॥ अथ षष्ठः पटलः ॥
विश्वास-प्रस्तुतिः
अथ वक्ष्यामि संक्षेपात् स्नानाचामादि पूजनम्।
येन सम्यक्कृतेनेह साधकः सिद्धिमाप्नुयात्॥ 6.1 ॥
मूलम्
अथ वक्ष्यामि संक्षेपात् स्नानाचामादि पूजनम्।
येन सम्यक्कृतेनेह साधकः सिद्धिमाप्नुयात्॥ 6.1 ॥
विश्वास-प्रस्तुतिः
तीर्थे नद्यां तटाके वा सुधीर्गत्वा कुशादिमान्।
मृदमस्त्रेण सङ्गृह्य सर्वदोषविवर्जिताम्॥ 6.2 ॥
मूलम्
तीर्थे नद्यां तटाके वा सुधीर्गत्वा कुशादिमान्।
मृदमस्त्रेण सङ्गृह्य सर्वदोषविवर्जिताम्॥ 6.2 ॥
विश्वास-प्रस्तुतिः
अस्त्रेण क्षालिते तीर्थे संस्थाप्य विभजेत् त्रिधा।
अस्त्रेण च हृदा प्रोक्ष्य भागांस्तान् कवचेन च॥ 6.3 ॥
मूलम्
अस्त्रेण क्षालिते तीर्थे संस्थाप्य विभजेत् त्रिधा।
अस्त्रेण च हृदा प्रोक्ष्य भागांस्तान् कवचेन च॥ 6.3 ॥
विश्वास-प्रस्तुतिः
प्रदक्षिणं परिक्रम्य नमस्कृत्वाऽथ तज्जलम्।
पूर्वांशेन मलस्नानं कृत्वा मज्जेत् त्रिरोमिति॥ 6.4 ॥
मूलम्
प्रदक्षिणं परिक्रम्य नमस्कृत्वाऽथ तज्जलम्।
पूर्वांशेन मलस्नानं कृत्वा मज्जेत् त्रिरोमिति॥ 6.4 ॥
विश्वास-प्रस्तुतिः
द्वितीयेनालभेत् पश्चादाचम्य विधिपूर्वकम्।
तृतीयं दिक्षु सर्वासु क्षिपेद् विघ्नोपशान्तये॥ 6.5 ॥
मूलम्
द्वितीयेनालभेत् पश्चादाचम्य विधिपूर्वकम्।
तृतीयं दिक्षु सर्वासु क्षिपेद् विघ्नोपशान्तये॥ 6.5 ॥
विश्वास-प्रस्तुतिः
प्रतिस्रोतः पुनर्मज्जेत् तीर्थं ध्यात्वा तु वैष्णवम्।
तीर्थं पुनः समासाद्य विधिनाऽऽचम्य वाग्यतः॥ 6.6 ॥
मूलम्
प्रतिस्रोतः पुनर्मज्जेत् तीर्थं ध्यात्वा तु वैष्णवम्।
तीर्थं पुनः समासाद्य विधिनाऽऽचम्य वाग्यतः॥ 6.6 ॥
विश्वास-प्रस्तुतिः
मन्त्रन्यासं क्रमात् कृत्वा प्रोक्ष्य मूलादिभिस्तथा।
ततश्चाचम्य कुर्वीत प्राणायामत्रयं क्रमात्॥ 6.7 ॥
मूलम्
मन्त्रन्यासं क्रमात् कृत्वा प्रोक्ष्य मूलादिभिस्तथा।
ततश्चाचम्य कुर्वीत प्राणायामत्रयं क्रमात्॥ 6.7 ॥
विश्वास-प्रस्तुतिः
मूलमन्त्रेण साङ्गेन व्यस्तेन सुसमाहितः।
नाभ्याश्लिष्टेन तोयेन ततस्तेनाधमर्षणम्॥ 6.8 ॥
मूलम्
मूलमन्त्रेण साङ्गेन व्यस्तेन सुसमाहितः।
नाभ्याश्लिष्टेन तोयेन ततस्तेनाधमर्षणम्॥ 6.8 ॥
विश्वास-प्रस्तुतिः
समस्तेन समुद्दिष्टं सर्वपापहरं तथा।
कृत्वाऽभिषेकमुत्तीर्य परिधाय सिताम्बरम्॥ 6.9 ॥
मूलम्
समस्तेन समुद्दिष्टं सर्वपापहरं तथा।
कृत्वाऽभिषेकमुत्तीर्य परिधाय सिताम्बरम्॥ 6.9 ॥
विश्वास-प्रस्तुतिः
आचान्तो न्यस्य सम्प्रोक्ष्य कुशाग्रैः पूर्ववत् क्रमात्।
उपविश्य शुचौ देशे प्राणायामत्रयं चरेत्॥ 6.10 ॥
मूलम्
आचान्तो न्यस्य सम्प्रोक्ष्य कुशाग्रैः पूर्ववत् क्रमात्।
