अथ चतुस्त्रिंशोऽध्यायः
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
क्षेत्रे वायतने दिव्ये तीर्थोद्देशेन सङ्कुले ।
क्षुद्रप्राणिविमुक्ते च वने तूपवने शुभे ॥ १ ॥
मूलम्
क्षेत्रे वायतने दिव्ये तीर्थोद्देशेन सङ्कुले ।
क्षुद्रप्राणिविमुक्ते च वने तूपवने शुभे ॥ १ ॥
विश्वास-प्रस्तुतिः
भूगृहे वा गिरेः शृङ्गे गुप्ते देवगृहान्तरे ।
स्वास्थ्यं मत्वैकदेशे वा गोष्ठे द्विजपरिग्रहे ॥ २ ॥
मूलम्
भूगृहे वा गिरेः शृङ्गे गुप्ते देवगृहान्तरे ।
स्वास्थ्यं मत्वैकदेशे वा गोष्ठे द्विजपरिग्रहे ॥ २ ॥
विश्वास-प्रस्तुतिः
अर्धरात्रादतिक्रान्ते काले कमलसम्भव ।
स्वमन्त्रस्याग्रतस्त्वेव तत्त्वाभ्यासं समाचरेत् ॥ ३ ॥
मूलम्
अर्धरात्रादतिक्रान्ते काले कमलसम्भव ।
स्वमन्त्रस्याग्रतस्त्वेव तत्त्वाभ्यासं समाचरेत् ॥ ३ ॥
विश्वास-प्रस्तुतिः
तत्र श्रमजये लब्धे दत्त्वार्घ्यं मन्त्रमूर्द्धनि ।
घण्टाशब्दसमोपेतं धूपं दत्त्वा महामते ॥ ४ ॥
मूलम्
तत्र श्रमजये लब्धे दत्त्वार्घ्यं मन्त्रमूर्द्धनि ।
घण्टाशब्दसमोपेतं धूपं दत्त्वा महामते ॥ ४ ॥
विश्वास-प्रस्तुतिः
स्तुत्वा प्रदक्षिणीकृत्य शुचिस्थाने तु सास्तरे ।
कृष्णाजिनप्रतिच्छन्ने कुतपे कम्बले तु वा ॥ ५ ॥
मूलम्
स्तुत्वा प्रदक्षिणीकृत्य शुचिस्थाने तु सास्तरे ।
कृष्णाजिनप्रतिच्छन्ने कुतपे कम्बले तु वा ॥ ५ ॥
विश्वास-प्रस्तुतिः
निद्रां सन्त्यज्य वै ब्रह्मन् पावने शयने स्थितः ।
ब्राह्मे मुहूर्ते चोत्थाय पञ्चाङ्गं स्नानमाचरेत् ॥ ६ ॥
मूलम्
निद्रां सन्त्यज्य वै ब्रह्मन् पावने शयने स्थितः ।
ब्राह्मे मुहूर्ते चोत्थाय पञ्चाङ्गं स्नानमाचरेत् ॥ ६ ॥
विश्वास-प्रस्तुतिः
प्लवने वाप्सु मध्यै वा सन्ध्यां कृत्वा यथाविधि ।
तस्याग्रतश्चोपविश्य निर्मलं दर्पणं द्विज ॥ ७ ॥
मूलम्
प्लवने वाप्सु मध्यै वा सन्ध्यां कृत्वा यथाविधि ।
तस्याग्रतश्चोपविश्य निर्मलं दर्पणं द्विज ॥ ७ ॥
विश्वास-प्रस्तुतिः
दर्शयित्वोपसंहृत्य मन्त्रं हृत्कमलोदरे ।
नित्यप्रतिष्ठितं मन्त्रं विना स्थलजलात्मकान् 1 ॥ ८ ॥
मूलम्
दर्शयित्वोपसंहृत्य मन्त्रं हृत्कमलोदरे ।
नित्यप्रतिष्ठितं मन्त्रं विना स्थलजलात्मकान् 1 ॥ ८ ॥
विश्वास-प्रस्तुतिः
मन्त्रान् क्रियाङ्गसंरुद्धान् संहृत्य तदनन्तरम् ।
शेषमर्घ्यादिकं सर्वं भुक्तपूर्वेण वै सह ॥ ९ ॥
मूलम्
मन्त्रान् क्रियाङ्गसंरुद्धान् संहृत्य तदनन्तरम् ।
शेषमर्घ्यादिकं सर्वं भुक्तपूर्वेण वै सह ॥ ९ ॥
विश्वास-प्रस्तुतिः
पाणिना तोयपूर्णेन विष्वक्सेनाय चार्प्य च ।
प्राग्वदम्भसि निक्षिप्य समाहृत्य तदाखिलम् ॥ १० ॥
मूलम्
पाणिना तोयपूर्णेन विष्वक्सेनाय चार्प्य च ।
प्राग्वदम्भसि निक्षिप्य समाहृत्य तदाखिलम् ॥ १० ॥
विश्वास-प्रस्तुतिः
स्वदेहादुपसंहारमन्त्राणामपि चाचरेत् ।
मनसात्मनि विप्रेन्द्र कुर्याद्भोगार्जनं ततः ॥ ११ ॥
मूलम्
