06 षष्ठोध्यायः

षष्ठोध्यायः

।। अथ षष्ठोऽध्यायः ।।

।। श्रीहंस उवाच ।।

  1. निश्शेषतो रात्रिमाने व्यतीतेत्वहराग(दि)मे ।
    क्षणे तं विश्वसृक्स्रष्टुमिच्छां चक्रेऽखिल(स्वयं)प्रभुः ।।
  2. ततः स्वगर्भगान् जीवान् लिङ्गमुक्तान् विनेश्वरः ।
    प्रकृत्यात्मकलिङ्गेन शरीरेणावृतास्त्रिधा ।।
  3. विभिन्नानां स्तमसान् शुद्धराजसान् सात्विकान् प्रभुः ।
    स्वोदरस्थान् समुधृत्यसृज्यान् पुरुषनामकः ।।
  4. प्रादात् सवासुदेवाख्यो सर्वान् जीवान् जगत्प्रभुः ।
    नैव सृष्टिस्तु मुक्तानां बद्धानां न हि सर्वशः ।।
  5. सृष्टिरुक्तायुक्तः संख्या नियमात् सृष्टिरुच्यते ।
    सृष्टिः संख्या नियमतः तात्विकाऽतात्विकेषु च ।।
  6. निरंशेषु न संख्यास्ति बहुत्वात्वाद्बहुधैव सा ।
    ब्रह्मत्वयोग्या ऋजवो नामतोऽनन्तशो गणाः ।।
  7. तेषु पूर्वानन्तकल्पैः मुक्ताः सन्ति ह्यनन्तशः ।
    लिङ्गबद्धा अप्यनन्तानन्तशः सन्ति गर्भगाः ।।
  8. हरेस्तेषां सर्वशोपि तेषु सृज्यास्तु केचन ।
    ऋज्वादि तात्विकास्सर्वे अनादितो ह्यपरोक्षिणः ।।
  9. सामान्यतो विशेषेण स्वस्वयोग्यापरोक्षिणः ।
    क्लृप्तकालोचितमहासाधनेन भवन्ति हि ।।
  10. यतन्ति ह्यपरोक्षार्थम् ऋजवो शतसम्मिताः ।
    पूर्वापरोक्षिणस्ते च शतसंख्यामिताः सदा ।।
  11. अनन्तवेदोक्तगुणोपासनायां हरेः सदा ।
    यतन्ति तेपि क्रमशो ह्युपासीतगुणोच्चयाः ।।
  12. भवन्ति वेधाः सम्पूर्णसद्गुणोपास्तिमानिह ।
    काले मुक्तो भवत्येव मुच्यते नैकदैव हि ।।
  13. एवञ्च ब्रह्ममानेन कल्पद्विशतकेन च ।
    पूर्णशक्तिः पूर्णगुणोपास्तिः मुक्ता भवत्यलम् ।।
  14. मुक्तेः पूर्वक्षणे भोग्यसुप्रारब्धक्षयेपि च ।
    एवमेवोत्तरत्रापि संख्या नियमतः सुराः ।।
  15. मुच्यन्ते तात्विका वक्ष्यमाणैः कल्पैरजस्य तु ।
    द्विपञ्चाशत्कल्पमिताः शेषाद्यास्तु सभार्यकाः ।।
  16. विंशत्कल्पमितास्त्विन्द्रजीवाः द्विनवकल्पकाः ।
    अहंप्राणपदार्हश्च गुर्वाद्याद्व्यष्टकल्पकाः ।।
  17. प्रवाहस्तु द्विषट्कल्पैः सूर्याद्याः दशकल्पकाः ।
    मित्रादीनां च नवभिस्तूक्त शेषगणस्य तु ।।
  18. अष्टभिः सप्तभिः कल्पैः सनकादि गणस्य तु ।
    षड्भिः पर्जन्यमारभ्य पुष्करान्तगणस्य वै ।।
  19. अपरोक्षतः कर्मदेवाः पञ्चकल्पापरोक्षिणः ।
    चतुर्भिराजानजानान्तु सार्धकल्पत्रयेण तु ।।
  20. कृष्णाङ्गसङ्गगोपीनां त्रिभिः पितृगणस्य तु ।
    गन्धर्वाणान्तु कल्पाभ्यां मर्त्यानां तु तथैकतः ।।
  21. अर्धकल्पं तृणान्तानां योग्यानां हरिदर्शने ।
    नियमोऽयंसर्वकल्पेष्वेवमेव न चान्यथा ।।
  22. क्ल्पसंख्या ब्रह्ममानाद्विज्ञेया योग्यचेतनैः ।
    असुराणां तमःप्राप्तिः ब्रह्मणो दिनकल्पतः ।।
  23. भवत्येव जगद्धातुराज्ञयेत्थं सदैव तु ।
    इन्द्रादिपुष्करान्तानां गुणोपासनयोचितैः ।।
  24. प्रोक्तैः कल्पैर्विमुच्यन्ते तावत्कल्पैस्तु साधनम् ।