उपविश्य शुचौ देशे प्राणायामत्रयं चरेत्॥ 6.10 ॥
विश्वास-प्रस्तुतिः
परतत्त्वेन कृत्वैवं नमस्कृत्य च मार्जयेत्।
उपस्थानं ततः कुर्यात् परतत्त्वेन देशिकः॥ 6.11 ॥
मूलम्
परतत्त्वेन कृत्वैवं नमस्कृत्य च मार्जयेत्।
उपस्थानं ततः कुर्यात् परतत्त्वेन देशिकः॥ 6.11 ॥
विश्वास-प्रस्तुतिः
ध्यात्वा ज्योतिर्मयं विष्णुं मण्डलस्थं जलार्घ्यदः।
स्थित्वाऽष्टोत्तरजप्तेन मूलमन्त्रशतेन तु॥ 6.12 ॥
मूलम्
ध्यात्वा ज्योतिर्मयं विष्णुं मण्डलस्थं जलार्घ्यदः।
स्थित्वाऽष्टोत्तरजप्तेन मूलमन्त्रशतेन तु॥ 6.12 ॥
विश्वास-प्रस्तुतिः
गायत्र्या चैव वैष्णव्या प्रणवाद्यन्तरुद्धया।
उपविश्य शुचौ देशे ततस्तर्पणमारभेत्॥ 6.13 ॥
मूलम्
गायत्र्या चैव वैष्णव्या प्रणवाद्यन्तरुद्धया।
उपविश्य शुचौ देशे ततस्तर्पणमारभेत्॥ 6.13 ॥
विश्वास-प्रस्तुतिः
विष्ण्वादिदेवताश्चर्षीन् मनुष्यां पितॄंस्तथा।
तर्पयेत् तानशेषेण पश्चात् तीर्थं तु संहरेत्॥ 6.14 ॥
मूलम्
विष्ण्वादिदेवताश्चर्षीन् मनुष्यां पितॄंस्तथा।
तर्पयेत् तानशेषेण पश्चात् तीर्थं तु संहरेत्॥ 6.14 ॥
विश्वास-प्रस्तुतिः
मूलमन्त्रं जपन् गच्छेद् वाग्यतश्चिन्तयन् हरिम्।
आजानु पादौ प्रक्षाल्य हस्तावाकोर्परं पुनः॥ 6.15 ॥
मूलम्
मूलमन्त्रं जपन् गच्छेद् वाग्यतश्चिन्तयन् हरिम्।
आजानु पादौ प्रक्षाल्य हस्तावाकोर्परं पुनः॥ 6.15 ॥
विश्वास-प्रस्तुतिः
त्रिः पिबेदं ब्रह्मतीर्थेन द्विरून्मृज्य मुखं पुनः।
वामहस्तं च पादौ च प्रोक्ष्याङ्गानि पुनः स्पृशेत्॥ 6.16 ॥
मूलम्
त्रिः पिबेदं ब्रह्मतीर्थेन द्विरून्मृज्य मुखं पुनः।
वामहस्तं च पादौ च प्रोक्ष्याङ्गानि पुनः स्पृशेत्॥ 6.16 ॥
विश्वास-प्रस्तुतिः
वेदास्त्रयस्त्रिभिः पानैः पितरश्च पितामहाः।
क्रमशस्तृप्तिमायान्ति तथैव प्रपितामहाः॥ 6.17 ॥
मूलम्
वेदास्त्रयस्त्रिभिः पानैः पितरश्च पितामहाः।
क्रमशस्तृप्तिमायान्ति तथैव प्रपितामहाः॥ 6.17 ॥
विश्वास-प्रस्तुतिः
मार्जने प्रथमे ब्रह्मा द्वितीये दक्ष एव च।
तत्राथर्वेतिहासाश्च तृप्तिमायान्ति संस्मृताः॥ 6.18 ॥
मूलम्
मार्जने प्रथमे ब्रह्मा द्वितीये दक्ष एव च।
तत्राथर्वेतिहासाश्च तृप्तिमायान्ति संस्मृताः॥ 6.18 ॥
विश्वास-प्रस्तुतिः
चक्षुषोः स्पृष्टयोस्तृप्तिं चन्द्रादित्यौ प्रयास्यतः।
अङ्गुष्ठेऽनामिकां कृत्वा तर्जनीं पवनो नसोः॥ 6.19 ॥
मूलम्
चक्षुषोः स्पृष्टयोस्तृप्तिं चन्द्रादित्यौ प्रयास्यतः।
अङ्गुष्ठेऽनामिकां कृत्वा तर्जनीं पवनो नसोः॥ 6.19 ॥
विश्वास-प्रस्तुतिः
कनिष्ठां कर्णयोर्दस्रौ बाह्वोरङ्गुष्ठकेन च।
