२८ अध्यायः

अथ अष्टाविंशोऽध्यायः

(अत्र ग्रन्थपात इव) 1

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

न वेदपाठसक्तानां न मोक्षक्रतुयाजिनाम् ।
न तपोभिरतानां च दानधर्मैकसेविनाम् ॥ १ ॥

मूलम्

न वेदपाठसक्तानां न मोक्षक्रतुयाजिनाम् ।
न तपोभिरतानां च दानधर्मैकसेविनाम् ॥ १ ॥

अग्निहोत्रपराणां च सर्वेषां चैव पौष्कर ।

विश्वास-प्रस्तुतिः

महता चाग्निहोत्रेण त्वेवमुक्ता गरीयसी ।
तथा कथं न संसारदुःखशान्तिर्भवेन्नृणाम् ॥ ३ ॥

मूलम्

महता चाग्निहोत्रेण त्वेवमुक्ता गरीयसी ।
तथा कथं न संसारदुःखशान्तिर्भवेन्नृणाम् ॥ ३ ॥

(अत्र भूयान् ग्रन्थपातः)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

स्वर्गमार्गप्रदं चैव तथोत्कृष्टफलप्रदम् ।
केवलं चाग्निहोत्रं तु विप्राणां वेदवादिनाम् ॥ ४ ॥

मूलम्

स्वर्गमार्गप्रदं चैव तथोत्कृष्टफलप्रदम् ।
केवलं चाग्निहोत्रं तु विप्राणां वेदवादिनाम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

ये पुनस्तु ततो ब्रह्मन् स्थिता तद्धर्मधर्मिणि ।
त * * * र्चने 2 समाधौ तु जपकर्मणि यस्तुतौ ? ॥ ५ ॥

मूलम्

ये पुनस्तु ततो ब्रह्मन् स्थिता तद्धर्मधर्मिणि ।
त * * * र्चने 2 समाधौ तु जपकर्मणि यस्तुतौ ? ॥ ५ ॥

विश्वास-प्रस्तुतिः

तेषामुन्नतचित्तानां भगवत्कर्मवेदिनाम् ।
सन्तप * * * * भवनं सच्छास्त्रपरिशोधिनाम् 3 ॥ ६ ॥

मूलम्

तेषामुन्नतचित्तानां भगवत्कर्मवेदिनाम् ।
सन्तप * * * * भवनं सच्छास्त्रपरिशोधिनाम् 3 ॥ ६ ॥

प्। १४६)

विश्वास-प्रस्तुतिः

गुग्गुल्वाद्यादिकैर्द्रव्यैः सम्पूर्णाहुतिभिस्सह ।
कृतं रहस्यमन्त्रैस्तु भवादुत्तारकं भवेत् ॥ ७ ॥

मूलम्

गुग्गुल्वाद्यादिकैर्द्रव्यैः सम्पूर्णाहुतिभिस्सह ।
कृतं रहस्यमन्त्रैस्तु भवादुत्तारकं भवेत् ॥ ७ ॥

विश्वास-प्रस्तुतिः

धिष्ण्या वैकङ्कती * * * * र्वैस्तु साधनैः ।
धनेन धर्मलब्धेन भक्त्या च श्रद्धयापि च ॥ ८ ॥

मूलम्

धिष्ण्या वैकङ्कती * * * * र्वैस्तु साधनैः ।
धनेन धर्मलब्धेन भक्त्या च श्रद्धयापि च ॥ ८ ॥

विश्वास-प्रस्तुतिः

यथावदाहृते 4 वह्नौ नानायोन्युद्भवे तु वै ।
पुरा ते विधिना सम्यक्कुण्डं सं * * * * ॥ ९ ॥

मूलम्

यथावदाहृते 4 वह्नौ नानायोन्युद्भवे तु वै ।
पुरा ते विधिना सम्यक्कुण्डं सं * * * * ॥ ९ ॥

अवतार्य च तन्मध्ये नानायोन्युत्थितं तु तत् ।

(अत्र ग्रन्थपातः)

पौष्कर उवाच

योनयो भगवंश्चाग्नेः ज्ञान * * * * * * * ।

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

यौनिरग्नेर्द्विधा सौरिप्रभवा रत्नलक्षणा ।
तत्करादर्शसंयोगात् 5 द्वितीया कमलोद्भव ॥ ११ ॥

मूलम्

यौनिरग्नेर्द्विधा सौरिप्रभवा रत्नलक्षणा ।
तत्करादर्शसंयोगात् 5 द्वितीया कमलोद्भव ॥ ११ ॥

