अथ अष्टाविंशोऽध्यायः
(अत्र ग्रन्थपात इव) 1
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
न वेदपाठसक्तानां न मोक्षक्रतुयाजिनाम् ।
न तपोभिरतानां च दानधर्मैकसेविनाम् ॥ १ ॥
मूलम्
न वेदपाठसक्तानां न मोक्षक्रतुयाजिनाम् ।
न तपोभिरतानां च दानधर्मैकसेविनाम् ॥ १ ॥
अग्निहोत्रपराणां च सर्वेषां चैव पौष्कर ।
विश्वास-प्रस्तुतिः
महता चाग्निहोत्रेण त्वेवमुक्ता गरीयसी ।
तथा कथं न संसारदुःखशान्तिर्भवेन्नृणाम् ॥ ३ ॥
मूलम्
महता चाग्निहोत्रेण त्वेवमुक्ता गरीयसी ।
तथा कथं न संसारदुःखशान्तिर्भवेन्नृणाम् ॥ ३ ॥
(अत्र भूयान् ग्रन्थपातः)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
स्वर्गमार्गप्रदं चैव तथोत्कृष्टफलप्रदम् ।
केवलं चाग्निहोत्रं तु विप्राणां वेदवादिनाम् ॥ ४ ॥
मूलम्
स्वर्गमार्गप्रदं चैव तथोत्कृष्टफलप्रदम् ।
केवलं चाग्निहोत्रं तु विप्राणां वेदवादिनाम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
ये पुनस्तु ततो ब्रह्मन् स्थिता तद्धर्मधर्मिणि ।
त * * * र्चने 2 समाधौ तु जपकर्मणि यस्तुतौ ? ॥ ५ ॥
मूलम्
ये पुनस्तु ततो ब्रह्मन् स्थिता तद्धर्मधर्मिणि ।
त * * * र्चने 2 समाधौ तु जपकर्मणि यस्तुतौ ? ॥ ५ ॥
विश्वास-प्रस्तुतिः
तेषामुन्नतचित्तानां भगवत्कर्मवेदिनाम् ।
सन्तप * * * * भवनं सच्छास्त्रपरिशोधिनाम् 3 ॥ ६ ॥
मूलम्
तेषामुन्नतचित्तानां भगवत्कर्मवेदिनाम् ।
सन्तप * * * * भवनं सच्छास्त्रपरिशोधिनाम् 3 ॥ ६ ॥
प्। १४६)
विश्वास-प्रस्तुतिः
गुग्गुल्वाद्यादिकैर्द्रव्यैः सम्पूर्णाहुतिभिस्सह ।
कृतं रहस्यमन्त्रैस्तु भवादुत्तारकं भवेत् ॥ ७ ॥
मूलम्
गुग्गुल्वाद्यादिकैर्द्रव्यैः सम्पूर्णाहुतिभिस्सह ।
कृतं रहस्यमन्त्रैस्तु भवादुत्तारकं भवेत् ॥ ७ ॥
विश्वास-प्रस्तुतिः
धिष्ण्या वैकङ्कती * * * * र्वैस्तु साधनैः ।
धनेन धर्मलब्धेन भक्त्या च श्रद्धयापि च ॥ ८ ॥
मूलम्
धिष्ण्या वैकङ्कती * * * * र्वैस्तु साधनैः ।
धनेन धर्मलब्धेन भक्त्या च श्रद्धयापि च ॥ ८ ॥
विश्वास-प्रस्तुतिः
यथावदाहृते 4 वह्नौ नानायोन्युद्भवे तु वै ।
पुरा ते विधिना सम्यक्कुण्डं सं * * * * ॥ ९ ॥
मूलम्
यथावदाहृते 4 वह्नौ नानायोन्युद्भवे तु वै ।
पुरा ते विधिना सम्यक्कुण्डं सं * * * * ॥ ९ ॥
अवतार्य च तन्मध्ये नानायोन्युत्थितं तु तत् ।
(अत्र ग्रन्थपातः)
पौष्कर उवाच
योनयो भगवंश्चाग्नेः ज्ञान * * * * * * * ।
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