स्वदेहादुपसंहारमन्त्राणामपि चाचरेत् ।
मनसात्मनि विप्रेन्द्र कुर्याद्भोगार्जनं ततः ॥ ११ ॥
विश्वास-प्रस्तुतिः
भगवद्यागसिध्यर्थं शुद्धेन द्रविणेन च ।
याचयित्वा च पात्रेभ्यो वैष्णवेभ्यो हि नान्यथा ॥ १२ ॥
मूलम्
भगवद्यागसिध्यर्थं शुद्धेन द्रविणेन च ।
याचयित्वा च पात्रेभ्यो वैष्णवेभ्यो हि नान्यथा ॥ १२ ॥
पौष्कर उवाच
विश्वास-प्रस्तुतिः
अत्यर्थेन जगन्नाथ भूयोभूयः प्रशंससि 2 ।
भोगेभ्यो धूपदानं च घण्टाध्वनिसमन्वितम् ॥ १३ ॥
मूलम्
अत्यर्थेन जगन्नाथ भूयोभूयः प्रशंससि 2 ।
भोगेभ्यो धूपदानं च घण्टाध्वनिसमन्वितम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
महत्तां ज्ञातुमिच्छामि प्रमाणं लक्षणं तथा ।
यथावद्धूपघण्टाभ्यां धूपाग्नेर्धारकस्य च ॥ १४ ॥
मूलम्
महत्तां ज्ञातुमिच्छामि प्रमाणं लक्षणं तथा ।
यथावद्धूपघण्टाभ्यां धूपाग्नेर्धारकस्य च ॥ १४ ॥
स्वरूपं धूपधूमस्य लक्षणं प्रत्युदीर्यताम् 3 ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
शब्दब्रह्मैकदेहायाः लक्षणं कमलोद्भव ।
प्रमाणमतिशुद्धं च सप्रमेयं निबोधतु ॥ १५ ॥
मूलम्
शब्दब्रह्मैकदेहायाः लक्षणं कमलोद्भव ।
प्रमाणमतिशुद्धं च सप्रमेयं निबोधतु ॥ १५ ॥
विश्वास-प्रस्तुतिः
सममर्धसमं 4 ज्येष्ठमायाम (धम ?) मथ मध्यमम् ।
तत्त्रिभागसमं विद्धि चतुथांशं तु कन्यसम् ॥ १६ ॥
मूलम्
सममर्धसमं 4 ज्येष्ठमायाम (धम ?) मथ मध्यमम् ।
तत्त्रिभागसमं विद्धि चतुथांशं तु कन्यसम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
त्रिभागेन तदुच्छ्रायाद्द्वादशांशान्वितेन 5 ।
प्रमाणेन तु विस्तारं त्रिविधं तु विधियते ॥ १७ ॥
मूलम्
त्रिभागेन तदुच्छ्रायाद्द्वादशांशान्वितेन 5 ।
प्रमाणेन तु विस्तारं त्रिविधं तु विधियते ॥ १७ ॥
प्। १९६)
विश्वास-प्रस्तुतिः
कृत्वा सूत्रपरिच्छिन्नं प्राक्प्रत्यग्दक्षिणोत्तरम् ।
चतुरश्रायतं क्षेत्रमेवमापाद्य वै पुरा ॥ १८ ॥
मूलम्
कृत्वा सूत्रपरिच्छिन्नं प्राक्प्रत्यग्दक्षिणोत्तरम् ।
चतुरश्रायतं क्षेत्रमेवमापाद्य वै पुरा ॥ १८ ॥
विश्वास-प्रस्तुतिः
तिर्यगूर्ध्वगतैस्सूत्रैर्भङ्क्त्वा 6 सम्पूर्यते ? ततः ।
तत्र पञ्चोर्ध्वसूत्राणि दद्यादेकादशानि च ॥ १९ ॥
मूलम्
तिर्यगूर्ध्वगतैस्सूत्रैर्भङ्क्त्वा 6 सम्पूर्यते ? ततः ।
तत्र पञ्चोर्ध्वसूत्राणि दद्यादेकादशानि च ॥ १९ ॥
विश्वास-प्रस्तुतिः
भुजाख्यानि च वै यानि विभागमथ मे शृणु ।
सार्धैस्तु पञ्चभिर्भागैश्शब्दक्षेत्रं विधीयते ॥ २० ॥
मूलम्
भुजाख्यानि च वै यानि विभागमथ मे शृणु ।
सार्धैस्तु पञ्चभिर्भागैश्शब्दक्षेत्रं विधीयते ॥ २० ॥
विश्वास-प्रस्तुतिः
तत्र चक्रं च कमलं सर्वदृश्यं प्रकल्प्य च ।
शङ्खं 7 कमलसम्भूत मुक्ताहारादिकं क्रमात् ॥ २१ ॥
मूलम्
तत्र चक्रं च कमलं सर्वदृश्यं प्रकल्प्य च ।
शङ्खं 7 कमलसम्भूत मुक्ताहारादिकं क्रमात् ॥ २१ ॥
विश्वास-प्रस्तुतिः
