अथ सप्तविंशोऽध्यायः
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
एवं कृत्वा यथाशास्त्रं दिव्यमब्जज वै पुरा ।
पित्र्यं तदनु वै कुर्याद्विधिदृष्टेन कर्मणा ॥ १ ॥
मूलम्
एवं कृत्वा यथाशास्त्रं दिव्यमब्जज वै पुरा ।
पित्र्यं तदनु वै कुर्याद्विधिदृष्टेन कर्मणा ॥ १ ॥
पौष्कर उवाच
विश्वास-प्रस्तुतिः
ज्ञातुमिछामि भगवन् कथं त्वच्छासनस्थितैः ।
समुद्दिश्य पितृश्राद्धं कार्यमाचार्यपूर्वकैः ॥ २ ॥
मूलम्
ज्ञातुमिछामि भगवन् कथं त्वच्छासनस्थितैः ।
समुद्दिश्य पितृश्राद्धं कार्यमाचार्यपूर्वकैः ॥ २ ॥
विश्वास-प्रस्तुतिः
केषां केषां च तत् कार्यं कस्य कस्य च कीदृशम् ।
विदधाति पञ्च पञ्चैव ? सम्यनिर्ड्वर्तितं हि यत् ॥ ३ ॥
मूलम्
केषां केषां च तत् कार्यं कस्य कस्य च कीदृशम् ।
विदधाति पञ्च पञ्चैव ? सम्यनिर्ड्वर्तितं हि यत् ॥ ३ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
कर्तव्यत्वेन वै कुर्यात् कर्मसन्यासिनां सदा ।
निर्वाणदीक्षितानां च भक्तानामपि चाब्जज ॥ ४ ॥
मूलम्
कर्तव्यत्वेन वै कुर्यात् कर्मसन्यासिनां सदा ।
निर्वाणदीक्षितानां च भक्तानामपि चाब्जज ॥ ४ ॥
विश्वास-प्रस्तुतिः
अनिर्दिष्टक्रमाणां च चतुर्थाश्रमिणां तु वै ।
भगवत्पदलिप्सूनां ज्ञानिनां 1 च तथैव हि ॥ ५ ॥
मूलम्
अनिर्दिष्टक्रमाणां च चतुर्थाश्रमिणां तु वै ।
भगवत्पदलिप्सूनां ज्ञानिनां 1 च तथैव हि ॥ ५ ॥
विश्वास-प्रस्तुतिः
प्रीतये मन्त्रसिद्धानां साधकानां तु पौष्कर ।
शुभजन्माप्तये शश्वन्मन्त्रसाम्मुख्यसिद्धये ॥ ६ ॥
मूलम्
प्रीतये मन्त्रसिद्धानां साधकानां तु पौष्कर ।
शुभजन्माप्तये शश्वन्मन्त्रसाम्मुख्यसिद्धये ॥ ६ ॥
विश्वास-प्रस्तुतिः
कार्यं तत्पुत्रकाणां तु कृपया देशिकादिकैः ।
कुर्याद्वै समयज्ञानां नित्यं सद्धर्मवृद्धये ॥ ७ ॥
मूलम्
कार्यं तत्पुत्रकाणां तु कृपया देशिकादिकैः ।
कुर्याद्वै समयज्ञानां नित्यं सद्धर्मवृद्धये ॥ ७ ॥
विश्वास-प्रस्तुतिः
भूयस्सुजन्मलाभाय सद्विद्याधिगमाय च ।
बान्धवानामतोऽन्येषां भक्तानामेवमेव हि ॥ ८ ॥
मूलम्
भूयस्सुजन्मलाभाय सद्विद्याधिगमाय च ।
बान्धवानामतोऽन्येषां भक्तानामेवमेव हि ॥ ८ ॥
विश्वास-प्रस्तुतिः
सद्यो दुष्कृतशान्त्यर्थं कृपया नित्यमाचरेत् ।
कर्ताना ? कर्मसन्यासी परिवृद्धो व्रताश्रयी ॥ ९ ॥
मूलम्
सद्यो दुष्कृतशान्त्यर्थं कृपया नित्यमाचरेत् ।
कर्ताना ? कर्मसन्यासी परिवृद्धो व्रताश्रयी ॥ ९ ॥
विश्वास-प्रस्तुतिः
न निर्वाणपदं नीतो 2 दीक्षायां 3 भोगलालसः ।
तीव्रभावं विना यस्तु न सिद्धो मन्त्रसेवनात् ॥ १० ॥
विश्वास-प्रस्तुतिः
निस्सन्तानोऽपि वै मन्त्री न याति सिद्धिगोचरम् ।
नूनमेतद्द्विजश्रेष्ठ सन्मार्गस्थैः क्रियापरैः ॥ ११ ॥
मूलम्
निस्सन्तानोऽपि वै मन्त्री न याति सिद्धिगोचरम् ।
नूनमेतद्द्विजश्रेष्ठ सन्मार्गस्थैः क्रियापरैः ॥ ११ ॥
विश्वास-प्रस्तुतिः
सत्कर्तव्यप्रकारेण त्वनुग्राह्यास्सदैव हि ।
समासाद्यात्र ? संयाति यथा दिव्यं परं पदम् ॥ १२ ॥
मूलम्
सत्कर्तव्यप्रकारेण त्वनुग्राह्यास्सदैव हि ।
समासाद्यात्र ? संयाति यथा दिव्यं परं पदम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
आतस्तु ? दीक्षितानां च सर्वेषां सामयाजिनाम् ।
अवक्तव्यं च वक्तव्यमेतन्निर्वर्तनाय च ॥ १३ ॥
मूलम्
आतस्तु ? दीक्षितानां च सर्वेषां सामयाजिनाम् ।
अवक्तव्यं च वक्तव्यमेतन्निर्वर्तनाय च ॥ १३ ॥
विश्वास-प्रस्तुतिः
श्राद्धकाले तु वै मुक्तवा तैरप्यन्यत्र पद्मज ।
मन्त्रमुद्राक्रियाध्यानमज्ञानादिक्रियां 4 विना ॥ १४ ॥
मूलम्
श्राद्धकाले तु वै मुक्तवा तैरप्यन्यत्र पद्मज ।
मन्त्रमुद्राक्रियाध्यानमज्ञानादिक्रियां 4 विना ॥ १४ ॥
विश्वास-प्रस्तुतिः
नाभ्यस्तव्या न योक्तव्या भक्तैस्सामयिकादिभिः ।
समाश्रित्य निमित्तं वै देशकालादिकं द्विज ॥ १५ ॥
मूलम्
नाभ्यस्तव्या न योक्तव्या भक्तैस्सामयिकादिभिः ।
समाश्रित्य निमित्तं वै देशकालादिकं द्विज ॥ १५ ॥
विश्वास-प्रस्तुतिः
क्रियते यत् पितॄणां च भवत्यनृणवान् नरः ।
प्रयाति 5 तृप्तिमतुलां तेन कर्मवशादपि ॥ १६ ॥
मूलम्
क्रियते यत् पितॄणां च भवत्यनृणवान् नरः ।
प्रयाति 5 तृप्तिमतुलां तेन कर्मवशादपि ॥ १६ ॥
विश्वास-प्रस्तुतिः
आगते गतिमायान्ति श्राधादाह्लादसंयुताम् ।
सकृद्वैकं तु बहुधा कालमादेहलक्षणम् ॥ १७ ॥
मूलम्
आगते गतिमायान्ति श्राधादाह्लादसंयुताम् ।
सकृद्वैकं तु बहुधा कालमादेहलक्षणम् ॥ १७ ॥
प्। ११२)
विश्वास-प्रस्तुतिः
युक्तं तिथिगणेनैव 6 वात्सरीयेण पौष्कर ।
क्षेत्राप्तिपूर्वेणान्नेन 7 सन्निमित्तगणेन तु ॥ १८ ॥
विश्वास-प्रस्तुतिः
संसारदुःखशान्त्यर्थं दुष्कृतक्षपणाय च ।
व्यक्ते 8 चेन्द्रियचक्रस्य त्वौर्ध्वदेहिकमाचरेत् ॥ १९ ॥
मूलम्
संसारदुःखशान्त्यर्थं दुष्कृतक्षपणाय च ।
व्यक्ते 8 चेन्द्रियचक्रस्य त्वौर्ध्वदेहिकमाचरेत् ॥ १९ ॥
विश्वास-प्रस्तुतिः
वासनादेहमाश्रित्य दुःखजं 9 दुष्कृतं हि यत् ।
सवेद्यनन्तकल्पं 10 च कर्मात्मा ये ? यतोऽब्जज ॥ २० ॥
मूलम्
वासनादेहमाश्रित्य दुःखजं 9 दुष्कृतं हि यत् ।
सवेद्यनन्तकल्पं 10 च कर्मात्मा ये ? यतोऽब्जज ॥ २० ॥
विश्वास-प्रस्तुतिः
अतो भूतमयं देहं समनन्तरसस्य वै ।
दुःखोपलम्भनं कल्पं यस्मात् कमलसम्भव ॥ २१ ॥
मूलम्
अतो भूतमयं देहं समनन्तरसस्य वै ।
दुःखोपलम्भनं कल्पं यस्मात् कमलसम्भव ॥ २१ ॥
विश्वास-प्रस्तुतिः
दुःखेन शाम्यते दुःखं सन्यस्कन्धगते ? 11 यथा ।
स्कन्धाद्गुरुतरं 12 भारं नृणां दुष्कृतकारिणाम् ॥ २२ ॥
मूलम्
दुःखेन शाम्यते दुःखं सन्यस्कन्धगते ? 11 यथा ।
स्कन्धाद्गुरुतरं 12 भारं नृणां दुष्कृतकारिणाम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
निद्राक्रान्तस्वपिण्डाद्वै यथा निर्गत्य पौष्कर ।
वासनादेहमाश्रित्य नानाचेष्टां करोति च ॥ २३ ॥
मूलम्
निद्राक्रान्तस्वपिण्डाद्वै यथा निर्गत्य पौष्कर ।
वासनादेहमाश्रित्य नानाचेष्टां करोति च ॥ २३ ॥
विश्वास-प्रस्तुतिः
भूतपिण्डं विना तासां न शान्तिमनुविन्दति ।
एवमन्नाश्रितं पूर्वं प्राणमिन्द्रियसङ्ग्रहम् 13 ॥ २४ ॥
मूलम्
भूतपिण्डं विना तासां न शान्तिमनुविन्दति ।
एवमन्नाश्रितं पूर्वं प्राणमिन्द्रियसङ्ग्रहम् 13 ॥ २४ ॥
विश्वास-प्रस्तुतिः
व्यक्तीकृतं न वै देव ? देहभावेन 14 देहिनाम् ।
तावत् कर्मक्षयं तेषां कथमेति महामते ॥ २५ ॥
मूलम्
व्यक्तीकृतं न वै देव ? देहभावेन 14 देहिनाम् ।
तावत् कर्मक्षयं तेषां कथमेति महामते ॥ २५ ॥
विश्वास-प्रस्तुतिः
अन्तस्तदुपचारार्थं ज्ञानपूर्वेण कर्मणा ।
सम्पाद्य यद्वशाच्छीघ्रमनन्तं सुखमेधते ॥ २६ ॥
मूलम्
अन्तस्तदुपचारार्थं ज्ञानपूर्वेण कर्मणा ।
सम्पाद्य यद्वशाच्छीघ्रमनन्तं सुखमेधते ॥ २६ ॥
विश्वास-प्रस्तुतिः
सामान्यं वैष्णवानां च गुर्वादीनां विशेषतः ।
साधारस्सम्प्रधानाख्यस्साम्प्रतं विधिरुच्यते ॥ २७ ॥
मूलम्
सामान्यं वैष्णवानां च गुर्वादीनां विशेषतः ।
साधारस्सम्प्रधानाख्यस्साम्प्रतं विधिरुच्यते ॥ २७ ॥
विश्वास-प्रस्तुतिः
निमन्त्रितं वा सम्प्राप्तं नित्यमङ्गीकृतं त्वथ ।
द्विजेन्द्रं पञ्चकालज्ञं षट्कर्मनिरतं तु वा ॥ २८ ॥
मूलम्
निमन्त्रितं वा सम्प्राप्तं नित्यमङ्गीकृतं त्वथ ।
द्विजेन्द्रं पञ्चकालज्ञं षट्कर्मनिरतं तु वा ॥ २८ ॥
विश्वास-प्रस्तुतिः
स्नानादिना पुरा कृत्वा प्रयतस्संविशेत् पुनः ।
स्वयमर्घ्याम्बुना विप्र पवित्रीकृत्य पाणिना ॥ २९ ॥
मूलम्
स्नानादिना पुरा कृत्वा प्रयतस्संविशेत् पुनः ।
स्वयमर्घ्याम्बुना विप्र पवित्रीकृत्य पाणिना ॥ २९ ॥
विश्वास-प्रस्तुतिः
सन्ताड्य कुसुमास्त्रेण मन्त्रास्त्राधिष्ठितेन च ।
समुद्धरन्नेत्रमन्त्रं मन्त्रार्थाधिष्ठितेन च ॥ ३० ॥
मूलम्
सन्ताड्य कुसुमास्त्रेण मन्त्रास्त्राधिष्ठितेन च ।
समुद्धरन्नेत्रमन्त्रं मन्त्रार्थाधिष्ठितेन च ॥ ३० ॥
विश्वास-प्रस्तुतिः
समुच्चरन्नेत्रमन्त्रमवलोक्याथ कद्विति ? ।
निवेद्य 15 भगवत्यग्रे प्रणवाधिष्ठितासने ॥ ३१ ॥
मूलम्
समुच्चरन्नेत्रमन्त्रमवलोक्याथ कद्विति ? ।
निवेद्य 15 भगवत्यग्रे प्रणवाधिष्ठितासने ॥ ३१ ॥
विश्वास-प्रस्तुतिः
पूजिते वितते पूते सम्मुखं वोत्तराननम् 16 ।
उदक् दिग्वीक्षमाणं 17 च विनिवेश्य तथा च तत् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
यथा मन्त्रेशदिग्रश्मिप्रसरेणाभिविष्यते ।
मन्त्रेणाराध्य तं ध्यात्वा ब्रूयात् संयतावाग्भव ॥ ३३ ॥
मूलम्
यथा मन्त्रेशदिग्रश्मिप्रसरेणाभिविष्यते ।
मन्त्रेणाराध्य तं ध्यात्वा ब्रूयात् संयतावाग्भव ॥ ३३ ॥
विश्वास-प्रस्तुतिः
समाधाय जगन्नाथं हृत्पद्मगगनेऽर्कवत् ।
सत्पात्रस्याथ 18 पात्राणां पात्राभ्यां वाऽब्जसम्भव ॥ ३४ ॥
मूलम्
समाधाय जगन्नाथं हृत्पद्मगगनेऽर्कवत् ।
सत्पात्रस्याथ 18 पात्राणां पात्राभ्यां वाऽब्जसम्भव ॥ ३४ ॥
विश्वास-प्रस्तुतिः
एवं कृत्वा प्रतिष्ठानं पाग्यत्नेनात्र 19 कर्मणि ।
समुद्दिश्य पितॄन् दद्याद्दानमन्तरवेदिकम् ॥ ३५ ॥
मूलम्
एवं कृत्वा प्रतिष्ठानं पाग्यत्नेनात्र 19 कर्मणि ।
समुद्दिश्य पितॄन् दद्याद्दानमन्तरवेदिकम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
निवेशितं द्विजेन्द्रं यद् वृत्तिस्थमपि 20 मन्त्रराट् ।
अन्तर्वेदी तु सा ज्ञेया त्वाभ्यामभ्यन्तरं हि तत् ॥ ३६ ॥
मूलम्
निवेशितं द्विजेन्द्रं यद् वृत्तिस्थमपि 20 मन्त्रराट् ।
अन्तर्वेदी तु सा ज्ञेया त्वाभ्यामभ्यन्तरं हि तत् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
सम्प्रदानं पितॄणां यत् कुर्यात् सत्पात्रपिण्डकम् ।
तद्दिव्यममलं यस्माच्चैतन्य मवलम्ब्यते 21 ॥ ३७ ॥
मूलम्
सम्प्रदानं पितॄणां यत् कुर्यात् सत्पात्रपिण्डकम् ।
तद्दिव्यममलं यस्माच्चैतन्य मवलम्ब्यते 21 ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तत्कालं संविभज्याश्च तिष्ठन्ति कमलोद्भव ।
प्रदातृसङ्कल्पवशाद्दत्तं 22 पुष्करसम्भव ॥ ३८ ॥
मूलम्
तत्कालं संविभज्याश्च तिष्ठन्ति कमलोद्भव ।
प्रदातृसङ्कल्पवशाद्दत्तं 22 पुष्करसम्भव ॥ ३८ ॥
विश्वास-प्रस्तुतिः
एकस्य वा बहूनां व 23 प्रदद्यादासनोपरि ।
पुनरेवासनं दार्भमग्रन्थि बहुभिः कुशैः ॥ ३९ ॥
मूलम्
एकस्य वा बहूनां व 23 प्रदद्यादासनोपरि ।
पुनरेवासनं दार्भमग्रन्थि बहुभिः कुशैः ॥ ३९ ॥
प्। ११३)
विश्वास-प्रस्तुतिः
विभोर्यज्ञाङ्गदेहस्य लोमानि तु कुशास्स्मृताः ।
ता एव नाडयस्सर्वस्तस्य 24 भूतशरीरगाः ॥ ४० ॥
मूलम्
विभोर्यज्ञाङ्गदेहस्य लोमानि तु कुशास्स्मृताः ।
ता एव नाडयस्सर्वस्तस्य 24 भूतशरीरगाः ॥ ४० ॥
विश्वास-प्रस्तुतिः
रश्म्यो भूतदेहे 25 तु चिन्मूर्तेश्शक्तयोऽखिलाः ।
अत एव हि विप्रेन्द्र पितॄणां तु कुशासनम् ॥ ४१ ॥
मूलम्
रश्म्यो भूतदेहे 25 तु चिन्मूर्तेश्शक्तयोऽखिलाः ।
अत एव हि विप्रेन्द्र पितॄणां तु कुशासनम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
श्राद्धकाले तु विहित 26 माहूतानां तदूर्ध्वतः ।
यत्किञ्चिद्दीयते भक्त्या 27 ब्रह्मभूतं तु तद्भवेत् ॥ ४२ ॥
मूलम्
श्राद्धकाले तु विहित 26 माहूतानां तदूर्ध्वतः ।
यत्किञ्चिद्दीयते भक्त्या 27 ब्रह्मभूतं तु तद्भवेत् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
पुरा वै हेतुनाऽनेन नृणामविदितात्मनाम् 28 ।
कर्मण्यत्र कुशाजालं विहितं कमलोद्भव ॥ ४३ ॥
मूलम्
पुरा वै हेतुनाऽनेन नृणामविदितात्मनाम् 28 ।
कर्मण्यत्र कुशाजालं विहितं कमलोद्भव ॥ ४३ ॥
विश्वास-प्रस्तुतिः
येषां सर्वगतं ब्रह्मन् मन्त्ररूपीश्वरोऽच्युतः ।
भावस्थतत्वतस्ताभिस्तेषां वै 29 न प्रयोजनम् 30 ॥ ४४ ॥
मूलम्
येषां सर्वगतं ब्रह्मन् मन्त्ररूपीश्वरोऽच्युतः ।
भावस्थतत्वतस्ताभिस्तेषां वै 29 न प्रयोजनम् 30 ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अथास्त्रपरिजप्तेन भूतिनावात्मशङ्कुना ।
मसृणेनाश्मचूर्णेन परिघासु यथाऽथवा ॥ ४५ ॥
मूलम्
अथास्त्रपरिजप्तेन भूतिनावात्मशङ्कुना ।
मसृणेनाश्मचूर्णेन परिघासु यथाऽथवा ॥ ४५ ॥
विश्वास-प्रस्तुतिः
बहिस्तदासने कार्या त्वग्रे दैर्घ्याच्छमाधिका ।
वैपुल्याच्छममानं तु प्राग्वत् पावनतां नयेत् ॥ ४६ ॥
मूलम्
बहिस्तदासने कार्या त्वग्रे दैर्घ्याच्छमाधिका ।
वैपुल्याच्छममानं तु प्राग्वत् पावनतां नयेत् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
न्यसेत्तत्राप्यभग्नाग्रानुदङ्मुलान् कुशान् द्विज ।
यस्माद्दिव्यमुदग्भागं पित्र्यं दक्षिणसञ्ज्ञकम् ॥ ४७ ॥
मूलम्
न्यसेत्तत्राप्यभग्नाग्रानुदङ्मुलान् कुशान् द्विज ।
यस्माद्दिव्यमुदग्भागं पित्र्यं दक्षिणसञ्ज्ञकम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
स्वकेनामृतवीर्येण नित्यं संवर्धयन्ति च ।
दर्भमार्गच्छलेनैव पितॄणां तेऽमरान् द्विज ॥ ४८ ॥
मूलम्
स्वकेनामृतवीर्येण नित्यं संवर्धयन्ति च ।
दर्भमार्गच्छलेनैव पितॄणां तेऽमरान् द्विज ॥ ४८ ॥
विश्वास-प्रस्तुतिः
वसत्यन्तः पितृगणो भागमाश्रित्य दक्षिणम् ।
चित्कलांशस्वरूपेण नृणामेवं 31 हि चोत्तरे ॥ ४९ ॥
मूलम्
वसत्यन्तः पितृगणो भागमाश्रित्य दक्षिणम् ।
चित्कलांशस्वरूपेण नृणामेवं 31 हि चोत्तरे ॥ ४९ ॥
विश्वास-प्रस्तुतिः
कृतास्पदामला नित्या 32 त्वमृताख्याऽक्षया कला ।
अत एवं हि यत्किञ्चिदाब्रह्मविदितैर्द्विज ॥ ५० ॥
मूलम्
कृतास्पदामला नित्या 32 त्वमृताख्याऽक्षया कला ।
अत एवं हि यत्किञ्चिदाब्रह्मविदितैर्द्विज ॥ ५० ॥
विश्वास-प्रस्तुतिः
प्रदीयते पितॄणां च तत् सव्येन तु पाणिना ।
येऽधिकृत्य जगद्योनिं 33 मन्त्रात्मानभजं हरिम् ॥ ५१ ॥
मूलम्
प्रदीयते पितॄणां च तत् सव्येन तु पाणिना ।
येऽधिकृत्य जगद्योनिं 33 मन्त्रात्मानभजं हरिम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
प्रयच्छन्ति पितॄणां च तोयतर्पणपूर्वकम् ।
तेषां तदाश्रयत्वाच्च यदुक्तं न न कारणम् 34 ॥ ५२ ॥
मूलम्
प्रयच्छन्ति पितॄणां च तोयतर्पणपूर्वकम् ।
तेषां तदाश्रयत्वाच्च यदुक्तं न न कारणम् 34 ॥ ५२ ॥
विश्वास-प्रस्तुतिः
कर्तव्यस्य च पारम्यं प्रकृतस्य महामते ।
स्फूरत्यन्तर्गतं येषां मन्त्राराधनपूर्वकम् ॥ ५३ ।
मूलम्
कर्तव्यस्य च पारम्यं प्रकृतस्य महामते ।
स्फूरत्यन्तर्गतं येषां मन्त्राराधनपूर्वकम् ॥ ५३ ।
विश्वास-प्रस्तुतिः
तत् स्वोत्तरवशाद्येषां मन्त्रसाम्मुख्यदिग्वशात् ।
चेतसा निर्विकल्पेन कृतं भवति चाक्षयम् ॥ ५४ ॥
मूलम्