शक्रशैलाश्च तृप्यन्ति नाभौ विष्णुश्च मध्यया॥ 6.20 ॥
मूलम्
कनिष्ठां कर्णयोर्दस्रौ बाह्वोरङ्गुष्ठकेन च।
शक्रशैलाश्च तृप्यन्ति नाभौ विष्णुश्च मध्यया॥ 6.20 ॥
विश्वास-प्रस्तुतिः
महाविष्णुः सदा विष्णुश्चतुर्भिर्हृदि केऽखिलैः।
एतदाचमनं प्रोक्तं दीक्षितस्य विसेषतः॥ 6.21 ॥
मूलम्
महाविष्णुः सदा विष्णुश्चतुर्भिर्हृदि केऽखिलैः।
एतदाचमनं प्रोक्तं दीक्षितस्य विसेषतः॥ 6.21 ॥
विश्वास-प्रस्तुतिः
यागस्थानं समासाद्य देवं संस्मृत्य वाग्यतः।
अस्त्रेम गृहमालोक्य वेदिं स्थण्डिलमेव च॥ 6.22 ॥
मूलम्
यागस्थानं समासाद्य देवं संस्मृत्य वाग्यतः।
अस्त्रेम गृहमालोक्य वेदिं स्थण्डिलमेव च॥ 6.22 ॥
विश्वास-प्रस्तुतिः
ततः प्रदक्षिणीकृत्य नमस्कृत्य समाहितः।
कृत्वोपवीतवद्वस्त्रमुत्तरं प्राङ्मुखः शुचिः॥ 6.23 ॥
मूलम्
ततः प्रदक्षिणीकृत्य नमस्कृत्य समाहितः।
कृत्वोपवीतवद्वस्त्रमुत्तरं प्राङ्मुखः शुचिः॥ 6.23 ॥
विश्वास-प्रस्तुतिः
नारसिंहेन दिग्बन्धं कृत्वा पद्मासनस्थितः।
परतत्त्वं समुच्चार्य कृत्वा ब्रह्माञ्जलिं शुभम्॥ 6.24 ॥
मूलम्
नारसिंहेन दिग्बन्धं कृत्वा पद्मासनस्थितः।
परतत्त्वं समुच्चार्य कृत्वा ब्रह्माञ्जलिं शुभम्॥ 6.24 ॥
विश्वास-प्रस्तुतिः
प्राणायामत्रयं कुर्याद् धारणात्रयसंयुतम्।
नाभिमण्डलमध्ये यं धूम्रं चण्डानिलात्मकम्॥ 6.25 ॥
मूलम्
प्राणायामत्रयं कुर्याद् धारणात्रयसंयुतम्।
नाभिमण्डलमध्ये यं धूम्रं चण्डानिलात्मकम्॥ 6.25 ॥
विश्वास-प्रस्तुतिः
विश्लेषयदघं देहात् सर्वगात्रोपशोषकम्।
धारयेद्धृदये चाग्निं तारेणार्कादुपाहृतम्॥ 6.26 ॥
मूलम्
विश्लेषयदघं देहात् सर्वगात्रोपशोषकम्।
धारयेद्धृदये चाग्निं तारेणार्कादुपाहृतम्॥ 6.26 ॥
विश्वास-प्रस्तुतिः
ज्वालाभिस्तिर्यगूर्ध्वाधो दहन्तं काष्ठवत् तनुम्।
शिखान्ते जीवमायोज्य बीजेन सुसमाहितः॥ 6.27 ॥
मूलम्
ज्वालाभिस्तिर्यगूर्ध्वाधो दहन्तं काष्ठवत् तनुम्।
शिखान्ते जीवमायोज्य बीजेन सुसमाहितः॥ 6.27 ॥
विश्वास-प्रस्तुतिः
गत्वा सुषुम्नारन्ध्रेण ततोऽर्कस्योपरिस्थितात्।
चन्द्रादमृतमानीय स्वतनुं भस्मसात्कृताम्॥ 6.28 ॥
मूलम्
गत्वा सुषुम्नारन्ध्रेण ततोऽर्कस्योपरिस्थितात्।
चन्द्रादमृतमानीय स्वतनुं भस्मसात्कृताम्॥ 6.28 ॥
विश्वास-प्रस्तुतिः
प्लावयित्वा नवं देहं पार्थिवैः परमाणुभिः।
जलबुद्बुदमध्यस्थं प्राजापत्यं तु कल्पयेत्॥ 6.29 ॥
मूलम्
प्लावयित्वा नवं देहं पार्थिवैः परमाणुभिः।
जलबुद्बुदमध्यस्थं प्राजापत्यं तु कल्पयेत्॥ 6.29 ॥
विश्वास-प्रस्तुतिः
आत्मानं योजयित्वाऽत्र सर्वज्ञं गतकल्मषम्।