वलयत्रितयान्तस्थं मुक्ताहारं सुवर्तुलम्
भागार्धेनाग्रतः कुर्यात्त्यक्त्वार्धार्धं तदूर्ध्वतः ॥ २२ ॥
मूलम्
वलयत्रितयान्तस्थं मुक्ताहारं सुवर्तुलम्
भागार्धेनाग्रतः कुर्यात्त्यक्त्वार्धार्धं तदूर्ध्वतः ॥ २२ ॥
विश्वास-प्रस्तुतिः
शिष्टेनांशेन महता भागार्धेन तदूर्ध्वतः ।
नाभिक्षेत्रान्वितं चक्रं द्वादशारं विधीयते ॥ २३ ॥
मूलम्
शिष्टेनांशेन महता भागार्धेन तदूर्ध्वतः ।
नाभिक्षेत्रान्वितं चक्रं द्वादशारं विधीयते ॥ २३ ॥
विश्वास-प्रस्तुतिः
केवलं कर्तरीभिर्वा मिश्रं क्ष्मामिश्रितैर्वशात् ।
षोडशारं तु वा विप्र शतशृङ्गं 8 मनोहरम् ॥ २४ ॥
मूलम्
केवलं कर्तरीभिर्वा मिश्रं क्ष्मामिश्रितैर्वशात् ।
षोडशारं तु वा विप्र शतशृङ्गं 8 मनोहरम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
सांशेनाथोर्ध्वभागेन कर्णिकाकेसरान्वितम् ।
चतुर्विंशद्दलं पद्ममापाद्य कमलोद्भव ॥ २५ ॥
मूलम्
सांशेनाथोर्ध्वभागेन कर्णिकाकेसरान्वितम् ।
चतुर्विंशद्दलं पद्ममापाद्य कमलोद्भव ॥ २५ ॥
विश्वास-प्रस्तुतिः
चक्रनाभेर्दलाग्राणां 9 वर्जयित्वान्तरं 10 धिया ।
यथाभिमतमानं च सुश्लक्ष्णरचनोज्झितम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
दलमध्यनिविष्टं च किञ्जल्कनिचयं शुभम् ।
कुर्याद्वा कर्णिकालग्नमुछ्रितं च सुसंहतम् ॥ २७ ॥
मूलम्
दलमध्यनिविष्टं च किञ्जल्कनिचयं शुभम् ।
कुर्याद्वा कर्णिकालग्नमुछ्रितं च सुसंहतम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
ऊर्ध्वे मार्गद्वयेनाथ भागेन शुभलक्षणम् ।
कर्णिकावनिविश्रान्तमर्धदृश्यं च शङ्खराट् ॥ २८ ॥
मूलम्
ऊर्ध्वे मार्गद्वयेनाथ भागेन शुभलक्षणम् ।
कर्णिकावनिविश्रान्तमर्धदृश्यं च शङ्खराट् ॥ २८ ॥
विश्वास-प्रस्तुतिः
भुवनावलियोगेन बलीभूतेन भूषितम् ।
ओङ्कारावर्तरूपेण कुम्भं तस्यांशसम्मितम् ॥ २९ ॥
मूलम्
भुवनावलियोगेन बलीभूतेन भूषितम् ।
ओङ्कारावर्तरूपेण कुम्भं तस्यांशसम्मितम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
कुम्भोपर्यथ चार्धेन भागेन तु शनैश्शनैः ।
कलशं कु (कृ) शतां ? नीत्वा च्छिद्रदेशावधेः क्रमात् ॥ ३० ॥
मूलम्
कुम्भोपर्यथ चार्धेन भागेन तु शनैश्शनैः ।
कलशं कु (कृ) शतां ? नीत्वा च्छिद्रदेशावधेः क्रमात् ॥ ३० ॥
विश्वास-प्रस्तुतिः
शङ्खकुम्भावधेर्विप्र शातनीयं 11 च दिग्द्वयात् ।
मत्स्यवल्लाञ्छनं चैव अर्धमर्धं पदद्वयात् ॥ ३१ ॥
मूलम्
शङ्खकुम्भावधेर्विप्र शातनीयं 11 च दिग्द्वयात् ।
मत्स्यवल्लाञ्छनं चैव अर्धमर्धं पदद्वयात् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
चतुरंशार्धविस्तीर्णा प्रथमा भुवनावली ।
द्वितीया विरता चान्या तृतीया भागसम्मिता ॥ ३२ ॥
मूलम्
चतुरंशार्धविस्तीर्णा प्रथमा भुवनावली ।
द्वितीया विरता चान्या तृतीया भागसम्मिता ॥ ३२ ॥
विश्वास-प्रस्तुतिः
आ 12 अग्रात् स्वधिया त्वीषदूर्ध्वान्तं कमलोद्भव ।