तत् स्वोत्तरवशाद्येषां मन्त्रसाम्मुख्यदिग्वशात् ।
चेतसा निर्विकल्पेन कृतं भवति चाक्षयम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
किन्तु पुष्करसम्भूत दुर्लभा भुवि चेतनाः ।
इति चेतसि वै येषां निश्चयीकृत्य वर्तते ॥ ५५ ॥
मूलम्
किन्तु पुष्करसम्भूत दुर्लभा भुवि चेतनाः ।
इति चेतसि वै येषां निश्चयीकृत्य वर्तते ॥ ५५ ॥
विश्वास-प्रस्तुतिः
सत्यतामुपनीये ? तु ह्येव न्यस्ते कुशाचये ।
तिलांस्तथास्त्रजप्तांश्च तदूर्ध्वे विकिरेत् पुनः ॥ ५६ ॥
मूलम्
सत्यतामुपनीये ? तु ह्येव न्यस्ते कुशाचये ।
तिलांस्तथास्त्रजप्तांश्च तदूर्ध्वे विकिरेत् पुनः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
कुरुविन्दस्तु 35 दर्भाग्रैर्यस्मादेतद्वयं द्विज ।
सर्वस्य भोगजालस्य जनकं भुवनत्रये 36 ॥ ५७ ॥
विश्वास-प्रस्तुतिः
विशेषात् पितृदेवस्य श्रद्धापूतस्य वस्तुनः ।
अग्नीषोमस्वरूपेण शान्त्यात्मा भगवान् स्वयम् ॥ ५८ ॥
मूलम्
विशेषात् पितृदेवस्य श्रद्धापूतस्य वस्तुनः ।
अग्नीषोमस्वरूपेण शान्त्यात्मा भगवान् स्वयम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
व्यक्तः कर्मात्मक (त) त्वानां मूर्तित्वेनात्मसिद्धये ।
स पित्र्यस्य च 37 च दिव्यस्य व्यापारस्यातिवृद्धये ॥ ५९ ॥
मूलम्
व्यक्तः कर्मात्मक (त) त्वानां मूर्तित्वेनात्मसिद्धये ।
स पित्र्यस्य च 37 च दिव्यस्य व्यापारस्यातिवृद्धये ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तत्तेजस्तिलभावेन ह्लादो वर्तत्यपात्मना 38 ।
अत एवाप्रबुद्धानां प्रबुधानामपि द्विज ॥ ६० ॥
मूलम्
तत्तेजस्तिलभावेन ह्लादो वर्तत्यपात्मना 38 ।
अत एवाप्रबुद्धानां प्रबुधानामपि द्विज ॥ ६० ॥
विश्वास-प्रस्तुतिः
तिलोदकेन 39 भावं तु गच्छतश्श्राद्धकर्मणि ।
श्राद्धस्य च परा रक्षा ते द्वे नित्यममन्त्रिणाम् ॥ ६१ ॥
मूलम्
तिलोदकेन 39 भावं तु गच्छतश्श्राद्धकर्मणि ।
श्राद्धस्य च परा रक्षा ते द्वे नित्यममन्त्रिणाम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
तत्स्वरूपविदां चैव विशेषो मन्त्रवेदिनाम् ।
न्यस्तास्त्राण्यभिजप्तानि 40 तत्र 41 पात्राणि विन्यसेत् ॥ ६२ ॥
मूलम्
तत्स्वरूपविदां चैव विशेषो मन्त्रवेदिनाम् ।
न्यस्तास्त्राण्यभिजप्तानि 40 तत्र 41 पात्राणि विन्यसेत् ॥ ६२ ॥
प्। ११४)
विश्वास-प्रस्तुतिः
तत्राद्यं चक्रवृत्तानि 42 हेमाद्युत्थानि सम्भवे ।
पालाशकदलीपत्रतमालच्छदनान्यथ 43 ॥ ६३ ॥
विश्वास-प्रस्तुतिः
पुटान्यस्त्राम्बुशुद्धानि शुभपर्णमयानि च ।
पादयोरपि पाद्यार्थं कं क्षिपेद्दक्षिणादितः 44 ॥ ६४ ॥
मूलम्
पुटान्यस्त्राम्बुशुद्धानि शुभपर्णमयानि च ।
पादयोरपि पाद्यार्थं कं क्षिपेद्दक्षिणादितः 44 ॥ ६४ ॥
विश्वास-प्रस्तुतिः
आमूर्धमर्चयेत् पश्चादर्घ्यपुष्पानुलेपनैः ।
वस्त्रस्रग्धूपदीपैस्तु दध्यन्नं फलवारिणा ॥ ६५ ॥
मूलम्
आमूर्धमर्चयेत् पश्चादर्घ्यपुष्पानुलेपनैः ।
वस्त्रस्रग्धूपदीपैस्तु दध्यन्नं फलवारिणा ॥ ६५ ॥
विश्वास-प्रस्तुतिः
सताम्बूलेन वित्तेन यथाशक्ति महामते ।
समुद्दिश्य पितॄन् सर्वान् सनाभीयान् 45 यथाक्रमम् ॥ ६६ ॥
मूलम्
सताम्बूलेन वित्तेन यथाशक्ति महामते ।
समुद्दिश्य पितॄन् सर्वान् सनाभीयान् 45 यथाक्रमम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
शब्दभावस्वरूपास्तु ज्ञवृत्तिस्थानविग्रहान् 46 ।
बहुत्वे सति विप्राणां पितॄणामेवमाचरेत् ॥ ६७ ॥
मूलम्
शब्दभावस्वरूपास्तु ज्ञवृत्तिस्थानविग्रहान् 46 ।
बहुत्वे सति विप्राणां पितॄणामेवमाचरेत् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
यत्र द्विजद्वयं विप्र पित्रर्थं विनिवेशितम् ।
एकस्मिन् स्वपितॄणां तु तदा कार्यश्च सन्निधिः ॥ ६८ ॥
मूलम्
यत्र द्विजद्वयं विप्र पित्रर्थं विनिवेशितम् ।
एकस्मिन् स्वपितॄणां तु तदा कार्यश्च सन्निधिः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
द्वितीये जननीयानां तथाऽन्येषां तु संस्थितिम् ।
सर्वेषामेकमाप्तं तु तृप्तये 47 यदि योजितम् ॥ ६९ ॥
मूलम्
द्वितीये जननीयानां तथाऽन्येषां तु संस्थितिम् ।
सर्वेषामेकमाप्तं तु तृप्तये 47 यदि योजितम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
ओमाद्यमस्मच्छब्दं तु पितृभ्यस्तदनन्तरम् ।
इदमर्घ्यमिदं पाद्यं तदन्ते 48 संस्मरेत् स्वधाम् ॥ ७० ॥
मूलम्
ओमाद्यमस्मच्छब्दं तु पितृभ्यस्तदनन्तरम् ।
इदमर्घ्यमिदं पाद्यं तदन्ते 48 संस्मरेत् स्वधाम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
सर्वस्मिन्नुपचारान्ते ह्येवं वा संस्मरन् 49 नरम् ।
नमस्स्वधाऽथवा ब्रूयान्नमोन्तां त्वथवा स्वधाम् ॥ ७१ ॥
मूलम्
सर्वस्मिन्नुपचारान्ते ह्येवं वा संस्मरन् 49 नरम् ।
नमस्स्वधाऽथवा ब्रूयान्नमोन्तां त्वथवा स्वधाम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
एवमेव हि यः कुर्यात् कर्तव्यत्वेन पौष्कर ।
तुल्यानां च स्वकुल्यानां नमस्तत्र च केवलम् ॥ ७२ ॥
मूलम्
एवमेव हि यः कुर्यात् कर्तव्यत्वेन पौष्कर ।
तुल्यानां च स्वकुल्यानां नमस्तत्र च केवलम् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
सत्युक्ते व्यत्यये नित्यं विहितं च स्वधा द्विज ।
स्वयमेव हि सन्यासी ददाति च फलार्थिनाम् ॥ ७३ ॥
मूलम्
सत्युक्ते व्यत्यये नित्यं विहितं च स्वधा द्विज ।
स्वयमेव हि सन्यासी ददाति च फलार्थिनाम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
कार्यस्तेन नमस्कारस्स्वधान्ते नित्यमेव हि ।
ददाति फलकामस्तु यो नित्यफलमर्थिनाम् ॥ ७४ ॥
मूलम्
कार्यस्तेन नमस्कारस्स्वधान्ते नित्यमेव हि ।
ददाति फलकामस्तु यो नित्यफलमर्थिनाम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
स्वधाकारावसाने तु हितं तस्य सदा नमः ।
एवमिछावसेनैव संविभज्य पितॄन् द्विज ॥ ७५ ॥
मूलम्
स्वधाकारावसाने तु हितं तस्य सदा नमः ।
एवमिछावसेनैव संविभज्य पितॄन् द्विज ॥ ७५ ॥
विश्वास-प्रस्तुतिः
पृष्ट्वा पात्रमुखेनैव सतृप्तिं च पुनः पुनः ।
ततोऽम्भज्ञ्चुलकं पाणौ हृन्मन्त्रेणामृतोपमम् ॥ ७६ ॥
मूलम्
पृष्ट्वा पात्रमुखेनैव सतृप्तिं च पुनः पुनः ।
ततोऽम्भज्ञ्चुलकं पाणौ हृन्मन्त्रेणामृतोपमम् ॥ ७६ ॥
विश्वास-प्रस्तुतिः
दद्यात् पूर्णेन्दुतुल्यं तद्ध्यातव्यं तत्कलाः पठन् ।
सानुस्वारमकाराद्यैर्भिन्नं षोडशभिस्स्वरैः ॥ ७७ ॥
मूलम्
दद्यात् पूर्णेन्दुतुल्यं तद्ध्यातव्यं तत्कलाः पठन् ।
सानुस्वारमकाराद्यैर्भिन्नं षोडशभिस्स्वरैः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
त्वङ्कारनतिनिष्ठं च तत्र प्राक्स्थस्सतारकम् ।
इत्युक्तं सकलस्येन्दोर्वाचकं मन्त्रमब्जज ॥ ७८ ॥
मूलम्
त्वङ्कारनतिनिष्ठं च तत्र प्राक्स्थस्सतारकम् ।
इत्युक्तं सकलस्येन्दोर्वाचकं मन्त्रमब्जज ॥ ७८ ॥
विश्वास-प्रस्तुतिः
पाणिप्रक्षालनात्पूर्वं पातव्यं तेन पूर्ववत् ।
येनामृतपुटान्तस्थमन्नवीर्यमनश्वरम् ॥ ७९ ॥
मूलम्
पाणिप्रक्षालनात्पूर्वं पातव्यं तेन पूर्ववत् ।
येनामृतपुटान्तस्थमन्नवीर्यमनश्वरम् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
भवत्याप्यायकृद्ब्रह्मन् पितृदेवगणस्य च ।
माषचूर्णादिना पाणिं प्रक्षाल्यामणिबन्धनात् ॥ ८० ॥
मूलम्
भवत्याप्यायकृद्ब्रह्मन् पितृदेवगणस्य च ।
माषचूर्णादिना पाणिं प्रक्षाल्यामणिबन्धनात् ॥ ८० ॥
विश्वास-प्रस्तुतिः
समाचम्योपसंहृत्य ह्युच्छिष्टं तु यथाविधि ।
पवित्रीकृत्य वसुधां पाणौ कृत्वा तिलोदकम् ॥ ८१ ॥
मूलम्
समाचम्योपसंहृत्य ह्युच्छिष्टं तु यथाविधि ।
पवित्रीकृत्य वसुधां पाणौ कृत्वा तिलोदकम् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
प्रीणनं भगवत्यग्रेसमुत्थायाचरेत् ततः ।
तवास्तु भगवन् पूर्वः प्रीतः 50 पितृगणस्तथा ॥ ८२ ॥
मूलम्
प्रीणनं भगवत्यग्रेसमुत्थायाचरेत् ततः ।
तवास्तु भगवन् पूर्वः प्रीतः 50 पितृगणस्तथा ॥ ८२ ॥
विश्वास-प्रस्तुतिः
शारीरो देवताव्यूह अ (आ) पादा (द्यो) द्या व्यवस्थितः ।
एवं सुवितते कुर्यात् 51 कर्मत्वाराधनालये ॥ ८३ ॥
मूलम्
शारीरो देवताव्यूह अ (आ) पादा (द्यो) द्या व्यवस्थितः ।
एवं सुवितते कुर्यात् 51 कर्मत्वाराधनालये ॥ ८३ ॥
विश्वास-प्रस्तुतिः
सङ्कटे पुनरन्यत्र यायादभ्यर्च्य मन्त्रराट् ।
स्थानं संस्कारसंशुद्धं कृत्त्वा प्राक्ताडनादिना ॥ ८४ ॥
मूलम्
सङ्कटे पुनरन्यत्र यायादभ्यर्च्य मन्त्रराट् ।
स्थानं संस्कारसंशुद्धं कृत्त्वा प्राक्ताडनादिना ॥ ८४ ॥
विश्वास-प्रस्तुतिः
व्याप्तिशक्त्याश्रितं 52 भूयस्तोयाधारगतं स्मरेत् ।
मन्त्रमर्चनपूर्वं 53 तु तदग्रे सर्वमाचरेत् ॥ ८५ ॥
मूलम्
व्याप्तिशक्त्याश्रितं 52 भूयस्तोयाधारगतं स्मरेत् ।
मन्त्रमर्चनपूर्वं 53 तु तदग्रे सर्वमाचरेत् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
पात्राघ्राणपरेणैव 54 तत्पात्रस्थेन भावयेत् ।
मधुयुक्तेन हविषा दर्भकाण्डैस्तिलैस्सह ॥ ८६ ॥
मूलम्
पात्राघ्राणपरेणैव 54 तत्पात्रस्थेन भावयेत् ।
मधुयुक्तेन हविषा दर्भकाण्डैस्तिलैस्सह ॥ ८६ ॥
प्। ११५)
विश्वास-प्रस्तुतिः
निर्दोषं वह्निना कृत्वा हृदा दर्भाग्रकेण तु ।
ध्यात्वा धाम द्रुमाकारं ज्ञस्वभावं महत् प्रभम् ॥ ८८ ॥
मूलम्
निर्दोषं वह्निना कृत्वा हृदा दर्भाग्रकेण तु ।
ध्यात्वा धाम द्रुमाकारं ज्ञस्वभावं महत् प्रभम् ॥ ८८ ॥
विश्वास-प्रस्तुतिः
द्रव्यदोषगणं कृत्स्नं निर्दहन्तं समन्ततः ।
देवतानां पितॄणां यत् तृप्तयेऽन्नं 55 महामते ॥ ८९ ॥
मूलम्
द्रव्यदोषगणं कृत्स्नं निर्दहन्तं समन्ततः ।
देवतानां पितॄणां यत् तृप्तयेऽन्नं 55 महामते ॥ ८९ ॥
विश्वास-प्रस्तुतिः
तत् साधनं च विहितं संस्कृतेन पुराऽग्निना ।
द्वाभ्यां देशिकपूर्वाभ्यामेतद्विषयमब्जज ॥ ९० ॥
मूलम्
तत् साधनं च विहितं संस्कृतेन पुराऽग्निना ।
द्वाभ्यां देशिकपूर्वाभ्यामेतद्विषयमब्जज ॥ ९० ॥
विश्वास-प्रस्तुतिः
प्रदापनमतोऽन्येषां तत्कालं तस्य वै हितम् ।
सदैव विधिनाऽनेन तदर्थं शुभसिद्धये ॥ ९१ ॥
मूलम्
प्रदापनमतोऽन्येषां तत्कालं तस्य वै हितम् ।
सदैव विधिनाऽनेन तदर्थं शुभसिद्धये ॥ ९१ ॥
विश्वास-प्रस्तुतिः
एकस्याश्रयबीजस्य नानाकर्मवशात्तु वै ।
नानात्वं भावयेद्बुद्ध्या पितृकर्मण्यतः पुरा ॥ ९२ ॥
मूलम्
एकस्याश्रयबीजस्य नानाकर्मवशात्तु वै ।
नानात्वं भावयेद्बुद्ध्या पितृकर्मण्यतः पुरा ॥ ९२ ॥
विश्वास-प्रस्तुतिः
तेनैव तर्पणीयं 56 तत् स्वयम्भूता तदात्मना ।
मत्प्रवाहवदन्तस्थो 57 भावयेदन्नपात्रगौ ॥ ९३ ॥
विश्वास-प्रस्तुतिः
अर्हणाग्राहगर्भौ तु द्वौ दर्भौ तालसम्मितौ ।
हृन्मन्त्रमन्त्रितौ कृत्वा ताभ्यां सह समुद्धरेत् ॥ ९४ ॥
मूलम्
अर्हणाग्राहगर्भौ तु द्वौ दर्भौ तालसम्मितौ ।
हृन्मन्त्रमन्त्रितौ कृत्वा ताभ्यां सह समुद्धरेत् ॥ ९४ ॥
विश्वास-प्रस्तुतिः
रसरूपस्वभावं तत् स्थ (स्थू)लत्वेनान्नतां गतम् ।
चतुरङ्गुलमात्रं तु ग्रासं ग्रासं महामते ॥ ९५ ॥
मूलम्
रसरूपस्वभावं तत् स्थ (स्थू)लत्वेनान्नतां गतम् ।
चतुरङ्गुलमात्रं तु ग्रासं ग्रासं महामते ॥ ९५ ॥
विश्वास-प्रस्तुतिः
अग्नीषोमाश्रयस्थस्य पूर्वं पितृगणस्य च ।
पितॄणां 58 बीजभूतस्य ज्ञस्वभावस्य तत्त्वतः 59 ॥ ९६ ॥
विश्वास-प्रस्तुतिः
दद्यात् पिण्डद्वयं चैव त्वग्नीषोमसमुद्भवम् ।
नाडीस्वरूपौ तौ 60 दर्भौ पिण्डेन सह तत्र वै ॥ ९७ ॥
मूलम्
दद्यात् पिण्डद्वयं चैव त्वग्नीषोमसमुद्भवम् ।
नाडीस्वरूपौ तौ 60 दर्भौ पिण्डेन सह तत्र वै ॥ ९७ ॥
विश्वास-प्रस्तुतिः
लयं नीत्वा द्वितीयेन व्यवहारधियां ? ततः ।
पितॄणां 61 कल्पयेत् तेन पिण्डान्यन्येन साम्प्रतम् ॥ ९८ ॥
मूलम्
लयं नीत्वा द्वितीयेन व्यवहारधियां ? ततः ।
पितॄणां 61 कल्पयेत् तेन पिण्डान्यन्येन साम्प्रतम् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
क्रमेण प्रागदृष्टानां हृदा सञ्ज्ञापदेन तु ।
एवं दृष्टस्वरूपं च ज्ञात्वा तेषां स्थितिं स्फुटम् ॥ ९९ ॥
मूलम्
क्रमेण प्रागदृष्टानां हृदा सञ्ज्ञापदेन तु ।
एवं दृष्टस्वरूपं च ज्ञात्वा तेषां स्थितिं स्फुटम् ॥ ९९ ॥
विश्वास-प्रस्तुतिः
प्राग्वत् स्वधावसानाद्यैर्मन्त्रैरोङ्कारपूर्वकैः ।
हृन्मन्त्रालङ्कृतैर्विप्र तदा सञ्ज्ञापदान्वितैः ॥ १०० ॥
मूलम्
प्राग्वत् स्वधावसानाद्यैर्मन्त्रैरोङ्कारपूर्वकैः ।
हृन्मन्त्रालङ्कृतैर्विप्र तदा सञ्ज्ञापदान्वितैः ॥ १०० ॥
विश्वास-प्रस्तुतिः
पिण्डं प्रकल्पयामीति ततः पूर्ववदाचरेत् ।
अञ्जनाभ्यञ्जनाद्यैस्तु ह्युपचारैः प्रपूजनम् ॥ १०१ ॥
मूलम्
पिण्डं प्रकल्पयामीति ततः पूर्ववदाचरेत् ।
अञ्जनाभ्यञ्जनाद्यैस्तु ह्युपचारैः प्रपूजनम् ॥ १०१ ॥
विश्वास-प्रस्तुतिः
क्रमेण तर्पणं कुर्यात् सतिलैश्चाम्भसा ततः ।
शिरसा 62 वनते ? कृत्वा जानुपादौ क्षितौ 63 गतौ ॥ १०२ ॥
मूलम्
क्रमेण तर्पणं कुर्यात् सतिलैश्चाम्भसा ततः ।
शिरसा 62 वनते ? कृत्वा जानुपादौ क्षितौ 63 गतौ ॥ १०२ ॥
विश्वास-प्रस्तुतिः
पाणियुग्मे लालाटस्थे एकचित्तः पठेदिमम् ।
ॐ नमो वः पितरो नमो वः पुरुषोत्तम ॥ १०३ ॥
मूलम्
पाणियुग्मे लालाटस्थे एकचित्तः पठेदिमम् ।
ॐ नमो वः पितरो नमो वः पुरुषोत्तम ॥ १०३ ॥
विश्वास-प्रस्तुतिः
नमो विष्णुपदस्हेभ्यस्स्वधा वः 64 पितरो नमः ।
हरये पितृनाथाय ह्यग्नीषोमात्मने नमः ॥ १०४ ॥
मूलम्
नमो विष्णुपदस्हेभ्यस्स्वधा वः 64 पितरो नमः ।
हरये पितृनाथाय ह्यग्नीषोमात्मने नमः ॥ १०४ ॥
विश्वास-प्रस्तुतिः
सत्सोमपात्मने विष्णो नमो बर्हिषदात्मने ।
आसंसाराभिजनका अग्निष्वात्ता अथाच्युत ॥ १०५ ॥
मूलम्
सत्सोमपात्मने विष्णो नमो बर्हिषदात्मने ।
आसंसाराभिजनका अग्निष्वात्ता अथाच्युत ॥ १०५ ॥
विश्वास-प्रस्तुतिः
पितामहास्सोमपास्त्वं त्वमन्ये प्रपितामहाः ।
तुभ्यं नमो भगवते पितृमूर्तेऽच्युताय च ॥ १०६ ॥
मूलम्
पितामहास्सोमपास्त्वं त्वमन्ये प्रपितामहाः ।
तुभ्यं नमो भगवते पितृमूर्तेऽच्युताय च ॥ १०६ ॥
विश्वास-प्रस्तुतिः
नारायणाय हंसाय विष्णो त्रिपुरुषात्मने ।
मुक्त्वा त्वामेव भगवन् न नमाम्यर्चयामि 65 च ॥ १०७ ॥
मूलम्
नारायणाय हंसाय विष्णो त्रिपुरुषात्मने ।
मुक्त्वा त्वामेव भगवन् न नमाम्यर्चयामि 65 च ॥ १०७ ॥
विश्वास-प्रस्तुतिः
न 58 तर्पयामि सर्वेश नान्यमावाहयाम्यहम् ।
स्तुत्वैवं हि पितृव्यूहं भक्त्या परमया पुनः ॥ १०८ ॥
मूलम्
न 58 तर्पयामि सर्वेश नान्यमावाहयाम्यहम् ।
स्तुत्वैवं हि पितृव्यूहं भक्त्या परमया पुनः ॥ १०८ ॥