विविधारणियोनिस्तत्रै * * * * नैकलक्षणा ॥ १२ ॥

या मन्थनक्रमेणैव जगत्यस्मिन् व्यवस्थिता ।

कदाचित् * * * कैचकी यत्नवर्जिता ॥ १४ ॥

विश्वास-प्रस्तुतिः

त्रिप्रकारा तु पाषाणी तत्रैषद् केवलाब्जज ।
या समग्रशुभे गेवै ? परस्परनिघर्षणात् ॥ १५ ॥

मूलम्

त्रिप्रकारा तु पाषाणी तत्रैषद् केवलाब्जज ।
या समग्रशुभे गेवै ? परस्परनिघर्षणात् ॥ १५ ॥

सलोहचातकी ? चैव तर्जन्या भ्रंशलक्षणा ॥ १६ ॥

विश्वास-प्रस्तुतिः

तृतीयावर्तयोः सम्यक् तामनं च परस्परम् ।
लोहपाषाणयोनीना * * * थैव च ॥ १७ ॥

मूलम्

तृतीयावर्तयोः सम्यक् तामनं च परस्परम् ।
लोहपाषाणयोनीना * * * थैव च ॥ १७ ॥

अष्टम * * * * पि सङ्क्षिप्तमेकमन्थानलक्षणम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

सन्ताडनं च * * * * * * न्न परं हि तम् ।
यद्रत्नत 6 * * * * कुत्रापि कमलोद्भव ॥ १९ ॥

मूलम्

सन्ताडनं च * * * * * * न्न परं हि तम् ।
यद्रत्नत 6 * * * * कुत्रापि कमलोद्भव ॥ १९ ॥

प्रकृष्टमपि बोद्धव्यं काल * * * * ।

ज्वालाग्रात्तु कचालाच्च तद्भूतिमस्त * * * * 7

आसां पञ्चविधं स्थानं * * * * न्तं 8 ब्राह्मणादिकम् ।

विश्वास-प्रस्तुतिः

सदेव नानादेवैस्तु व्यक्तियुक्ता महामते ।
शक्तिर्गणशरैः 9 पूर्णा सामान्यव्याप * * * * ॥ २४ ॥

मूलम्

सदेव नानादेवैस्तु व्यक्तियुक्ता महामते ।
शक्तिर्गणशरैः 9 पूर्णा सामान्यव्याप * * * * ॥ २४ ॥

विश्वास-प्रस्तुतिः

शक्तिभावेन वै तस्मादाहर्तव्यं च पावकम् ।
यथा गृही तथा * * * * विरोधे 10 नोपद्यते ॥ २५ ॥

मूलम्

शक्तिभावेन वै तस्मादाहर्तव्यं च पावकम् ।
यथा गृही तथा * * * * विरोधे 10 नोपद्यते ॥ २५ ॥

प्। १४७)

तस्मात्सर्वपदार्थानामादेशा ? शक्तिरब्जज ।

विश्वास-प्रस्तुतिः

चतुष्प्रकार एवैव गीयते सप्तधा पुनः ।
कथा कमलसम्भूत तवेदानीं निगद्यते ॥ २७ ॥

मूलम्

चतुष्प्रकार एवैव गीयते सप्तधा पुनः ।
कथा कमलसम्भूत तवेदानीं निगद्यते ॥ २७ ॥

विश्वास-प्रस्तुतिः

याक्षी च पार्थिवी सौरी शैखी भ्राष्ट्री तथैव च ।
कापाली कमलोद्भूत खतन्त्राग्निश्च तं विना ॥ २८ ॥

मूलम्

याक्षी च पार्थिवी सौरी शैखी भ्राष्ट्री तथैव च ।
कापाली कमलोद्भूत खतन्त्राग्निश्च तं विना ॥ २८ ॥

विश्वास-प्रस्तुतिः

स्थितिरासां द्विधा विप्र पुनरेव निगद्यते ।
निर्बीजाख्या सबीजा च निर्बीजा तावदुच्यते ॥ २९ ॥

मूलम्

स्थितिरासां द्विधा विप्र पुनरेव निगद्यते ।
निर्बीजाख्या सबीजा च निर्बीजा तावदुच्यते ॥ २९ ॥

विश्वास-प्रस्तुतिः

भवनी द्विप्रकारा च तत्स्थानाख्या च वै (कै) चकी ।
सलो * * * * चैव पात्राणि केवलाश्ममयी तथा ॥ ३० ॥

मूलम्

भवनी द्विप्रकारा च तत्स्थानाख्या च वै (कै) चकी ।
सलो * * * * चैव पात्राणि केवलाश्ममयी तथा ॥ ३० ॥

विश्वास-प्रस्तुतिः

न्र्बीजेयं समाख्याता सबीजा च निगद्यते ।
शैखी भ्राष्ट्री च कापाली स्वतन्त्रानललक्षणा ॥ ३१ ॥

मूलम्

न्र्बीजेयं समाख्याता सबीजा च निगद्यते ।
शैखी भ्राष्ट्री च कापाली स्वतन्त्रानललक्षणा ॥ ३१ ॥