अनुपातवशान्मध्यं 13 क्षामं क्षेत्रं विधीयते ॥ ३३ ॥
मूलम्
आ 12 अग्रात् स्वधिया त्वीषदूर्ध्वान्तं कमलोद्भव ।
अनुपातवशान्मध्यं 13 क्षामं क्षेत्रं विधीयते ॥ ३३ ॥
विश्वास-प्रस्तुतिः
शङ्खोपरि यथा कार्यं तथा तदवधारय ।
सार्धभागचतुष्केण तदुच्छ्रायं महामते ॥ ३४ ॥
मूलम्
शङ्खोपरि यथा कार्यं तथा तदवधारय ।
सार्धभागचतुष्केण तदुच्छ्रायं महामते ॥ ३४ ॥
विश्वास-प्रस्तुतिः
विस्तारं सार्धभागेन गदायां विहितं तु वै ।
मुष्टिसञ्ज्ञं तु यत्पीठं कुर्याद्भागोन्नतं 14 द्विज ॥ ३५ ॥
मूलम्
विस्तारं सार्धभागेन गदायां विहितं तु वै ।
मुष्टिसञ्ज्ञं तु यत्पीठं कुर्याद्भागोन्नतं 14 द्विज ॥ ३५ ॥
विश्वास-प्रस्तुतिः
चतुरश्रं तु वा श्लक्ष्णं चित्रकर्मविभुषितम् ।
वृत्तायां चतुरश्रं तु तुर्याश्रं वर्तुले स्मृतम् ॥ ३६ ॥
मूलम्
चतुरश्रं तु वा श्लक्ष्णं चित्रकर्मविभुषितम् ।
वृत्तायां चतुरश्रं तु तुर्याश्रं वर्तुले स्मृतम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
तुल्यरूपं हि वा ब्रह्मन् करग्राहं च तत्र यत् ।
तत्त्वष्टाग्रं (श्रम्) तु वा वृत्तं सामान्यं सर्वतः स्मृतम् ॥ ३७ ॥
मूलम्
तुल्यरूपं हि वा ब्रह्मन् करग्राहं च तत्र यत् ।
तत्त्वष्टाग्रं (श्रम्) तु वा वृत्तं सामान्यं सर्वतः स्मृतम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
मुष्टेरूर्ध्वगतं कुर्याद्गदास्तम्भं च पूर्ववत् ।
विद्धि तं सप्तपर्वं 15 तु ग्रन्थिका शुक्तिभिर्युतम् 16 ॥ ३८ ॥
मूलम्
मुष्टेरूर्ध्वगतं कुर्याद्गदास्तम्भं च पूर्ववत् ।
विद्धि तं सप्तपर्वं 15 तु ग्रन्थिका शुक्तिभिर्युतम् 16 ॥ ३८ ॥
विश्वास-प्रस्तुतिः
मुक्ताबलिगणोपेतं तीक्ष्णाश्रं (ग्रम्) चतुरश्रकम् ।
बलयाकृतिरूपेण युक्तं तारागणेन च ॥ ३९ ॥
मूलम्
मुक्ताबलिगणोपेतं तीक्ष्णाश्रं (ग्रम्) चतुरश्रकम् ।
बलयाकृतिरूपेण युक्तं तारागणेन च ॥ ३९ ॥
विश्वास-प्रस्तुतिः
शुक्तिबृन्दसमेतेन वर्तुलं वा समाप्य च ।
रचनारहितं श्लक्ष्णं केवलं चतुरश्रकम् ॥ ४० ॥
मूलम्
शुक्तिबृन्दसमेतेन वर्तुलं वा समाप्य च ।
रचनारहितं श्लक्ष्णं केवलं चतुरश्रकम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
अष्टाश्रं च सुवृत्तं वा स्वप्रमाणेन लक्षितम् ।
कुर्यादेवं गदास्तम्भमथ तन्मस्तकोपरि ॥ ४१ ॥
मूलम्
अष्टाश्रं च सुवृत्तं वा स्वप्रमाणेन लक्षितम् ।
कुर्यादेवं गदास्तम्भमथ तन्मस्तकोपरि ॥ ४१ ॥
प्। १९७)
विश्वास-प्रस्तुतिः
भागद्वयोन्नतं कुर्याद्द्विभुजं वा चतुर्भुजम् ।
प्रागुक्तं प्रविभक्ताङ्गं पक्षमण्डलमण्डितम् ॥ ४२ ॥
मूलम्
भागद्वयोन्नतं कुर्याद्द्विभुजं वा चतुर्भुजम् ।
प्रागुक्तं प्रविभक्ताङ्गं पक्षमण्डलमण्डितम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तत्पक्षविस्तृतं कुर्याच्चतुर्भागसमं द्विज ।
त्रिभागविततं चाथ पुच्छपक्षद्वयं हि यत् ॥ ४३ ॥
मूलम्