प्। ११६)
विश्वास-प्रस्तुतिः
सम्भवे सति सन्धानं पिण्डमूर्तेस्समाचरेत् ।
तदग्रतोपविष्टस्य क्रमात् पितृगणस्य च ॥ १०९ ॥
मूलम्
सम्भवे सति सन्धानं पिण्डमूर्तेस्समाचरेत् ।
तदग्रतोपविष्टस्य क्रमात् पितृगणस्य च ॥ १०९ ॥
विश्वास-प्रस्तुतिः
अनुसन्धाय वै द्वाभ्यामेकस्मिन् वा द्विजोत्तम ।
ऊष्माग्रावस्थितं ध्यात्वा पित्र्यं पितृगणं क्रमात् ॥ ११० ॥
मूलम्
अनुसन्धाय वै द्वाभ्यामेकस्मिन् वा द्विजोत्तम ।
ऊष्माग्रावस्थितं ध्यात्वा पित्र्यं पितृगणं क्रमात् ॥ ११० ॥
विश्वास-प्रस्तुतिः
प्रणवेन स्वरूपं तु समुत्थाय ततस्स्वयम् ।
मध्यतिर्यक्स्थितौ स्थित्वा 66 ह्यदूरं नान्यदृक्स्थितैः ॥ १११ ॥
मूलम्
प्रणवेन स्वरूपं तु समुत्थाय ततस्स्वयम् ।
मध्यतिर्यक्स्थितौ स्थित्वा 66 ह्यदूरं नान्यदृक्स्थितैः ॥ १११ ॥
विश्वास-प्रस्तुतिः
उत्तराभिमुखैश्चैव दक्षिणस्याथवा द्विज ।
तदुत्तराननवशाद् हृन्मन्त्रं हृदयान्न्यसेत् ॥ ११२ ॥
मूलम्
उत्तराभिमुखैश्चैव दक्षिणस्याथवा द्विज ।
तदुत्तराननवशाद् हृन्मन्त्रं हृदयान्न्यसेत् ॥ ११२ ॥
विश्वास-प्रस्तुतिः
नमोऽन्तं प्रणवाद्यं तु 67 मरुदम्बरविग्रहम् ।
पिण्डाग्रे ह्युपविष्टस्य प्राणशक्ति ? 68 द्विजस्य वा ॥ ११३ ॥
मूलम्
नमोऽन्तं प्रणवाद्यं तु 67 मरुदम्बरविग्रहम् ।
पिण्डाग्रे ह्युपविष्टस्य प्राणशक्ति ? 68 द्विजस्य वा ॥ ११३ ॥
विश्वास-प्रस्तुतिः
बहूनां वा प्रयत्नेन स्वातन्त्र्यान्निर्गतां बहिः ।
ध्यात्वा तया सह क्षिप्रमेकीभूतत्वमागतम् ॥ ११४ ॥
मूलम्
बहूनां वा प्रयत्नेन स्वातन्त्र्यान्निर्गतां बहिः ।
ध्यात्वा तया सह क्षिप्रमेकीभूतत्वमागतम् ॥ ११४ ॥
विश्वास-प्रस्तुतिः
आत्मशक्तौ 69 लयं नीत्वा यदि 70 ह्यूष्माख्यलक्षणा ।
कृत्वैवं प्राणसङ्घं च पितॄणां विप्रविग्रहे ॥ ११५ ॥
मूलम्
आत्मशक्तौ 69 लयं नीत्वा यदि 70 ह्यूष्माख्यलक्षणा ।
कृत्वैवं प्राणसङ्घं च पितॄणां विप्रविग्रहे ॥ ११५ ॥
विश्वास-प्रस्तुतिः
प्राग्वदासनसंरुद्धे भोजयेत् पूर्ववत् 71 ततः ।
ॐ नयत्वमृतायान्नमिदं विष्णुपुरस्सराः ॥ ११६ ॥
मूलम्
प्राग्वदासनसंरुद्धे भोजयेत् पूर्ववत् 71 ततः ।
ॐ नयत्वमृतायान्नमिदं विष्णुपुरस्सराः ॥ ११६ ॥
विश्वास-प्रस्तुतिः
देवा नद्यस्तथा गावस्सूर्यस्सोमो वनस्पतिः ।
ॐ माधवोऽथ भगवान् मन्त्रमूर्तिमयो महान् ॥ ११७ ॥
मूलम्
देवा नद्यस्तथा गावस्सूर्यस्सोमो वनस्पतिः ।
ॐ माधवोऽथ भगवान् मन्त्रमूर्तिमयो महान् ॥ ११७ ॥
विश्वास-प्रस्तुतिः
मधुभावेन वोऽन्यस्मिन् 72 स्थित्वा तृप्तिं करोतु वै ।
अनुज्झितासनं कुर्यात् पितॄणां प्रीणनाय च ॥ ११८ ॥
मूलम्
मधुभावेन वोऽन्यस्मिन् 72 स्थित्वा तृप्तिं करोतु वै ।
अनुज्झितासनं कुर्यात् पितॄणां प्रीणनाय च ॥ ११८ ॥
विश्वास-प्रस्तुतिः
तस्मिन्नेवास्मि ? भूभागे वस्त्वा तत्पिण्डविक्षितौ ? 73 ।
स्थितिस्सर्वं पितॄणां च साम्प्रतं कमलासन ॥ ११९ ॥
मूलम्
तस्मिन्नेवास्मि ? भूभागे वस्त्वा तत्पिण्डविक्षितौ ? 73 ।
स्थितिस्सर्वं पितॄणां च साम्प्रतं कमलासन ॥ ११९ ॥
विश्वास-प्रस्तुतिः
यावत् प्राणविमुक्तानां पिण्डानां नोपसंहृतिः ।
सोच्छिष्टानां कृता सम्यक् तदन्ते संव्रजन्ति ते ॥ १२० ॥
मूलम्
यावत् प्राणविमुक्तानां पिण्डानां नोपसंहृतिः ।
सोच्छिष्टानां कृता सम्यक् तदन्ते संव्रजन्ति ते ॥ १२० ॥
विश्वास-प्रस्तुतिः
स्वस्थानामाशिषं दत्त्वा श्राद्धकर्तुर्धिया द्विज ।
सामृतं सोदकं स्थाने सतिलं मन्त्रतेजसा ॥ १२१ ॥
मूलम्
स्वस्थानामाशिषं दत्त्वा श्राद्धकर्तुर्धिया द्विज ।
सामृतं सोदकं स्थाने सतिलं मन्त्रतेजसा ॥ १२१ ॥
विश्वास-प्रस्तुतिः
विविक्तं विवृतं मार्गं पुनरागमनाय च ।
नारायणाख्यसन्मन्त्रकर्म ब्रह्मजवीकृते 74 ॥ १२२ ॥
मूलम्
विविक्तं विवृतं मार्गं पुनरागमनाय च ।
नारायणाख्यसन्मन्त्रकर्म ब्रह्मजवीकृते 74 ॥ १२२ ॥
विश्वास-प्रस्तुतिः
स्वे स्वेन्द्रियरथे कृत्वा तृप्ता याताच्युतास्पदम् ।
प्राजापत्यमिदं प्रोक्तं सम्प्रदायसमन्वितम् ॥ १२३ ॥
मूलम्
स्वे स्वेन्द्रियरथे कृत्वा तृप्ता याताच्युतास्पदम् ।
प्राजापत्यमिदं प्रोक्तं सम्प्रदायसमन्वितम् ॥ १२३ ॥
विश्वास-प्रस्तुतिः
सम्प्रदानं पितॄणां च पूर्वोक्तफलवर्धनम् ।
समाचरेत् सदा व्यूह्य मन्त्राणां मन्त्रकर्मणा ॥ १२४ ॥
मूलम्
सम्प्रदानं पितॄणां च पूर्वोक्तफलवर्धनम् ।
समाचरेत् सदा व्यूह्य मन्त्राणां मन्त्रकर्मणा ॥ १२४ ॥
विश्वास-प्रस्तुतिः
नित्यं बहुत्वे द्वित्वे वा प्रयोगं कमलोद्भव ।
यद्येतदप्यनङ्गं च तदा वै प्रतिकर्मणि ॥ १२५ ॥
मूलम्
नित्यं बहुत्वे द्वित्वे वा प्रयोगं कमलोद्भव ।
यद्येतदप्यनङ्गं च तदा वै प्रतिकर्मणि ॥ १२५ ॥
विश्वास-प्रस्तुतिः
हृदाद्यङ्गाङ्गतो योज्यमङ्गि पूर्ववदब्जज ।
आराध्यानामनेत्राणामोङ्करस्तत्क्रियान्तरे 75 ॥ १२६ ॥
मूलम्
हृदाद्यङ्गाङ्गतो योज्यमङ्गि पूर्ववदब्जज ।
आराध्यानामनेत्राणामोङ्करस्तत्क्रियान्तरे 75 ॥ १२६ ॥
विश्वास-प्रस्तुतिः
अस्मिन्नर्थे विकारस्तु य 76 उक्तो मन्त्रपूर्वकः ।
समयः 77 पुत्रकादीनामन्येषां भावितात्मनाम् ॥ १२७ ॥
मूलम्
अस्मिन्नर्थे विकारस्तु य 76 उक्तो मन्त्रपूर्वकः ।
समयः 77 पुत्रकादीनामन्येषां भावितात्मनाम् ॥ १२७ ॥
विश्वास-प्रस्तुतिः
गुरोश्च 78 साधकेन्द्रस्य मन्त्रो मम महामते ।
प्रदाने स विरुद्धश्च त्वत्तोऽन्यस्त्वविरुद्धकृत् 79 ॥ १२८ ॥
मूलम्
गुरोश्च 78 साधकेन्द्रस्य मन्त्रो मम महामते ।
प्रदाने स विरुद्धश्च त्वत्तोऽन्यस्त्वविरुद्धकृत् 79 ॥ १२८ ॥
विश्वास-प्रस्तुतिः
समयी पुत्रकादीनां वैष्णवानामपि द्विज ।
चतुर्णां मौद्गलान्तानां तथैवाश्रमिणां तु वै ॥ १२९ ॥
मूलम्
समयी पुत्रकादीनां वैष्णवानामपि द्विज ।
चतुर्णां मौद्गलान्तानां तथैवाश्रमिणां तु वै ॥ १२९ ॥
विश्वास-प्रस्तुतिः
दीक्षया संस्कृतानां च दीक्षितानां महामुने ।
सामान्यस्त्वथ 80 सर्वत्र साङ्गस्सिद्धस्सुपूजितः ॥ १३० ॥
मूलम्
दीक्षया संस्कृतानां च दीक्षितानां महामुने ।
सामान्यस्त्वथ 80 सर्वत्र साङ्गस्सिद्धस्सुपूजितः ॥ १३० ॥
प्। ११७)
विश्वास-प्रस्तुतिः
तेषां यश्चोपदेष्टव्यो मन्त्रव्यूहो हि तं शृणु ।
सद्वादशाक्षरो मन्त्रः कवचं ब्रह्मणे नमः ॥ १३१ ॥
मूलम्
तेषां यश्चोपदेष्टव्यो मन्त्रव्यूहो हि तं शृणु ।
सद्वादशाक्षरो मन्त्रः कवचं ब्रह्मणे नमः ॥ १३१ ॥
विश्वास-प्रस्तुतिः
एवं विश्वात्मने नेत्रमस्त्रं च परमात्मने ।
एते सप्रणवास्सर्वे शूद्राणां योग्यतावशात् ॥ १३२ ॥
मूलम्
एवं विश्वात्मने नेत्रमस्त्रं च परमात्मने ।
एते सप्रणवास्सर्वे शूद्राणां योग्यतावशात् ॥ १३२ ॥
विश्वास-प्रस्तुतिः
सम्यग्वा दीक्षितानां च तेषां वै प्रणवोज्झिताः ।
विहिता ? 81 च यथा स्त्रीणां सदाचारवशात्तु वै ॥ १३३ ॥
मूलम्
सम्यग्वा दीक्षितानां च तेषां वै प्रणवोज्झिताः ।
विहिता ? 81 च यथा स्त्रीणां सदाचारवशात्तु वै ॥ १३३ ॥
विश्वास-प्रस्तुतिः
असम्यक् प्रतिपन्नानां शूद्राणां तु महामते ।
न खण्डयेत्तु मन्त्राणां नमस्कारो भवेत् पुनः ॥ १३४ ॥
मूलम्
असम्यक् प्रतिपन्नानां शूद्राणां तु महामते ।
न खण्डयेत्तु मन्त्राणां नमस्कारो भवेत् पुनः ॥ १३४ ॥
विश्वास-प्रस्तुतिः
सजाते 82 र्द्वादशार्णस्य तद्वदष्टाक्षरस्य च ।
षडक्षरस्य 83 वै पूर्वं प्रयोज्यं पूरणार्थतः ॥ १३५ ॥
मूलम्
सजाते 82 र्द्वादशार्णस्य तद्वदष्टाक्षरस्य च ।
षडक्षरस्य 83 वै पूर्वं प्रयोज्यं पूरणार्थतः ॥ १३५ ॥
विश्वास-प्रस्तुतिः
यदा 84 त्वभिहितोऽष्टार्णे त्वष्टार्णेनावत्तारितः ।
मुख्यता 85 द्वादशार्णस्य मन्त्रस्य विहिता तदा ॥ १३६ ॥
मूलम्
यदा 84 त्वभिहितोऽष्टार्णे त्वष्टार्णेनावत्तारितः ।
मुख्यता 85 द्वादशार्णस्य मन्त्रस्य विहिता तदा ॥ १३६ ॥
विश्वास-प्रस्तुतिः
षडक्षरस्य मुख्यत्वं 86 भवेद्भाववशादपि ।
योज्यस्त्वष्टाक्षरो मन्त्रो नित्यमेव शिखावधौ ॥ १३७ ॥
मूलम्
षडक्षरस्य मुख्यत्वं 86 भवेद्भाववशादपि ।
योज्यस्त्वष्टाक्षरो मन्त्रो नित्यमेव शिखावधौ ॥ १३७ ॥
विश्वास-प्रस्तुतिः
प्रणवस्य 87 च मुख्यत्वं द्विषडष्टषडक्षराः ।
मन्त्रा हृदयपूर्वास्तु परिज्ञेयास्ततः क्रमात् ॥ १३८ ॥
मूलम्
प्रणवस्य 87 च मुख्यत्वं द्विषडष्टषडक्षराः ।
मन्त्रा हृदयपूर्वास्तु परिज्ञेयास्ततः क्रमात् ॥ १३८ ॥
विश्वास-प्रस्तुतिः
मन्त्राणां वर्मपूर्वाणां वाच्यत्वं यदि कल्प्यते ।
तदात्मता च विहिता तत्स्थाने प्रणवस्य च ॥ १३९ ॥
मूलम्
मन्त्राणां वर्मपूर्वाणां वाच्यत्वं यदि कल्प्यते ।
तदात्मता च विहिता तत्स्थाने प्रणवस्य च ॥ १३९ ॥
विश्वास-प्रस्तुतिः
देवो 88 जितन्तामन्त्रेण चित्तस्थस्सन्निधिकृतः ।
योक्तव्यं तत्र चाङ्गानां मन्त्रषट्कं यथा स्थितम् ॥ १४० ॥
मूलम्
देवो 88 जितन्तामन्त्रेण चित्तस्थस्सन्निधिकृतः ।
योक्तव्यं तत्र चाङ्गानां मन्त्रषट्कं यथा स्थितम् ॥ १४० ॥
विश्वास-प्रस्तुतिः
द्वादशाक्षरपूर्वं तु तृतीयं यत् प्रकीर्तितम् ।
तृतीयं ब्रह्मपूर्वं तु धर्मादीनां 89 हि वाचकम् ॥ १४१ ॥
मूलम्
द्वादशाक्षरपूर्वं तु तृतीयं यत् प्रकीर्तितम् ।
तृतीयं ब्रह्मपूर्वं तु धर्मादीनां 89 हि वाचकम् ॥ १४१ ॥
विश्वास-प्रस्तुतिः
प्रणवस्सर्वमन्त्राणामितश्चासनकर्मणि ।
द्वादशाक्षरपूर्वाणां मन्त्रसामान्यकर्मणाम् ॥ १४२ ॥
मूलम्
प्रणवस्सर्वमन्त्राणामितश्चासनकर्मणि ।
द्वादशाक्षरपूर्वाणां मन्त्रसामान्यकर्मणाम् ॥ १४२ ॥
विश्वास-प्रस्तुतिः
दर्भातिलोदकादीनां द्रव्याणां प्रतिकर्मणि ।
जायते 90 च विसृष्टानामुपसान्तिश्च तैजसी ॥ १४३ ॥
मूलम्
दर्भातिलोदकादीनां द्रव्याणां प्रतिकर्मणि ।
जायते 90 च विसृष्टानामुपसान्तिश्च तैजसी ॥ १४३ ॥
विश्वास-प्रस्तुतिः
अत एवोपयुक्तानां भोगानां कमलोद्भव ।
विरुद्धसङ्ग्रहो भूयस्त्वन्यस्मिन् 91 हि क्रियान्तरे ॥ १४४ ॥
मूलम्
अत एवोपयुक्तानां भोगानां कमलोद्भव ।
विरुद्धसङ्ग्रहो भूयस्त्वन्यस्मिन् 91 हि क्रियान्तरे ॥ १४४ ॥
विश्वास-प्रस्तुतिः
गौणी व्यक्तिर्यतस्तेषामामूलाच्चिदधिष्ठिता ।
वर्तते परमाश्रित्य तत् कर्तुः फलसिद्धये ॥ १४५ ॥
मूलम्
गौणी व्यक्तिर्यतस्तेषामामूलाच्चिदधिष्ठिता ।
वर्तते परमाश्रित्य तत् कर्तुः फलसिद्धये ॥ १४५ ॥
विश्वास-प्रस्तुतिः
चित्सामान्यविनिर्मुक्ता ह्ययोग्यास्ते शरीरवत् ।
मन्त्राणां स्थायिनो भागा यान्ति वै योग्यतां पुनः ॥ १४६ ॥
मूलम्
चित्सामान्यविनिर्मुक्ता ह्ययोग्यास्ते शरीरवत् ।
मन्त्राणां स्थायिनो भागा यान्ति वै योग्यतां पुनः ॥ १४६ ॥
कदाचिन्मन्त्रसामर्थ्यात् ज्ञानभावनया द्विज ।
(इति नित्यश्राद्धविधिः)
अथ नैमित्तिकश्राद्धविधिः
विश्वास-प्रस्तुतिः
नैमित्तकमतश्श्राद्धविधानमवधारय ।
गतिप्रदं पितॄणां यत् कर्मणां सिद्धिभूरिदम् 92 ॥ १४७ ॥
मूलम्
नैमित्तकमतश्श्राद्धविधानमवधारय ।
गतिप्रदं पितॄणां यत् कर्मणां सिद्धिभूरिदम् 92 ॥ १४७ ॥
विश्वास-प्रस्तुतिः
सद्यस्सत्पात्रसम्प्राप्तिं विना नैव समाचरेत् ।
एवमाद्यैर्विनिर्मुक्तं 93 श्राद्धमब्जसमुद्भव ॥ १४८ ॥
मूलम्
सद्यस्सत्पात्रसम्प्राप्तिं विना नैव समाचरेत् ।
एवमाद्यैर्विनिर्मुक्तं 93 श्राद्धमब्जसमुद्भव ॥ १४८ ॥
विश्वास-प्रस्तुतिः
तिष्ठत्यनुग्रहार्थं च यदि सम्प्रार्थितं हि यत् ।
तदा नियममातिष्ठे * * * * 94 काष्ठादनादिकम् ॥ १४९ ॥
मूलम्
तिष्ठत्यनुग्रहार्थं च यदि सम्प्रार्थितं हि यत् ।
तदा नियममातिष्ठे * * * * 94 काष्ठादनादिकम् ॥ १४९ ॥
विश्वास-प्रस्तुतिः
मानमात्सर्यकार्पण्यक्रोधलोभादयोऽखिलाः ।
दोषा 95 दूरतरे त्याज्या ह्यानिष्पत्तिदिनाबधि ॥ १५० ॥
मूलम्
मानमात्सर्यकार्पण्यक्रोधलोभादयोऽखिलाः ।
दोषा 95 दूरतरे त्याज्या ह्यानिष्पत्तिदिनाबधि ॥ १५० ॥
विश्वास-प्रस्तुतिः
शुद्धिपूर्वेण विधिना सुप्रयत्नेन चेतसा ।
प्रदत्तं फलमूलाद्यं भवेत् तदमृताधिकम् ॥ १५१ ॥
मूलम्
शुद्धिपूर्वेण विधिना सुप्रयत्नेन चेतसा ।
प्रदत्तं फलमूलाद्यं भवेत् तदमृताधिकम् ॥ १५१ ॥
प्। ११८)
विश्वास-प्रस्तुतिः
देशपात्र वशेनैव 96 सम्पत्तौ सति पद्मज ।
एकाहात् सप्तरात्रं तु श्रद्धया तत् समाचरेत् ॥ १५२ ॥
मूलम्
देशपात्र वशेनैव 96 सम्पत्तौ सति पद्मज ।
एकाहात् सप्तरात्रं तु श्रद्धया तत् समाचरेत् ॥ १५२ ॥
विश्वास-प्रस्तुतिः
समाश्रित्य शुभं कालमेकाहं कमलोद्भव ।
निर्वर्त्य परया प्रीत्या नैति कालं यथाऽन्यथा ॥ १५३ ॥
मूलम्
समाश्रित्य शुभं कालमेकाहं कमलोद्भव ।
निर्वर्त्य परया प्रीत्या नैति कालं यथाऽन्यथा ॥ १५३ ॥
विश्वास-प्रस्तुतिः
त्रयमाश्रित्य ते श्राद्धं सानुकम्पेन चेतसा ।
सत्त्वस्थेन कृतं शक्त्या शुद्धेन द्रविणेन च ॥ १५४ ॥
मूलम्
त्रयमाश्रित्य ते श्राद्धं सानुकम्पेन चेतसा ।
सत्त्वस्थेन कृतं शक्त्या शुद्धेन द्रविणेन च ॥ १५४ ॥
विश्वास-प्रस्तुतिः
नयत्यवश्यमचिरात् सत्यलोकं तदर्थितम् ।
देशकालकृतं त्वेतत् तपोलोकं ददाति च ॥ १५५ ॥
मूलम्
नयत्यवश्यमचिरात् सत्यलोकं तदर्थितम् ।
देशकालकृतं त्वेतत् तपोलोकं ददाति च ॥ १५५ ॥
विश्वास-प्रस्तुतिः
देशपात्राश्रितं श्राद्धं जन (नो) लोकं ददाति च ।
फलं महर्लोकगतिं कालपात्रवशात् कृतम् ॥ १५६ ॥
मूलम्
देशपात्राश्रितं श्राद्धं जन (नो) लोकं ददाति च ।
फलं महर्लोकगतिं कालपात्रवशात् कृतम् ॥ १५६ ॥
विश्वास-प्रस्तुतिः
केवलं देशमासाद्य दत्तं स्वर्गं प्रयच्छति ।
कृतं यत् कालमाश्रित्य भुवर्लोकं 97 द्विजायते ? ॥ १५७ ॥
मूलम्
केवलं देशमासाद्य दत्तं स्वर्गं प्रयच्छति ।
कृतं यत् कालमाश्रित्य भुवर्लोकं 97 द्विजायते ? ॥ १५७ ॥
विश्वास-प्रस्तुतिः
सौम्यपात्राश्रितं श्राद्धं तद्भूलोकगतिप्रदम् ।
सामान्यस्य च देशादेस्त्रितयस्य फलं 98 त्विदम् ॥ १५८ ॥
मूलम्
सौम्यपात्राश्रितं श्राद्धं तद्भूलोकगतिप्रदम् ।
सामान्यस्य च देशादेस्त्रितयस्य फलं 98 त्विदम् ॥ १५८ ॥
विश्वास-प्रस्तुतिः
तत्र पुष्कर पुष्टिं हि प्रसिद्धं देहमब्जज 99 ।
कालं ग्राह्योपरागाद्यं पात्रं 100 तन्मयमब्जज ॥ १५९ ॥
मूलम्
तत्र पुष्कर पुष्टिं हि प्रसिद्धं देहमब्जज 99 ।
कालं ग्राह्योपरागाद्यं पात्रं 100 तन्मयमब्जज ॥ १५९ ॥
विश्वास-प्रस्तुतिः
तथा नियमवान् सम्यक् श्राद्धहेतोर्न चान्यथा ।
यदुक्तं त्रितयं श्राद्धे सविशेषं हि तत् पुनः ॥ १६० ॥
मूलम्
तथा नियमवान् सम्यक् श्राद्धहेतोर्न चान्यथा ।
यदुक्तं त्रितयं श्राद्धे सविशेषं हि तत् पुनः ॥ १६० ॥
विश्वास-प्रस्तुतिः
