस्तुतिः
बहिरावरणं त्वल्पे कल्पनीयं यथेप्सितम्।
वर्णाः सितारुणाः पीताः पृष्णाः शान्त्यादिदेवताः॥ 9.50 ॥
मूलम्
बहिरावरणं त्वल्पे कल्पनीयं यथेप्सितम्।
वर्णाः सितारुणाः पीताः पृष्णाः शान्त्यादिदेवताः॥ 9.50 ॥
विश्वास-प्रस्तुतिः
योज्या युगेषु वेदेषु वर्णेषु च यथाक्रमम्।
युगान्तरानुलोमाङ्करूपं श्यामं तु पञ्चमम्॥ 9.51 ॥
मूलम्
योज्या युगेषु वेदेषु वर्णेषु च यथाक्रमम्।
युगान्तरानुलोमाङ्करूपं श्यामं तु पञ्चमम्॥ 9.51 ॥
विश्वास-प्रस्तुतिः
पञ्चवर्णमयं विश्वं तन्मात्रा मूर्तिभेदतः।
विषयेन्द्रियभेदाच्च पञ्चधेदमवस्थितम्॥ 9.52 ॥
मूलम्
पञ्चवर्णमयं विश्वं तन्मात्रा मूर्तिभेदतः।
विषयेन्द्रियभेदाच्च पञ्चधेदमवस्थितम्॥ 9.52 ॥
विश्वास-प्रस्तुतिः
नादरूपेण विज्ञेयं व्याप्तमाद्यक्षरेण तु।
वर्णादिकल्पनातीतं तद्विष्णोः परमं पदम्॥ 9.53 ॥
मूलम्
नादरूपेण विज्ञेयं व्याप्तमाद्यक्षरेण तु।
वर्णादिकल्पनातीतं तद्विष्णोः परमं पदम्॥ 9.53 ॥
विश्वास-प्रस्तुतिः
व्यापिनी तु परा शक्तिररूपा सर्वतोमुखी।
अविमुक्तस्तया देवो द्रष्टव्यः साधकैः सदा॥ 9.54 ॥
मूलम्
व्यापिनी तु परा शक्तिररूपा सर्वतोमुखी।
अविमुक्तस्तया देवो द्रष्टव्यः साधकैः सदा॥ 9.54 ॥
विश्वास-प्रस्तुतिः
अवर्मा सा समाख्याता सर्ववर्णा च साधकैः।
तद्बीजं सा परा माया प्रकृतिः सा गुणात्मिका॥ 9.55 ॥
मूलम्
अवर्मा सा समाख्याता सर्ववर्णा च साधकैः।
तद्बीजं सा परा माया प्रकृतिः सा गुणात्मिका॥ 9.55 ॥
विश्वास-प्रस्तुतिः
एकैव सा परा सूक्ष्मा गुणभेदात् त्रिधा भवेत्।
तद्भेदाद्देवभेदोऽपि ब्रह्मोपेन्द्रहरात्मकः॥ 9.56 ॥
मूलम्
एकैव सा परा सूक्ष्मा गुणभेदात् त्रिधा भवेत्।
तद्भेदाद्देवभेदोऽपि ब्रह्मोपेन्द्रहरात्मकः॥ 9.56 ॥
विश्वास-प्रस्तुतिः
पञ्चधा सा भवेत् पश्चाद् यथा पूर्वं मयोदितम्।
तद्भेदानुविधायित्वं देवस्य श्रुतिदर्शनात्॥ 9.57 ॥
मूलम्
पञ्चधा सा भवेत् पश्चाद् यथा पूर्वं मयोदितम्।
तद्भेदानुविधायित्वं देवस्य श्रुतिदर्शनात्॥ 9.57 ॥
विश्वास-प्रस्तुतिः
कल्पितं मुनिभिर्भेदास्त्वसंख्येया गुणोद्भवाः।
पुरुषं मण्डलं विद्यात् पद्मं हृदयमस्य तु॥ 9.58 ॥
मूलम्
कल्पितं मुनिभिर्भेदास्त्वसंख्येया गुणोद्भवाः।