अस्त्रशोधितयोर्मूलं करयोर्व्यापकं न्यसेत्॥ 6.30 ॥
मूलम्
आत्मानं योजयित्वाऽत्र सर्वज्ञं गतकल्मषम्।
अस्त्रशोधितयोर्मूलं करयोर्व्यापकं न्यसेत्॥ 6.30 ॥
विश्वास-प्रस्तुतिः
दक्षिणेऽङ्गुष्ठमारभ्य बीजानि क्रमशो न्यसेत्।
ताराद्यन्तानि वामेऽपि तलान्तमुभयत्र तु॥ 6.31 ॥
मूलम्
दक्षिणेऽङ्गुष्ठमारभ्य बीजानि क्रमशो न्यसेत्।
ताराद्यन्तानि वामेऽपि तलान्तमुभयत्र तु॥ 6.31 ॥
विश्वास-प्रस्तुतिः
अङ्गानि च तयोर्न्यस्य सर्वाङ्गे व्यापकं न्यसेत्।
प्रथमं मूर्न्धि विन्यस्य ललाटे च द्वितीयकम्॥ 6.32 ॥
मूलम्
अङ्गानि च तयोर्न्यस्य सर्वाङ्गे व्यापकं न्यसेत्।
प्रथमं मूर्न्धि विन्यस्य ललाटे च द्वितीयकम्॥ 6.32 ॥
विश्वास-प्रस्तुतिः
तृतीयं हृदये चैव चतुर्थं नाभिमण्डले।
पञ्चमं तु न्यसेदूर्वोः पादावस्थं तु षष्ठकम्॥ 6.33 ॥
मूलम्
तृतीयं हृदये चैव चतुर्थं नाभिमण्डले।
पञ्चमं तु न्यसेदूर्वोः पादावस्थं तु षष्ठकम्॥ 6.33 ॥
विश्वास-प्रस्तुतिः
सृष्टिन्यासोऽयमासीने कर्तव्यः काम्यसिद्धये।
स्थिते कुर्यात् स्थितिन्यासं नाभ्यादि हृदयान्तकम्॥ 6.34 ॥
मूलम्
सृष्टिन्यासोऽयमासीने कर्तव्यः काम्यसिद्धये।
स्थिते कुर्यात् स्थितिन्यासं नाभ्यादि हृदयान्तकम्॥ 6.34 ॥
विश्वास-प्रस्तुतिः
शयिते संहृतिन्यासं पादादि प्रतिलोमतः।
स्थितिन्यासो गृहस्थस्य सृष्ट्याख्यो ब्रह्मचारिणः॥ 6.35 ॥
मूलम्
शयिते संहृतिन्यासं पादादि प्रतिलोमतः।
स्थितिन्यासो गृहस्थस्य सृष्ट्याख्यो ब्रह्मचारिणः॥ 6.35 ॥
विश्वास-प्रस्तुतिः
मुमुक्षोः संहृतिन्यास एवं न्यासस्रिधा स्मृतः।
एवं न्यासविधिं कृत्वा ताराद्यन्तैः षडक्षरैः॥ 6.36 ॥
मूलम्
मुमुक्षोः संहृतिन्यास एवं न्यासस्रिधा स्मृतः।
एवं न्यासविधिं कृत्वा ताराद्यन्तैः षडक्षरैः॥ 6.36 ॥
विश्वास-प्रस्तुतिः
हृदयादीनि चाङ्गानि स्वस्थानेषु नियोजयेत्।
जप्त्वा मन्त्रं ततोऽस्त्रेण संविध्य शकलं त्यजेत्॥ 6.37 ॥
मूलम्
हृदयादीनि चाङ्गानि स्वस्थानेषु नियोजयेत्।
जप्त्वा मन्त्रं ततोऽस्त्रेण संविध्य शकलं त्यजेत्॥ 6.37 ॥
विश्वास-प्रस्तुतिः
पुष्पमस्त्रेण च क्षिप्त्वा सम्भारानुपकल्पयेत्।
अस्त्रक्षालितपात्रस्थे गन्धपुष्पान्विते जले॥ 6.38 ॥
मूलम्
पुष्पमस्त्रेण च क्षिप्त्वा सम्भारानुपकल्पयेत्।
अस्त्रक्षालितपात्रस्थे गन्धपुष्पान्विते जले॥ 6.38 ॥
विश्वास-प्रस्तुतिः
मन्त्रं न्यस्याष्टकृत्वस्तु प्रणवेनाभिमन्त्रयेत्।
ततस्तु प्रोक्षणं कुर्यादस्त्रमन्त्रेण सर्वतः॥ 6.39 ॥
मूलम्
मन्त्रं न्यस्याष्टकृत्वस्तु प्रणवेनाभिमन्त्रयेत्।
ततस्तु प्रोक्षणं कुर्यादस्त्रमन्त्रेण सर्वतः॥ 6.39 ॥