तत्पक्षविस्तृतं कुर्याच्चतुर्भागसमं द्विज ।
त्रिभागविततं चाथ पुच्छपक्षद्वयं हि यत् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
तत्समं विततं चैव मुख्यपाणियुगं तु वै ।
विधेयं कपलोद्भूत तस्य सम्पुटवद्यथा ॥ ४४ ॥
मूलम्
तत्समं विततं चैव मुख्यपाणियुगं तु वै ।
विधेयं कपलोद्भूत तस्य सम्पुटवद्यथा ॥ ४४ ॥
विश्वास-प्रस्तुतिः
पक्षवत्प्रसृतं खस्थं वेदाध्ययनचिह्नितम् ।
मन्त्रजातरतं चैव विधेयं वा सविस्तरम् ॥ ४५ ॥
मूलम्
पक्षवत्प्रसृतं खस्थं वेदाध्ययनचिह्नितम् ।
मन्त्रजातरतं चैव विधेयं वा सविस्तरम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
प्रस्तार्य विधिनानेन स्वयं क्षितितले ततः ।
शिल्पिनश्चैव द्रष्टव्यं प्रमाणेनाकृतैस्सह ॥ ४६ ॥
मूलम्
प्रस्तार्य विधिनानेन स्वयं क्षितितले ततः ।
शिल्पिनश्चैव द्रष्टव्यं प्रमाणेनाकृतैस्सह ॥ ४६ ॥
विश्वास-प्रस्तुतिः
न्यूनत्वमतिरिक्तं वा अतो हेतोस्तदग्रतः 17 ।
पूरयेद्धृदयेनैव स्वधिया कर्मणा स्वयम् ॥ ४७ ॥
मूलम्
न्यूनत्वमतिरिक्तं वा अतो हेतोस्तदग्रतः 17 ।
पूरयेद्धृदयेनैव स्वधिया कर्मणा स्वयम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
चलन्तं गर्भमानेन तीक्ष्णलोहेन निर्मितम् ।
भागार्धेनाधिकं क्षेत्रात् शब्दव्यञ्जकमब्जज ॥ ४८ ॥
मूलम्
चलन्तं गर्भमानेन तीक्ष्णलोहेन निर्मितम् ।
भागार्धेनाधिकं क्षेत्रात् शब्दव्यञ्जकमब्जज ॥ ४८ ॥
विश्वास-प्रस्तुतिः
एतावदाद्यं विहितं निर्माणं तैजसं महत् ।
व्यक्तं यत्राश्रितं कालं नाभिस्थं कमलोद्भव ॥ ४९ ॥
मूलम्
एतावदाद्यं विहितं निर्माणं तैजसं महत् ।
व्यक्तं यत्राश्रितं कालं नाभिस्थं कमलोद्भव ॥ ४९ ॥
विश्वास-प्रस्तुतिः
तत्र चाक्रमराबृन्दं स्वकं 18 द्वादशकं स्मृतम् ।
तमेव षोडशारं च वर्णैस्सह नपुंसकैः ॥ ५० ॥
मूलम्
तत्र चाक्रमराबृन्दं स्वकं 18 द्वादशकं स्मृतम् ।
तमेव षोडशारं च वर्णैस्सह नपुंसकैः ॥ ५० ॥
विश्वास-प्रस्तुतिः
वर्णानां त्रिविधं रूपं सर्वेषां कमलोद्भव ।
संस्थितं वैखरीनिष्ठं पश्यन्ती पूर्वमब्जज ॥ ५१ ॥
मूलम्
वर्णानां त्रिविधं रूपं सर्वेषां कमलोद्भव ।
संस्थितं वैखरीनिष्ठं पश्यन्ती पूर्वमब्जज ॥ ५१ ॥
विश्वास-प्रस्तुतिः
अराश्रितद्विषट्कारे वाक्स्वरूपं परं हि यत् ।
तत्रैव षोडशारे च तत्रैवाकर्तरीषु च ॥ ५२ ॥
मूलम्
अराश्रितद्विषट्कारे वाक्स्वरूपं परं हि यत् ।
तत्रैव षोडशारे च तत्रैवाकर्तरीषु च ॥ ५२ ॥
विश्वास-प्रस्तुतिः
मध्यमाख्यस्वरूपेण नित्यमेव हि वर्तते ।
अत ऊर्ध्वं चतुर्विंशत्सङ्ख्यं वर्णगुणं हि यत् ॥ ५३ ॥
मूलम्
मध्यमाख्यस्वरूपेण नित्यमेव हि वर्तते ।
अत ऊर्ध्वं चतुर्विंशत्सङ्ख्यं वर्णगुणं हि यत् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
दलजालं हि यत्पद्मं परिज्ञेयं महामते ।
प्रकारसञ्ज्ञं यद्वर्णं विद्धि सा पद्मकर्णिका ॥ ५४ ॥
मूलम्
दलजालं हि यत्पद्मं परिज्ञेयं महामते ।