भवत्युत्तारकं नॄणां सविज्ञानेन जन्मना ।
प्रसिद्ध्या वैष्णवं देशं पात्रस्तद्भगवन्मया ? ॥ १६१ ॥
मूलम्
भवत्युत्तारकं नॄणां सविज्ञानेन जन्मना ।
प्रसिद्ध्या वैष्णवं देशं पात्रस्तद्भगवन्मया ? ॥ १६१ ॥
विश्वास-प्रस्तुतिः
द्वादश्याख्यो बृहत्कालस्सङ्क्रान्त्याद्यैः परिष्कृतम् ।
त्रयमेतन्महाबुद्धे सविशेषतरं यदि ॥ १६२ ॥
मूलम्
द्वादश्याख्यो बृहत्कालस्सङ्क्रान्त्याद्यैः परिष्कृतम् ।
त्रयमेतन्महाबुद्धे सविशेषतरं यदि ॥ १६२ ॥
विश्वास-प्रस्तुतिः
भवत्युत्तारकं नूनं देहान्तरनिवासिनाम् ।
स्वयंव्यक्तेन विभुना त्वेकमूर्त्यादिनाऽब्जज ॥ १६३ ॥
मूलम्
भवत्युत्तारकं नूनं देहान्तरनिवासिनाम् ।
स्वयंव्यक्तेन विभुना त्वेकमूर्त्यादिनाऽब्जज ॥ १६३ ॥
विश्वास-प्रस्तुतिः
अधिष्ठितं हि सर्गादावेकदेशात् सहाम्बुना ? ।
तद्विशेषान्तरं देशं सिद्धिकृत् सर्वकर्मणाम् ॥ १६४ ॥
मूलम्
अधिष्ठितं हि सर्गादावेकदेशात् सहाम्बुना ? ।
तद्विशेषान्तरं देशं सिद्धिकृत् सर्वकर्मणाम् ॥ १६४ ॥
विश्वास-प्रस्तुतिः
तस्मिन् द्विजोचिते काले द्वादश्याख्ये भवेद्यदि ।
समुहूर्तं सनक्षत्रं वैष्णवं तेन तद्भवेत् ॥ १६५ ॥
मूलम्
तस्मिन् द्विजोचिते काले द्वादश्याख्ये भवेद्यदि ।
समुहूर्तं सनक्षत्रं वैष्णवं तेन तद्भवेत् ॥ १६५ ॥
विश्वास-प्रस्तुतिः
प्रोत्तारकं 101 पितॄणां च सव्य ? बाहुसमन्वितम् ।
सम्यक्सिद्धित्रयोपेतं पञ्चकालपरायणम् ॥ १६६ ॥
मूलम्
प्रोत्तारकं 101 पितॄणां च सव्य ? बाहुसमन्वितम् ।
सम्यक्सिद्धित्रयोपेतं पञ्चकालपरायणम् ॥ १६६ ॥
विश्वास-प्रस्तुतिः
लब्धलक्षं 102 परे तत्त्वे पात्रमेकायनं द्विज ।
संयमाद्यैरुपेतं 103 च तन्महार्थायनात्तु वै ॥ १६७ ॥
मूलम्
लब्धलक्षं 102 परे तत्त्वे पात्रमेकायनं द्विज ।
संयमाद्यैरुपेतं 103 च तन्महार्थायनात्तु वै ॥ १६७ ॥
विश्वास-प्रस्तुतिः
पितृणां सुगतिप्राप्तिश्शश्वदेव हि जायते ।
वेतं च तं महावेगात्तु ? * * * * * * * * जायते ॥ १६८ ॥
मूलम्
पितृणां सुगतिप्राप्तिश्शश्वदेव हि जायते ।
वेतं च तं महावेगात्तु ? * * * * * * * * जायते ॥ १६८ ॥
विश्वास-प्रस्तुतिः
देशे शुभे शुभं जन्म ज्ञानसत्कर्मणा सह ।
फलं शुभतरान् भिन्नान् पितॄणां त्रितयात् क्रमात् ॥ १६९ ॥
मूलम्
देशे शुभे शुभं जन्म ज्ञानसत्कर्मणा सह ।
फलं शुभतरान् भिन्नान् पितॄणां त्रितयात् क्रमात् ॥ १६९ ॥
विश्वास-प्रस्तुतिः
ज्ञात्वैवं 104 श्राद्धदाने तु देशकालादयो 105 गुणाः ।
चित्तशुद्धि 106 समेताश्च समासन्नाः प्रसन्नतः ॥ १७० ॥
मूलम्
ज्ञात्वैवं 104 श्राद्धदाने तु देशकालादयो 105 गुणाः ।
चित्तशुद्धि 106 समेताश्च समासन्नाः प्रसन्नतः ॥ १७० ॥
विश्वास-प्रस्तुतिः
एतदस्त्रादिना सर्वमुपकारं हि कर्मणाम् ।
केवलं भक्तिपूतानां लोकधर्मरतात्मनाम् ॥ १७१ ॥
मूलम्
एतदस्त्रादिना सर्वमुपकारं हि कर्मणाम् ।
केवलं भक्तिपूतानां लोकधर्मरतात्मनाम् ॥ १७१ ॥
विश्वास-प्रस्तुतिः
ज्ञानकर्मरतानां च द्विजानामधिकारिणाम् ।
पञ्चकालरतानां च स्वकर्मण्यब्जसम्भव ॥ १७२ ॥
मूलम्
ज्ञानकर्मरतानां च द्विजानामधिकारिणाम् ।
पञ्चकालरतानां च स्वकर्मण्यब्जसम्भव ॥ १७२ ॥
विश्वास-प्रस्तुतिः
यान्ति ? व्याघारमन्त्रेण परिक्राम्येन 107 वै ततः ? ।
प्रबन्धब्रह्मवर्णत्वं ? तेषां तद्भगवान् हरिः ॥ १७३ ॥
मूलम्
यान्ति ? व्याघारमन्त्रेण परिक्राम्येन 107 वै ततः ? ।
प्रबन्धब्रह्मवर्णत्वं ? तेषां तद्भगवान् हरिः ॥ १७३ ॥
विश्वास-प्रस्तुतिः
षाड्गुण्यविग्रहो देवः प्रभवाप्यकृत् स्वयम् ।
गुणमुक्तसमूहेन 108 स्वरूपादच्युतेन च ॥ १७४ ॥
मूलम्
षाड्गुण्यविग्रहो देवः प्रभवाप्यकृत् स्वयम् ।
गुणमुक्तसमूहेन 108 स्वरूपादच्युतेन च ॥ १७४ ॥
प्। ११९)
विश्वास-प्रस्तुतिः
कालादीनां समुत्थानं षाड्गुण्यादत एव हि ।
न विन्दन्ति परत्वेन ते चान्यस्याच्युतं 109 विना ॥ १७५ ॥
मूलम्
कालादीनां समुत्थानं षाड्गुण्यादत एव हि ।
न विन्दन्ति परत्वेन ते चान्यस्याच्युतं 109 विना ॥ १७५ ॥
विश्वास-प्रस्तुतिः
कालादेस्सूक्ष्मभूतस्य त्वाश्रयस्यामलस्य च ।
अतोऽन्यद्भगवद्भक्तास्तन्मन्त्रज्ञानतत्पराः ॥ १७६ ॥
मूलम्
कालादेस्सूक्ष्मभूतस्य त्वाश्रयस्यामलस्य च ।
अतोऽन्यद्भगवद्भक्तास्तन्मन्त्रज्ञानतत्पराः ॥ १७६ ॥
विश्वास-प्रस्तुतिः
तेषां कमलसम्भूत कालाद्यमखिलं हि यत् ।
सर्वमन्तस्थितं भाति तत्प्रभाववशात् स्फुटम् ॥ १७७ ॥
मूलम्
तेषां कमलसम्भूत कालाद्यमखिलं हि यत् ।
सर्वमन्तस्थितं भाति तत्प्रभाववशात् स्फुटम् ॥ १७७ ॥
विश्वास-प्रस्तुतिः
बहिरन्तरवच्चापि यस्मादेतदधीश्व * * * * 110 ।
विश्वस्य 111 चापि देहत्वं पुरा ते सम्प्रकाशितम् ॥ १७८ ॥
मूलम्
बहिरन्तरवच्चापि यस्मादेतदधीश्व * * * * 110 ।
विश्वस्य 111 चापि देहत्वं पुरा ते सम्प्रकाशितम् ॥ १७८ ॥
विश्वास-प्रस्तुतिः
अध्वोपदेशद्वारेण 112 विस्तरेण त एव हि ।
देहज्ञं सत्क्रियानिष्ठं ज्ञानिनं वैष्णवं स्थितम् ॥ १७९ ॥
मूलम्
अध्वोपदेशद्वारेण 112 विस्तरेण त एव हि ।
देहज्ञं सत्क्रियानिष्ठं ज्ञानिनं वैष्णवं स्थितम् ॥ १७९ ॥
विश्वास-प्रस्तुतिः
इच्छन्त्युत्तारकं शुद्धं पितरस्स्वकुले पुमान् ।
देशकालादयस्त्वेवमाश्रित्य 113 प्रयतस्समम् ? ॥ १८० ॥
मूलम्
इच्छन्त्युत्तारकं शुद्धं पितरस्स्वकुले पुमान् ।
देशकालादयस्त्वेवमाश्रित्य 113 प्रयतस्समम् ? ॥ १८० ॥
विश्वास-प्रस्तुतिः
निस्तुषैरुज्ज्वलैश्शुद्धैस्सक्षीरैरब्जसम्भव ।
सद्व्यञ्जनसमोपेतं संसाद्य श्रद्धया पुरा ? ॥ १८१ ॥
मूलम्
निस्तुषैरुज्ज्वलैश्शुद्धैस्सक्षीरैरब्जसम्भव ।
सद्व्यञ्जनसमोपेतं संसाद्य श्रद्धया पुरा ? ॥ १८१ ॥
विश्वास-प्रस्तुतिः
हृदा वा द्वादशार्णेन भाण्डेष्वभिनवेषु वै ।
विनिर्गतेषु वा पाकाद् भूयस्स्नेहोक्षितेष्वथ ॥ १८२ ॥
मूलम्
हृदा वा द्वादशार्णेन भाण्डेष्वभिनवेषु वै ।
विनिर्गतेषु वा पाकाद् भूयस्स्नेहोक्षितेष्वथ ॥ १८२ ॥
विश्वास-प्रस्तुतिः
एवं वा साधनीयं च पुत्रशिष्यात्मना 114 द्विज ।
भगिन्या 115 धर्मसा ? पत्न्या सुहृत्सम्बन्धवर्त्मना ॥ १८३ ॥
मूलम्
एवं वा साधनीयं च पुत्रशिष्यात्मना 114 द्विज ।
भगिन्या 115 धर्मसा ? पत्न्या सुहृत्सम्बन्धवर्त्मना ॥ १८३ ॥
विश्वास-प्रस्तुतिः
शुक्लाम्बरधरेणैव 116 दक्षेण शुचिनाऽत्मना ।
शारीरव्याधिहीनेन 117 क्षुत्तृष्णाविगतेन च ॥ १८४ ॥
विश्वास-प्रस्तुतिः
खासश्वास * * * * 118 स्वभावाथ दृक्श्रुतिहीनखर्वटैः ।
एवं विमुक्तदोषेण 119 भावभक्तिपरेण च ॥ १८५ ॥
मूलम्
खासश्वास * * * * 118 स्वभावाथ दृक्श्रुतिहीनखर्वटैः ।
एवं विमुक्तदोषेण 119 भावभक्तिपरेण च ॥ १८५ ॥
विश्वास-प्रस्तुतिः
संसाधनीयं श्राद्धार्थं स्वजातीयेन वै चरुः ।
अनुलोमेन विहितं वर्णानां चरुसाधनम् 120 ॥ १८६ ॥
मूलम्
संसाधनीयं श्राद्धार्थं स्वजातीयेन वै चरुः ।
अनुलोमेन विहितं वर्णानां चरुसाधनम् 120 ॥ १८६ ॥
विश्वास-प्रस्तुतिः
दिव्ये पित्र्येऽब्जसम्भूत प्रतिलोमश्च दोषकृत् ।
तदलाभात् 121 क्रयक्रीतमदुष्टं कारुका शुचिम् ? ॥ १८७ ॥
मूलम्
दिव्ये पित्र्येऽब्जसम्भूत प्रतिलोमश्च दोषकृत् ।
तदलाभात् 121 क्रयक्रीतमदुष्टं कारुका शुचिम् ? ॥ १८७ ॥
विश्वास-प्रस्तुतिः
पूर्वोक्तदोषनिर्मुक्तं तेनापि कमलोद्भव ।
अपिक्षयविधूनां वा ? लौल्यैकनिरतात्मनाम् ॥ १८८ ॥
मूलम्
पूर्वोक्तदोषनिर्मुक्तं तेनापि कमलोद्भव ।
अपिक्षयविधूनां वा ? लौल्यैकनिरतात्मनाम् ॥ १८८ ॥
विश्वास-प्रस्तुतिः
रजस्वलानां षण्डानां ऋत्वादीनां 122 विशेषतः ।
श्वानसूकरमार्जारमर्कटानां तथैव हि ॥ १८९ ॥
मूलम्
रजस्वलानां षण्डानां ऋत्वादीनां 122 विशेषतः ।
श्वानसूकरमार्जारमर्कटानां तथैव हि ॥ १८९ ॥
विश्वास-प्रस्तुतिः
विड्वराहशिवागृध्रपूर्वाणां तु खचारिणाम् ।
तस्मात् सर्वप्रयत्नेन 123 निवातस्थगिताम्बरे ॥ १९० ॥
मूलम्
विड्वराहशिवागृध्रपूर्वाणां तु खचारिणाम् ।
तस्मात् सर्वप्रयत्नेन 123 निवातस्थगिताम्बरे ॥ १९० ॥
विश्वास-प्रस्तुतिः
निश्शल्ये कुट्टिमे भूयस्सुलिप्ते धवलीकृते 124 ।
स्थाने मन्त्रार्चनं देवपितृदेवस्य साधनम् ॥ १९१ ॥
मूलम्
निश्शल्ये कुट्टिमे भूयस्सुलिप्ते धवलीकृते 124 ।
स्थाने मन्त्रार्चनं देवपितृदेवस्य साधनम् ॥ १९१ ॥
विश्वास-प्रस्तुतिः
विहितं चैव सर्वेषां सम्भवे सति सर्वदा ।
अन्नव्यञ्जनभाण्डानां 125 सर्वेषां क्रमशो द्विज ॥ १९२ ॥
मूलम्
विहितं चैव सर्वेषां सम्भवे सति सर्वदा ।
अन्नव्यञ्जनभाण्डानां 125 सर्वेषां क्रमशो द्विज ॥ १९२ ॥
विश्वास-प्रस्तुतिः
अन्तश्चराम्भकाले ? तु मध्वाज्यैस्सकुशास्तिलाः 126 ।
क्षेप्तव्या द्वादशार्णेन भूयस्सिद्धेन सङ्ग्रहे ॥ १९३ ॥
मूलम्
अन्तश्चराम्भकाले ? तु मध्वाज्यैस्सकुशास्तिलाः 126 ।
क्षेप्तव्या द्वादशार्णेन भूयस्सिद्धेन सङ्ग्रहे ॥ १९३ ॥
विश्वास-प्रस्तुतिः
अष्टार्णेनाथ वस्त्रेण स्थगयेत् तान् प्रयत्नतः ।
यह्ता न बहिरन्योत्थं वाष्पं 127 निर्याति पद्मज ॥ १९४ ॥
मूलम्
अष्टार्णेनाथ वस्त्रेण स्थगयेत् तान् प्रयत्नतः ।
यह्ता न बहिरन्योत्थं वाष्पं 127 निर्याति पद्मज ॥ १९४ ॥
प्। १२०)
विश्वास-प्रस्तुतिः
ऊर्ध्वपुण्ड्रे 128 कृते लिप्ते क्षालिते स्थलिकाचये 129 ।
वर्मणा वाससा च्छन्ने पूर्वादाभ्यन्तरीकृते ॥ १९५ ॥
मूलम्
ऊर्ध्वपुण्ड्रे 128 कृते लिप्ते क्षालिते स्थलिकाचये 129 ।
वर्मणा वाससा च्छन्ने पूर्वादाभ्यन्तरीकृते ॥ १९५ ॥
विश्वास-प्रस्तुतिः
रक्षपालं च तत्पङ्क्तौ दत्त्वा स्नानाद्यमाचरेत् 130 ।
अग्नेर्विप्रमवासाना * * ? स्थानस्य 131 पौष्कर ॥ १९६ ॥
मूलम्
रक्षपालं च तत्पङ्क्तौ दत्त्वा स्नानाद्यमाचरेत् 130 ।
अग्नेर्विप्रमवासाना * * ? स्थानस्य 131 पौष्कर ॥ १९६ ॥
विश्वास-प्रस्तुतिः
भाण्डानां भागपूर्वाणां सत्सहायगणस्य च ।
विनियोगं पुरा कृत्वा पूर्णान्त? नित्यमाचरेत् ॥ १९७ ॥
मूलम्
भाण्डानां भागपूर्वाणां सत्सहायगणस्य च ।
विनियोगं पुरा कृत्वा पूर्णान्त? नित्यमाचरेत् ॥ १९७ ॥
विश्वास-प्रस्तुतिः
अपा * * * * * * * * नात् प्रतिशाटकम् ।
तस्याधश्शाटिकायां तु विभुयात् ? तनुवेष्टनम् ॥ १९८ ॥
मूलम्
अपा * * * * * * * * नात् प्रतिशाटकम् ।
तस्याधश्शाटिकायां तु विभुयात् ? तनुवेष्टनम् ॥ १९८ ॥
विश्वास-प्रस्तुतिः
अभूतं 132 विमलं स्वच्छं * * * * सूतं ? वल्कलादिकम् ।
नीलाञ्चितं ? य यत्किञ्चिद्विद्यते चाम्बरादिकम् ॥ १९९ ॥
मूलम्
अभूतं 132 विमलं स्वच्छं * * * * सूतं ? वल्कलादिकम् ।
नीलाञ्चितं ? य यत्किञ्चिद्विद्यते चाम्बरादिकम् ॥ १९९ ॥
विश्वास-प्रस्तुतिः
सर्वत्र विषया चैव ? त्वपास्य भुवनाद्बहिः ।
ततो धियाऽभिसन्धाय मन्त्रमूर्तिगतं परम् ॥ २०० ॥
मूलम्
सर्वत्र विषया चैव ? त्वपास्य भुवनाद्बहिः ।
ततो धियाऽभिसन्धाय मन्त्रमूर्तिगतं परम् ॥ २०० ॥
विश्वास-प्रस्तुतिः
यजाम्यनुग्रहार्थं 133 च पितॄणां पुनरेव हि ।
निवेश्य प्राग्वदाहूय ह्यासनेषु क्रमाद् 134 द्विजान् ॥ २०१ ॥
मूलम्
यजाम्यनुग्रहार्थं 133 च पितॄणां पुनरेव हि ।
निवेश्य प्राग्वदाहूय ह्यासनेषु क्रमाद् 134 द्विजान् ॥ २०१ ॥
विश्वास-प्रस्तुतिः
तेभ्यः प्रागानौ 135 पूर्वं निवेश्यौ द्वौ द्विजोत्तमौं ।
द्वादशारो धरो धाम त्रितयाधिष्ठितासने 136 ॥ २०२ ॥
मूलम्
तेभ्यः प्रागानौ 135 पूर्वं निवेश्यौ द्वौ द्विजोत्तमौं ।
द्वादशारो धरो धाम त्रितयाधिष्ठितासने 136 ॥ २०२ ॥
विश्वास-प्रस्तुतिः
अथोक्तान् 137 सर्वसोमान्यान् षडङ्गा द्विजवास्वरा ? 138 ।
अस्त्रमन्त्रशिखायुक्तः क्रमाद्वि 139 * * * * षदन्वितम् ॥ २०३ ॥
मूलम्
अथोक्तान् 137 सर्वसोमान्यान् षडङ्गा द्विजवास्वरा ? 138 ।
अस्त्रमन्त्रशिखायुक्तः क्रमाद्वि 139 * * * * षदन्वितम् ॥ २०३ ॥
विश्वास-प्रस्तुतिः
नियोज्य प्राङ्मुखस्थाभ्यां देहतादात्म्यताप्तये ।
स्ववाचकेन सद्धाम्नो ह्येकमूर्त्यादिकात्मना ॥ २०४ ॥
मूलम्
नियोज्य प्राङ्मुखस्थाभ्यां देहतादात्म्यताप्तये ।
स्ववाचकेन सद्धाम्नो ह्येकमूर्त्यादिकात्मना ॥ २०४ ॥
विश्वास-प्रस्तुतिः
न्यस्तव्यं देवताव्यूहं फड्वौषट्कारसंयुतम् 140 ।
नृसिंहाख्यं सवाराहं मन्त्रमूर्तिद्वयं हि यत् ॥ २०५ ॥
मूलम्
न्यस्तव्यं देवताव्यूहं फड्वौषट्कारसंयुतम् 140 ।
नृसिंहाख्यं सवाराहं मन्त्रमूर्तिद्वयं हि यत् ॥ २०५ ॥
विश्वास-प्रस्तुतिः
अग्नीषोमाख्यदैवत्यं 141 रक्षार्थं सर्वदैव हि ।
अवीक्षयन्नुदग्भागं 142 अतोऽन्ये विनिवेश्य च ॥ २०६ ॥
मूलम्
अग्नीषोमाख्यदैवत्यं 141 रक्षार्थं सर्वदैव हि ।
अवीक्षयन्नुदग्भागं 142 अतोऽन्ये विनिवेश्य च ॥ २०६ ॥
विश्वास-प्रस्तुतिः
तत्रादौ हृदयादीनामधः पङ्क्तौ निवेश्य च ।
दृशा सद्वर्णजानां तु सङ्घानामेवमेव हि ॥ २०७ ॥
मूलम्
तत्रादौ हृदयादीनामधः पङ्क्तौ निवेश्य च ।
दृशा सद्वर्णजानां तु सङ्घानामेवमेव हि ॥ २०७ ॥
विश्वास-प्रस्तुतिः
तस्य दक्षिणतश्चोर्ध्वे जननीयकुलस्य 143 च ।
कवचेनापरं योज्यमेकान्तं भगवन्मयम् ॥ २०८ ॥
मूलम्
तस्य दक्षिणतश्चोर्ध्वे जननीयकुलस्य 143 च ।
कवचेनापरं योज्यमेकान्तं भगवन्मयम् ॥ २०८ ॥
विश्वास-प्रस्तुतिः
पितृनाम्ना च * * * * तस्य 144 दक्षिणतस्ततः ।
तृतीयमाप्तिकारी ? च चतुर्थं हृदयेन तु ॥ २०९ ॥
मूलम्
पितृनाम्ना च * * * * तस्य 144 दक्षिणतस्ततः ।
तृतीयमाप्तिकारी ? च चतुर्थं हृदयेन तु ॥ २०९ ॥
विश्वास-प्रस्तुतिः
पितामहाभिधानेन मूर्तिमन्त्रेण पञ्चमम् ।
प्रपितामहनाम्ना वै योज्यमेकायनं द्विज ॥ २१० ॥
मूलम्
पितामहाभिधानेन मूर्तिमन्त्रेण पञ्चमम् ।
प्रपितामहनाम्ना वै योज्यमेकायनं द्विज ॥ २१० ॥
विश्वास-प्रस्तुतिः
जनके जीवभावेन तदतीतत्रयं क्रमात् ।
निवेशनीयं 145 तैर्मन्त्रैर्वर्तते च द्वयं 146 क्रमात् ॥ २११ ॥
मूलम्
जनके जीवभावेन तदतीतत्रयं क्रमात् ।
निवेशनीयं 145 तैर्मन्त्रैर्वर्तते च द्वयं 146 क्रमात् ॥ २११ ॥
विश्वास-प्रस्तुतिः
प्रपितामहपूर्वं तु समतीतत्रयं न्यसेत् ।
सामान्येन षडङ्गेन त्वेवमुक्तं स्वकेन वा ॥ २१२ ॥
मूलम्
प्रपितामहपूर्वं तु समतीतत्रयं न्यसेत् ।
सामान्येन षडङ्गेन त्वेवमुक्तं स्वकेन वा ॥ २१२ ॥
विश्वास-प्रस्तुतिः
मन्त्रेण श्राद्धदाने तु विनियोगं द्विजार्चने ।
चतुर्मूर्ताधिकारेण द्विधावस्थमथोच्यते ॥ २१३ ॥
मूलम्
मन्त्रेण श्राद्धदाने तु विनियोगं द्विजार्चने ।
चतुर्मूर्ताधिकारेण द्विधावस्थमथोच्यते ॥ २१३ ॥
विश्वास-प्रस्तुतिः
सभोगमपवर्गं च मन्त्रैकस्मादवाप्यते ।
कैवल्यं केवलं चैव द्वितीयादमलेक्षण ॥ २१४ ॥