विश्वास-प्रस्तुतिः
फट्कारान्तेन मेधावी ततः पीठं प्रकल्पयेत्।
मण्डले स्थण्डिलेऽर्चायां पूजयेद्धृदि वा बुधः॥ 6.40 ॥
मूलम्
फट्कारान्तेन मेधावी ततः पीठं प्रकल्पयेत्।
मण्डले स्थण्डिलेऽर्चायां पूजयेद्धृदि वा बुधः॥ 6.40 ॥
विश्वास-प्रस्तुतिः
स्थण्डिलाद्यर्चनात् सिद्धो हृत्पद्मे मनसाऽर्चयेत्।
धर्माधर्मादिपादेषमनन्तमयमासनभ्॥ 6.41 ॥
मूलम्
स्थण्डिलाद्यर्चनात् सिद्धो हृत्पद्मे मनसाऽर्चयेत्।
धर्माधर्मादिपादेषमनन्तमयमासनभ्॥ 6.41 ॥
विश्वास-प्रस्तुतिः
त्रिगुणाकलितं मायाविद्यासितसितास्तरम्।
विपुलं स्थण्डिलेभ्यर्च्य गन्धपुष्पैर्यथाक्रमम्॥ 6.42 ॥
मूलम्
त्रिगुणाकलितं मायाविद्यासितसितास्तरम्।
विपुलं स्थण्डिलेभ्यर्च्य गन्धपुष्पैर्यथाक्रमम्॥ 6.42 ॥
विश्वास-प्रस्तुतिः
तस्योपरि तथा पद्मं प्रणवेन समाहितः।
तदंशैः सूर्यसोमाग्निमण्डलात्मत्रयं पुनः॥ 6.43 ॥
मूलम्
तस्योपरि तथा पद्मं प्रणवेन समाहितः।
तदंशैः सूर्यसोमाग्निमण्डलात्मत्रयं पुनः॥ 6.43 ॥
विश्वास-प्रस्तुतिः
उपर्युपरि सङ्कल्प्य पत्रकेसरकर्णिकाः।
विमलोत्कर्षिणी ज्ञाना क्रिया योगा यथाक्रमम्॥ 6.44 ॥
मूलम्
उपर्युपरि सङ्कल्प्य पत्रकेसरकर्णिकाः।
विमलोत्कर्षिणी ज्ञाना क्रिया योगा यथाक्रमम्॥ 6.44 ॥
विश्वास-प्रस्तुतिः
प्रह्वी सत्या तथेशा च केसरेष्वष्ट शक्तयः।
मध्यतोऽनुग्रहा चान्ते पूज्याः सर्वार्थसिद्धये॥ 6.45 ॥
मूलम्
प्रह्वी सत्या तथेशा च केसरेष्वष्ट शक्तयः।
मध्यतोऽनुग्रहा चान्ते पूज्याः सर्वार्थसिद्धये॥ 6.45 ॥
विश्वास-प्रस्तुतिः
हृद्येवं योगपीठस्थं ध्यात्वा विष्णुमतन्द्रितः।
क्षालिते तैजसे पात्रे गन्धपुष्पयुतोदके॥ 6.46 ॥
मूलम्
हृद्येवं योगपीठस्थं ध्यात्वा विष्णुमतन्द्रितः।
क्षालिते तैजसे पात्रे गन्धपुष्पयुतोदके॥ 6.46 ॥
विश्वास-प्रस्तुतिः
प्रणवेन स्मरेद् विष्णुमव्यक्तस्योपरिस्थितम्।
विष्णुमूर्तिं ततो ध्यात्वा सर्वतेजोमयं विभुम्॥ 6.47 ॥
मूलम्
प्रणवेन स्मरेद् विष्णुमव्यक्तस्योपरिस्थितम्।
विष्णुमूर्तिं ततो ध्यात्वा सर्वतेजोमयं विभुम्॥ 6.47 ॥
विश्वास-प्रस्तुतिः
कर्णिकोपरि सञचिन्त्य निरुध्य सकलीकृतम्।
पूजयेत् साङ्गमव्यग्रे भक्त्याऽर्घ्यादिभिरच्युतम्॥ 6.48 ॥
मूलम्
कर्णिकोपरि सञचिन्त्य निरुध्य सकलीकृतम्।
पूजयेत् साङ्गमव्यग्रे भक्त्याऽर्घ्यादिभिरच्युतम्॥ 6.48 ॥
विश्वास-प्रस्तुतिः
पूर्वेण हृदयं न्यस्य दक्षिणेन शिरस्तथा।
पश्चिमेन शिखां चैव कवचं चोत्तरेण तु॥ 6.49 ॥
मूलम्
पूर्वेण हृदयं न्यस्य दक्षिणेन शिरस्तथा।
पश्चिमेन शिखां चैव कवचं चोत्तरेण तु॥ 6.49 ॥
विश्वास-प्रस्तुतिः
