अथ एकोनचत्वारिंशोऽध्यायः
पौष्कर उवाच
विश्वास-प्रस्तुतिः
प्रमाणमागमानां च ससञ्ज्ञं परमेशवर ।
ज्ञातुमिच्छाम्यहं शश्वत्सम्बन्धं विबुधादिकम् ॥ १ ॥
मूलम्
प्रमाणमागमानां च ससञ्ज्ञं परमेशवर ।
ज्ञातुमिच्छाम्यहं शश्वत्सम्बन्धं विबुधादिकम् ॥ १ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
सङ्क्षिप्तं त्रिप्रकारं च कनीयोमध्यमोत्तमम् ।
अनुष्ष्टुप्च्छन्दोबन्धेन 1 बद्धं श्लोकशतात्तु यत् ॥ २ ॥
मूलम्
सङ्क्षिप्तं त्रिप्रकारं च कनीयोमध्यमोत्तमम् ।
अनुष्ष्टुप्च्छन्दोबन्धेन 1 बद्धं श्लोकशतात्तु यत् ॥ २ ॥
विश्वास-प्रस्तुतिः
पादसञ्ज्ञं हि तच्छास्त्रं मूलाख्यं द्विगुणं च तत् ।
यत्सार्धं शतसङ्ख्यं तु तदुद्धारमिति स्मृतम् ॥ ३ ॥
मूलम्
पादसञ्ज्ञं हि तच्छास्त्रं मूलाख्यं द्विगुणं च तत् ।
यत्सार्धं शतसङ्ख्यं तु तदुद्धारमिति स्मृतम् ॥ ३ ॥
प्। २३९)
विश्वास-प्रस्तुतिः
न्यूनभेदास्त्रयस्त्वेते ऊनाधिक्येन वै सह ।
बहुधा चापि सर्वेषां न सञ्ज्ञा चलते पुनः ॥ ४ ॥
मूलम्
न्यूनभेदास्त्रयस्त्वेते ऊनाधिक्येन वै सह ।
बहुधा चापि सर्वेषां न सञ्ज्ञा चलते पुनः ॥ ४ ॥
विश्वास-प्रस्तुतिः
सार्धं शतद्वयं यद्वै परिज्ञेयं तदुत्तरम् ।
बृहदुत्तरसञ्ज्ञं च यदेतद्द्विगुणं भवेत् ॥ ५ ॥
मूलम्
सार्धं शतद्वयं यद्वै परिज्ञेयं तदुत्तरम् ।
बृहदुत्तरसञ्ज्ञं च यदेतद्द्विगुणं भवेत् ॥ ५ ॥
विश्वास-प्रस्तुतिः
सार्धं सहस्रसङ्ख्यं तु कल्पं तत्समुदाहृतम् ।
त्रयस्यास्य परिज्ञेयमूनाधिक्यं पुनश्शनैः ॥ ६ ॥
मूलम्
सार्धं सहस्रसङ्ख्यं तु कल्पं तत्समुदाहृतम् ।
त्रयस्यास्य परिज्ञेयमूनाधिक्यं पुनश्शनैः ॥ ६ ॥
विश्वास-प्रस्तुतिः
एवं सञ्ज्ञान्तरास्त्वन्ये आगमास्सन्त्यनेकशः ।
कल्पैकदेशास्ते सर्वे परिज्ञेयास्तथाब्जज ॥ ७ ॥
मूलम्
एवं सञ्ज्ञान्तरास्त्वन्ये आगमास्सन्त्यनेकशः ।
कल्पैकदेशास्ते सर्वे परिज्ञेयास्तथाब्जज ॥ ७ ॥
विश्वास-प्रस्तुतिः
आ सहस्रत्रयात् सार्धात् षट्सहस्रं हि सोत्तरम् ।
द्विषट्सहस्रपर्यन्तं संहिताख्यं तदागमम् ॥ ८ ॥
मूलम्
आ सहस्रत्रयात् सार्धात् षट्सहस्रं हि सोत्तरम् ।
द्विषट्सहस्रपर्यन्तं संहिताख्यं तदागमम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
य चान्ये चान्तरालं वै शास्त्रार्थेनाधिकैश्शतैः ।
सर्वेषां संहितासञ्ज्ञा बोद्धव्या कमलोद्भव ॥ ९ ॥
मूलम्
य चान्ये चान्तरालं वै शास्त्रार्थेनाधिकैश्शतैः ।
सर्वेषां संहितासञ्ज्ञा बोद्धव्या कमलोद्भव ॥ ९ ॥
विश्वास-प्रस्तुतिः
सपादलक्षपर्यन्ता ये च शास्त्राण्यतोर्ध्वतः ।