मूलम्
सभोगमपवर्गं च मन्त्रैकस्मादवाप्यते ।
कैवल्यं केवलं चैव द्वितीयादमलेक्षण ॥ २१४ ॥
विश्वास-प्रस्तुतिः
ससुहृन्मन्त्रवर्गस्य न्यसेदव्यक्तमन्त्रराट् 147 ।
त्रयाणां वासुदेवान्तं प्रद्युम्नाद्यमतः क्रमात् ॥ २१५ ॥
मूलम्
ससुहृन्मन्त्रवर्गस्य न्यसेदव्यक्तमन्त्रराट् 147 ।
त्रयाणां वासुदेवान्तं प्रद्युम्नाद्यमतः क्रमात् ॥ २१५ ॥
प्। १२१)
विश्वास-प्रस्तुतिः
न तद्वै सविशेषं च पुनरेव * * * मे शृणु ।
सुहृत्प्रपूर्वमिश्राणामनि रुद्धं 148 हि वाचकम् ॥ २१६ ॥
मूलम्
न तद्वै सविशेषं च पुनरेव * * * मे शृणु ।
सुहृत्प्रपूर्वमिश्राणामनि रुद्धं 148 हि वाचकम् ॥ २१६ ॥
विश्वास-प्रस्तुतिः
प्रद्युम्नमन्त्रवर्गस्य कामाद् 149 द्वाभ्यां द्वयं ततः ।
प्रणवेन परं ब्रह्मस्वरूपं प्रपितामहम् ॥ २१७ ॥
मूलम्
प्रद्युम्नमन्त्रवर्गस्य कामाद् 149 द्वाभ्यां द्वयं ततः ।
प्रणवेन परं ब्रह्मस्वरूपं प्रपितामहम् ॥ २१७ ॥
विश्वास-प्रस्तुतिः
मह(ता तन्मु)दाप्तमुखेनैव तर्पणं यन्महामते ।
नवमूर्त्यधिकारेण त्रिप्रकारमथोच्यते ॥ २१८ ॥
मूलम्
मह(ता तन्मु)दाप्तमुखेनैव तर्पणं यन्महामते ।
नवमूर्त्यधिकारेण त्रिप्रकारमथोच्यते ॥ २१८ ॥
विश्वास-प्रस्तुतिः
समित्राणां च वात्सल्याद् द्विजानां विष्णुना न्यसेत् ।
ततो वैराजमन्त्रेण मातृवर्गस्य पौष्कर ॥ २१९ ॥
मूलम्
समित्राणां च वात्सल्याद् द्विजानां विष्णुना न्यसेत् ।
ततो वैराजमन्त्रेण मातृवर्गस्य पौष्कर ॥ २१९ ॥
विश्वास-प्रस्तुतिः
त्रिभिर्नारायणाद्यैस्तु पित्रादीनां त्रयं क्रमात् ।
विद्धि विद्धाख्यमेतद्धि श्राद्ध(श्रद्धा)ज्ञानं ? फलप्रदम् ॥ २२० ॥
मूलम्
त्रिभिर्नारायणाद्यैस्तु पित्रादीनां त्रयं क्रमात् ।
विद्धि विद्धाख्यमेतद्धि श्राद्ध(श्रद्धा)ज्ञानं ? फलप्रदम् ॥ २२० ॥
विश्वास-प्रस्तुतिः
पितॄणां यजमानस्य देहलाभेविनैव 150 हि ।
वैराजमन्त्रादारभ्य साङ्कर्षणान्तमब्जज 151 ॥ २२१ ॥
विश्वास-प्रस्तुतिः
समन्त्रपञ्चकं 152 विद्धि * * * * * * * * * * ।
प्रपितामहनिष्ठानां यत्तच्छ्राद्धं हि पौष्कर ॥ २२२ ॥
मूलम्
समन्त्रपञ्चकं 152 विद्धि * * * * * * * * * * ।
प्रपितामहनिष्ठानां यत्तच्छ्राद्धं हि पौष्कर ॥ २२२ ॥
विश्वास-प्रस्तुतिः
प्रयच्छत्यात्मलाभं तु श्राद्धकर्तुः पितृष्वपि ।
आधाराणां * * * * मन्त्राद्वै * * * * * * * * * * * * * * ॥ २२३ ॥
मूलम्
प्रयच्छत्यात्मलाभं तु श्राद्धकर्तुः पितृष्वपि ।
आधाराणां * * * * मन्त्राद्वै * * * * * * * * * * * * * * ॥ २२३ ॥
विश्वास-प्रस्तुतिः
नियोजनं द्विजेन्द्राणां पञ्चानां श्राद्धकर्मणि ।
मित्रवर्गात् समारभ्य परमेतद्धि वैस्वरम् 153 ॥ २२४ ॥
मूलम्
नियोजनं द्विजेन्द्राणां पञ्चानां श्राद्धकर्मणि ।
मित्रवर्गात् समारभ्य परमेतद्धि वैस्वरम् 153 ॥ २२४ ॥
विश्वास-प्रस्तुतिः
सामग्रीभिस्समोपेतं 154 कर्तुः पितृगणस्य च ।
परं 155 यच्छति निर्वाणं सकृत्स्नं हि च ? किं पुनः ॥ २२५ ॥
मूलम्
सामग्रीभिस्समोपेतं 154 कर्तुः पितृगणस्य च ।
परं 155 यच्छति निर्वाणं सकृत्स्नं हि च ? किं पुनः ॥ २२५ ॥
विश्वास-प्रस्तुतिः
कालमाजीवितं विप्र श्रद्धापूतेन चेतसा ।
कृपया च समानानां सम्भवे सति पौष्कर ॥ २२६ ॥
मूलम्
कालमाजीवितं विप्र श्रद्धापूतेन चेतसा ।
कृपया च समानानां सम्भवे सति पौष्कर ॥ २२६ ॥
विश्वास-प्रस्तुतिः
काम्येऽस्मिञ्श्राद्धदाने 156 तु पङ्क्त्या नाऽन्यत्र योजयेत् ।
समूहमेकं पूर्वं तु विप्राणामुत्तराननम् ॥ २२७ ॥
मूलम्
काम्येऽस्मिञ्श्राद्धदाने 156 तु पङ्क्त्या नाऽन्यत्र योजयेत् ।
समूहमेकं पूर्वं तु विप्राणामुत्तराननम् ॥ २२७ ॥
विश्वास-प्रस्तुतिः
हृन्मन्त्रेणाब्जसम्भूत 157 सर्वेषां विन्यसेत् ततः ।
प्रणवेन स्वनाम्ना च 158 ज्ञात * * * * * * * * हृदादिषु ॥ २२८ ॥
मूलम्
हृन्मन्त्रेणाब्जसम्भूत 157 सर्वेषां विन्यसेत् ततः ।
प्रणवेन स्वनाम्ना च 158 ज्ञात * * * * * * * * हृदादिषु ॥ २२८ ॥
विश्वास-प्रस्तुतिः
अस्त्रभूसणहेतीश 159 पूर्वमन्त्रान् सगोचरे ।
एवं वा प्राङ्मुखं शक्त्या चक्रमन्त्रेण योजयेत् ॥ २२९ ॥
मूलम्
अस्त्रभूसणहेतीश 159 पूर्वमन्त्रान् सगोचरे ।
एवं वा प्राङ्मुखं शक्त्या चक्रमन्त्रेण योजयेत् ॥ २२९ ॥
विश्वास-प्रस्तुतिः
विप्रमेकमुदग्वक्वं 58 मुख्यमन्त्रेण योजयेत् ।
द्वयं चोदङ्मुखं तत्र हृन्मन्त्रेणानुसन्ध्य च ॥ २३० ॥
मूलम्
विप्रमेकमुदग्वक्वं 58 मुख्यमन्त्रेण योजयेत् ।
द्वयं चोदङ्मुखं तत्र हृन्मन्त्रेणानुसन्ध्य च ॥ २३० ॥
विश्वास-प्रस्तुतिः
सुहृन्मित्रं द्विवेतं तु ? मातृवंशमथाब्जज ।
पितृवंशं 160 हि निश्शेषं स्मरेदपरदेहगम् ॥ २३१ ॥
मूलम्
सुहृन्मित्रं द्विवेतं तु ? मातृवंशमथाब्जज ।
पितृवंशं 160 हि निश्शेषं स्मरेदपरदेहगम् ॥ २३१ ॥
मब्डले त्वम्बुपात्रस्थं चक्रं वा नृहरिं यजेत् ।
(विप्रमेकमुदग्वक्त्रं मुख्यमन्त्रेण विन्यसेत्) ॥ २३२ ॥
विश्वास-प्रस्तुतिः
तृप्तये पितृवर्गस्य यथा मातृकुलस्य च ।
सर्वं जनमतोऽन्येषां 161 प्रीतये च स्वशक्तितः ॥ २३३ ॥
मूलम्
तृप्तये पितृवर्गस्य यथा मातृकुलस्य च ।
सर्वं जनमतोऽन्येषां 161 प्रीतये च स्वशक्तितः ॥ २३३ ॥
विश्वास-प्रस्तुतिः
गवा 58 ग्रासं समुद्धृत्य दद्याद् घृतमधुप्लुतम् ।
दर्भैस्तिलोदकैर्मिश्रं 162 न क्षारं लवणोत्कटम् ॥ २३४ ॥
मूलम्
गवा 58 ग्रासं समुद्धृत्य दद्याद् घृतमधुप्लुतम् ।
दर्भैस्तिलोदकैर्मिश्रं 162 न क्षारं लवणोत्कटम् ॥ २३४ ॥
विश्वास-प्रस्तुतिः
आत्मवंशाधिकारेण कुर्यादेवमतोऽन्यथा ।
पौरोहित्येन कृपया प्रीत्या वाऽन्यस्य कस्य चित् ॥ २३५ ॥
मूलम्
आत्मवंशाधिकारेण कुर्यादेवमतोऽन्यथा ।
पौरोहित्येन कृपया प्रीत्या वाऽन्यस्य कस्य चित् ॥ २३५ ॥
विश्वास-प्रस्तुतिः
निर्वर्तने तदीयं हि तत्पूर्वं विहितं कुलम् 163 ।
आपादाज्जानुपर्यन्तमाजानोर्मध्यमस्तकम् 164 ॥ २३६ ॥
मूलम्
निर्वर्तने तदीयं हि तत्पूर्वं विहितं कुलम् 163 ।
आपादाज्जानुपर्यन्तमाजानोर्मध्यमस्तकम् 164 ॥ २३६ ॥
प्। १२२)
विश्वास-प्रस्तुतिः
आवस्तिमूर्ध्नो 165 हृदयमाहृदो मस्तकावधि ।
अनिरुद्धादयो मन्त्राश्चत्वारो विनिवेश्य च ॥ २३७ ॥
मूलम्
आवस्तिमूर्ध्नो 165 हृदयमाहृदो मस्तकावधि ।
अनिरुद्धादयो मन्त्राश्चत्वारो विनिवेश्य च ॥ २३७ ॥
विश्वास-प्रस्तुतिः
सुगतिप्राप्तये विप्र पितॄणां नित्यमेव हि ।
तृप्तये वासुदेवाद्यादामूर्ध्नस्त्वङ्घ्रिगोचरम् ॥ २३८ ॥
मूलम्
सुगतिप्राप्तये विप्र पितॄणां नित्यमेव हि ।
तृप्तये वासुदेवाद्यादामूर्ध्नस्त्वङ्घ्रिगोचरम् ॥ २३८ ॥
विश्वास-प्रस्तुतिः
चत्वारश्चानिरुद्धान्ता 166 योक्तव्या वा महामते ।
प्रणवेन 167 हृदि ब्रह्मन् शान्तं संविन्मयं तु वा ॥ २३९ ॥
मूलम्
चत्वारश्चानिरुद्धान्ता 166 योक्तव्या वा महामते ।
प्रणवेन 167 हृदि ब्रह्मन् शान्तं संविन्मयं तु वा ॥ २३९ ॥
विश्वास-प्रस्तुतिः
समीरानलतोयक्ष्माभूतानां 168 व्यपकं क्रमात् ।
न्यस्तव्यं वासुदेवाद्यमध्यक्षान्तं चतुष्टयम् ॥ २४० ॥
मूलम्
समीरानलतोयक्ष्माभूतानां 168 व्यपकं क्रमात् ।
न्यस्तव्यं वासुदेवाद्यमध्यक्षान्तं चतुष्टयम् ॥ २४० ॥
विश्वास-प्रस्तुतिः
अपेक्षयानिरुद्वाद्यं पृथिव्यादिचतुर्ष्वथ ।
रक्षार्थं नृहरिं न्यस्त्वा नवमूर्तेः परं द्विज ॥ २४१ ॥
मूलम्
अपेक्षयानिरुद्वाद्यं पृथिव्यादिचतुर्ष्वथ ।
रक्षार्थं नृहरिं न्यस्त्वा नवमूर्तेः परं द्विज ॥ २४१ ॥
विश्वास-प्रस्तुतिः
मूर्धास्यकण्ठहृन्नाभिगुह्यजानुद्वये 169 त्वथ ।
पादयोः क्ष्माधरान्तं तु न्यस्तव्यं त्वष्टकं क्रमात् ॥ २४२ ॥
मूलम्
मूर्धास्यकण्ठहृन्नाभिगुह्यजानुद्वये 169 त्वथ ।
पादयोः क्ष्माधरान्तं तु न्यस्तव्यं त्वष्टकं क्रमात् ॥ २४२ ॥
विश्वास-प्रस्तुतिः
हृदम्बरे तु भगवान् वासुदेवोऽप्यधोक्षजः ।
क्ष्मान्तानां बुद्धिपूर्वाणां क्रमात् सङ्कर्षणादिकम् ॥ २४३ ॥
मूलम्
हृदम्बरे तु भगवान् वासुदेवोऽप्यधोक्षजः ।
क्ष्मान्तानां बुद्धिपूर्वाणां क्रमात् सङ्कर्षणादिकम् ॥ २४३ ॥
विश्वास-प्रस्तुतिः
याक्तव्यमथवा विप्र पृथिव्यादिक्रमेण तु ।
सप्तकं 170 भूधाराख्यं तु सङ्कर्षणान्तमेव हि ॥ २४४ ॥
मूलम्
याक्तव्यमथवा विप्र पृथिव्यादिक्रमेण तु ।
सप्तकं 170 भूधाराख्यं तु सङ्कर्षणान्तमेव हि ॥ २४४ ॥
विश्वास-प्रस्तुतिः
अथ 171 चिद्धृत्वधिष्ठाने वासुदेवं तु भावयेत् ।
रसलोहितमांसानां मेदोमज्जास्थिषु द्विज ॥ २४५ ॥
मूलम्
अथ 171 चिद्धृत्वधिष्ठाने वासुदेवं तु भावयेत् ।
रसलोहितमांसानां मेदोमज्जास्थिषु द्विज ॥ २४५ ॥
विश्वास-प्रस्तुतिः
क्रमेण शुक्लधात्वन्तं न्यसेत् सङ्कर्षणादिकम् ।
सप्तकं च वराहान्तमाशुक्लाद् 172 द्वारसिद्धये ॥ २४६ ॥
मूलम्
क्रमेण शुक्लधात्वन्तं न्यसेत् सङ्कर्षणादिकम् ।
सप्तकं च वराहान्तमाशुक्लाद् 172 द्वारसिद्धये ॥ २४६ ॥
विश्वास-प्रस्तुतिः
वराहमन्त्रादारभ्य सङ्कर्षणान्तमब्जज ।
एवं दुष्टनिरासार्थं पूर्ववत् 173 पात्रकं न्यसेत् ॥ २४७ ॥
मूलम्
वराहमन्त्रादारभ्य सङ्कर्षणान्तमब्जज ।
एवं दुष्टनिरासार्थं पूर्ववत् 173 पात्रकं न्यसेत् ॥ २४७ ॥
विश्वास-प्रस्तुतिः
व्यापकत्वेन भगवान् बहिरभ्यन्तरे खवत् ।
जीववत् साङ्कर्षणं च बीजं हृत्कमलोदरे ॥ २४८ ॥
मूलम्
व्यापकत्वेन भगवान् बहिरभ्यन्तरे खवत् ।
जीववत् साङ्कर्षणं च बीजं हृत्कमलोदरे ॥ २४८ ॥
सृष्टिसंअहारयोगेन सप्तकं धातुसप्तके ।
पौष्कर उवाच
विश्वास-प्रस्तुतिः
सामान्येन स्वमन्त्रेण सति सन्निहितेन वै ।
कारयो ? र्विग्रहे वृत्तौ ज्वालन्ताभ्यन्तरे 174 (यथा) तु वा ॥ २४९ ॥
मूलम्
सामान्येन स्वमन्त्रेण सति सन्निहितेन वै ।
कारयो ? र्विग्रहे वृत्तौ ज्वालन्ताभ्यन्तरे 174 (यथा) तु वा ॥ २४९ ॥
विश्वास-प्रस्तुतिः
न्यासार्चनादिमुक्तानां 175 मन्त्राणां युज्यते कथम् ।
विनियोगं चतुर्णां 176 वा नवानां मन्त्रकर्मणि ॥ २५० ॥
मूलम्
न्यासार्चनादिमुक्तानां 175 मन्त्राणां युज्यते कथम् ।
विनियोगं चतुर्णां 176 वा नवानां मन्त्रकर्मणि ॥ २५० ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
सषडङ्गो हि सामान्यस्सर्वेषां विहितस्सदा ।
साधकस्य 177 हि मन्त्रो हि विषमस्स्याद्विरोधकृत् ॥ २५१ ॥
मूलम्
सषडङ्गो हि सामान्यस्सर्वेषां विहितस्सदा ।
साधकस्य 177 हि मन्त्रो हि विषमस्स्याद्विरोधकृत् ॥ २५१ ॥
विश्वास-प्रस्तुतिः
अनुज्ञातस्ससर्वस्य 178 चातुरात्म्यादिकं हि यत् ।
गुरोरिच्छा स्वकीयाऽत्र खमन्त्रादौ महामते ॥ २५२ ॥
मूलम्
अनुज्ञातस्ससर्वस्य 178 चातुरात्म्यादिकं हि यत् ।
गुरोरिच्छा स्वकीयाऽत्र खमन्त्रादौ महामते ॥ २५२ ॥
विश्वास-प्रस्तुतिः
तत्रापि 179 हि विषेषाय श्राद्धे द्वाभ्यां स उच्यते ।
मन्त्रग्रामे 180 तु विन्यस्ते विप्राणामिच्छया पुरा ॥ २५३ ॥
मूलम्
तत्रापि 179 हि विषेषाय श्राद्धे द्वाभ्यां स उच्यते ।
मन्त्रग्रामे 180 तु विन्यस्ते विप्राणामिच्छया पुरा ॥ २५३ ॥
विश्वास-प्रस्तुतिः
स्वमन्त्रमुपसंहृत्य स्वधाम्ना च 181 धिया सता ।
ब्रह्मभावनया व्याप्त एवं कृत्वाऽश्रयादिकम् ॥ २५४ ॥
मूलम्
स्वमन्त्रमुपसंहृत्य स्वधाम्ना च 181 धिया सता ।
ब्रह्मभावनया व्याप्त एवं कृत्वाऽश्रयादिकम् ॥ २५४ ॥
प्। १२३)
विश्वास-प्रस्तुतिः
यद्विप्रविग्रहे व्यस्तं मन्त्रव्यूहं तदात्मनि ।
अ ? 182 थानियोजनीयं च क्षन्तु ? तत्पाणिपूर्वकम् ॥ २५५ ॥
मूलम्
यद्विप्रविग्रहे व्यस्तं मन्त्रव्यूहं तदात्मनि ।
अ ? 182 थानियोजनीयं च क्षन्तु ? तत्पाणिपूर्वकम् ॥ २५५ ॥
विश्वास-प्रस्तुतिः
तत्रायं विहितं विप्र विशेषं तन्निबोधतु ।
व्यापकत्वेन भगवान् प्राक् सव्येतरयोस्ततः ॥ २५६ ॥
मूलम्
तत्रायं विहितं विप्र विशेषं तन्निबोधतु ।
व्यापकत्वेन भगवान् प्राक् सव्येतरयोस्ततः ॥ २५६ ॥
विश्वास-प्रस्तुतिः
दक्षिणे करशाखासु द्वितीयं पञ्चसु न्यसेत् ।
तद्वन्द्वामे तृतीयं हि त्वङ्गुष्ठादिक्रमेण तु ॥ २५७ ॥
मूलम्
दक्षिणे करशाखासु द्वितीयं पञ्चसु न्यसेत् ।
तद्वन्द्वामे तृतीयं हि त्वङ्गुष्ठादिक्रमेण तु ॥ २५७ ॥
विश्वास-प्रस्तुतिः
तलद्वये 183 दक्षिणादावनिरुद्धमतो न्यसेत् ।
एकं वा वासुदेवान्तं न्यसेदिच्छावशेन तु ॥ २५८ ॥
मूलम्
तलद्वये 183 दक्षिणादावनिरुद्धमतो न्यसेत् ।
एकं वा वासुदेवान्तं न्यसेदिच्छावशेन तु ॥ २५८ ॥
विश्वास-प्रस्तुतिः
यदा नवात्मा करयोस्तदङ्गुष्ठद्वयेऽच्युतः ।
अष्टकं च वराहान्तं प्राग्वदातर्जनेः क्रमात् ॥ २५९ ॥
मूलम्
यदा नवात्मा करयोस्तदङ्गुष्ठद्वयेऽच्युतः ।
अष्टकं च वराहान्तं प्राग्वदातर्जनेः क्रमात् ॥ २५९ ॥
विश्वास-प्रस्तुतिः
वामतर्जननिष्ठं 184 तु वासुदेवान्तमेव वा ।
स्वाहामध्योदितं कृत्वा पूजासारे ? तथाऽ(र्चने)नले ॥ २६० ॥
मूलम्
वामतर्जननिष्ठं 184 तु वासुदेवान्तमेव वा ।
स्वाहामध्योदितं कृत्वा पूजासारे ? तथाऽ(र्चने)नले ॥ २६० ॥
विश्वास-प्रस्तुतिः
हुतमप्यनलं 185 भूतं प्राग्वत् पाव (न) कतां नयेत् ।
एवमिच्छावशेनैव मन्त्राणां परिवर्तनम् ॥ २६१ ॥
मूलम्
हुतमप्यनलं 185 भूतं प्राग्वत् पाव (न) कतां नयेत् ।
एवमिच्छावशेनैव मन्त्राणां परिवर्तनम् ॥ २६१ ॥
विश्वास-प्रस्तुतिः
स्वाराध्या 186 नवनिष्ठानां श्राद्धकाले विरोधकृत् ।
एवं नियोजनं कृत्वा शिरसाऽभ्यर्च्य साम्प्रतम् ॥ २६२ ॥
मूलम्
स्वाराध्या 186 नवनिष्ठानां श्राद्धकाले विरोधकृत् ।
एवं नियोजनं कृत्वा शिरसाऽभ्यर्च्य साम्प्रतम् ॥ २६२ ॥
विश्वास-प्रस्तुतिः
सासनं पुष्पपात्रेण समूहं भगवन्मयम् ।
तन्मध्येम्भश्चलं 187 चित्तं पञ्चेन्द्रियसमन्वितम् ॥ २६३ ॥
मूलम्
सासनं पुष्पपात्रेण समूहं भगवन्मयम् ।
तन्मध्येम्भश्चलं 187 चित्तं पञ्चेन्द्रियसमन्वितम् ॥ २६३ ॥
विश्वास-प्रस्तुतिः
कुर्यात्तां मन्त्रपीठस्थं 188 मध्ये पारेऽथवा हृदि ।
कालमाचमनान्तं (र्थम्) तु मदनुग्रहकाम्यया ॥ २६४ ॥
मूलम्
कुर्यात्तां मन्त्रपीठस्थं 188 मध्ये पारेऽथवा हृदि ।
कालमाचमनान्तं (र्थम्) तु मदनुग्रहकाम्यया ॥ २६४ ॥
विश्वास-प्रस्तुतिः
सन्निधाने द्विजानां च विभोस्सज्वलनस्य च ।
भाव्यं सुयन्त्रितेनैव 189 सर्वज्ञेनापि जन्तुना ॥ २६५ ॥
मूलम्
सन्निधाने द्विजानां च विभोस्सज्वलनस्य च ।
भाव्यं सुयन्त्रितेनैव 189 सर्वज्ञेनापि जन्तुना ॥ २६५ ॥
विश्वास-प्रस्तुतिः
एवं भूतैर्द्विजेन्द्रैस्तु (स्तैः) बुद्ध्या तु सुविशद्धया ।
श्रद्धेयमखिलं 190 तस्य सानुकम्पेन चेतसा ॥ २६६ ॥
मूलम्
एवं भूतैर्द्विजेन्द्रैस्तु (स्तैः) बुद्ध्या तु सुविशद्धया ।
