02 द्वितीयोध्यायः

द्वितीयोऽध्यायः

।। अथ द्वितीयोऽध्यायः ।।

।। श्रीहंस उवाच ।।

  1. संस्तुतो भगवानेवं तदैवोत्थाय केशवः ।
    शून्यनामाथ जगृहे परुषाख्यां तनुं हरिः ।।
  2. पुरुषः सर्वरूपाणां व्यक्ताबीज इवस्थितः ।
    सोनन्तात्मा व्याप्ततनुः विश्वकुक्षिरितीरितः ।।
  3. पुरुषाद्वासुदेवाद्याश्चत्वारो ह्यभवंस्ततः ।
    वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।।
  4. श्वेतरक्तपीतनीलाः वासुदेवादयः क्रमात् ।
    मुक्त्यैहृत्यै तथा गुप्तै सृष्ट्यै स्वेच्छातनुर्हरिः ।।
  5. शून्यनाम्नी रमादेवी श्रीर्भूत्वा पुरुषंश्रिता ।
    सैवमायाजयाभूत्वा कृतिश्शान्तिरितीरिता ।।
  6. वासुदेवादि भार्यासीत् सर्वदा सानपायिनी ।
    चतुर्मुखो वासुदेवः ब्रह्मणो बिम्बरूपकः ।।
  7. सङ्कर्षणः सहस्रास्यः फणिराड्बिम्बरूपकः ।
    प्रद्युम्नो मारबिम्बात्मा ह्यतिसुन्दरविग्रहः ।।
  8. बिम्बात्मा कामपुत्रस्यानिरुद्धास्यानिरुद्धकः ।
    सकृद्धोल्कादि पञ्चात्मा विश्वाद्यष्टतनुर्हरिः ।।
  9. विमलादिनवात्माभूत् समत्स्यादि दशाकृतिः ।
    शक्त्यादि द्वादशात्माभूद्वारकादि षोडशरूपवान् ।।
  10. आनन्दादि त्रयोविंशद्रूप आसीत्परात्परः ।
    केशवादि चतुर्विंशद्रूपवानभवद्धरिः ।।
  11. अजादि पञ्चाशद्रूपः ततोभूत् पुरुषोत्तमः ।
    कालाख्यषष्ठिरूपोभूत् संवत्सरनियामकः ।।
  12. नारायणादि शतकः स विश्वादि सहस्रकः ।
    पराद्यनन्तरूपोभूदात्मभेद विवर्जितः ।।
  13. तदाज्ञयैव देवी सा रमापि बहुरूपिणी ।
    स तयानन्तरूपिण्या अनन्तरूपो रमापतिः ।।
  14. स्वरतोऽपि तया देव्या तत्प्रीत्यर्थं दयानिधिः ।
    लयकालाष्टमांशन्तु नीत्वा पुरुषपुङ्गवः ।।
  15. प्रारम्भे सृष्टिकालस्य अजादीन्स्रष्टुमारभत् ।।

।। इति श्री परतत्वनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे द्वितीयोध्यायः ।।