सहस्राशतमानेन आधिक्येन प्रकाशिताः ॥ १० ॥
मूलम्
सपादलक्षपर्यन्ता ये च शास्त्राण्यतोर्ध्वतः ।
सहस्राशतमानेन आधिक्येन प्रकाशिताः ॥ १० ॥
विश्वास-प्रस्तुतिः
कल्पस्कन्धात्तु ते सर्वे परिज्ञेयाः क्रमेण तु ।
लक्षाधिकैस्तु बहुभिस्सहस्रैस्तु शतान्वितैः ॥ ११ ॥
मूलम्
कल्पस्कन्धात्तु ते सर्वे परिज्ञेयाः क्रमेण तु ।
लक्षाधिकैस्तु बहुभिस्सहस्रैस्तु शतान्वितैः ॥ ११ ॥
विश्वास-प्रस्तुतिः
सार्धकोटित्रयान्तं च तच्च तन्त्राख्यमागमम् ।
नवप्रकारमित्येतद्भेदमुक्तं त्रयस्य च ॥ १२ ॥
मूलम्
सार्धकोटित्रयान्तं च तच्च तन्त्राख्यमागमम् ।
नवप्रकारमित्येतद्भेदमुक्तं त्रयस्य च ॥ १२ ॥
विश्वास-प्रस्तुतिः
यत्रान्तरालसङ्ख्यानामसङ्ख्येयं प्रवर्तते ।
युगानुसारबोधेन त्रैगुण्यबलितेन च ॥ १३ ॥
मूलम्
यत्रान्तरालसङ्ख्यानामसङ्ख्येयं प्रवर्तते ।
युगानुसारबोधेन त्रैगुण्यबलितेन च ॥ १३ ॥
विश्वास-प्रस्तुतिः
दिव्याद्यवान्तरान्तेन सम्बन्धेन च भुरिणा ।
अप्रमेयाभिधानं च अत ऊर्ध्वं समागमः ॥ १४ ॥
मूलम्
दिव्याद्यवान्तरान्तेन सम्बन्धेन च भुरिणा ।
अप्रमेयाभिधानं च अत ऊर्ध्वं समागमः ॥ १४ ॥
विश्वास-प्रस्तुतिः
कालेन सह निर्यान्तमसङ्ख्यं परमेश्वरात् ।
तद्वै विदितवेद्यानां सिद्धानां संस्थितं हृदि ॥ १५ ॥
मूलम्
कालेन सह निर्यान्तमसङ्ख्यं परमेश्वरात् ।
तद्वै विदितवेद्यानां सिद्धानां संस्थितं हृदि ॥ १५ ॥
विश्वास-प्रस्तुतिः
यैस्स्वबोधप्रमाणेन कोटिसङ्ख्यं प्रकाशितम् ।
पादान्ता यस्य वै भेदाः क्रमशस्समुदाहृताः ॥ १६ ॥
मूलम्
यैस्स्वबोधप्रमाणेन कोटिसङ्ख्यं प्रकाशितम् ।
पादान्ता यस्य वै भेदाः क्रमशस्समुदाहृताः ॥ १६ ॥
विश्वास-प्रस्तुतिः
यत्र यत्रेच्छया जातं मतभेदेन वै सह ।
क्रियान्तराश्च बहवश्शुद्धा राजसतामसाः ॥ १७ ॥
मूलम्
यत्र यत्रेच्छया जातं मतभेदेन वै सह ।
क्रियान्तराश्च बहवश्शुद्धा राजसतामसाः ॥ १७ ॥
विश्वास-प्रस्तुतिः
आद्यं सर्वागमानां च पारमेश्वरमागमम् ।
प्रमाणपरिशुद्धं च हितमब्जज सात्त्वतम् ॥ १८ ॥
मूलम्
आद्यं सर्वागमानां च पारमेश्वरमागमम् ।
प्रमाणपरिशुद्धं च हितमब्जज सात्त्वतम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
सिद्धान्ते भगवत्तत्त्ववेदिनः परमार्थतः ।
क्रमागतश्च तैः प्राप्तं मुक्तये भविनां तु वै ॥ १९ ॥
मूलम्
सिद्धान्ते भगवत्तत्त्ववेदिनः परमार्थतः ।
क्रमागतश्च तैः प्राप्तं मुक्तये भविनां तु वै ॥ १९ ॥
पौष्कर उवाच
विश्वास-प्रस्तुतिः
विभोस्सर्वेश्वराद्येन स्वीकृतं पारमेश्वरम् ।
अप्रमेयं महच्छास्त्रमनन्तं गगनोपमम् ॥ २० ॥
मूलम्