श्रद्धेयमखिलं 190 तस्य सानुकम्पेन चेतसा ॥ २६६ ॥
विश्वास-प्रस्तुतिः
यस्मादब्जसमुद्भूत मानं यदुभयात्मकम् ।
नासकृत् सर्वभावानां विशेषाच्छ्राद्धकर्मणि ॥ २६७ ॥
मूलम्
यस्मादब्जसमुद्भूत मानं यदुभयात्मकम् ।
नासकृत् सर्वभावानां विशेषाच्छ्राद्धकर्मणि ॥ २६७ ॥
विश्वास-प्रस्तुतिः
समये * * * 191 योज्यं तत् पूरण सर्वकर्मणाम् ।
पावनं तृप्तिजननं कि पुनः पितृकर्मणि ॥ २६८ ॥
मूलम्
समये * * * 191 योज्यं तत् पूरण सर्वकर्मणाम् ।
पावनं तृप्तिजननं कि पुनः पितृकर्मणि ॥ २६८ ॥
विश्वास-प्रस्तुतिः
आदाय मनसा मान्त्रीमाज्ञां 192 वै शिरसा सह ।
हार्दमापाद्य वै श्राद्धं द्रव्योत्थं यद्वशाद् द्विज ॥ २६९ ॥
मूलम्
आदाय मनसा मान्त्रीमाज्ञां 192 वै शिरसा सह ।
हार्दमापाद्य वै श्राद्धं द्रव्योत्थं यद्वशाद् द्विज ॥ २६९ ॥
विश्वास-प्रस्तुतिः
सफलं स्यात् पितॄणां तु ज्ञानमूलं हि तत्त्वतः ।
अन्यथा हेतुना केन 193 पितॄणां तद्गतिप्रदम् ॥ २७० ॥
मूलम्
सफलं स्यात् पितॄणां तु ज्ञानमूलं हि तत्त्वतः ।
अन्यथा हेतुना केन 193 पितॄणां तद्गतिप्रदम् ॥ २७० ॥
विश्वास-प्रस्तुतिः
मूलं 194 विना क्ष्मां नाभ्येति पादपानां यथा तथा ।
ज्ञानमाह्लादपूर्वेण फलत्याशु च वर्त्मना ॥ २७१ ॥
मूलम्
मूलं 194 विना क्ष्मां नाभ्येति पादपानां यथा तथा ।
ज्ञानमाह्लादपूर्वेण फलत्याशु च वर्त्मना ॥ २७१ ॥
विश्वास-प्रस्तुतिः
कारणं सर्वेन्द्रियग्रामं बहिर्वृत्तिगतं हि यत् ।
स्वयमात्मनि संलीनं कृत्वा हृत्कमलाम्बरे ॥ २७२ ॥
मूलम्
कारणं सर्वेन्द्रियग्रामं बहिर्वृत्तिगतं हि यत् ।
स्वयमात्मनि संलीनं कृत्वा हृत्कमलाम्बरे ॥ २७२ ॥
विश्वास-प्रस्तुतिः
स्वभावशक्त्या सम्पूर्य समास्ते साम्प्रतं तु तत् ।
स्वरूपाद्वन्दनं कुर्याद्विभोस्सर्वेश्वरस्य च ॥ २७३ ॥
मूलम्
स्वभावशक्त्या सम्पूर्य समास्ते साम्प्रतं तु तत् ।
स्वरूपाद्वन्दनं कुर्याद्विभोस्सर्वेश्वरस्य च ॥ २७३ ॥
विश्वास-प्रस्तुतिः
शान्तसंवित्स्वरूपस्य स्पन्दानन्दमयात्मनः ।
तवाच्युतं हि चित् स्पन्दं स्वयं परिणतं स्मरेत् ॥ २७४ ॥
मूलम्
शान्तसंवित्स्वरूपस्य स्पन्दानन्दमयात्मनः ।
तवाच्युतं हि चित् स्पन्दं स्वयं परिणतं स्मरेत् ॥ २७४ ॥
विश्वास-प्रस्तुतिः
सहस्रशशिसूर्याग्निप्रभया प्रोज्वलं स्थिरम् ।
मरीचिचक्रसम्पूर्णचिद्गर्भं 195 सर्वतोमुखम् ॥ २७५ ॥
मूलम्
सहस्रशशिसूर्याग्निप्रभया प्रोज्वलं स्थिरम् ।
मरीचिचक्रसम्पूर्णचिद्गर्भं 195 सर्वतोमुखम् ॥ २७५ ॥
विश्वास-प्रस्तुतिः
चिदम्बरान्तरावस्थं 196 सुशान्तं भगवत्पदम् ।
तच्छक्ति 197 (तच्चित्र) ज्ञाननाडेर्वै विलक्षणतरं हि यत् ॥ २७६ ॥
मूलम्
चिदम्बरान्तरावस्थं 196 सुशान्तं भगवत्पदम् ।
तच्छक्ति 197 (तच्चित्र) ज्ञाननाडेर्वै विलक्षणतरं हि यत् ॥ २७६ ॥
प्। १२४)
विश्वास-प्रस्तुतिः
स्मरेन्मरीचिकोणस्थं स्वभावाह्लादपिण्डकम् ।
स्वकं पितृसमूहं तु स्फुरन्तं कर्मशान्तये ॥ २७७ ॥
मूलम्
स्मरेन्मरीचिकोणस्थं स्वभावाह्लादपिण्डकम् ।
स्वकं पितृसमूहं तु स्फुरन्तं कर्मशान्तये ॥ २७७ ॥
विश्वास-प्रस्तुतिः
महतः 198 पावकाद्यद्वच्छक्तिर्दहनलक्षणा ।
अङ्गारकणमाश्रित्य 199 बाह्यमायाति पौष्कर ॥ २७८ ॥
विश्वास-प्रस्तुतिः
तद्वदेव 200 हि निर्यातः किन्तु सङ्कल्पनिश्चयात् ।
अग्नीषोमौ समाश्रित्य 201 पितरश्चेश्वरेच्छया ॥ २७९ ॥
मूलम्
तद्वदेव 200 हि निर्यातः किन्तु सङ्कल्पनिश्चयात् ।
अग्नीषोमौ समाश्रित्य 201 पितरश्चेश्वरेच्छया ॥ २७९ ॥
विश्वास-प्रस्तुतिः
प्रकाशमन्त्रराड्बाह्यं 202 मायाकाशव * * * द्विज ।
क्रमेण यत्ततस्स्वेषां 203 सुखदुःखतरं तु वा ॥ २८० ॥
मूलम्
प्रकाशमन्त्रराड्बाह्यं 202 मायाकाशव * * * द्विज ।
क्रमेण यत्ततस्स्वेषां 203 सुखदुःखतरं तु वा ॥ २८० ॥
विश्वास-प्रस्तुतिः
मूलान्तःकरणेनैव 204 सेन्द्रियेण समाब्जज ।
मायाकाशवृतेनैव 205 हृन्मन्त्रं भ्रामयेत्ततः ॥ २८१ ॥
विश्वास-प्रस्तुतिः
तद्दुः (खगु) खादुपशान्त्यर्थं रश्मिरन्ध्रेण केनचित् ।
ज्ञानतस्त्वरविन्दाक्ष 206 तदाकाशावधे पुनः ॥ २८२ ॥
मूलम्
तद्दुः (खगु) खादुपशान्त्यर्थं रश्मिरन्ध्रेण केनचित् ।
ज्ञानतस्त्वरविन्दाक्ष 206 तदाकाशावधे पुनः ॥ २८२ ॥
विश्वास-प्रस्तुतिः
तत्कालं तत्कुलोद्भूतमनुभाववशाद् द्विज ।
अग्नीषोमाश्रयस्थं च चित्पिण्डं 207 तत्तु वै क्रमात् ॥ २८३ ॥
मूलम्
तत्कालं तत्कुलोद्भूतमनुभाववशाद् द्विज ।
अग्नीषोमाश्रयस्थं च चित्पिण्डं 207 तत्तु वै क्रमात् ॥ २८३ ॥
विश्वास-प्रस्तुतिः
अन्तःकरणबीजं 208 तु महामोहबलोज्झितम् ।
ज्ञानान्तमम्बरान्तस्थं 209 सुसूक्ष्मं सततोदितम् ॥ २८४ ॥
मूलम्
अन्तःकरणबीजं 208 तु महामोहबलोज्झितम् ।
ज्ञानान्तमम्बरान्तस्थं 209 सुसूक्ष्मं सततोदितम् ॥ २८४ ॥
विश्वास-प्रस्तुतिः
क्ष्मान्तं 210 नारायणाद्यैस्तु ह्यध्यक्षान्तैरधिष्ठितम् 211 ।
प्राणब्रह्मावसानैर्वा 212 वासुदेवादिकैः क्रमात् ॥ २८५ ॥
मूलम्
क्ष्मान्तं 210 नारायणाद्यैस्तु ह्यध्यक्षान्तैरधिष्ठितम् 211 ।
प्राणब्रह्मावसानैर्वा 212 वासुदेवादिकैः क्रमात् ॥ २८५ ॥
विश्वास-प्रस्तुतिः
बुद्ध्या 213 व्याप्तैर्यथावस्थैः प्रभवस्थितिलक्षणैः ।
मन्त्राङ्गैर्ज्ञस्वरूपैर्वा पञ्चभिर्लोचनोज्झितैः ॥ २८६ ॥
मूलम्
बुद्ध्या 213 व्याप्तैर्यथावस्थैः प्रभवस्थितिलक्षणैः ।
मन्त्राङ्गैर्ज्ञस्वरूपैर्वा पञ्चभिर्लोचनोज्झितैः ॥ २८६ ॥
विश्वास-प्रस्तुतिः
यद्वशात् प्रतिपत्तिर्वै कर्तुर्भवति 214 सुस्फुटा ।
सन्निवेशवशेनातो 215 हार्देऽस्मिन् पितृतर्पणे ॥ २८७ ॥
मूलम्
यद्वशात् प्रतिपत्तिर्वै कर्तुर्भवति 214 सुस्फुटा ।
सन्निवेशवशेनातो 215 हार्देऽस्मिन् पितृतर्पणे ॥ २८७ ॥
विश्वास-प्रस्तुतिः
स्वानुष्ठानवशेनापि 216 मन्त्राणामुदयान् स्मरन् ।
अमूर्तमथवा मूर्तमधिदैवव्यवस्थया ॥ २८८ ॥
मूलम्
स्वानुष्ठानवशेनापि 216 मन्त्राणामुदयान् स्मरन् ।
अमूर्तमथवा मूर्तमधिदैवव्यवस्थया ॥ २८८ ॥
चिद्बीजनिचयाधारद्व्यात्मकं यत् पुरोदितम् ।
विश्वास-प्रस्तुतिः
अभिन्नलक्षणेनैव प्रणवेन महामते ।
ध्यायेच्चित्कर्णिकामध्ये 217 भूमौ बीजत्वमागतम् ॥ २९० ॥
मूलम्
अभिन्नलक्षणेनैव प्रणवेन महामते ।
ध्यायेच्चित्कर्णिकामध्ये 217 भूमौ बीजत्वमागतम् ॥ २९० ॥
विश्वास-प्रस्तुतिः
सतुर्यमपृथग्भूतैस्सत्वाद्यैरनुपप्लुतम् 218 ।
तस्माद्विनिर्गतं ध्यायेत् त्रितयेनाभिरञ्जितम् ॥ २९१ ॥
मूलम्
सतुर्यमपृथग्भूतैस्सत्वाद्यैरनुपप्लुतम् 218 ।
तस्माद्विनिर्गतं ध्यायेत् त्रितयेनाभिरञ्जितम् ॥ २९१ ॥
विश्वास-प्रस्तुतिः
प्रपितामहसञ्ज्ञं तु चैतन्यत्वेन पौष्कर ।
सुषुप्तिरूप (सञ्ज्ञ) ताप्राप्तमीषत्कालुष्यमागतम् ॥ २९२ ॥
मूलम्
प्रपितामहसञ्ज्ञं तु चैतन्यत्वेन पौष्कर ।
सुषुप्तिरूप (सञ्ज्ञ) ताप्राप्तमीषत्कालुष्यमागतम् ॥ २९२ ॥
विश्वास-प्रस्तुतिः
विश्रान्तं 219 कर्णिकाकाशदेशे चिद्भास्करोदरे ।
तदुद्देशं ततस्तस्माच्चैतन्यान्निर्गतं स्मरेत् ॥ २९३ ॥
मूलम्
विश्रान्तं 219 कर्णिकाकाशदेशे चिद्भास्करोदरे ।
तदुद्देशं ततस्तस्माच्चैतन्यान्निर्गतं स्मरेत् ॥ २९३ ॥
विश्वास-प्रस्तुतिः
स्वेनान्तःकरणेनैव रञ्जितं स्वं 220 पितामहम् ।
एकारेण स्वनाम्ना च स्वप्नेनाविष्वकृतस्य 221 च ॥ २९४ ॥
मूलम्
स्वेनान्तःकरणेनैव रञ्जितं स्वं 220 पितामहम् ।
एकारेण स्वनाम्ना च स्वप्नेनाविष्वकृतस्य 221 च ॥ २९४ ॥
प्। १९५)
विश्वास-प्रस्तुतिः
संस्थितिं संस्मरेत्तस्य द्व्यात्मनामाश्रितस्य च ।
चिदंशस्य च वैकण्ठ देशे नाभ्यन्तराम्बरे ॥ २९५ ॥
मूलम्
संस्थितिं संस्मरेत्तस्य द्व्यात्मनामाश्रितस्य च ।
चिदंशस्य च वैकण्ठ देशे नाभ्यन्तराम्बरे ॥ २९५ ॥
विश्वास-प्रस्तुतिः
मनोबुद्धिरहङ्काररञ्जितं संस्मरेत्ततः ।
जाग्रेणाकूलितेनैव पिता चैतन्यमब्जज ॥ २९६ ॥
मूलम्
मनोबुद्धिरहङ्काररञ्जितं संस्मरेत्ततः ।
जाग्रेणाकूलितेनैव पिता चैतन्यमब्जज ॥ २९६ ॥
विश्वास-प्रस्तुतिः
ब्रह्मनाड्यन्तराकाशे 222 ब्रह्मरन्ध्रपथावनौ ।
द्व्यात्मके जीवकोशे तु कारणे तुर्यलक्षणे ॥ २९७ ॥
मूलम्
ब्रह्मनाड्यन्तराकाशे 222 ब्रह्मरन्ध्रपथावनौ ।
द्व्यात्मके जीवकोशे तु कारणे तुर्यलक्षणे ॥ २९७ ॥
विश्वास-प्रस्तुतिः
दैवत्यं वासुदेवं च साकारं वाऽर्कबिम्बवत् ।
तदात्मना च बोद्धव्यौ विबुधौ विश्वसञ्ज्ञकौ ॥ २९८ ॥
मूलम्
दैवत्यं वासुदेवं च साकारं वाऽर्कबिम्बवत् ।
तदात्मना च बोद्धव्यौ विबुधौ विश्वसञ्ज्ञकौ ॥ २९८ ॥
विश्वास-प्रस्तुतिः
तन्मूलं 223 हि यतस्सर्वं कर्मिणां पितृसङ्ग्रहः ।
प्रपितामहसञ्ज्ञं 224 वै त्वधिष्ठायाथवा भवेत् ॥ २९९ ॥
मूलम्
तन्मूलं 223 हि यतस्सर्वं कर्मिणां पितृसङ्ग्रहः ।
प्रपितामहसञ्ज्ञं 224 वै त्वधिष्ठायाथवा भवेत् ॥ २९९ ॥
विश्वास-प्रस्तुतिः
मध्याह्नभास्कराकारं मूर्तं वा ज्ञानमूर्तिभृत् 225 ।
पैतामहीयमेवं हि चैतन्यं कमलोद्भव ॥ ३०० ॥
मूलम्
मध्याह्नभास्कराकारं मूर्तं वा ज्ञानमूर्तिभृत् 225 ।
पैतामहीयमेवं हि चैतन्यं कमलोद्भव ॥ ३०० ॥
विश्वास-प्रस्तुतिः
प्रद्युम्नाधिष्ठितं ध्यायेत् स्वस्थानेन पुरोदितम् ।
पिताधिदेवतारूपमनिरुद्धमतस्स्मरेत् ॥ ३०१ ॥
मूलम्
प्रद्युम्नाधिष्ठितं ध्यायेत् स्वस्थानेन पुरोदितम् ।
पिताधिदेवतारूपमनिरुद्धमतस्स्मरेत् ॥ ३०१ ॥
विश्वास-प्रस्तुतिः
मूर्ध्नश्छिद्रप्रवेशे 226 तु अमूर्तं मूर्तमेव वा ।
आराध्य मन्त्रेणाढ्यं वा स्थानं कुर्यादधिधिष्ठितम् ॥ ३०२ ॥
मूलम्
मूर्ध्नश्छिद्रप्रवेशे 226 तु अमूर्तं मूर्तमेव वा ।
आराध्य मन्त्रेणाढ्यं वा स्थानं कुर्यादधिधिष्ठितम् ॥ ३०२ ॥
विश्वास-प्रस्तुतिः
हृन्मन्त्रेणापरं विप्र शिरसा तत् परं तु तत् ।
शिखाधिदैवतं ध्यायेच्चतुर्थं सर्वदैव हि ॥ ३०३ ॥
मूलम्
हृन्मन्त्रेणापरं विप्र शिरसा तत् परं तु तत् ।
शिखाधिदैवतं ध्यायेच्चतुर्थं सर्वदैव हि ॥ ३०३ ॥
विश्वास-प्रस्तुतिः
शक्तिमन्त्रेण तनुतीं 227 हृन्मन्त्रानुगतां स्मरेत् ।
शिरसा सह चास्त्राख्यं शिखया सह लोचनम् ॥ ३०४ ॥
मूलम्
शक्तिमन्त्रेण तनुतीं 227 हृन्मन्त्रानुगतां स्मरेत् ।
शिरसा सह चास्त्राख्यं शिखया सह लोचनम् ॥ ३०४ ॥
विश्वास-प्रस्तुतिः
नवमूर्तेश्चतुष्कं तु चिद्रूपं केवलं हृदि ।
सत्तामात्रस्वरूपाभिर्विभिन्नं गुणशक्तिभिः ॥ ३०५ ॥
मूलम्
नवमूर्तेश्चतुष्कं तु चिद्रूपं केवलं हृदि ।
सत्तामात्रस्वरूपाभिर्विभिन्नं गुणशक्तिभिः ॥ ३०५ ॥
विश्वास-प्रस्तुतिः
ॐ तत्सदिति चैतद्वत् कर्णिकागहनान्तरे ।
व्यक्तं 228 कण्ठावधोद्देशं कुर्याद्गरुडगादिना 229 ॥ ३०६ ॥
मूलम्
ॐ तत्सदिति चैतद्वत् कर्णिकागहनान्तरे ।
व्यक्तं 228 कण्ठावधोद्देशं कुर्याद्गरुडगादिना 229 ॥ ३०६ ॥
विश्वास-प्रस्तुतिः
ब्रह्मरन्ध्रगतं ध्यायेत् सवराहनृकेसरि ? ।
भिन्नत्वे भेदबुद्ध्या तु यथैकस्मिन् हि जायते ॥ ३०७ ॥
मूलम्
ब्रह्मरन्ध्रगतं ध्यायेत् सवराहनृकेसरि ? ।
भिन्नत्वे भेदबुद्ध्या तु यथैकस्मिन् हि जायते ॥ ३०७ ॥
विश्वास-प्रस्तुतिः
स्वभावशीतलं चोष्णं स्वादु भिन्नजलद्वयम् ।
एवं भोगाप्तये कुर्यादेतस्माद्व्यत्ययं हि ये ? ॥ ३०८ ॥
मूलम्
स्वभावशीतलं चोष्णं स्वादु भिन्नजलद्वयम् ।
एवं भोगाप्तये कुर्यादेतस्माद्व्यत्ययं हि ये ? ॥ ३०८ ॥
विश्वास-प्रस्तुतिः
ज्ञेयं 230 तन्मोक्षदं विप्र नित्यमेवाफलार्थिनाम् ।
तनुत्रास्त्रदृशो 231 मन्त्राः हृदयान्मस्तकावधि ॥ ३०९ ॥
मूलम्
ज्ञेयं 230 तन्मोक्षदं विप्र नित्यमेवाफलार्थिनाम् ।
तनुत्रास्त्रदृशो 231 मन्त्राः हृदयान्मस्तकावधि ॥ ३०९ ॥
विश्वास-प्रस्तुतिः
न्यस्याधिदेवतात्वेन शक्तित्वेन हृदादयः ।
ज्ञानादीनां 232 हि वै यस्माद्भोग्यास्त्रीणि बलादयः ॥ ३१० ॥
मूलम्
न्यस्याधिदेवतात्वेन शक्तित्वेन हृदादयः ।
ज्ञानादीनां 232 हि वै यस्माद्भोग्यास्त्रीणि बलादयः ॥ ३१० ॥
विश्वास-प्रस्तुतिः
ते च षढृदयादीनि निर्णीतानि च वै पुरा ।
एवं कारणमूलं तु देहे पितृगणं क्रमात् ॥ ३११ ॥
मूलम्
ते च षढृदयादीनि निर्णीतानि च वै पुरा ।
एवं कारणमूलं तु देहे पितृगणं क्रमात् ॥ ३११ ॥
विश्वास-प्रस्तुतिः
न्यस्त्वा 233 मनीषितैरन्यैश्चिद्रूपैः पितृभिस्सह ।
सन्तर्पणं 234 ततः पार्श्वे विश्वेदेवपुरस्सरम् ॥ ३१२ ॥
मूलम्
न्यस्त्वा 233 मनीषितैरन्यैश्चिद्रूपैः पितृभिस्सह ।
सन्तर्पणं 234 ततः पार्श्वे विश्वेदेवपुरस्सरम् ॥ ३१२ ॥
विश्वास-प्रस्तुतिः
ज्ञलक्षणेन सन्तर्प्यौ प्रणविन तु तौ पुरा ।
परमानन्दगर्भेण सहस्रशशिरश्मिना ॥ ३१३ ॥
मूलम्
ज्ञलक्षणेन सन्तर्प्यौ प्रणविन तु तौ पुरा ।
परमानन्दगर्भेण सहस्रशशिरश्मिना ॥ ३१३ ॥
विश्वास-प्रस्तुतिः
हृदि प्राणकलामूले प्रोच्चरत् प्रणवं स्मरेत् ।
दुग्धबुद्बुदसङ्काशममृतं हिमशीतलम् ॥ ३१४ ॥
मूलम्
हृदि प्राणकलामूले प्रोच्चरत् प्रणवं स्मरेत् ।
दुग्धबुद्बुदसङ्काशममृतं हिमशीतलम् ॥ ३१४ ॥
विश्वास-प्रस्तुतिः
तरसारतयं 235 तं च ? ज्ञाननाडीक्रमं महत् ।
यमाश्रित्य च तिष्ठन्ति विश्वेदेवपुरस्सराः ॥ ३१५ ॥
मूलम्
तरसारतयं 235 तं च ? ज्ञाननाडीक्रमं महत् ।
यमाश्रित्य च तिष्ठन्ति विश्वेदेवपुरस्सराः ॥ ३१५ ॥
विश्वास-प्रस्तुतिः
पितरो भगवद्रूपास्साकारां वह्निराकृतिः ।
ब्रह्मरन्ध्रावधिं यावद्विसर्पन्तं स्मरेत् तत् ॥ ३१६ ॥
मूलम्
पितरो भगवद्रूपास्साकारां वह्निराकृतिः ।
ब्रह्मरन्ध्रावधिं यावद्विसर्पन्तं स्मरेत् तत् ॥ ३१६ ॥
प्।१२६)
विश्वास-प्रस्तुतिः
सम्पूर्णेन्दुत्वमापन्नं भावयेत्तत्र 236 तद्द्विज ।
यत् पित्र्यदैवतं मन्त्रं ब्रह्मरन्ध्रोपरि स्थितम् ॥ ३१७ ॥
मूलम्
सम्पूर्णेन्दुत्वमापन्नं भावयेत्तत्र 236 तद्द्विज ।
यत् पित्र्यदैवतं मन्त्रं ब्रह्मरन्ध्रोपरि स्थितम् ॥ ३१७ ॥
विश्वास-प्रस्तुतिः
प्राणशक्तिर्ज्वलद्रूपा तदीया तच्छिरोपरि ।
सूर्यमण्डलमध्यस्था युगान्ताऽनलवत् स्मरेत् ॥ ३१८ ॥
मूलम्
प्राणशक्तिर्ज्वलद्रूपा तदीया तच्छिरोपरि ।
सूर्यमण्डलमध्यस्था युगान्ताऽनलवत् स्मरेत् ॥ ३१८ ॥
विश्वास-प्रस्तुतिः
तत्तेजसावलीनं 237 तद्ध्यायेन्मण्डलमामृतम् ।
जनकीयकरन्ध्रेण 238 प्रतिस्रोतीकृतं पुनः ॥ ३१९ ॥
(अत्र ग्रन्थपात इव)
विश्वास-प्रस्तुतिः
मूलनिष्ठं क्रमाद्ध्यायेत् चेतसा निर्मलेन तु ।
एवं 239 गतपिपासार्थः प्राग्वदोङ्कारमुच्चरन् ॥ ३२० ॥
मूलम्
मूलनिष्ठं क्रमाद्ध्यायेत् चेतसा निर्मलेन तु ।
एवं 239 गतपिपासार्थः प्राग्वदोङ्कारमुच्चरन् ॥ ३२० ॥
विश्वास-प्रस्तुतिः