    तत्पूर्वमपरोक्षस्य कर्तव्यमिति निश्चयः ।।
  25. अण्डान्तराले पद्मोत्थब्रह्मा यावद्धि तिष्ठति । *
    तावत्संवत्सरगतप्रतिप्रतिदिनेष्वपि ।। *
  26. सांशा अतात्विकाः सर्वे संख्यया वक्ष्यमाणया ।
    मितास्तु प्रतिकल्पेऽपि पदस्था ह्यपरोक्षिणः ।।
  27. उर्वश्याद्याऽप्सरसः शतान्तां श्चाष्टसंख्यया ।
    मिता आजानजैस्तुल्याः कर्मदेवैः समाः पराः ।।
  28. शतं पितॄणां सप्तैव तेषूर्वश्यादिभिः समाः ।
    अन्ये आजानजेभ्यस्तु न्यूनास्तेभ्योऽवराः क्रमात् ।।
  29. गन्धर्वास्तु शतं तेषु अष्टौ तुल्यास्तु कर्मजैः ।
    शतकोटिमिताः सर्वे ऋषयो विंशदुत्तमाः ।।
  30. ऋषीणां च शतं कर्मदेवैस्तल्यमुदीरितम् ।
    हर्यावेशाश्च तन्मध्ये विंशदीषद्गुणोत्तमाः ।।
  31. तेष्वेव तात्विकाश्चाष्टौ शतकं कर्मजैः समम् ।
    तदन्येऽजानजेभ्यस्तु तुल्या अग्निसुता अपि ।।
  32. द्व्यष्टौसहस्राणिशतंत्रिंशच्चारणरक्षसाम् ।
    साध्यसिद्धास्तथान्यास्तु सप्ततिः सर्वजातिषु ।।
  33. आजानजास्तेस्वन्यूनं पितृगन्धर्वसंयुताः ।
    प्रतीकालम्बनाः सांशाः निरंशास्तु ततोऽवराः ।।
  34. प्रतीकालम्बनस्तेषु श्रेष्ठाः मानुषगायकाः ।
    ततो न्यूनास्तु राजानो मर्त्योच्चास्तु ततोऽधमाः ।।
  35. मर्त्यगन्धर्वराश्यादि सर्वजीवगणेष्वपि ।
    ये मुक्तियोग्यास्ते सर्वे प्रतीकस्थावलम्बिनः ।।
  36. निरंशा अपरोक्षात्प्राक् ऊर्ध्वमप्यण्ड एव हि ।
    सृज्यानूर्ध्वं यथा सांशाः अपरोक्षविवर्जिताः ।।
  37. अपरोक्षिणान्तु सांशानां तात्विकैर्भिन्नचेतसाम्।
    अतात्विकानां कर्मादि सुरगन्धर्वमानुषाम् ।।
  38. एतावदन्तजीवानां सूक्ष्माप्तिरनिरुद्धतः ।
    अजोत्पत्तेः पुराजाण्डे स्थूलाप्तिरिति निश्चयः ।।
  39. तात्विकानां बहिश्चाण्डात् सूक्ष्मस्थूलाप्तिरिष्यते ।
    असंसृष्टशरीरास्तेऽण्डोत्पत्तेः पुरास्सुराः ।।
  40. अण्डान्तराले सर्वेऽपि संसृष्टाः स्थूलदेहकाः ।
    लये सर्वे लिङ्गबद्धाः शून्यकुक्षा वसन्ति हि ।।
  41. तेषु मुक्तेतरे संख्या नियमात्सृष्टिसम्मताः ।
    ये च तान्निखिलान्वासुदेवः स्रष्टुमुपाक्रमत् ।। *
  42. जडाख्या प्रकृतिः सर्वजीवानां लिङ्गरूपिणी ।
    प्रकृतेर्गर्भगा जीवाः लिङ्गदेहयुता मताः ।।
  43. अनादिकालमारभ्य जीवाः संसृतिबन्धगाः ।
    तत्र पूर्वानन्तकल्पे जीवाः सत्साधनेन च ।।
  44. मिश्रेण विपरीतेन ज्ञानेनात्यक्तबन्धनाः ।
    जीवाश्च त्रिविधा आसन् शतकोटिसहस्रशः ।।
  45. सृज्येषु लिङ्गबद्धेषु पूर्वसृज्यश्चतुर्मुखः ।
    न चैककाले सर्वेषां सृष्टिः सा कालभेदतः ।।
  46. भवत्यतः पूर्वजाताः उत्तमाऽन्ये ततोऽवराः ।
    लयाख्य परकालान्ते व्यतीते सृष्टिसम्मते ।।
  47. परकालाऽदिमेऽजस्य सृष्टिरन्यस्य कालतः ।
    ब्रह्मणः सृष्टितः पश्चाद्वायोः सृष्टिः शताब्दतः ।।
  48. ततः शताब्दतो वाण्याः भारत्यास्तच्छताब्दतः ।