आग्नेयादिषु काणेषु पूजयेदस्त्रमुत्तमम्।
वासुदेवादिकान् न्यस्य दिक्षु शक्तीश्च कोणतः॥ 6.50 ॥
मूलम्
आग्नेयादिषु काणेषु पूजयेदस्त्रमुत्तमम्।
वासुदेवादिकान् न्यस्य दिक्षु शक्तीश्च कोणतः॥ 6.50 ॥
विश्वास-प्रस्तुतिः
तद्बहिः शङ्खचक्राब्जगदा दिक्षु निवेशयेत्।
कोणेषु च ततः शार्ङ्गखेटखङ्गशरान् न्यसेत्॥ 6.51 ॥
मूलम्
तद्बहिः शङ्खचक्राब्जगदा दिक्षु निवेशयेत्।
कोणेषु च ततः शार्ङ्गखेटखङ्गशरान् न्यसेत्॥ 6.51 ॥
विश्वास-प्रस्तुतिः
इन्द्रमग्निं यमं चैव निर्ऋतिं वरुणं तथा।
वायुं सोमं तथेशानं स्वासु दिक्षु क्रमान्न्यसेत्॥ 6.52 ॥
मूलम्
इन्द्रमग्निं यमं चैव निर्ऋतिं वरुणं तथा।
वायुं सोमं तथेशानं स्वासु दिक्षु क्रमान्न्यसेत्॥ 6.52 ॥
विश्वास-प्रस्तुतिः
वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा।
गदां त्रिशूलं च बहिस्तेषामस्त्राणि कल्पयेत्॥ 6.53 ॥
मूलम्
वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा।
गदां त्रिशूलं च बहिस्तेषामस्त्राणि कल्पयेत्॥ 6.53 ॥
विश्वास-प्रस्तुतिः
अग्रतो वैनतेयं तु तृतीयावरणाद् बहिः।
विष्वक्सेनं तथैशान्यां द्वितीयावरणाद् बहिः॥ 6.54 ॥
मूलम्
अग्रतो वैनतेयं तु तृतीयावरणाद् बहिः।
विष्वक्सेनं तथैशान्यां द्वितीयावरणाद् बहिः॥ 6.54 ॥
विश्वास-प्रस्तुतिः
सर्वेषामपि चैतेषां प्रत्येकम पद्ममासनम्।
नामभिः कल्पयेद् विद्वानर्ध्यं देवाय भक्तितः॥ 6.55 ॥
मूलम्
सर्वेषामपि चैतेषां प्रत्येकम पद्ममासनम्।
नामभिः कल्पयेद् विद्वानर्ध्यं देवाय भक्तितः॥ 6.55 ॥
विश्वास-प्रस्तुतिः
पाद्यमाचमनीयं च स्रानमालेपनं तथा।
वस्त्रालङ्कारपुष्पाणि धूपदीपनिवेद्यकम्॥ 6.56 ॥
मूलम्
पाद्यमाचमनीयं च स्रानमालेपनं तथा।
वस्त्रालङ्कारपुष्पाणि धूपदीपनिवेद्यकम्॥ 6.56 ॥
विश्वास-प्रस्तुतिः
तत्सर्वं विष्णुगायत्र्या दातव्यं तु यथाक्रमम्।
दत्त्वा देवाय भूषान्तं स्नानाद्यङ्गेषु कल्पयेत्॥ 6.57 ॥
मूलम्
तत्सर्वं विष्णुगायत्र्या दातव्यं तु यथाक्रमम्।
दत्त्वा देवाय भूषान्तं स्नानाद्यङ्गेषु कल्पयेत्॥ 6.57 ॥
विश्वास-प्रस्तुतिः
गायत्र्या च ततः पुष्पं देवायान्येभ्य एव च।
व्यस्तेन मूलमन्त्रेण समस्तेन च तैः सह॥ 6.58 ॥
मूलम्
गायत्र्या च ततः पुष्पं देवायान्येभ्य एव च।
व्यस्तेन मूलमन्त्रेण समस्तेन च तैः सह॥ 6.58 ॥
विश्वास-प्रस्तुतिः
यागोऽयं तस्य विज्ञेयः सदाऽन्येऽर्च्याः स्वनामभिः।
परतत्त्वेन व्याप्यान्ते पूजयेत् तं सनातनम्॥ 6.59 ॥
मूलम्
यागोऽयं तस्य विज्ञेयः सदाऽन्येऽर्च्याः स्वनामभिः।
परतत्त्वेन व्याप्यान्ते पूजयेत् तं सनातनम्॥ 6.59 ॥