तुर्यभूमिं तु पित्रादिलयध्यानधिया न येत् ।
इति भोगाप्तये कुर्याद् 240 भूयो भूयो द्विजोत्तम ॥ ३२१ ॥
मूलम्
तुर्यभूमिं तु पित्रादिलयध्यानधिया न येत् ।
इति भोगाप्तये कुर्याद् 240 भूयो भूयो द्विजोत्तम ॥ ३२१ ॥
विश्वास-प्रस्तुतिः
पितॄणाममृतं श्राद्धं सर्वदुःखक्षयप्रदम् ।
प्रकाशाह्लादपिण्डस्थं कृत्वा पितृगणं तु वै ॥ ३२२ ॥
मूलम्
पितॄणाममृतं श्राद्धं सर्वदुःखक्षयप्रदम् ।
प्रकाशाह्लादपिण्डस्थं कृत्वा पितृगणं तु वै ॥ ३२२ ॥
विश्वास-प्रस्तुतिः
अन्तर्मायाम्बराद्यान्तं क्षीणसंस्कारलक्षणम् ।
आमूलादुल्लसन्तं च ऊर्ध्वदेहव्यपेक्षया ॥ ३२३ ॥
मूलम्
अन्तर्मायाम्बराद्यान्तं क्षीणसंस्कारलक्षणम् ।
आमूलादुल्लसन्तं च ऊर्ध्वदेहव्यपेक्षया ॥ ३२३ ॥
विश्वास-प्रस्तुतिः
औदयेन क्रमेणैव सूर्यबिम्बमिवाम्बरे ।
तत् पुनर्विलयीकुर्याच्चन्द्रभावनया यथा ॥ ३२४ ॥
मूलम्
औदयेन क्रमेणैव सूर्यबिम्बमिवाम्बरे ।
तत् पुनर्विलयीकुर्याच्चन्द्रभावनया यथा ॥ ३२४ ॥
विश्वास-प्रस्तुतिः
न रोगमायाति पुनः कर्मभूमौ सचित्फलः ।
एवं यत् पातयेत् पिण्डं ब्रह्मक्षेत्रसमाश्रिते ॥ ३२५ ॥
मूलम्
न रोगमायाति पुनः कर्मभूमौ सचित्फलः ।
एवं यत् पातयेत् पिण्डं ब्रह्मक्षेत्रसमाश्रिते ॥ ३२५ ॥
विश्वास-प्रस्तुतिः
अनन्ते विपुले पूर्णे चिद्रूपे त्वस्फुटं द्विज ।
स्ववंशोत्तारकं विद्धि ज्ञानकर्मपरायणम् ॥ ३२६ ॥
मूलम्
अनन्ते विपुले पूर्णे चिद्रूपे त्वस्फुटं द्विज ।
स्ववंशोत्तारकं विद्धि ज्ञानकर्मपरायणम् ॥ ३२६ ॥
विश्वास-प्रस्तुतिः
किन्त्वसौ दुर्लभो यस्य भावनैषा 241 हि तत्त्वतः ।
भगवद्भक्तिपूता (त्मा ?) तन्मन्त्रैकपरायणः ॥ ३२७ ॥
मूलम्
किन्त्वसौ दुर्लभो यस्य भावनैषा 241 हि तत्त्वतः ।
भगवद्भक्तिपूता (त्मा ?) तन्मन्त्रैकपरायणः ॥ ३२७ ॥
विश्वास-प्रस्तुतिः
प्रवर्तेताथ सिद्ध्यर्थं बाह्यतश्श्राद्धकर्मणि ।
मन्त्रेशवह्निविप्राणां सन्निधाने यथाक्रमम् ॥ ३२८ ॥
मूलम्
प्रवर्तेताथ सिद्ध्यर्थं बाह्यतश्श्राद्धकर्मणि ।
मन्त्रेशवह्निविप्राणां सन्निधाने यथाक्रमम् ॥ ३२८ ॥
विश्वास-प्रस्तुतिः
अभ्यर्थासनकर्माख्यं 242 मन्त्रं यदवतारितम् ।
भगवन् पुण्डरीकाक्ष पित्र्यं 243 वर्गं हि मामकम् ॥ ३२९ ॥
मूलम्
अभ्यर्थासनकर्माख्यं 242 मन्त्रं यदवतारितम् ।
भगवन् पुण्डरीकाक्ष पित्र्यं 243 वर्गं हि मामकम् ॥ ३२९ ॥
विश्वास-प्रस्तुतिः
स्वयं श्राद्धात्मना भूत्वा प्रोद्धरस्व भवार्णवात् ।
भुङ्क्ष त्वं शक्तिनिष्ठेन स्वयं ज्ञानादिकेन वै ॥ ३३० ॥
मूलम्
स्वयं श्राद्धात्मना भूत्वा प्रोद्धरस्व भवार्णवात् ।
भुङ्क्ष त्वं शक्तिनिष्ठेन स्वयं ज्ञानादिकेन वै ॥ ३३० ॥
विश्वास-प्रस्तुतिः
करणेन बलाद्यं हि भोगजालं त्रिलक्षणम् ।
एवमभ्यर्थयित्वा च ह्यभिसन्धाय चेतसा ॥ ३३१ ॥
मूलम्
करणेन बलाद्यं हि भोगजालं त्रिलक्षणम् ।
एवमभ्यर्थयित्वा च ह्यभिसन्धाय चेतसा ॥ ३३१ ॥
विश्वास-प्रस्तुतिः
क्रमात् पितृगणं सर्वमिदमुच्चार्य वै ततः ।
ॐ ॐ ॐ ॐ पितॄणां च तृप्तये परमेश्वर ॥ ३३२ ॥
मूलम्
क्रमात् पितृगणं सर्वमिदमुच्चार्य वै ततः ।
ॐ ॐ ॐ ॐ पितॄणां च तृप्तये परमेश्वर ॥ ३३२ ॥
विश्वास-प्रस्तुतिः
उत्तारणार्थमपि वै यजाम्योम्ॐ नमो नमः ।
सकृच्चतुर्धा नवधा त्विदमुच्चार्य चेतसा ॥ ३३३ ॥
मूलम्
उत्तारणार्थमपि वै यजाम्योम्ॐ नमो नमः ।
सकृच्चतुर्धा नवधा त्विदमुच्चार्य चेतसा ॥ ३३३ ॥
विश्वास-प्रस्तुतिः
स्मरन् बाह्याम्बरावस्थं विन्यस्तं यत् परात्मनि ।
ततो विभवतस्सर्वैरर्घ्यपाद्यपुरस्सरैः ॥ ३३४ ॥
मूलम्
स्मरन् बाह्याम्बरावस्थं विन्यस्तं यत् परात्मनि ।
ततो विभवतस्सर्वैरर्घ्यपाद्यपुरस्सरैः ॥ ३३४ ॥
विश्वास-प्रस्तुतिः
भोगैस्ताम्बूलपर्यन्तैर्मन्त्रनाथं 244 यजेद् द्विज ।
तत्रेदं सर्वसामान्यं भोगोपादानकर्मणि ॥ ३३५ ॥
मूलम्
भोगैस्ताम्बूलपर्यन्तैर्मन्त्रनाथं 244 यजेद् द्विज ।
तत्रेदं सर्वसामान्यं भोगोपादानकर्मणि ॥ ३३५ ॥
विश्वास-प्रस्तुतिः
मन्त्रमुच्चारणीयं च श्राद्धदानेषु सर्वदा ।
ॐ वौषडमृताभं तु बलवीर्यमयं त्विदम् ॥ ३३६ ॥
मूलम्
मन्त्रमुच्चारणीयं च श्राद्धदानेषु सर्वदा ।
ॐ वौषडमृताभं तु बलवीर्यमयं त्विदम् ॥ ३३६ ॥
प्। १२७)
विश्वास-प्रस्तुतिः
तेजस्स्वभावममलं भोगं भुङ्क्ष्वो नमो नमः ।
नैवेद्यं विद्यमानं तु प्रोक्षयित्वा दृशा बृहत् ॥ ३३७ ॥
मूलम्
तेजस्स्वभावममलं भोगं भुङ्क्ष्वो नमो नमः ।
नैवेद्यं विद्यमानं तु प्रोक्षयित्वा दृशा बृहत् ॥ ३३७ ॥
विश्वास-प्रस्तुतिः
एवं यदबृहद्रूपं पाणौ कृत्वा तु पात्रगम् ।
तथा चाविद्यमानं यन्मनसा वाद्य धारणा ॥ ३३८ ॥
मूलम्
एवं यदबृहद्रूपं पाणौ कृत्वा तु पात्रगम् ।
तथा चाविद्यमानं यन्मनसा वाद्य धारणा ॥ ३३८ ॥
विश्वास-प्रस्तुतिः
पितॄणां तृप्तये ह्येवमिष्ट्वा मन्त्रेश्वरं ततः ।
ततारा ? दर्भलोपे (भे) तं प्रदद्याद्देहमोदकम् ॥ ३३९ ॥
मूलम्
पितॄणां तृप्तये ह्येवमिष्ट्वा मन्त्रेश्वरं ततः ।
ततारा ? दर्भलोपे (भे) तं प्रदद्याद्देहमोदकम् ॥ ३३९ ॥
विश्वास-प्रस्तुतिः
ॐ 245 नमोऽस्मत्पितृगणात् प्रीतो भव जगन्मय ।
तेषामस्त्विदमक्षय्यं यत् कृतं च त्वयाऽत्मसात् ॥ ३४० ॥
मूलम्
ॐ 245 नमोऽस्मत्पितृगणात् प्रीतो भव जगन्मय ।
तेषामस्त्विदमक्षय्यं यत् कृतं च त्वयाऽत्मसात् ॥ ३४० ॥
विश्वास-प्रस्तुतिः
इति 246 कर्तव्यता सा वै पैत्रं स्थानात्मना नयेत् ।
मन्त्रेशरोमकूपानामाशयं चोदयार्कवत् ॥ ३४१ ॥
मूलम्
इति 246 कर्तव्यता सा वै पैत्रं स्थानात्मना नयेत् ।
मन्त्रेशरोमकूपानामाशयं चोदयार्कवत् ॥ ३४१ ॥
विश्वास-प्रस्तुतिः
बहिर्हृत्कमलोद्देशे स्मरेत् पितृगणं क्रमात् ।
अथान्तर्माननिष्ठं तु ह्यर्घ्याद्यैः भोगसञ्चयैः 247 ॥ ३४२ ॥
मूलम्
बहिर्हृत्कमलोद्देशे स्मरेत् पितृगणं क्रमात् ।
अथान्तर्माननिष्ठं तु ह्यर्घ्याद्यैः भोगसञ्चयैः 247 ॥ ३४२ ॥
विश्वास-प्रस्तुतिः
द्रवत्पूर्णेन्दुधवलं मरीचिचयसङ्कुलम् ।
संविशन्तं स्वशक्त्या वै ध्यायेन्मन्त्रात्मनि स्थिते ॥ ३४३ ॥
मूलम्
द्रवत्पूर्णेन्दुधवलं मरीचिचयसङ्कुलम् ।
संविशन्तं स्वशक्त्या वै ध्यायेन्मन्त्रात्मनि स्थिते ॥ ३४३ ॥
विश्वास-प्रस्तुतिः
तेजोमये पितृव्यूहे पितृसङ्घं हि तत् पुनः ।
मध्याह्नार्कायुताभं च सन्त्मरेद्वि (द्धि) 248 स्फुरत्प्रभम् ॥ ३४४ ॥
मूलम्
तेजोमये पितृव्यूहे पितृसङ्घं हि तत् पुनः ।
मध्याह्नार्कायुताभं च सन्त्मरेद्वि (द्धि) 248 स्फुरत्प्रभम् ॥ ३४४ ॥
विश्वास-प्रस्तुतिः
तद्व्यापारे निवृत्तेऽथ रोमरन्ध्रे 249 शनैश्शनैः ।
मन्त्रहृत्पुष्कराकाशमाक्रान्तं 250 तैस्स्मरेदथा ॥ ३४५ ॥
मूलम्
तद्व्यापारे निवृत्तेऽथ रोमरन्ध्रे 249 शनैश्शनैः ।
मन्त्रहृत्पुष्कराकाशमाक्रान्तं 250 तैस्स्मरेदथा ॥ ३४५ ॥
विश्वास-प्रस्तुतिः
पीठसन्निहितं 251 मन्त्रादादायेन्दुधिया ततः ।
यायादग्निसमीपं 252 तु ध्यायेत्तत्रोदितं प्रभुम् ॥ ३४६ ॥
मूलम्
पीठसन्निहितं 251 मन्त्रादादायेन्दुधिया ततः ।
यायादग्निसमीपं 252 तु ध्यायेत्तत्रोदितं प्रभुम् ॥ ३४६ ॥
विश्वास-प्रस्तुतिः
सन्तर्प्य विधिना भक्त्या पूर्णान्तं मन्त्रराट् ततः ।
तत्रापाद्यश्चरुः प्राग्वत् तथा पिण्डार्थमोदनम् ॥ ३४७ ॥
मूलम्
सन्तर्प्य विधिना भक्त्या पूर्णान्तं मन्त्रराट् ततः ।
तत्रापाद्यश्चरुः प्राग्वत् तथा पिण्डार्थमोदनम् ॥ ३४७ ॥
विश्वास-प्रस्तुतिः
मध्वाज्यतिलदर्भाणां सम्पुटे रजतान्विते ।
अभिमन्त्रितमाराध्यैस्ततस्तैस्ताडनादिभिः ॥ ३४८ ॥
मूलम्
मध्वाज्यतिलदर्भाणां सम्पुटे रजतान्विते ।
अभिमन्त्रितमाराध्यैस्ततस्तैस्ताडनादिभिः ॥ ३४८ ॥
विश्वास-प्रस्तुतिः
नीत्वा निर्दोषतां पश्चात् स्थगयेदम्बरादिना ।
अथानुसन्धानपूर्वं साधारं त्वासनं यजेत् ॥ ३४९ ॥
मूलम्
नीत्वा निर्दोषतां पश्चात् स्थगयेदम्बरादिना ।
अथानुसन्धानपूर्वं साधारं त्वासनं यजेत् ॥ ३४९ ॥
विश्वास-प्रस्तुतिः
क्रमात् कुशानामूर्ध्वे तु यथास्थानविभागशः ।
संसिच्य प्रणवेनाथ सतिलेन तु वारिणा ॥ ३५० ॥
मूलम्
क्रमात् कुशानामूर्ध्वे तु यथास्थानविभागशः ।
संसिच्य प्रणवेनाथ सतिलेन तु वारिणा ॥ ३५० ॥
विश्वास-प्रस्तुतिः
हेमपूर्वाणि तत्राग्रे 253 पात्राणि क्रमशो न्यसेत् ।
पित्राद्यनुक्रमेणैव त्वादावन्त्ये तदग्रतः ॥ ३५१ ॥
मूलम्
हेमपूर्वाणि तत्राग्रे 253 पात्राणि क्रमशो न्यसेत् ।
पित्राद्यनुक्रमेणैव त्वादावन्त्ये तदग्रतः ॥ ३५१ ॥
विश्वास-प्रस्तुतिः
मन्त्रपूर्वेण नाम्ना तं सनमस्केन निक्षिपेत् ।
तिलास्त्वम्बुकुशाग्राणि 254 त्विदं तेऽर्घ्यं पठन् क्रमात् ॥ ३५२ ॥
मूलम्
मन्त्रपूर्वेण नाम्ना तं सनमस्केन निक्षिपेत् ।
तिलास्त्वम्बुकुशाग्राणि 254 त्विदं तेऽर्घ्यं पठन् क्रमात् ॥ ३५२ ॥
विश्वास-प्रस्तुतिः
प्रपितामहपर्यन्तामेवं कृत्वार्घ्यकल्पनाम् ।
कामोऽन्यस्मिन् 255 श्राद्धदाने ह्येवमन्येष्वपि द्विज ॥ ३५३ ॥
मूलम्
प्रपितामहपर्यन्तामेवं कृत्वार्घ्यकल्पनाम् ।
कामोऽन्यस्मिन् 255 श्राद्धदाने ह्येवमन्येष्वपि द्विज ॥ ३५३ ॥
विश्वास-प्रस्तुतिः
पूर्ववन्नामगोत्रे 256 तु ह्यर्घ्यमापाद्य पात्रगम् ।
पृथक् पृथग्वा पात्राणामासीनद्विजसङ्ख्यया ॥ ३५४ ॥
मूलम्
पूर्ववन्नामगोत्रे 256 तु ह्यर्घ्यमापाद्य पात्रगम् ।
पृथक् पृथग्वा पात्राणामासीनद्विजसङ्ख्यया ॥ ३५४ ॥
विश्वास-प्रस्तुतिः
प्रकल्पितमथ स्वं स्वं नीत्वा सार्ध्यं तु भोजनम् ।
प्रपितामहनिष्ठानां पाणौ दद्यात् कुशान्वितम् ॥ ३५५ ॥
मूलम्
प्रकल्पितमथ स्वं स्वं नीत्वा सार्ध्यं तु भोजनम् ।
प्रपितामहनिष्ठानां पाणौ दद्यात् कुशान्वितम् ॥ ३५५ ॥
विश्वास-प्रस्तुतिः
सावशेषं तथाऽन्येषां हस्तेऽर्घ्यं प्रतिपाद्य च ।
कुर्यात् सार्घ्योदकानां च सुमर्यादासु 257 चान्तरे ॥ ३५६ ॥
मूलम्
सावशेषं तथाऽन्येषां हस्तेऽर्घ्यं प्रतिपाद्य च ।
कुर्यात् सार्घ्योदकानां च सुमर्यादासु 257 चान्तरे ॥ ३५६ ॥
विश्वास-प्रस्तुतिः
संस्थानं सर्वपात्रस्य दत्ते सार्घ्योदके सति ।
विप्रपाणिघृतेनाथ तेन चार्घ्योदकेन तु ॥ ३५७ ॥
मूलम्
संस्थानं सर्वपात्रस्य दत्ते सार्घ्योदके सति ।
विप्रपाणिघृतेनाथ तेन चार्घ्योदकेन तु ॥ ३५७ ॥
विश्वास-प्रस्तुतिः
विसृज्य नयने स्वे वै पात्रेऽन्यस्मिंस्ततो द्विज ।
क्रमादाहृत्य तत्तोयं प्रयायादग्निसन्निधिम् ॥ ३५८ ॥
मूलम्
विसृज्य नयने स्वे वै पात्रेऽन्यस्मिंस्ततो द्विज ।
क्रमादाहृत्य तत्तोयं प्रयायादग्निसन्निधिम् ॥ ३५८ ॥
प्। १२८)
विश्वास-प्रस्तुतिः
ततस्तदग्रे तत्पात्रं तिलाम्बुपरिपूरितम् ।
कृत्वा तस्मिन् धिया ध्यायेद्विष्टरं परमेश्वरम् ॥ ३५९ ॥
मूलम्
ततस्तदग्रे तत्पात्रं तिलाम्बुपरिपूरितम् ।
कृत्वा तस्मिन् धिया ध्यायेद्विष्टरं परमेश्वरम् ॥ ३५९ ॥
विश्वास-प्रस्तुतिः
संविभज्य पितृव्यूहं तत्रोङ्कारेण भावयेत् ।
विमलाम्बरसंस्थं तु यथा नक्सत्रसञ्चयम् ॥ ३६० ॥
मूलम्
संविभज्य पितृव्यूहं तत्रोङ्कारेण भावयेत् ।
विमलाम्बरसंस्थं तु यथा नक्सत्रसञ्चयम् ॥ ३६० ॥
विश्वास-प्रस्तुतिः
तथा कमलसम्भूत तस्मिन् पात्रान्तरे स्थिते 258 ।
अपावन्यच्युताकाशे 259 ह्लादवृत्तौ विभावयेत् ॥ ३६१ ॥
मूलम्
तथा कमलसम्भूत तस्मिन् पात्रान्तरे स्थिते 258 ।
अपावन्यच्युताकाशे 259 ह्लादवृत्तौ विभावयेत् ॥ ३६१ ॥
विश्वास-प्रस्तुतिः
अन्तस्सर्वेश्वरं देवं स्पन्दमानं स्वतेजसा ।
ततोऽर्घ्यैः कुसुमैर्गन्धैः कृत्वा तेषां पुरार्चनम् ॥ ३६२ ॥
मूलम्
अन्तस्सर्वेश्वरं देवं स्पन्दमानं स्वतेजसा ।
ततोऽर्घ्यैः कुसुमैर्गन्धैः कृत्वा तेषां पुरार्चनम् ॥ ३६२ ॥
विश्वास-प्रस्तुतिः
मधुलिप्ते कुशाकाण्डे तत्र द्वे सलिले न्यसेत् ।
स्थगयित्वा परेणैव पात्रेण च कजेन तु ॥ ३६३ ॥
मूलम्
मधुलिप्ते कुशाकाण्डे तत्र द्वे सलिले न्यसेत् ।
स्थगयित्वा परेणैव पात्रेण च कजेन तु ॥ ३६३ ॥
विश्वास-प्रस्तुतिः
द्यावापृथिव्यौ ते पात्रे बोद्धव्ये 260 दिव्ज पूरिते ।
निधाय चार्चयित्वा तु स्वोत्तरोत्तरमूलतः ॥ ३६४ ॥
मूलम्
द्यावापृथिव्यौ ते पात्रे बोद्धव्ये 260 दिव्ज पूरिते ।
निधाय चार्चयित्वा तु स्वोत्तरोत्तरमूलतः ॥ ३६४ ॥
विश्वास-प्रस्तुतिः
तासु सूक्ष्मपितृव्यक्तिं प्रोच्चरेत् प्रणवं स्मरेत् ।
सामान्यचित्स्वरूपं तु तारशब्दैकतां गतम् ॥ ३६५ ॥
मूलम्
तासु सूक्ष्मपितृव्यक्तिं प्रोच्चरेत् प्रणवं स्मरेत् ।
सामान्यचित्स्वरूपं तु तारशब्दैकतां गतम् ॥ ३६५ ॥
विश्वास-प्रस्तुतिः
स्ववृत्तिमार्गेणायातां रुद्धां कुर्यात् कुशासने ।
तत्रोदितक्रमेणैव प्रभावेन विभावयेत् ॥ ३६६ ॥
मूलम्
स्ववृत्तिमार्गेणायातां रुद्धां कुर्यात् कुशासने ।
तत्रोदितक्रमेणैव प्रभावेन विभावयेत् ॥ ३६६ ॥
विश्वास-प्रस्तुतिः
क्वचिच्छब्दैकवृत्तौ 261 तु पूर्वलक्षणलक्षिताम् ।
पङ्तीभूतां स्थितिं पैत्रीमनुमूर्ति प्रकाशिताम् ॥ ३६७ ॥
मूलम्
क्वचिच्छब्दैकवृत्तौ 261 तु पूर्वलक्षणलक्षिताम् ।
पङ्तीभूतां स्थितिं पैत्रीमनुमूर्ति प्रकाशिताम् ॥ ३६७ ॥
विश्वास-प्रस्तुतिः
तिलोदकेन सम्पूर्य अर्घ्यपात्रात् कराञ्जलिम् ।
धारां 262 सन्तानवद्दद्यात् क्रमात्तद्वै पठन् द्विज ॥ ३६८ ॥
मूलम्
तिलोदकेन सम्पूर्य अर्घ्यपात्रात् कराञ्जलिम् ।
धारां 262 सन्तानवद्दद्यात् क्रमात्तद्वै पठन् द्विज ॥ ३६८ ॥
विश्वास-प्रस्तुतिः
नाम प्रणवनिष्ठं तु एतत्ते पाद्यमस्त्विति 263 ।
ततोऽन्यपात्रमुत्पाद्य प्राग्वदग्नौ समर्पयेत् ॥ ३६९ ॥
मूलम्
नाम प्रणवनिष्ठं तु एतत्ते पाद्यमस्त्विति 263 ।
ततोऽन्यपात्रमुत्पाद्य प्राग्वदग्नौ समर्पयेत् ॥ ३६९ ॥
विश्वास-प्रस्तुतिः
रजतालङ्कृतेनैव सपवित्रेण पाणिना ।
व्यापकं चित्स्वरूपं तु धातुसप्तकमूर्तिघृत् ॥ ३७० ॥
मूलम्
रजतालङ्कृतेनैव सपवित्रेण पाणिना ।
व्यापकं चित्स्वरूपं तु धातुसप्तकमूर्तिघृत् ॥ ३७० ॥
विश्वास-प्रस्तुतिः
ब्रह्मभावनयानन्तं निश्चयीकृत्य चेतसा ।
जीवनामिदमाधारमिदमाप्यायनं 264 परम् ॥ ३७१ ॥
मूलम्
ब्रह्मभावनयानन्तं निश्चयीकृत्य चेतसा ।
जीवनामिदमाधारमिदमाप्यायनं 264 परम् ॥ ३७१ ॥
विश्वास-प्रस्तुतिः
सम्भवं च लयस्थानं परमानन्दलक्षणम् ।
अतस्तमादौ पात्रस्थमर्घ्यपुष्पानुलेपनैः ॥ ३७२ ॥
मूलम्
सम्भवं च लयस्थानं परमानन्दलक्षणम् ।
अतस्तमादौ पात्रस्थमर्घ्यपुष्पानुलेपनैः ॥ ३७२ ॥
विश्वास-प्रस्तुतिः
प्रणवेनार्चनीयं च तेनैवापाद्य वै ततः ।
पठंस्तमेव मनसा वर्तयेद्गोलकाकृतिम् ॥ ३७३ ॥
मूलम्
प्रणवेनार्चनीयं च तेनैवापाद्य वै ततः ।
पठंस्तमेव मनसा वर्तयेद्गोलकाकृतिम् ॥ ३७३ ॥
विश्वास-प्रस्तुतिः