    ततः सहस्राब्दतश्च सृष्टिस्तु विपशेषयोः ।।
  49. नीलादीनां सहस्रश्च वत्सरैस्तावता पुनः ।
    वारुण्यादेर्दशसाहस्राब्दतस्तु ततः परम् ।।
  50. सृष्टिरिन्द्रस्य कामस्याप्ययुताब्दास्तथापरे ।
    सृष्टास्युर्हरिणा ये च नीचास्तेऽनुत्तमोत्तमैः ।।
  51. पुष्करान्तास्तात्विकाश्च तथैवाऽतात्विकाः परे ।
    निरंशा नित्यबद्धाश्च तमोयोग्याश्च राक्षसाः ।।
  52. अयुताब्दाद्धेवमानात् पूर्वपूर्वव्यवस्थया ।
    सृष्टिर्भवति सा सूक्ष्मस्थूलभेदाद्विधा मता ।।
  53. तात्विकानां पदस्थानां सर्वेषामपरोक्षिणाम् ।
    अण्डात्पूर्वैव भवति तदन्येषां तदन्तरे ।।
  54. अण्डाद्बहिरथाण्डान्तर्जायमानजनस्य तु ।
    पूर्वोक्तकालनियमात्सृष्टिः ज्ञेया यथाक्रमम् ।।
  55. लिङ्गबद्धस्य तु यदा सूक्ष्मदेहाप्तिरिष्यते ।
    ततः पूर्वक्षणे लिङ्गे गुणवैषम्यमिष्यते ।।
  56. लिङ्गदेहस्य मध्यस्थो रजोभागः प्रकीर्तितः ।
    भूर्नामकेन्दिरा तत्र चेष्टका तस्य मानिनी ।।
  57. सत्वभागस्पृष्टरजः पार्श्वगा राजसाणवः ।
    दशप्रलयकाले तु भूम्या सत्वस्य पार्श्वगाः ।।
  58. भवन्ति लयकालान्ते तत्र तिष्ठन्ति सर्वशः ।
    राजसाणुः सात्विकांशगतस्त्वेकैकशः पृथक् ।।
  59. दशैव तादृशा एते मिलिता द्वादशाणवः ।
    सात्विकेषु शतमितान् रक्तवर्णान् करोत्यलम् ।।
  60. स्वभावतस्सत्वभागाः शुक्लास्ते सत्वसंस्थिताः ।
    रक्तासहस्रसंख्याकाः दशभीराजसाणुभिः ।।
  61. भवन्ति च रजः स्पृष्टाः सत्वपार्श्वगता लये ।
    एवमेको राजसाणुः राजसांशापसव्यगम् ।।
  62. तामसांश भुवानीतः स्वशतांशन्तु तामसम् ।
    अत्यल्पं नीलवर्णं ते रक्तोरक्ती करोत्यलम् ।।
  63. एकः शुद्धो राजसांशः परिच्छेदे तु राजसे ।
    मध्ये तिष्ठन्त्यपि लये राजसाणु समा इमे ।।
  64. तमः परिच्छेदगताः तामसाणुस्तु यादृशाः ।
    लये सत्वपरिच्छेदपार्श्वगा राजसाणवः ।।
  65. तामसास्तादृशा एते मिलिता द्वादशाणवः ।
    राजसा तामसात्यल्प परमाणु प्रमाणतः ।।
  66. अधिकं गुणितास्तत्र शतद्वादशसम्मिताः ।
    दशराजससंयुक्त सहस्रसात्विकाणवः ।।
  67. लक्षाभवन्ति कार्योपयुक्ता एते भवन्ति हि ।
    तामसात्तु परिच्छेदाद्विगुणो राजसस्मृतः ।।
  68. राजसात्तु परिच्छेदा द्विगुणस्सात्विकः स्मृतः ।
    एकैकस्मन्परिच्छेदेप्यनन्ताः परमाणवः ।।
  69. सन्ति तत्र नियन्ताजो विष्णुब्रह्मशिवात्मकः ।
    नारायणोनन्तगुणः श्री स्त्रीरूपाभिमानिनी ।।
  70. जडायां प्रकृतौ चापि लिङ्गदेहे तथैव च ।
    सन्त्यानन्ताणवस्तेषु पूर्वोक्ताः कार्यसाधकाः ।।
  71. सत्वङ्गता राजसांशाः लये राजससात्विकान् ।
    वदन्ति तामसगतं रजोराजसतामसम् ।।
  72. रजः परिच्छेदगतं सन्तो राजसतामसम् ।
    वदन्त्येव लये योगो भवति श्रीहरीच्छया ।।
  73. साम्यावस्थां बुधाः प्राहुः एतां प्रकृतिलिङ्गयोः ।।

।। इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे षष्ठोऽध्यायः ।।