यौनिरग्नेर्द्विधा सौरिप्रभवा रत्नलक्षणा ।
तत्करादर्शसंयोगात् 5 द्वितीया कमलोद्भव ॥ ११ ॥
मूलम्
यौनिरग्नेर्द्विधा सौरिप्रभवा रत्नलक्षणा ।
तत्करादर्शसंयोगात् 5 द्वितीया कमलोद्भव ॥ ११ ॥
विविधारणियोनिस्तत्रै * * * * नैकलक्षणा ॥ १२ ॥
या मन्थनक्रमेणैव जगत्यस्मिन् व्यवस्थिता ।
कदाचित् * * * कैचकी यत्नवर्जिता ॥ १४ ॥
विश्वास-प्रस्तुतिः
त्रिप्रकारा तु पाषाणी तत्रैषद् केवलाब्जज ।
या समग्रशुभे गेवै ? परस्परनिघर्षणात् ॥ १५ ॥
मूलम्
त्रिप्रकारा तु पाषाणी तत्रैषद् केवलाब्जज ।
या समग्रशुभे गेवै ? परस्परनिघर्षणात् ॥ १५ ॥
सलोहचातकी ? चैव तर्जन्या भ्रंशलक्षणा ॥ १६ ॥
विश्वास-प्रस्तुतिः
तृतीयावर्तयोः सम्यक् तामनं च परस्परम् ।
लोहपाषाणयोनीना * * * थैव च ॥ १७ ॥
मूलम्
तृतीयावर्तयोः सम्यक् तामनं च परस्परम् ।
लोहपाषाणयोनीना * * * थैव च ॥ १७ ॥
अष्टम * * * * पि सङ्क्षिप्तमेकमन्थानलक्षणम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
सन्ताडनं च * * * * * * न्न परं हि तम् ।
यद्रत्नत 6 * * * * कुत्रापि कमलोद्भव ॥ १९ ॥
मूलम्
सन्ताडनं च * * * * * * न्न परं हि तम् ।
यद्रत्नत 6 * * * * कुत्रापि कमलोद्भव ॥ १९ ॥
प्रकृष्टमपि बोद्धव्यं काल * * * * ।
ज्वालाग्रात्तु कचालाच्च तद्भूतिमस्त * * * * 7 ।
आसां पञ्चविधं स्थानं * * * * न्तं 8 ब्राह्मणादिकम् ।
विश्वास-प्रस्तुतिः
सदेव नानादेवैस्तु व्यक्तियुक्ता महामते ।
शक्तिर्गणशरैः 9 पूर्णा सामान्यव्याप * * * * ॥ २४ ॥
मूलम्
सदेव नानादेवैस्तु व्यक्तियुक्ता महामते ।
शक्तिर्गणशरैः 9 पूर्णा सामान्यव्याप * * * * ॥ २४ ॥
विश्वास-प्रस्तुतिः
शक्तिभावेन वै तस्मादाहर्तव्यं च पावकम् ।
यथा गृही तथा * * * * विरोधे 10 नोपद्यते ॥ २५ ॥
मूलम्
शक्तिभावेन वै तस्मादाहर्तव्यं च पावकम् ।
यथा गृही तथा * * * * विरोधे 10 नोपद्यते ॥ २५ ॥
प्। १४७)
तस्मात्सर्वपदार्थानामादेशा ? शक्तिरब्जज ।
विश्वास-प्रस्तुतिः
चतुष्प्रकार एवैव गीयते सप्तधा पुनः ।
कथा कमलसम्भूत तवेदानीं निगद्यते ॥ २७ ॥
मूलम्
चतुष्प्रकार एवैव गीयते सप्तधा पुनः ।
कथा कमलसम्भूत तवेदानीं निगद्यते ॥ २७ ॥
विश्वास-प्रस्तुतिः
याक्षी च पार्थिवी सौरी शैखी भ्राष्ट्री तथैव च ।
कापाली कमलोद्भूत खतन्त्राग्निश्च तं विना ॥ २८ ॥
मूलम्
याक्षी च पार्थिवी सौरी शैखी भ्राष्ट्री तथैव च ।
कापाली कमलोद्भूत खतन्त्राग्निश्च तं विना ॥ २८ ॥