विश्वास-प्रस्तुतिः

होता संयोजनी 11 चैव यदुक्तं ते मयाब्जज ।
अविशेषा 12 सुसामान्या सर्वेषां चैव सर्वदा ॥ ३२ ॥

मूलम्

होता संयोजनी 11 चैव यदुक्तं ते मयाब्जज ।
अविशेषा 12 सुसामान्या सर्वेषां चैव सर्वदा ॥ ३२ ॥

यद्यप्यब्जसमुद्भूत तथावग * * * * शृणु 13

विश्वास-प्रस्तुतिः

विहिता ब्रह्मचारीणां लोहपाषाणलक्षणा ।
आधानाख्या 14 गृहस्थानां कैचकी वनवासिनाम् ॥ ३४ ॥

मूलम्

विहिता ब्रह्मचारीणां लोहपाषाणलक्षणा ।
आधानाख्या 14 गृहस्थानां कैचकी वनवासिनाम् ॥ ३४ ॥

सावित्री च यतीनां 15 वै त्वाराधन * * * * ।

विश्वास-प्रस्तुतिः

विहिता नयने ब्रह्नेररणीनां परस्य च ।
नृपस्य तदनुज्ञाता सामान्यान्नाभसी द्विधा ॥ ३६ ॥

मूलम्

विहिता नयने ब्रह्नेररणीनां परस्य च ।
नृपस्य तदनुज्ञाता सामान्यान्नाभसी द्विधा ॥ ३६ ॥

विश्वास-प्रस्तुतिः

तद्वयं तदनुज्ञानं त्रितय * * * * * * * * ।
सीमन्तं वैश्यजातेर्वै त्रयमेतच्च रा * * * * * * * ॥ ३७ ॥

मूलम्

तद्वयं तदनुज्ञानं त्रितय * * * * * * * * ।
सीमन्तं वैश्यजातेर्वै त्रयमेतच्च रा * * * * * * * ॥ ३७ ॥

विश्वास-प्रस्तुतिः

शूद्रस्य क्रमसिद्ध्यर्थं विशेषात्तदनुज्ञया ।
द्विजेन्द्रस्य द्विजे * * * * * * * ॥ ३८ ॥

मूलम्

शूद्रस्य क्रमसिद्ध्यर्थं विशेषात्तदनुज्ञया ।
द्विजेन्द्रस्य द्विजे * * * * * * * ॥ ३८ ॥

द्वितीया चैव शूद्रस्य स * * * * दन्यस्य 16 पौष्कर ॥ ३९ ॥

आपत्काले तु नान्यस्य यच्छेच्छूद्रस्य वान्य * * * * ।

(अत्र कोशचतुष्टयेऽपि ग्रन्थपातः)

विश्वास-प्रस्तुतिः

तम्मुख्य * * * * व्युत्क्रमं चाल्पसिद्धिदम् ।
फलभेदेन सर्वेषां विहिता योनयोऽखिलाः ॥ ४२ ॥

मूलम्

तम्मुख्य * * * * व्युत्क्रमं चाल्पसिद्धिदम् ।
फलभेदेन सर्वेषां विहिता योनयोऽखिलाः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

एकादशाब्जसम्भूत यथा तदवधारय ।
रत्नजा 17 भूमिकामानां कांसी तेजोऽर्त्थिनां तु वै ? ॥ ४३ ॥

मूलम्

एकादशाब्जसम्भूत यथा तदवधारय ।
रत्नजा 17 भूमिकामानां कांसी तेजोऽर्त्थिनां तु वै ? ॥ ४३ ॥

विश्वास-प्रस्तुतिः

गोप * * * * यच्छत्यरणिलक्षणा ।
विज्ञेया 18 कैचकी योनिः सुखसौभाग्यपुष्टिदा ॥ ४४ ॥

मूलम्

गोप * * * * यच्छत्यरणिलक्षणा ।
विज्ञेया 18 कैचकी योनिः सुखसौभाग्यपुष्टिदा ॥ ४४ ॥

विश्वास-प्रस्तुतिः

बुद्धिवीर्यप्रदा 19 भूमिः * * * * ख्या 20 शत्रुनाशिनी ।
कीर्तिता लोहपाषाणशोभिनी योनिरब्जज ॥ ४५ ॥

मूलम्

बुद्धिवीर्यप्रदा 19 भूमिः * * * * ख्या 20 शत्रुनाशिनी ।
कीर्तिता लोहपाषाणशोभिनी योनिरब्जज ॥ ४५ ॥

विश्वास-प्रस्तुतिः

धर्म * * * * शैखी भ्राष्ट्री भूमिप्रदा तु वै ।
संवेदयोनिः कापाली स्थानवृद्धिकराब्जज ॥ ४६ ॥