प्रकारसञ्ज्ञं यद्वर्णं विद्धि सा पद्मकर्णिका ॥ ५४ ॥
विश्वास-प्रस्तुतिः
शङ्खं यकारवर्णं तु समुष्टीके गदाग्रहे ।
रादयस्सप्त ये वर्णा हान्ताः पर्वगदात्मकाः ॥ ५५ ॥
मूलम्
शङ्खं यकारवर्णं तु समुष्टीके गदाग्रहे ।
रादयस्सप्त ये वर्णा हान्ताः पर्वगदात्मकाः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
क्षान्तं पतत्रिराड्विद्धि एवं कमलसम्भव ।
शब्दब्रह्मस्वरूपं च घण्टाविग्रहलक्षणा ॥ ५६ ॥
मूलम्
क्षान्तं पतत्रिराड्विद्धि एवं कमलसम्भव ।
शब्दब्रह्मस्वरूपं च घण्टाविग्रहलक्षणा ॥ ५६ ॥
विश्वास-प्रस्तुतिः
विज्ञेया भगवच्छक्तिः षाड्गुण्यान्तर्गता हि सा ।
तेजोगणसमोपेता तेजस्तद्द्रव्यरूपधृक् ॥ ५७ ॥
मूलम्
विज्ञेया भगवच्छक्तिः षाड्गुण्यान्तर्गता हि सा ।
तेजोगणसमोपेता तेजस्तद्द्रव्यरूपधृक् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
घण्टाख्यमेतद्वै विद्धि अध्यक्षीयं गुणद्वयम् ।
शब्दब्रह्मत्वहेयं यद्धृदयाकाशमध्यगम् ॥ ५८ ॥
मूलम्
घण्टाख्यमेतद्वै विद्धि अध्यक्षीयं गुणद्वयम् ।
शब्दब्रह्मत्वहेयं यद्धृदयाकाशमध्यगम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
नित्योदितमनौपम्यं मनसा (स्या ?)दगोचरम् ।
उपदेष्टुमतोऽन्येषामभक्तानां न युज्यते ॥ ५९ ॥
मूलम्
नित्योदितमनौपम्यं मनसा (स्या ?)दगोचरम् ।
उपदेष्टुमतोऽन्येषामभक्तानां न युज्यते ॥ ५९ ॥
विश्वास-प्रस्तुतिः
परस्वरूपमन्त्राणामेतल्लक्षणमब्जज ।
दशप्रकारे यच्छब्दे विसर्गान्तेऽक्षरादिके ॥ ६० ॥
मूलम्
परस्वरूपमन्त्राणामेतल्लक्षणमब्जज ।
दशप्रकारे यच्छब्दे विसर्गान्तेऽक्षरादिके ॥ ६० ॥
विश्वास-प्रस्तुतिः
ननामन्त्रस्वरूपे च वर्तते वर्णविग्रहे ।
भोगमोक्षप्रदे मन्त्रे य आप्तस्सद्गुरोर्मुखात् ॥ ६१ ॥
मूलम्
ननामन्त्रस्वरूपे च वर्तते वर्णविग्रहे ।
भोगमोक्षप्रदे मन्त्रे य आप्तस्सद्गुरोर्मुखात् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
पञ्चस्थानगतं ज्ञेयं भक्तैर्दिव्यक्रियापरैः ।
बहिस्थं प्रतिमादौ तु जिह्वाग्रे 19 हृत्कुशेशये ॥ ६२ ॥
मूलम्
पञ्चस्थानगतं ज्ञेयं भक्तैर्दिव्यक्रियापरैः ।
बहिस्थं प्रतिमादौ तु जिह्वाग्रे 19 हृत्कुशेशये ॥ ६२ ॥
विश्वास-प्रस्तुतिः
धूपधूमशिखायां च घण्टाशब्दे सुलक्षणे ।
स्वरूपं ज्योतिरेषां तत् भासयत्संस्थितं हृदि ॥ ६३ ॥
मूलम्
धूपधूमशिखायां च घण्टाशब्दे सुलक्षणे ।
स्वरूपं ज्योतिरेषां तत् भासयत्संस्थितं हृदि ॥ ६३ ॥
विश्वास-प्रस्तुतिः
मध्यमेन स्वरूपेण अभ्युच्छिन्नं महामते ।
धूपधूमाश्रितं विद्धि वैखरीविग्रहं पुनः ॥ ६४ ॥
मूलम्
मध्यमेन स्वरूपेण अभ्युच्छिन्नं महामते ।
धूपधूमाश्रितं विद्धि वैखरीविग्रहं पुनः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
घण्टायां चाल्यमानायामच्छिन्नमनुभूतये (यते) ।
अस्यामाश्रित्य ये संस्था ज्ञातव्यास्तु सदैव हि ॥ ६५ ॥