विश्वास-प्रस्तुतिः
स्थितिरासां द्विधा विप्र पुनरेव निगद्यते ।
निर्बीजाख्या सबीजा च निर्बीजा तावदुच्यते ॥ २९ ॥
मूलम्
स्थितिरासां द्विधा विप्र पुनरेव निगद्यते ।
निर्बीजाख्या सबीजा च निर्बीजा तावदुच्यते ॥ २९ ॥
विश्वास-प्रस्तुतिः
भवनी द्विप्रकारा च तत्स्थानाख्या च वै (कै) चकी ।
सलो * * * * चैव पात्राणि केवलाश्ममयी तथा ॥ ३० ॥
मूलम्
भवनी द्विप्रकारा च तत्स्थानाख्या च वै (कै) चकी ।
सलो * * * * चैव पात्राणि केवलाश्ममयी तथा ॥ ३० ॥
विश्वास-प्रस्तुतिः
न्र्बीजेयं समाख्याता सबीजा च निगद्यते ।
शैखी भ्राष्ट्री च कापाली स्वतन्त्रानललक्षणा ॥ ३१ ॥
मूलम्
न्र्बीजेयं समाख्याता सबीजा च निगद्यते ।
शैखी भ्राष्ट्री च कापाली स्वतन्त्रानललक्षणा ॥ ३१ ॥
विश्वास-प्रस्तुतिः
होता संयोजनी 11 चैव यदुक्तं ते मयाब्जज ।
अविशेषा 12 सुसामान्या सर्वेषां चैव सर्वदा ॥ ३२ ॥
यद्यप्यब्जसमुद्भूत तथावग * * * * शृणु 13 ।
विश्वास-प्रस्तुतिः
विहिता ब्रह्मचारीणां लोहपाषाणलक्षणा ।
आधानाख्या 14 गृहस्थानां कैचकी वनवासिनाम् ॥ ३४ ॥
मूलम्
विहिता ब्रह्मचारीणां लोहपाषाणलक्षणा ।
आधानाख्या 14 गृहस्थानां कैचकी वनवासिनाम् ॥ ३४ ॥
सावित्री च यतीनां 15 वै त्वाराधन * * * * ।
विश्वास-प्रस्तुतिः
विहिता नयने ब्रह्नेररणीनां परस्य च ।
नृपस्य तदनुज्ञाता सामान्यान्नाभसी द्विधा ॥ ३६ ॥
मूलम्
विहिता नयने ब्रह्नेररणीनां परस्य च ।
नृपस्य तदनुज्ञाता सामान्यान्नाभसी द्विधा ॥ ३६ ॥
विश्वास-प्रस्तुतिः
तद्वयं तदनुज्ञानं त्रितय * * * * * * * * ।
सीमन्तं वैश्यजातेर्वै त्रयमेतच्च रा * * * * * * * ॥ ३७ ॥
मूलम्
तद्वयं तदनुज्ञानं त्रितय * * * * * * * * ।
सीमन्तं वैश्यजातेर्वै त्रयमेतच्च रा * * * * * * * ॥ ३७ ॥
विश्वास-प्रस्तुतिः
शूद्रस्य क्रमसिद्ध्यर्थं विशेषात्तदनुज्ञया ।
द्विजेन्द्रस्य द्विजे * * * * * * * ॥ ३८ ॥
मूलम्
शूद्रस्य क्रमसिद्ध्यर्थं विशेषात्तदनुज्ञया ।
द्विजेन्द्रस्य द्विजे * * * * * * * ॥ ३८ ॥
द्वितीया चैव शूद्रस्य स * * * * दन्यस्य 16 पौष्कर ॥ ३९ ॥
आपत्काले तु नान्यस्य यच्छेच्छूद्रस्य वान्य * * * * ।
(अत्र कोशचतुष्टयेऽपि ग्रन्थपातः)
विश्वास-प्रस्तुतिः
तम्मुख्य * * * * व्युत्क्रमं चाल्पसिद्धिदम् ।
फलभेदेन सर्वेषां विहिता योनयोऽखिलाः ॥ ४२ ॥
मूलम्
तम्मुख्य * * * * व्युत्क्रमं चाल्पसिद्धिदम् ।
फलभेदेन सर्वेषां विहिता योनयोऽखिलाः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