पुरुषं मण्डलं विद्यात् पद्मं हृदयमस्य तु॥ 9.58 ॥
विश्वास-प्रस्तुतिः
बाह्वन्तरगतं मध्यं नाभिमूलेऽब्जनालकम्।
पदे द्वे पश्चिमद्वारे ज्ञातव्ये दक्षिणोत्तरे॥ 9.59 ॥
मूलम्
बाह्वन्तरगतं मध्यं नाभिमूलेऽब्जनालकम्।
पदे द्वे पश्चिमद्वारे ज्ञातव्ये दक्षिणोत्तरे॥ 9.59 ॥
विश्वास-प्रस्तुतिः
पद्मनालं नवच्छिद्रं विमलादिकलाश्रयम्।
तस्य मूलं भवेत् सूक्ष्मो बीजरूपो जनार्दनः॥ 9.60 ॥
मूलम्
पद्मनालं नवच्छिद्रं विमलादिकलाश्रयम्।
तस्य मूलं भवेत् सूक्ष्मो बीजरूपो जनार्दनः॥ 9.60 ॥
विश्वास-प्रस्तुतिः
आधारभूतं सर्वस्य महिम्नि स्वे व्यवस्थितम्।
पद्ममूलं विजानीयाद्यतोऽकारादयोऽभवन्॥ 9.61 ॥
मूलम्
आधारभूतं सर्वस्य महिम्नि स्वे व्यवस्थितम्।
पद्ममूलं विजानीयाद्यतोऽकारादयोऽभवन्॥ 9.61 ॥
विश्वास-प्रस्तुतिः
मरुतः कण्टका नालं ग्रन्थिर्गुणमयो महान्।
बुद्धिभेदा दलान्यष्टौ धर्माधर्मादयस्ततः॥ 9.62 ॥
मूलम्
मरुतः कण्टका नालं ग्रन्थिर्गुणमयो महान्।
बुद्धिभेदा दलान्यष्टौ धर्माधर्मादयस्ततः॥ 9.62 ॥
विश्वास-प्रस्तुतिः
नालान्तेऽहंकृतोऽनन्तस्तन्मात्रेन्द्रियभूतभृत्।
पद्मोऽव्यक्तमकारादिभेदोऽर्केन्द्वग्निमण्डलम्॥ 9.63 ॥
मूलम्
नालान्तेऽहंकृतोऽनन्तस्तन्मात्रेन्द्रियभूतभृत्।
पद्मोऽव्यक्तमकारादिभेदोऽर्केन्द्वग्निमण्डलम्॥ 9.63 ॥
विश्वास-प्रस्तुतिः
बुद्धिगर्वमनोमात्रा दक्षिणादिदलाष्टकम्।
इत्यन्ये विमलाद्यष्टशक्तिजं चापरे विदुः॥ 9.64 ॥
मूलम्
बुद्धिगर्वमनोमात्रा दक्षिणादिदलाष्टकम्।
इत्यन्ये विमलाद्यष्टशक्तिजं चापरे विदुः॥ 9.64 ॥
विश्वास-प्रस्तुतिः
अण्डमध्यगतं पद्मं पिश्वस्यायतनं महत्।
मायाण्डाधःकपालस्था विद्या चोर्ध्वं व्यवस्थिता॥ 9.65 ॥
मूलम्
अण्डमध्यगतं पद्मं पिश्वस्यायतनं महत्।
मायाण्डाधःकपालस्था विद्या चोर्ध्वं व्यवस्थिता॥ 9.65 ॥
विश्वास-प्रस्तुतिः
पुरीततं हृदब्जस्य कल्पयेत् प्रतिवारणम्।
तद्बाह्यतः पुराकारो वैराजो देव उच्यते॥ 9.66 ॥
मूलम्
पुरीततं हृदब्जस्य कल्पयेत् प्रतिवारणम्।
तद्बाह्यतः पुराकारो वैराजो देव उच्यते॥ 9.66 ॥
विश्वास-प्रस्तुतिः
पीताच्छारुणकृष्णेषु श्यामे च क्ष्मादयः स्थिताः।
वसवोऽब्जदलाग्रस्था रुद्रादित्याश्च केसराः॥ 9.67 ॥
मूलम्