मूलम्

धर्म * * * * शैखी भ्राष्ट्री भूमिप्रदा तु वै ।
संवेदयोनिः कापाली स्थानवृद्धिकराब्जज ॥ ४६ ॥

विश्वास-प्रस्तुतिः

रोगोपशान्तिकामानां योनिर्भूतकरी शुभा ।
चतुर्णामाश्रमाणां च मनुकल्पे पु * * * * ॥ ४७ ॥

मूलम्

रोगोपशान्तिकामानां योनिर्भूतकरी शुभा ।
चतुर्णामाश्रमाणां च मनुकल्पे पु * * * * ॥ ४७ ॥

प्। १४८)

विश्वास-प्रस्तुतिः

अण्डभा? न्नविरोधोऽस्ति त्वन्योन्यहरणे सति ।
सर्वेषां योनयः सर्वा इच्छाकाले ह्युपस्थितौ (ते) ॥ ४८ ॥

मूलम्

अण्डभा? न्नविरोधोऽस्ति त्वन्योन्यहरणे सति ।
सर्वेषां योनयः सर्वा इच्छाकाले ह्युपस्थितौ (ते) ॥ ४८ ॥

विश्वास-प्रस्तुतिः

मन्त्राराधनसक्तानामविरुद्धास्सदैव हि ।
याव * * * * वाधिकं काले माभूतं यत्पुराद्विज ॥ ४९ ॥

मूलम्

मन्त्राराधनसक्तानामविरुद्धास्सदैव हि ।
याव * * * * वाधिकं काले माभूतं यत्पुराद्विज ॥ ४९ ॥

विश्वास-प्रस्तुतिः

प्रमादानुपशान्तश्चे ? द्योनिरत्याहयेत् 21
पुनः ।
न बलादुपरोधाच्च सङ्ग्रहस्थस्य नार्चयात् ॥ ५० ॥

मूलम्

प्रमादानुपशान्तश्चे ? द्योनिरत्याहयेत् 21
पुनः ।
न बलादुपरोधाच्च सङ्ग्रहस्थस्य नार्चयात् ॥ ५० ॥

विश्वास-प्रस्तुतिः

सङ्गृहीतस्य वै भूयः प्रायश्चित्तं समाचरेत् ।
सविशेषं प्रकाशे तु ह्यप्रकाशौ तु चान्यथा ॥ ५१ ॥

मूलम्

सङ्गृहीतस्य वै भूयः प्रायश्चित्तं समाचरेत् ।
सविशेषं प्रकाशे तु ह्यप्रकाशौ तु चान्यथा ॥ ५१ ॥

इति श्रीपञ्चरात्रे पौष्करसंहितायां हुताशनयोनिविभागो नाम

अष्टाविंशोऽध्यायः ॥ २८ ॥

(समुदित श्लोकसङ्ख्या ५१)


  1. अस्मिन् अध्याये मूलभूतेषु मातृकाकोशेषु बहुधा त्रुटिः विपर्यासश्च ग्रन्थस्य दृश्यते बहुत्र प्रतिपाद्यावबोधोऽपि दुश्शकः ↩︎

  2. ग्, घ्: तमार्चन ↩︎ ↩︎

  3. ग्, घ्: परिचोदिनाम् ↩︎ ↩︎

  4. क्, ख्: यथावाता * * * ↩︎ ↩︎

  5. क्, ख्: तत्करा * * * संयोगा ↩︎ ↩︎

  6. क्, ख्: यदुक्तद्रत्नत्व * * * कुत्रापि ↩︎ ↩︎

  7. ग्, घ्: तद्भूमिमस्त * * * गनवितैस्संव्य ↩︎

  8. ग्, घ्: स्थानं पत्यान्तं ब्रा ↩︎

  9. क्, ख्: * * * गरणशरैः ↩︎ ↩︎

  10. ग्, घ्: तथा तृभ्यां विरोधे ↩︎ ↩︎

  11. क्, ग्, घ्: संयोजनीती च ↩︎ ↩︎

  12. क्, ख्: अविशेषासु मनसा ↩︎ ↩︎

  13. ग्, घ्: तथावगततं शृणु ↩︎

  14. क्, ख्: अर्थानाख्या ↩︎ ↩︎

  15. क्, ख्: सावित्री च यदुक्तीनाम् ↩︎

  16. ग्, घ्: सन्यादन्यस्य ↩︎

  17. क्, ख्: * * * ↩︎ ↩︎

  18. क्, ख्: विज्ञे * * * योनिः ↩︎ ↩︎

  19. क्, ख्: बुद्धि * * * ख्या ↩︎ ↩︎

  20. ग्, घ्: भूयाख्या ? ↩︎ ↩︎

  21. योनिरन्या * * * इति स्यात् ↩︎ ↩︎