मूलम्
घण्टायां चाल्यमानायामच्छिन्नमनुभूतये (यते) ।
अस्यामाश्रित्य ये संस्था ज्ञातव्यास्तु सदैव हि ॥ ६५ ॥
विश्वास-प्रस्तुतिः
नित्यमर्चनकाले तु साधकैस्सिद्धिलालसैः ।
कालवैश्वानरोपेतमनन्तं शब्दचोदके ॥ ६६ ॥
मूलम्
नित्यमर्चनकाले तु साधकैस्सिद्धिलालसैः ।
कालवैश्वानरोपेतमनन्तं शब्दचोदके ॥ ६६ ॥
विश्वास-प्रस्तुतिः
मुक्ताहाराश्रितं शङ्खं घण्टायां वदने स्थितम् ।
संस्थितं च महाबुद्धे तदूर्ध्वे गगनाश्रितम् ॥ ६७ ॥
मूलम्
मुक्ताहाराश्रितं शङ्खं घण्टायां वदने स्थितम् ।
संस्थितं च महाबुद्धे तदूर्ध्वे गगनाश्रितम् ॥ ६७ ॥
प्। १९८)
विश्वास-प्रस्तुतिः
चक्रं यस्मिन्नरोद्देशे द्वादशात्मा स्थितो रविः ।
मासात्मना पुनस्सैव कर्तरीष्ववतिष्ठति ॥ ६८ ॥
मूलम्
चक्रं यस्मिन्नरोद्देशे द्वादशात्मा स्थितो रविः ।
मासात्मना पुनस्सैव कर्तरीष्ववतिष्ठति ॥ ६८ ॥
विश्वास-प्रस्तुतिः
षोडशात्मकलात्मा वै कलादेहस्तु चन्द्रमाः ।
सर्वेषु वृत्तक्षेत्रेषु वरुणस्स्वयमेव हि ॥ ६९ ॥
मूलम्
षोडशात्मकलात्मा वै कलादेहस्तु चन्द्रमाः ।
सर्वेषु वृत्तक्षेत्रेषु वरुणस्स्वयमेव हि ॥ ६९ ॥
विश्वास-प्रस्तुतिः
तत्त्वसम्बलिताव्यक्तपद्मपत्राश्रितस्तु वै ।
जीवः कमलकिञ्जल्के कर्णिकाश्रित ईश्वरः ॥ ७० ॥
मूलम्
तत्त्वसम्बलिताव्यक्तपद्मपत्राश्रितस्तु वै ।
जीवः कमलकिञ्जल्के कर्णिकाश्रित ईश्वरः ॥ ७० ॥
विश्वास-प्रस्तुतिः
शङ्खाहितश्च प्रणवो विद्यां विद्धि गदाश्रिताम् ।
प्राणाधिदैवं गरुडमित्येवं देवतागणम् ॥ ७१ ॥
मूलम्
शङ्खाहितश्च प्रणवो विद्यां विद्धि गदाश्रिताम् ।
प्राणाधिदैवं गरुडमित्येवं देवतागणम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
ध्यात्वाभ्यर्च्य पुरार्घ्याद्यैर्धूपयित्वा यथाविधि ।
पीठप्रतिष्ठितां कृत्वा कालेषु कमलोद्भव ॥ ७२ ॥
मूलम्
ध्यात्वाभ्यर्च्य पुरार्घ्याद्यैर्धूपयित्वा यथाविधि ।
पीठप्रतिष्ठितां कृत्वा कालेषु कमलोद्भव ॥ ७२ ॥
विश्वास-प्रस्तुतिः
सञ्चालनीया वैधेषु तानि मे गदतः शृणु ।
गणेशपीठमध्यस्थदेवानामर्चने ततः ॥ ७३ ॥
मूलम्
सञ्चालनीया वैधेषु तानि मे गदतः शृणु ।
गणेशपीठमध्यस्थदेवानामर्चने ततः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
आहुतीकालमन्त्राणां धूपदाने विशेषतः ।
जपस्तुत्यवसानाभ्यां प्रवृत्ते चाग्नितर्पणे ॥ ७४ ॥
मूलम्
आहुतीकालमन्त्राणां धूपदाने विशेषतः ।
जपस्तुत्यवसानाभ्यां प्रवृत्ते चाग्नितर्पणे ॥ ७४ ॥
विश्वास-प्रस्तुतिः
पूर्णाहुतिप्रदाने च मन्त्राणां च विसर्जने ।
विष्वक्सेनार्चनाकाले तत्पूजाप्रतिपादने ॥ ७५ ॥
मूलम्
पूर्णाहुतिप्रदाने च मन्त्राणां च विसर्जने ।
विष्वक्सेनार्चनाकाले तत्पूजाप्रतिपादने ॥ ७५ ॥
विश्वास-प्रस्तुतिः
नातोऽन्यथा स्यात् विहितं चालनं सिद्धिमिच्छता ।
प्रमाणं लक्षणोपेतं सप्रमेयं सदैवतम् ॥ ७६ ॥
मूलम्
नातोऽन्यथा स्यात् विहितं चालनं सिद्धिमिच्छता ।
