पञ्चमोध्यायः
अथ पञ्चमोऽध्यायः ।।
।। श्रीभगवानुवाच ।।
1.रसातलेधस्थाद्दानवाः शतकोटिशः ।
दैत्याश्च यातुधानाश्च पौलोमाः कालकेयकाः ।।
2.निवाताकवचाधीराः राक्षसाश्च सुराणकाः ।
पिशाचा अन्त्यजासृक्याः महाकुमति(मुदि)नो जराः ।।
3.वसन्ति चक्रभयतो हरेः सर्वभयादपि ।
ये केचित्तात्विकास्तत्र संवसन्ति सुरर्षभाः ।।
4.प्रतिमन्वन्तरेष्वेते वर्षेस्मिन् भारतेखिलाः ।
हरीरसुरसद्विप्रगोयोषिदपराश्रमान् ।।
5.दूषयित्वा पातयित्वा केचित् पूर्णान्यथाधियः ।
नित्ये वसन्ति नरके हता हर्यादि दैवतैः ।।
6.
6.नित्यदुःसाधनाभूयो रसातलमुपाश्रिताः ।
भूमौ भूत्वा ब्रह्मरुद्रवरैर्लोको(का)पकारिणः ।।
7.सर्वावतारै रामेण कृष्णेनापि हताः खिलाः ।
वसन्ति नित्यनरके कालाद्यास्यन्ति वै तमः ।।
8.तस्मिन् हि सरमानाम्नी शुनी ब्रह्मवरोद्भवा ।
सदार्तान् भीषयन्ति दैत्यान् यमस्य वशवर्तिनी ।।
9.क्षीणायुषस्तत्रदैत्याः स्वप्ने दृष्ट्वा सुदर्शनम् ।
मृतायास्यन्ति नरकं तद्वंश्या(स्या)नां स आश्रयः(मः) ।।
10.तदधस्तात्तु पाताले उत्तरे दिशि भासुरे ।
सहस्रवदनः शेषः सर्वैस्तात्विकपन्नगैः ।।
11.समस्त नागकन्याभिः पूजितो रत्नमण्डपे ।
ध्यायन्नारायणं देवं सदावसति सामरः ।।
12.सहस्रभानुभादीप्यत्किरीटावलिमण्डितः ।
सम्पूर्णशारदशशिछविकोट्यधिकद्युतिः ।।
13.नित्यामृतस्रवच्छुभ्रफणामण्डलमण्डितः ।
सदैककुण्डलो भास्वन् मुसलः सहलः प्रभुः ।।
14.भानुप्रभामुण्मूर्धन्यमणिश्रीहृतसर्वरुक् ।
हारनूपुरवलयकङ्कणाङ्गुलिकादिभिः ।।
15.अनेकमणिसद्भास्व(त्कटि)त्किरीटसूत्रादिकः प्रभुः ।
सुरासुरकिरीटस्थरत्नाछादितपादुकः ।।
16.गन्धमाल्यादिसुरभिध्यायन्नास्ते विराट्स्वयम् ।
पातालदक्षिणे भागे संय(म्य)मिन्यां पुरः प्रभुः ।।
17.श्यामलावल्लभो दण्डधरो महिषवाहनः ।
समवर्ती यमः प्रेतपतिः नीलाञ्जनाद्रिरुक् ।।
18.सर्वाभरणसम्पन्नः धर्मराट् रामचिन्तकः ।
भानुपुत्रोश्चात्रचित्रचित्रगुप्तौ सुलेखकौ ।।
19.यस्याज्ञाया भारतोत्थपुण्यपापचयस्य तु ।
तत्र धर्मः प्रवक्तारः तत्तन्मन्वन्तरस्थिताः ।।
20.ऋषयः सर्वदेवोपदेवास्तत्परिचारकाः ।
ऊर्ध्वकेशा विरूपाक्षाः नीलवर्णभयङ्कराः ।।
21.तदाज्ञाकारिणास्तस्य किङ्कराः पाशपाणयः ।
निष्ठुराः निर्घृणाः क्रूराः महापरिघपाणयः ।।
22.भारतात् पापिनो बध्वाह्यानीयन्ते यमान्तिकम् ।
दशलक्षमतास्ते तु घोरास्ताडनभर्जनैः ।।