विभोस्सर्वेश्वराद्येन स्वीकृतं पारमेश्वरम् ।
अप्रमेयं महच्छास्त्रमनन्तं गगनोपमम् ॥ २० ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
सर्वेश्वरस्य च विभोरव्ययस्याच्युतस्य च ।
वाच्यस्य वासुदेवस्य अप्रमेयाख्यमागमम् ॥ २१ ॥
मूलम्
सर्वेश्वरस्य च विभोरव्ययस्याच्युतस्य च ।
वाच्यस्य वासुदेवस्य अप्रमेयाख्यमागमम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
अपृथग्लक्षणं विद्धि स्वस्य शब्दं यथा द्विज ।
ज्ञानात्मसञ्ज्ञमात्मानं नीतं वै स्वेच्छया 2 द्विज ॥ २२ ॥
मूलम्
अपृथग्लक्षणं विद्धि स्वस्य शब्दं यथा द्विज ।
ज्ञानात्मसञ्ज्ञमात्मानं नीतं वै स्वेच्छया 2 द्विज ॥ २२ ॥
विश्वास-प्रस्तुतिः
स्वभावमाप्तकामस्य तस्यैतत् स्ववशस्य च ।
ज्ञानांशेनाभिमानाख्यं गुणशक्तिमयं महत् ॥ २३ ॥
मूलम्
स्वभावमाप्तकामस्य तस्यैतत् स्ववशस्य च ।
ज्ञानांशेनाभिमानाख्यं गुणशक्तिमयं महत् ॥ २३ ॥
विश्वास-प्रस्तुतिः
गृहीतस्वयमात्मानमतीन्द्रियमनश्वरम् ।
शब्दमूर्तिस्स भगवान् स्वेच्छया स्वयमेत्य च ॥ २४ ॥
मूलम्
गृहीतस्वयमात्मानमतीन्द्रियमनश्वरम् ।
शब्दमूर्तिस्स भगवान् स्वेच्छया स्वयमेत्य च ॥ २४ ॥
विश्वास-प्रस्तुतिः
विश्रान्तं ज्ञानमूर्तौ तु स च सङ्कर्षणो विभुः ।
स्वयं वीर्यमनन्तं च मूर्छितं ज्ञानमूर्तिना ॥ २५ ॥
मूलम्
विश्रान्तं ज्ञानमूर्तौ तु स च सङ्कर्षणो विभुः ।
स्वयं वीर्यमनन्तं च मूर्छितं ज्ञानमूर्तिना ॥ २५ ॥
विश्वास-प्रस्तुतिः
गुणं 3 शक्तिमयं यस्य प्रकाशाख्यं तु विग्रहम् ।
आभिमानिकमक्षोभ्यं प्रद्युम्नाख्यं तु शाश्वतम् ॥ २६ ॥
मूलम्
गुणं 3 शक्तिमयं यस्य प्रकाशाख्यं तु विग्रहम् ।
आभिमानिकमक्षोभ्यं प्रद्युम्नाख्यं तु शाश्वतम् ॥ २६ ॥
प्। २४०)
विश्वास-प्रस्तुतिः
महता तेन भूतेन शास्त्रं विद्युत्प्रभोज्वलम् ।
श्वसितं वीर्यमूर्तिस्तु प्रविष्ठस्स्वयमेव हि ॥ २७ ॥
मूलम्
महता तेन भूतेन शास्त्रं विद्युत्प्रभोज्वलम् ।
श्वसितं वीर्यमूर्तिस्तु प्रविष्ठस्स्वयमेव हि ॥ २७ ॥
विश्वास-प्रस्तुतिः
अथ वीर्यात्मना विप्र प्रसरं तैजसं महत् ।
जनितं चानिरुद्वेत्ति धत्ते योऽनश्वरं वपुः ॥ २८ ॥
मूलम्
अथ वीर्यात्मना विप्र प्रसरं तैजसं महत् ।
जनितं चानिरुद्वेत्ति धत्ते योऽनश्वरं वपुः ॥ २८ ॥
विश्वास-प्रस्तुतिः
गुणशक्तिगुणोपेतमपराजितमक्षयम् ।
त्यक्तमुद्गारवच्छास्त्रं प्रद्युम्नेन महात्मना ॥ २९ ॥
मूलम्
गुणशक्तिगुणोपेतमपराजितमक्षयम् ।
त्यक्तमुद्गारवच्छास्त्रं प्रद्युम्नेन महात्मना ॥ २९ ॥
विश्वास-प्रस्तुतिः
आदाय विधृतं तद्वै अनिरुद्धात्मना हृदि ।