प्रमाणं लक्षणोपेतं सप्रमेयं सदैवतम् ॥ ७६ ॥
मुख्याभासानि चान्यानि रूपाण्यस्य निबोध मे ॥ ७७ ॥
चक्रादिगरुडान्तेन पञ्चसङ्ख्योदितेन तु ॥ ७८ ॥
पादनीरचनां 20 विप्र सर्वासां च विधीयते ॥ ७९ ॥
विततं दीर्घपत्रं तु किञ्जल्कनिचयान्वितम् ॥ ८० ॥
विश्वास-प्रस्तुतिः
तत्कर्णिकाश्रितं कुर्यात् शङ्खाद्यं त्रितयं हि यत् ।
वक्त्रसूत्रसमीपे तु चक्रं वा केवलं द्विज ॥ ८१ ॥
मूलम्
तत्कर्णिकाश्रितं कुर्यात् शङ्खाद्यं त्रितयं हि यत् ।
वक्त्रसूत्रसमीपे तु चक्रं वा केवलं द्विज ॥ ८१ ॥
विश्वास-प्रस्तुतिः
कृत्वा 21 पद्मान्वितं पश्चात् शङ्खं पूर्वं हि तत्त्रयम् ।
यथोदितं च सम्पाद्य सर्वं गरुडपश्चिमम् ॥ ८२ ॥
मूलम्
कृत्वा 21 पद्मान्वितं पश्चात् शङ्खं पूर्वं हि तत्त्रयम् ।
यथोदितं च सम्पाद्य सर्वं गरुडपश्चिमम् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
विमुक्तचक्रपद्मस्य क्षेत्रस्योपरि पद्मज ।
शङ्खं गदां खगेन्द्रं च सम्पाद्य चतुरानन ॥ ८३ ॥
मूलम्
विमुक्तचक्रपद्मस्य क्षेत्रस्योपरि पद्मज ।
शङ्खं गदां खगेन्द्रं च सम्पाद्य चतुरानन ॥ ८३ ॥
विश्वास-प्रस्तुतिः
कवाटोपरि पद्मं तु दीर्घच्छदमधोमुखम् ।
शङ्खचिह्नविनिर्मुक्तं 22 गदानालखगान्वितम् ॥ ८४ ॥
मूलम्
कवाटोपरि पद्मं तु दीर्घच्छदमधोमुखम् ।
शङ्खचिह्नविनिर्मुक्तं 22 गदानालखगान्वितम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
समानेन सभूमेर्वै शङ्खं कृत्वा यथोदितम् ।
गदा कार्या तदूर्ध्वे तु पन्नगारिसमन्विता ॥ ८५ ॥
मूलम्
समानेन सभूमेर्वै शङ्खं कृत्वा यथोदितम् ।
गदा कार्या तदूर्ध्वे तु पन्नगारिसमन्विता ॥ ८५ ॥
विश्वास-प्रस्तुतिः
कुर्याद्वा गरुडोद्देशे ऊर्ध्ववक्त्रं च हेतिकम् ।
कमलं वा स्ववक्त्रं तु तदुदेशे विधीयते ॥ ८६ ॥
मूलम्
कुर्याद्वा गरुडोद्देशे ऊर्ध्ववक्त्रं च हेतिकम् ।
कमलं वा स्ववक्त्रं तु तदुदेशे विधीयते ॥ ८६ ॥
विश्वास-प्रस्तुतिः
शङ्खं च दक्षिणावर्तं बलित्रितयभूषितम् ।
एकैकमेवमापाद्य शङ्खचक्राम्बुजोज्झिते ॥ ८७ ॥
मूलम्
शङ्खं च दक्षिणावर्तं बलित्रितयभूषितम् ।
एकैकमेवमापाद्य शङ्खचक्राम्बुजोज्झिते ॥ ८७ ॥
विश्वास-प्रस्तुतिः
सुश्लक्ष्णवर्तुले क्षेत्रे मुक्तातारगणानने ।
निर्मुक्तलाञ्छना घण्टा विघ्नानामाश्रया भवेत् ॥ ८८ ॥
मूलम्
सुश्लक्ष्णवर्तुले क्षेत्रे मुक्तातारगणानने ।
निर्मुक्तलाञ्छना घण्टा विघ्नानामाश्रया भवेत् ॥ ८८ ॥
विश्वास-प्रस्तुतिः
लाञ्छितेनान्विता विप्र विघ्नविद्राविणी हि सा ।
अतः सलाञ्छना कार्या नूनं भर्तृफलाप्तये ॥ ८९ ॥
मूलम्
लाञ्छितेनान्विता विप्र विघ्नविद्राविणी हि सा ।
अतः सलाञ्छना कार्या नूनं भर्तृफलाप्तये ॥ ८९ ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां धूपघण्टालक्षणं नाम
चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
(समुदितश्लोकसङ्ख्या ८९ ॥)