23.घोराध्वाने कृषन्त्येते नितरां कृतपापिनः ।
स तानभ्यगतान् दृष्ट्वा यमदण्डं परेतराट् ।।
24.तेषां मूर्ध्नि स्थापयति यातना देहिनां तदा ।
पुण्यपापानि ते सर्वे कीर्तयन्ति कृतानि च ।।
25.तत्र तत्वात्मिकास्सर्वे सत्यमित्यवदन् स्थिताः ।
पत्रेषु तानि(लि) लिखितान्यपि ते प्रपठन्ति च ।।
26.सुखदुःखात्मकफलं वदन्ति ऋषिसत्तमाः ।
दशलक्षमितास्तेषां यमदूतास्तु नारके ।।
27.पातयित्वा ताडयन्ति यथा पापानुसारतः ।
विंशल्लक्षमितास्तत्र(स्य) सदा रोगाभिमानिनः ।।
28.ते वातपित्तश्लेष्माद्याः सन्निपातज्वरादयः ।
भगन्दरातिसाराश्च वमनारुचिदुर्व्रणाः ।।
29.हेमपीनसबाधर्यद्धृ(हृ)द्रोगाद्यास्तदन्तिके ।
वसन्ति पापफलदाः क्वचिद्देहक्षयंकराः ।।
30.श्वाहिवृश्चिकदंशांशी विषदुर्वृकरूपकाः ।
विंशल्लक्षास्तु नरके पतितानां प्रबाधकाः ।।
31.पाताले संवसन्त्येते नरका बहुरूपकाः ।
दुर्गतिर्निरयश्चैव महारौरवरौरवौ ।।
32.संघातकालसूत्राख्योवर्चाख्यामनिरोधनम् ।
तैलयन्त्रस्तप्ततैलो गिरिपातायसालयौ ।।
33.सूच्यग्निभूरिनिर्घातौ वक्रकण्टकदानवौ ।
श्वभोजनव्रतपनौ कर्कशालिमुखोल्बणौ ।।
34.पूयासृङ्मूत्रविष्टाशाः तप्तास्त्रोपरिरम्भणाः ।
कालकूटाग्निशकलौ सर्वशस्त्रास्त्रपातनौ ।।
35.प्राणरोधमहाभारौ क्रूराशीविषवृश्चिकौ ।
सर्वाङ्गछेदात्ममांसौ तप्तवृक्षाभिपातनौ ।।
36.शूलारोहापकर्षा द्वौ दुर्गन्धा राक्षसादनः ।
बाणाघातो वैतरणी शङ्कमूलकरालकौ ।।
37.पिपीलिका जलूकादौ गृध्रकङ्कादि भोजने ।
आवर्तनास्फालनौ द्वौ शिलायन्त्रशिलादनौ ।।
38.कर्णवस्तु पुपूर्णा(र्णो) च द्वार(प्रक्षे)क्षेपणबन्धनौ ।
शृङ्कला तप्तसिकता स्फुलिङ्गाश्चावधूलयः ।।
39.शिरमर्मग्रन्थिकूटजलनीरोधनादयः ।
सन्त्येवाष्टोत्तरशतनरकाः पातकालयाः ।।
40.अनित्यनरका एते तामिश्रन्धतामिश्रकौ ।
नित्यौ द्वौ नरकौ तत्र गतायान्ति तमः क्रमात् ।।
41.अधो लोकेषु ये देवाः सर्वमन्वन्तरेष्वपि ।
प्रोक्तव्यापारनिरताः नामान्तरविवर्जिताः ।।
42.अयोग्यानामिहप्रोक्तनामरूपाणि सर्वशः ।
इहैव पूर्वमनुषु(ष्टु) दत एवाज्ञ(म्य)नामकाः ।। *
43.एते मनुलये सर्वेत्यक्त्वा स्थूलानि सूक्ष्मतः ।
स्वप्राज्ञवशगा यान्ति महर्लोकं तदत्यये ।।
44.प्राप्यस्थूलानि ऋषिभिः स्वपूर्वं पातिके(प्रान्तिके) क्रमात् ।।
।। इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे पञ्चमोऽध्यायः ।।