विश्वास-प्रस्तुतिः
धूपं दीपं निवेद्यं च दत्त्वाऽस्मै विधिपूर्वकम्।
यथासम्भवतोऽन्येषां निवेद्यमुपकल्पयेत्॥ 6.60 ॥
मूलम्
धूपं दीपं निवेद्यं च दत्त्वाऽस्मै विधिपूर्वकम्।
यथासम्भवतोऽन्येषां निवेद्यमुपकल्पयेत्॥ 6.60 ॥
विश्वास-प्रस्तुतिः
अग्नौ च कल्पयेत् साङ्गं योगपीठस्थमुज्ज्वलम्।
परिस्तरणपर्युक्षापवित्रकरणादि यत्॥ 6.61 ॥
मूलम्
अग्नौ च कल्पयेत् साङ्गं योगपीठस्थमुज्ज्वलम्।
परिस्तरणपर्युक्षापवित्रकरणादि यत्॥ 6.61 ॥
विश्वास-प्रस्तुतिः
प्रणवेनैव सर्वं तत् कृत्वाऽथाज्येन होमयेत्।
दशांशमङ्गमूर्त्तीनामन्येषामेकशः क्रमात्॥ 6.62 ॥
मूलम्
प्रणवेनैव सर्वं तत् कृत्वाऽथाज्येन होमयेत्।
दशांशमङ्गमूर्त्तीनामन्येषामेकशः क्रमात्॥ 6.62 ॥
विश्वास-प्रस्तुतिः
नमः परिषदेभ्यश्चेत्यष्टदिक्षु बलिं हरेत्।
आचम्य सकलीकृत्य जप्त्वा स्तुत्वा प्रणम्य च॥ 6.63 ॥
मूलम्
नमः परिषदेभ्यश्चेत्यष्टदिक्षु बलिं हरेत्।
आचम्य सकलीकृत्य जप्त्वा स्तुत्वा प्रणम्य च॥ 6.63 ॥
विश्वास-प्रस्तुतिः
अर्घ्यं दत्त्वा क्षमस्वेति संहृत्य हृदि योजयेत्।
ध्यायेज्ज्योतिर्मयं देवं शङ्खचक्रगदाधरम्॥ 6.64 ॥
मूलम्
अर्घ्यं दत्त्वा क्षमस्वेति संहृत्य हृदि योजयेत्।
ध्यायेज्ज्योतिर्मयं देवं शङ्खचक्रगदाधरम्॥ 6.64 ॥
विश्वास-प्रस्तुतिः
पीतवस्त्रमुदाराङ्गं सर्वाभरणभूषितम्।
शुद्धस्फटिकसङ्काशं वासुदेवं चतुर्भुजम्॥ 6.65 ॥
मूलम्
पीतवस्त्रमुदाराङ्गं सर्वाभरणभूषितम्।
शुद्धस्फटिकसङ्काशं वासुदेवं चतुर्भुजम्॥ 6.65 ॥
विश्वास-प्रस्तुतिः
शङ्खचक्रगदापाणिं धृतश्रीवत्सकौस्तुभम्।
तथा सङ्कर्षणं ध्यायेज्जातरूपसमप्रभम्॥ 6.66 ॥
मूलम्
शङ्खचक्रगदापाणिं धृतश्रीवत्सकौस्तुभम्।
तथा सङ्कर्षणं ध्यायेज्जातरूपसमप्रभम्॥ 6.66 ॥
विश्वास-प्रस्तुतिः
दूर्वामरकतप्रख्यं प्रद्युम्नं च तथा स्मरेत्।
नीलाम्बुदप्रतीकाशमनिरुद्धं तथैव च॥ 6.67 ॥
मूलम्
दूर्वामरकतप्रख्यं प्रद्युम्नं च तथा स्मरेत्।
नीलाम्बुदप्रतीकाशमनिरुद्धं तथैव च॥ 6.67 ॥
विश्वास-प्रस्तुतिः
शान्तस्फटिकसङ्काशां श्रियं पद्मरजःप्रभाम्।
सरस्वतीं तथारूपां रतिं श्यामां तु चिन्तयेत्॥ 6.68 ॥
मूलम्
शान्तस्फटिकसङ्काशां श्रियं पद्मरजःप्रभाम्।
सरस्वतीं तथारूपां रतिं श्यामां तु चिन्तयेत्॥ 6.68 ॥
विश्वास-प्रस्तुतिः
शुक्लवर्णं तथा शङ्खं चक्रमग्निसमप्रभम्।
गदां चैव हरिद्राभां सुवर्णाभं तु पङ्कजम्॥ 6.69 ॥
मूलम्
शुक्लवर्णं तथा शङ्खं चक्रमग्निसमप्रभम्।
गदां चैव हरिद्राभां सुवर्णाभं तु पङ्कजम्॥ 6.69 ॥
विश्वास-प्रस्तुतिः
गदां स्त्रीलक्षणैर्युक्तां सर्वसंहारकारिणीम्।