एकादशाब्जसम्भूत यथा तदवधारय ।
रत्नजा 17 भूमिकामानां कांसी तेजोऽर्त्थिनां तु वै ? ॥ ४३ ॥
मूलम्
एकादशाब्जसम्भूत यथा तदवधारय ।
रत्नजा 17 भूमिकामानां कांसी तेजोऽर्त्थिनां तु वै ? ॥ ४३ ॥
विश्वास-प्रस्तुतिः
गोप * * * * यच्छत्यरणिलक्षणा ।
विज्ञेया 18 कैचकी योनिः सुखसौभाग्यपुष्टिदा ॥ ४४ ॥
मूलम्
गोप * * * * यच्छत्यरणिलक्षणा ।
विज्ञेया 18 कैचकी योनिः सुखसौभाग्यपुष्टिदा ॥ ४४ ॥
विश्वास-प्रस्तुतिः
बुद्धिवीर्यप्रदा 19 भूमिः * * * * ख्या 20 शत्रुनाशिनी ।
कीर्तिता लोहपाषाणशोभिनी योनिरब्जज ॥ ४५ ॥
मूलम्
बुद्धिवीर्यप्रदा 19 भूमिः * * * * ख्या 20 शत्रुनाशिनी ।
कीर्तिता लोहपाषाणशोभिनी योनिरब्जज ॥ ४५ ॥
विश्वास-प्रस्तुतिः
धर्म * * * * शैखी भ्राष्ट्री भूमिप्रदा तु वै ।
संवेदयोनिः कापाली स्थानवृद्धिकराब्जज ॥ ४६ ॥
मूलम्
धर्म * * * * शैखी भ्राष्ट्री भूमिप्रदा तु वै ।
संवेदयोनिः कापाली स्थानवृद्धिकराब्जज ॥ ४६ ॥
विश्वास-प्रस्तुतिः
रोगोपशान्तिकामानां योनिर्भूतकरी शुभा ।
चतुर्णामाश्रमाणां च मनुकल्पे पु * * * * ॥ ४७ ॥
मूलम्
रोगोपशान्तिकामानां योनिर्भूतकरी शुभा ।
चतुर्णामाश्रमाणां च मनुकल्पे पु * * * * ॥ ४७ ॥
प्। १४८)
विश्वास-प्रस्तुतिः
अण्डभा? न्नविरोधोऽस्ति त्वन्योन्यहरणे सति ।
सर्वेषां योनयः सर्वा इच्छाकाले ह्युपस्थितौ (ते) ॥ ४८ ॥
मूलम्
अण्डभा? न्नविरोधोऽस्ति त्वन्योन्यहरणे सति ।
सर्वेषां योनयः सर्वा इच्छाकाले ह्युपस्थितौ (ते) ॥ ४८ ॥
विश्वास-प्रस्तुतिः
मन्त्राराधनसक्तानामविरुद्धास्सदैव हि ।
याव * * * * वाधिकं काले माभूतं यत्पुराद्विज ॥ ४९ ॥
मूलम्
मन्त्राराधनसक्तानामविरुद्धास्सदैव हि ।
याव * * * * वाधिकं काले माभूतं यत्पुराद्विज ॥ ४९ ॥
विश्वास-प्रस्तुतिः
प्रमादानुपशान्तश्चे ? द्योनिरत्याहयेत् 21
पुनः ।
न बलादुपरोधाच्च सङ्ग्रहस्थस्य नार्चयात् ॥ ५० ॥
मूलम्
प्रमादानुपशान्तश्चे ? द्योनिरत्याहयेत् 21
पुनः ।
न बलादुपरोधाच्च सङ्ग्रहस्थस्य नार्चयात् ॥ ५० ॥
विश्वास-प्रस्तुतिः
सङ्गृहीतस्य वै भूयः प्रायश्चित्तं समाचरेत् ।
सविशेषं प्रकाशे तु ह्यप्रकाशौ तु चान्यथा ॥ ५१ ॥
मूलम्
सङ्गृहीतस्य वै भूयः प्रायश्चित्तं समाचरेत् ।
सविशेषं प्रकाशे तु ह्यप्रकाशौ तु चान्यथा ॥ ५१ ॥
इति श्रीपञ्चरात्रे पौष्करसंहितायां हुताशनयोनिविभागो नाम
अष्टाविंशोऽध्यायः ॥ २८ ॥
(समुदित श्लोकसङ्ख्या ५१)