पीताच्छारुणकृष्णेषु श्यामे च क्ष्मादयः स्थिताः।
वसवोऽब्जदलाग्रस्था रुद्रादित्याश्च केसराः॥ 9.67 ॥
विश्वास-प्रस्तुतिः
मरुतो दलसन्धिस्था रेणवो ग्रहतारकाः।
दलान्तराग्ररेखासु सरितः सागरास्तथा॥ 9.68 ॥
मूलम्
मरुतो दलसन्धिस्था रेणवो ग्रहतारकाः।
दलान्तराग्ररेखासु सरितः सागरास्तथा॥ 9.68 ॥
विश्वास-प्रस्तुतिः
मेरुस्तु कर्णिकान्तस्थो बीजेषु मुनयः स्थिताः।
सूर्येन्द्वग्निगतो विष्णुस्तानतीत्य स्थितस्त्विषा॥ 9.69 ॥
मूलम्
मेरुस्तु कर्णिकान्तस्थो बीजेषु मुनयः स्थिताः।
सूर्येन्द्वग्निगतो विष्णुस्तानतीत्य स्थितस्त्विषा॥ 9.69 ॥
विश्वास-प्रस्तुतिः
तस्त्वरूपं परं नित्यं यः पश्यति स पश्यति।
आत्मानमन्तरात्मानं परमात्मानमित्यपि॥ 9.70 ॥
मूलम्
तस्त्वरूपं परं नित्यं यः पश्यति स पश्यति।
आत्मानमन्तरात्मानं परमात्मानमित्यपि॥ 9.70 ॥
विश्वास-प्रस्तुतिः
तस्य तुर्यं परं रूपं यः पश्यति स एव सः।
यक्षाद्याः कण्टका नाले रोमाण्यप्सरसः स्मृताः॥ 9.71 ॥
मूलम्
तस्य तुर्यं परं रूपं यः पश्यति स एव सः।
यक्षाद्याः कण्टका नाले रोमाण्यप्सरसः स्मृताः॥ 9.71 ॥
विश्वास-प्रस्तुतिः
सूत्रं प्रजापतिः पत्रमूले प्राणादिवायवः।
चक्रमण्डलमध्यस्थ आत्मा सर्वेश्वरो हरिः॥ 9.72 ॥
मूलम्
सूत्रं प्रजापतिः पत्रमूले प्राणादिवायवः।
चक्रमण्डलमध्यस्थ आत्मा सर्वेश्वरो हरिः॥ 9.72 ॥
विश्वास-प्रस्तुतिः
निष्कलस्तु समाख्यातः परमे व्योम्नि संस्थितः।
एवं यो वेत्ति देवं तं मण्डलान्तर्गतं तथा॥ 9.73 ॥
मूलम्
निष्कलस्तु समाख्यातः परमे व्योम्नि संस्थितः।
एवं यो वेत्ति देवं तं मण्डलान्तर्गतं तथा॥ 9.73 ॥
विश्वास-प्रस्तुतिः
स हित्वा वैष्णवीं मायामाप्नुयात् परमं पदम्।
अविधानेऽपि यो देवं मण्डलान्तः स्थितं यजेत्॥ 9.74 ॥
मूलम्
स हित्वा वैष्णवीं मायामाप्नुयात् परमं पदम्।
अविधानेऽपि यो देवं मण्डलान्तः स्थितं यजेत्॥ 9.74 ॥
विश्वास-प्रस्तुतिः
पश्येद् वा तेन देवेशः साक्षाद् दृष्टो भवेद् ध्रुवम्।
मण्डलेऽत्र भवेन्नित्यं सान्निध्यं सर्वरूपिणः॥ 9.75 ॥
मूलम्
पश्येद् वा तेन देवेशः साक्षाद् दृष्टो भवेद् ध्रुवम्।
मण्डलेऽत्र भवेन्नित्यं सान्निध्यं सर्वरूपिणः॥ 9.75 ॥
॥ इति विष्णुसंहितायां नवमः पटलः ॥