खड्गमाकाशसंकाशं ध्यायेच्चक्रसमाकृतिम्॥ 6.70 ॥
मूलम्
गदां स्त्रीलक्षणैर्युक्तां सर्वसंहारकारिणीम्।
खड्गमाकाशसंकाशं ध्यायेच्चक्रसमाकृतिम्॥ 6.70 ॥
विश्वास-प्रस्तुतिः
शार्ङ्गं च तत्समं पीतमधोभागे गदासमम्।
शरं च धनुराकारं खेटकं खङ्गसन्निभम्॥ 6.71 ॥
मूलम्
शार्ङ्गं च तत्समं पीतमधोभागे गदासमम्।
शरं च धनुराकारं खेटकं खङ्गसन्निभम्॥ 6.71 ॥
विश्वास-प्रस्तुतिः
चक्रमुग्रं प्रभूताक्षं नाभ्यरप्रथिनेमिकम्।
लेलिहानं दुरालोकं भ्रमद्वह्निस्फुलिङ्गमुक्॥ 6.72 ॥
मूलम्
चक्रमुग्रं प्रभूताक्षं नाभ्यरप्रथिनेमिकम्।
लेलिहानं दुरालोकं भ्रमद्वह्निस्फुलिङ्गमुक्॥ 6.72 ॥
विश्वास-प्रस्तुतिः
चतुर्बाहुं द्विबाहुं वा दंष्ट्रिणं पिङ्गमूर्धजम्।
लम्बोदरं तथा शङ्खं ह्रस्वकुञ्चितमूर्धजम्॥ 6.73 ॥
मूलम्
चतुर्बाहुं द्विबाहुं वा दंष्ट्रिणं पिङ्गमूर्धजम्।
लम्बोदरं तथा शङ्खं ह्रस्वकुञ्चितमूर्धजम्॥ 6.73 ॥
विश्वास-प्रस्तुतिः
इन्द्रः श्यामो यमः पीतो वरुणः श्याम एव च।
शङ्खामलरुचिः सोमो वह्निः शोणस्तु कीर्तितः॥ 6.74 ॥
मूलम्
इन्द्रः श्यामो यमः पीतो वरुणः श्याम एव च।
शङ्खामलरुचिः सोमो वह्निः शोणस्तु कीर्तितः॥ 6.74 ॥
विश्वास-प्रस्तुतिः
सदंष्ट्रो निर्ऋतिः श्यामो वायुर्धूम्रः प्रशस्यते।
ईशानस्तु भवेद् रक्त एवं ध्यायेत् क्रमादिमान्॥ 6.75 ॥
मूलम्
सदंष्ट्रो निर्ऋतिः श्यामो वायुर्धूम्रः प्रशस्यते।
ईशानस्तु भवेद् रक्त एवं ध्यायेत् क्रमादिमान्॥ 6.75 ॥
विश्वास-प्रस्तुतिः
इन्द्रकारं भवेद् वज्रं चित्रशास्त्रोदितं तु वा।
एवमस्त्राणि दिक्पानामन्येषां च प्रकल्पयेत्॥ 6.76 ॥
मूलम्
इन्द्रकारं भवेद् वज्रं चित्रशास्त्रोदितं तु वा।
एवमस्त्राणि दिक्पानामन्येषां च प्रकल्पयेत्॥ 6.76 ॥
विश्वास-प्रस्तुतिः
अग्निवर्मश्चतुर्बाहुस्तार्क्ष्यो लूनाग्रनासिकः।
ग्रसन्निव दृशा ध्येयो महापक्षो महाबलः॥ 6.77 ॥
मूलम्
अग्निवर्मश्चतुर्बाहुस्तार्क्ष्यो लूनाग्रनासिकः।
ग्रसन्निव दृशा ध्येयो महापक्षो महाबलः॥ 6.77 ॥
विश्वास-प्रस्तुतिः
विष्वक्सेनोऽभ्रवर्णस्तु शङ्खचक्रगदाधरः।
पञ्चमूर्धा चतुर्बाहुरनन्तः पृष्ठतो हरेः॥ 6.78 ॥
मूलम्
विष्वक्सेनोऽभ्रवर्णस्तु शङ्खचक्रगदाधरः।
पञ्चमूर्धा चतुर्बाहुरनन्तः पृष्ठतो हरेः॥ 6.78 ॥
विश्वास-प्रस्तुतिः
ध्येयोऽन्ये पार्षदास्तस्य ज्ञातव्याश्चागमान्तरे।
योऽनेन विधिना विष्णुं पूजयेद् भक्तिमान् नरः॥ 6.79 ॥
मूलम्
ध्येयोऽन्ये पार्षदास्तस्य ज्ञातव्याश्चागमान्तरे।
योऽनेन विधिना विष्णुं पूजयेद् भक्तिमान् नरः॥ 6.79 ॥
॥ इति विष्णुसंहितायां षष्ठः पटलः ॥