गुणव्यक्तिमयं देवं वागीशमसृजत् प्रभुः ॥ ३० ॥
मूलम्
आदाय विधृतं तद्वै अनिरुद्धात्मना हृदि ।
गुणव्यक्तिमयं देवं वागीशमसृजत् प्रभुः ॥ ३० ॥
विश्वास-प्रस्तुतिः
अनिरुद्धोऽव्ययात्मा च अर्थयुग्मं तदागमम् ।
अनुद्धृत्तमसन्दिग्धं गतं चाव्ययतां ततः ॥ ३१ ॥
मूलम्
अनिरुद्धोऽव्ययात्मा च अर्थयुग्मं तदागमम् ।
अनुद्धृत्तमसन्दिग्धं गतं चाव्ययतां ततः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
यदंशाद्विदितं तद्वै ज्ञानमूर्ते स्वविग्रहे ।
अव्ययीकृममाद्ये तु स्वरूपं ज्ञानमूर्तिना ॥ ३२ ॥
मूलम्
यदंशाद्विदितं तद्वै ज्ञानमूर्ते स्वविग्रहे ।
अव्ययीकृममाद्ये तु स्वरूपं ज्ञानमूर्तिना ॥ ३२ ॥
विश्वास-प्रस्तुतिः
नीतं समरसत्वं च प्रतिशास्त्रे प्रकाशिते ।
वागीश्वराच्च सिद्धानां तैरुद्धृत्य यथोदितम् ॥ ३३ ॥
मूलम्
नीतं समरसत्वं च प्रतिशास्त्रे प्रकाशिते ।
वागीश्वराच्च सिद्धानां तैरुद्धृत्य यथोदितम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
सम्यक् समुच्चयीकृत्य नवनीतं यथोदधेः ।
विभोर्विद्याधिदेवस्य ब्रह्मणोऽस्य प्रकाशितम् ॥ ३४ ॥
मूलम्
सम्यक् समुच्चयीकृत्य नवनीतं यथोदधेः ।
विभोर्विद्याधिदेवस्य ब्रह्मणोऽस्य प्रकाशितम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
रुद्रादित्येन्द्रपूर्वाणां देवानां चोदितैर्द्विज ।
स्वांशोत्थानां च रुद्राद्यैस्स्वांशोत्थैरर्थिनामपि ॥ ३५ ॥
मूलम्
रुद्रादित्येन्द्रपूर्वाणां देवानां चोदितैर्द्विज ।
स्वांशोत्थानां च रुद्राद्यैस्स्वांशोत्थैरर्थिनामपि ॥ ३५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मणा नारदादीनां स्वसुतानां प्रकाशितम् ।
तेभ्यो लोकत्रयान्तस्थ-ऋषीणां भावितात्मनाम् ॥ ३६ ॥
मूलम्
ब्रह्मणा नारदादीनां स्वसुतानां प्रकाशितम् ।
तेभ्यो लोकत्रयान्तस्थ-ऋषीणां भावितात्मनाम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
स्वाभिप्रायवशेनैव नानाकालवशादपि ।
नानादेशवशाच्चैव नानाजातिवशादपि ॥ ३७ ॥
मूलम्
स्वाभिप्रायवशेनैव नानाकालवशादपि ।
नानादेशवशाच्चैव नानाजातिवशादपि ॥ ३७ ॥
विश्वास-प्रस्तुतिः
इत्येतच्छास्त्रसम्बन्धं कथितं ते यथास्थितम् ।
सरहस्यं महाबुद्धे बोद्धव्यं हि यथार्थतः ॥ ३८ ॥
मूलम्
इत्येतच्छास्त्रसम्बन्धं कथितं ते यथास्थितम् ।
सरहस्यं महाबुद्धे बोद्धव्यं हि यथार्थतः ॥ ३८ ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां आगमनिर्णयो नाम
एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
(समुदित श्लोकसङ्ख्या ३८)