सर्वंशक्त्यात्मकं यस्मात् सन्ति सर्वत्रताङ्खिलाम् ? ।
गृह्णन्ति नियता मूर्तिं कर्मणां प्रतिपत्तये ॥ ३७४ ॥
मूलम्
सर्वंशक्त्यात्मकं यस्मात् सन्ति सर्वत्रताङ्खिलाम् ? ।
गृह्णन्ति नियता मूर्तिं कर्मणां प्रतिपत्तये ॥ ३७४ ॥
विश्वास-प्रस्तुतिः
सनाभीयाननुग्राह्यानधिकृत्याखिलान् पितॄन् ।
यथाऽर्घ्यपूर्वैर्मन्त्रेशमिष्टं भोगैस्सुपुष्कलैः ॥ ३७५ ॥
मूलम्
सनाभीयाननुग्राह्यानधिकृत्याखिलान् पितॄन् ।
यथाऽर्घ्यपूर्वैर्मन्त्रेशमिष्टं भोगैस्सुपुष्कलैः ॥ ३७५ ॥
विश्वास-प्रस्तुतिः
तथाऽन्नमूर्तिमापन्नांस्तानपि क्रमशो यजेत् ।
अलकाद्यं हि वै भाण्डं पूरितं गालिताम्भसा ॥ ३७६ ॥
मूलम्
तथाऽन्नमूर्तिमापन्नांस्तानपि क्रमशो यजेत् ।
अलकाद्यं हि वै भाण्डं पूरितं गालिताम्भसा ॥ ३७६ ॥
विश्वास-प्रस्तुतिः
मधुदर्भतिलोपेतं कृत्वाऽन्नं तत्र वै स्मरेत् ।
मन्त्रेशं चन्द्रबिम्बस्थममूर्तममितद्युतिम् ॥ ३७७ ॥
मूलम्
मधुदर्भतिलोपेतं कृत्वाऽन्नं तत्र वै स्मरेत् ।
मन्त्रेशं चन्द्रबिम्बस्थममूर्तममितद्युतिम् ॥ ३७७ ॥
विश्वास-प्रस्तुतिः
बहिस्स्वस्मिन्नुल्लसन्तं ध्यायेत्तेनाम्भसा सह ।
कुम्भादुत्कीर्यमाणेन निर्मलं शीतशीकरम् ॥ ३७८ ॥
मूलम्
बहिस्स्वस्मिन्नुल्लसन्तं ध्यायेत्तेनाम्भसा सह ।
कुम्भादुत्कीर्यमाणेन निर्मलं शीतशीकरम् ॥ ३७८ ॥
विश्वास-प्रस्तुतिः
आदायाथ कराभ्यां तु प्राक्तिलं मधुसम्प्लुतम् ।
आपूर्यापूर्य चैकस्य श्रद्धया परया द्विज ॥ ३७९ ॥
मूलम्
आदायाथ कराभ्यां तु प्राक्तिलं मधुसम्प्लुतम् ।
आपूर्यापूर्य चैकस्य श्रद्धया परया द्विज ॥ ३७९ ॥
विश्वास-प्रस्तुतिः
तिलान् * * * स्तेन 265 भावनासहितेन च ।
पितॄणां क्रमशो दद्यात् तृप्तयेम्भस्तु मन्त्रितान् ॥ ३८० ॥
मूलम्
तिलान् * * * स्तेन 265 भावनासहितेन च ।
पितॄणां क्रमशो दद्यात् तृप्तयेम्भस्तु मन्त्रितान् ॥ ३८० ॥
विश्वास-प्रस्तुतिः
अथ प्राङ्मुखपूर्वाणां द्विजेन्द्राणां समाचरेत् ।
पूर्ववत् सविशेषं हि स्वश्राद्धे श्रद्धयान्वितम् ॥ ३८१ ॥
मूलम्
अथ प्राङ्मुखपूर्वाणां द्विजेन्द्राणां समाचरेत् ।
पूर्ववत् सविशेषं हि स्वश्राद्धे श्रद्धयान्वितम् ॥ ३८१ ॥
विश्वास-प्रस्तुतिः
सर्वाङ्गिकं 266 क्रमाद्विप्र आपादान्मस्तकावधि ।
अर्घ्याम्बुमिश्रितैः पुष्पैश्चन्दनाद्यैर्विलेपनैः ॥ ३८२ ॥
मूलम्
सर्वाङ्गिकं 266 क्रमाद्विप्र आपादान्मस्तकावधि ।
अर्घ्याम्बुमिश्रितैः पुष्पैश्चन्दनाद्यैर्विलेपनैः ॥ ३८२ ॥
प्। १२९)
विश्वास-प्रस्तुतिः
ततस्स (स्तु) पक्षव्यजनैस्तेषामुद्बोध्य मारुतम् ।
निवेद्य विविधान् पश्चाद्वस्त्रान् धूपाधिवसितान् ॥ ३८३ ॥
मूलम्
ततस्स (स्तु) पक्षव्यजनैस्तेषामुद्बोध्य मारुतम् ।
निवेद्य विविधान् पश्चाद्वस्त्रान् धूपाधिवसितान् ॥ ३८३ ॥
विश्वास-प्रस्तुतिः
तताऽलङ्कृत्य वै शक्त्या कङ्कणाद्यैर्विभूषितैः ।
उपवीतान् सोत्तरीयान् दद्यात्तेषामनन्तरम् ॥ ३८४ ॥
मूलम्
तताऽलङ्कृत्य वै शक्त्या कङ्कणाद्यैर्विभूषितैः ।
उपवीतान् सोत्तरीयान् दद्यात्तेषामनन्तरम् ॥ ३८४ ॥
विश्वास-प्रस्तुतिः
शिरोमाल्यानि शुभ्राणि ततः कण्ठस्रजानि च ।
दिव्यगन्धं 267 ततः क्षोदं मूर्ध्नि कर्पूरमिश्रितम् ॥ ३८५ ॥
मूलम्
शिरोमाल्यानि शुभ्राणि ततः कण्ठस्रजानि च ।
दिव्यगन्धं 267 ततः क्षोदं मूर्ध्नि कर्पूरमिश्रितम् ॥ ३८५ ॥
विश्वास-प्रस्तुतिः
ततो निवेद्य वै तेषां नयनाञ्जनमुत्तमम् ।
दर्शयेद्दर्पणं पश्चात् पुरतः कुसुमान् क्षिपेत् ॥ ३८६ ॥
मूलम्
ततो निवेद्य वै तेषां नयनाञ्जनमुत्तमम् ।
दर्शयेद्दर्पणं पश्चात् पुरतः कुसुमान् क्षिपेत् ॥ ३८६ ॥
विश्वास-प्रस्तुतिः
सुगन्धधूपपूतेन ततस्तान् धूपयेत् क्रमात् ।
सुप्रकाशेन दीपेन पूजनीया महामते ॥ ३८७ ॥
मूलम्
सुगन्धधूपपूतेन ततस्तान् धूपयेत् क्रमात् ।
सुप्रकाशेन दीपेन पूजनीया महामते ॥ ३८७ ॥
विश्वास-प्रस्तुतिः
उपानहौ * * * * तेषां 268 छत्त्राणि विविधानि च ।
पादुकाः 269 पादपीठानि आसनानि च तानि च ॥ ३८८ ॥
विश्वास-प्रस्तुतिः
शयनानि विचित्राणि शिबिकाश्वादि चैव हि ।
कल्पनीयानि सर्वेषां 270 कृत्वा तद्रजतादि च ॥ ३८९ ॥
मूलम्
शयनानि विचित्राणि शिबिकाश्वादि चैव हि ।
कल्पनीयानि सर्वेषां 270 कृत्वा तद्रजतादि च ॥ ३८९ ॥
विश्वास-प्रस्तुतिः
तन्मूलमथवा शक्त्या सर्वेषां विनिवेद्य (श्य) च ।
समवायश्च 271 साधारस्चेतसः परितुष्टये ॥ ३९० ॥
मूलम्
तन्मूलमथवा शक्त्या सर्वेषां विनिवेद्य (श्य) च ।
समवायश्च 271 साधारस्चेतसः परितुष्टये ॥ ३९० ॥
विश्वास-प्रस्तुतिः
पुनरर्घ्योदकं पाणौ दत्त्वा मन्त्रं समुच्चरन् ।
कुर्यात् सम्पूजनं तेषां भगवद्यागवत् क्रमात् ॥ ३९१ ॥
मूलम्
पुनरर्घ्योदकं पाणौ दत्त्वा मन्त्रं समुच्चरन् ।
कुर्यात् सम्पूजनं तेषां भगवद्यागवत् क्रमात् ॥ ३९१ ॥
विश्वास-प्रस्तुतिः
मधुपर्केण चान्नेन श्रद्धया विविधेन च ।
भक्षैस्सफलमूलैस्तु पावनैः पानकैस्ततः ॥ ३९२ ॥
मूलम्
मधुपर्केण चान्नेन श्रद्धया विविधेन च ।
भक्षैस्सफलमूलैस्तु पावनैः पानकैस्ततः ॥ ३९२ ॥
विश्वास-प्रस्तुतिः
रसालाभिस्सुगन्धाभिः शृतेन पयसा सह ।
भक्षितश्चाग्रतस्सर्वमल्पकेषु पुटेषु वा ॥ ३९३ ॥
मूलम्
रसालाभिस्सुगन्धाभिः शृतेन पयसा सह ।
भक्षितश्चाग्रतस्सर्वमल्पकेषु पुटेषु वा ॥ ३९३ ॥
विश्वास-प्रस्तुतिः
प्रीतयेऽखिलविप्राणां समं कृत्वा निवेद्य च ।
प्राग्वदर्घ्योदकं पाणौ दद्यात् सम्प्राशनाय च ॥ ३९४ ॥
मूलम्
प्रीतयेऽखिलविप्राणां समं कृत्वा निवेद्य च ।
प्राग्वदर्घ्योदकं पाणौ दद्यात् सम्प्राशनाय च ॥ ३९४ ॥
विश्वास-प्रस्तुतिः
संस्मरन् मनसा मन्त्रं प्रतिपद्य द्विजाम्भसा ।
जपन् ध्यायंस्तथाऽस्त्रं च आस्तेऽग्रे नान्यमानसः ॥ ३९५ ॥
मूलम्
संस्मरन् मनसा मन्त्रं प्रतिपद्य द्विजाम्भसा ।
जपन् ध्यायंस्तथाऽस्त्रं च आस्तेऽग्रे नान्यमानसः ॥ ३९५ ॥
विश्वास-प्रस्तुतिः
कलां वै तुष्टये तेषां सुखबोधमहाफलम् ।
तपाधिकं ? 272 धर्मशास्त्रं मोक्षशास्त्र मथोत्तमम् 273 ॥ ३९६ ॥
मूलम्
कलां वै तुष्टये तेषां सुखबोधमहाफलम् ।
तपाधिकं ? 272 धर्मशास्त्रं मोक्षशास्त्र मथोत्तमम् 273 ॥ ३९६ ॥
विश्वास-प्रस्तुतिः
उद्धोषयन् 274 गुणांस्त (द्य) * * * यस्योपयुज्यते ।
निवेदनीयं तत्तस्य अथ तृप्ते द्विजे * * * * ॥ ३९७ ॥
मूलम्
उद्धोषयन् 274 गुणांस्त (द्य) * * * यस्योपयुज्यते ।
निवेदनीयं तत्तस्य अथ तृप्ते द्विजे * * * * ॥ ३९७ ॥
विश्वास-प्रस्तुतिः
पूर्ववच्चानुसन्धाने सम्पन्ने सति सर्वदा ।
कुर्यादुदकदानं तु भूयस्सन्तर्पयेद् द्विज ॥ ३९८ ॥
मूलम्
पूर्ववच्चानुसन्धाने सम्पन्ने सति सर्वदा ।
कुर्यादुदकदानं तु भूयस्सन्तर्पयेद् द्विज ॥ ३९८ ॥
विश्वास-प्रस्तुतिः
पिण्डदानावशिष्टेन अन्नेन सह वारिणा ।
मधुपर्कतिलक्षीरैराज्यसव्यञ्जनेन च ॥ ३९९ ॥
मूलम्
पिण्डदानावशिष्टेन अन्नेन सह वारिणा ।
मधुपर्कतिलक्षीरैराज्यसव्यञ्जनेन च ॥ ३९९ ॥
विश्वास-प्रस्तुतिः
कराञ्जलिं च सम्पूर्य क्षिपेत् पिण्डं ततो बहिः ।
द्विजानामग्रतश्चाप्रि सह चोदकधारया ॥ ४०० ॥
मूलम्
कराञ्जलिं च सम्पूर्य क्षिपेत् पिण्डं ततो बहिः ।
द्विजानामग्रतश्चाप्रि सह चोदकधारया ॥ ४०० ॥
विश्वास-प्रस्तुतिः
क्षिपेदुत्तरदिग्भागान्निनयेदन्तकास्पदम् 275 ।
पवित्रकं परित्यागं कृत्वाऽथ प्रतिशाटकम् ॥ ४०१ ॥
मूलम्
क्षिपेदुत्तरदिग्भागान्निनयेदन्तकास्पदम् 275 ।
पवित्रकं परित्यागं कृत्वाऽथ प्रतिशाटकम् ॥ ४०१ ॥
विश्वास-प्रस्तुतिः
तद्वासः परिवर्त्याथ ऊर्ध्वं वा संस्मरन् हृदि ।
स्वमन्त्रेणाचमेत् पश्चाद् हृन्मन्त्रेणामलात्मना ॥ ४०२ ॥
मूलम्
तद्वासः परिवर्त्याथ ऊर्ध्वं वा संस्मरन् हृदि ।
स्वमन्त्रेणाचमेत् पश्चाद् हृन्मन्त्रेणामलात्मना ॥ ४०२ ॥
विश्वास-प्रस्तुतिः
सम्पन्नमस्तु भोस्सर्वं चोदयेदासनस्थितान् ।
द्विजान् संयतचित्तांस्तु 276 दद्यात् पूर्णाहुतिं ततः ॥ ४०३ ॥
मूलम्
सम्पन्नमस्तु भोस्सर्वं चोदयेदासनस्थितान् ।
द्विजान् संयतचित्तांस्तु 276 दद्यात् पूर्णाहुतिं ततः ॥ ४०३ ॥
विश्वास-प्रस्तुतिः
अथ पूर्ववदब्दानामाचर्तव्यं 277 यथाक्रमम् ।
प्राङ्मुखाभ्यां 278 विना सर्वैराचर्तव्यमततः स्थितैः ॥ ४०४ ॥
मूलम्
अथ पूर्ववदब्दानामाचर्तव्यं 277 यथाक्रमम् ।
प्राङ्मुखाभ्यां 278 विना सर्वैराचर्तव्यमततः स्थितैः ॥ ४०४ ॥
विश्वास-प्रस्तुतिः
पद्यता(?)भ्यां तदन्तेऽथ सर्वमुद्धृत्य चोदनम् ।
पात्रे सफलमूलं च मध्वाज्यतिलभावितम् ॥ ४०५ ॥
मूलम्
पद्यता(?)भ्यां तदन्तेऽथ सर्वमुद्धृत्य चोदनम् ।
पात्रे सफलमूलं च मध्वाज्यतिलभावितम् ॥ ४०५ ॥
प्। १३०)
विश्वास-प्रस्तुतिः
द्विजनां चोदनं कुर्याद् भुक्तशेषस्य साम्प्रतम् ।
उच्यतां विनियोगं भोः प्रब्रूयुस्ते ह्यनाकुलाः ॥ ४०६ ॥
मूलम्
द्विजनां चोदनं कुर्याद् भुक्तशेषस्य साम्प्रतम् ।
उच्यतां विनियोगं भोः प्रब्रूयुस्ते ह्यनाकुलाः ॥ ४०६ ॥
विश्वास-प्रस्तुतिः
उद्धृतं त्वस्मदीयं वै भाण्डस्थं विभवेच्छया ।
अथ पैतामहीयं यत् पूजितं चान्नगोलकम् ॥ ४०७ ॥
मूलम्
उद्धृतं त्वस्मदीयं वै भाण्डस्थं विभवेच्छया ।
अथ पैतामहीयं यत् पूजितं चान्नगोलकम् ॥ ४०७ ॥
विश्वास-प्रस्तुतिः
तस्मिन् किङ्गेहमानीय 279 पृथक्कृत्य 280 स्फुलिङ्गवत् ।
स्वदेहाद्द्रेचकेनैव त्वनुसन्धाय वै ततः ॥ ४०८ ॥
मूलम्
तस्मिन् किङ्गेहमानीय 279 पृथक्कृत्य 280 स्फुलिङ्गवत् ।
स्वदेहाद्द्रेचकेनैव त्वनुसन्धाय वै ततः ॥ ४०८ ॥
विश्वास-प्रस्तुतिः
ध्यात्वाऽमृतपुटान्तस्थममृतांशुसमं हृदा ।
कृत्वा द्विषट्कजप्तं तु प्रणताया द्विजेच्छया ॥ ४०९ ॥
मूलम्
ध्यात्वाऽमृतपुटान्तस्थममृतांशुसमं हृदा ।
कृत्वा द्विषट्कजप्तं तु प्रणताया द्विजेच्छया ॥ ४०९ ॥
विश्वास-प्रस्तुतिः
प्रतिपाद्य स्वजायायाश्शेषं ब्राह्मणकाम्यया ।
विनियुज्योपसंहृत्य 281 गोष्वापस्वा ? द्विजानले ॥ ४१० ॥
मूलम्
प्रतिपाद्य स्वजायायाश्शेषं ब्राह्मणकाम्यया ।
विनियुज्योपसंहृत्य 281 गोष्वापस्वा ? द्विजानले ॥ ४१० ॥
विश्वास-प्रस्तुतिः
अंषट् ? 282 भोजनपात्राणां कृत्वा प्राग्ज्वलनं ततः ।
तत्र वा भगवत्यग्रे सतिलं चोदकालकम् 283 ॥ ४११ ॥
मूलम्
अंषट् ? 282 भोजनपात्राणां कृत्वा प्राग्ज्वलनं ततः ।
तत्र वा भगवत्यग्रे सतिलं चोदकालकम् 283 ॥ ४११ ॥
विश्वास-प्रस्तुतिः
सहिरण्यं क्रमाद्दद्यात् पितृभ्यः प्रीणनाय च ।
रक्षयेच्च सृगालेभ्यस्साम्प्रतं कमलोद्भव ॥ ४१२ ॥
मूलम्
सहिरण्यं क्रमाद्दद्यात् पितृभ्यः प्रीणनाय च ।
रक्षयेच्च सृगालेभ्यस्साम्प्रतं कमलोद्भव ॥ ४१२ ॥
विश्वास-प्रस्तुतिः
पितृकर्मणि मात्रेऽस्मिन् 284 सम्यक् स्थानक्रियात्मके 285 ।
क्रियान्नैः 286 प्रापणी पैण्डी निर्वर्त्या भोजनादनु ॥ ४१३ ॥
मूलम्
पितृकर्मणि मात्रेऽस्मिन् 284 सम्यक् स्थानक्रियात्मके 285 ।
क्रियान्नैः 286 प्रापणी पैण्डी निर्वर्त्या भोजनादनु ॥ ४१३ ॥
विश्वास-प्रस्तुतिः
नाक्षय्यां 287 वाचयेत् प्रीतिमुद्दिष्टेऽप्युदकक्रियाम् ।
न पूर्णाहुतिदानं च न चोदक् परिवर्तनम् 288 ॥ ४१४ ॥
मूलम्
नाक्षय्यां 287 वाचयेत् प्रीतिमुद्दिष्टेऽप्युदकक्रियाम् ।
न पूर्णाहुतिदानं च न चोदक् परिवर्तनम् 288 ॥ ४१४ ॥
विश्वास-प्रस्तुतिः
पैत्र्यं पात्रमथोद्घाट्य स्वमन्त्रं हृत्कुशेशयात् ।
विरेच्य 289 देवायान्नेन कल्पान्तार्कानलद्युति ॥ ४१५ ॥
मूलम्
पैत्र्यं पात्रमथोद्घाट्य स्वमन्त्रं हृत्कुशेशयात् ।
विरेच्य 289 देवायान्नेन कल्पान्तार्कानलद्युति ॥ ४१५ ॥
विश्वास-प्रस्तुतिः
तत्पात्रं 290 गगनोद्देशे तद्दूरे (च) द्विषडङ्गुलात् ।
द्वादशान्तं हि तत्पित्र्यं पात्रादैक्यं यथाक्रमम् ॥ ४१६ ॥
मूलम्
तत्पात्रं 290 गगनोद्देशे तद्दूरे (च) द्विषडङ्गुलात् ।
द्वादशान्तं हि तत्पित्र्यं पात्रादैक्यं यथाक्रमम् ॥ ४१६ ॥
विश्वास-प्रस्तुतिः
सम्पश्येत्तांश्च 291 मन्त्रेशान् ध्यायेद् ध्यानधिया पितॄन् ।
पातं 292 हि साबलं तद्वन्निशि दीप्तानलाचलं ॥ ४१७ ॥
मूलम्
सम्पश्येत्तांश्च 291 मन्त्रेशान् ध्यायेद् ध्यानधिया पितॄन् ।
पातं 292 हि साबलं तद्वन्निशि दीप्तानलाचलं ॥ ४१७ ॥
विश्वास-प्रस्तुतिः
एवमेकत्वमापन्ना ? मन्त्रेण 293 तेन ते (ताः) ।
शशाङ्कशतसङ्काशमथ मन्त्रेश्वरं हरिम् ॥ ४१८ ॥
मूलम्
एवमेकत्वमापन्ना ? मन्त्रेण 293 तेन ते (ताः) ।
शशाङ्कशतसङ्काशमथ मन्त्रेश्वरं हरिम् ॥ ४१८ ॥
विश्वास-प्रस्तुतिः
निरस्तावयवं ध्याना? शक्तयस्ततत्र वैष्टराः ।
पितृव्यूहवदालीनं कृत्वा तदनु मन्त्रराट् ॥ ४१९ ॥
मूलम्
निरस्तावयवं ध्याना? शक्तयस्ततत्र वैष्टराः ।
पितृव्यूहवदालीनं कृत्वा तदनु मन्त्रराट् ॥ ४१९ ॥
विश्वास-प्रस्तुतिः
आत्मसात् 294 पितृमार्गेण तत्र तेनोदकेन 295 च ।
विसृज्य नयने भूयस्सपत्नीको दृशाऽब्जज ॥ ४२० ॥
विश्वास-प्रस्तुतिः
जलायैव च निक्षिप्य प्राग्दत्तं सह वारिणा ।
क्षान्तानलगतं देवं समासाद्यार्चनालयम् ॥ ४२१ ॥
मूलम्
जलायैव च निक्षिप्य प्राग्दत्तं सह वारिणा ।
क्षान्तानलगतं देवं समासाद्यार्चनालयम् ॥ ४२१ ॥
विश्वास-प्रस्तुतिः
मन्त्रेशमर्चयित्वा च पूर्ववत् प्रीणयेद् द्विज ।
ततस्तदुपसंहार कृत्वा भोजनमाचरेत् ॥ ४२२ ॥
मूलम्
मन्त्रेशमर्चयित्वा च पूर्ववत् प्रीणयेद् द्विज ।
ततस्तदुपसंहार कृत्वा भोजनमाचरेत् ॥ ४२२ ॥
विश्वास-प्रस्तुतिः
बान्धवैस्सह मन्त्रेशं ध्यायन् हृत्पुष्करोदरे ।
यतवागमृतप्रख्यैर्ग्रासैस्तदनु पौष्कर ॥ ४२३ ॥
मूलम्
बान्धवैस्सह मन्त्रेशं ध्यायन् हृत्पुष्करोदरे ।
यतवागमृतप्रख्यैर्ग्रासैस्तदनु पौष्कर ॥ ४२३ ॥
विश्वास-प्रस्तुतिः
निरुच्छिष्टे तु भूभागे कृते सङ्क्षालने ततः ।
सोदनं व्यञ्जनीयं यद्दुःखा * * * * * * * * 296 ॥ ४२४ ॥
मूलम्
निरुच्छिष्टे तु भूभागे कृते सङ्क्षालने ततः ।
सोदनं व्यञ्जनीयं यद्दुःखा * * * * * * * * 296 ॥ ४२४ ॥
विश्वास-प्रस्तुतिः
तमाहृत्यापरस्मिन् वै पात्रे दर्भतिलान्विते ।
क्षिपेद्दीपद्वितीयं 297 तद्बहिर्वै दक्षिणेन च ॥ ४२५ ॥
मूलम्
तमाहृत्यापरस्मिन् वै पात्रे दर्भतिलान्विते ।
क्षिपेद्दीपद्वितीयं 297 तद्बहिर्वै दक्षिणेन च ॥ ४२५ ॥
विश्वास-प्रस्तुतिः
स्मरन्मन्त्रं शुचौ देशे दत्वा दर्भास्तरं ततः ।
नयेद्धर्मकथाभिस्तु योग्य * * * * निशाम् 298 ॥ ४२६ ॥
मूलम्
स्मरन्मन्त्रं शुचौ देशे दत्वा दर्भास्तरं ततः ।
नयेद्धर्मकथाभिस्तु योग्य * * * * निशाम् 298 ॥ ४२६ ॥
प्। १३१)
विश्वास-प्रस्तुतिः
इत्येवं विधिना श्राद्धं पितॄणां विहितं द्विज ।
संसारदुःखशमनमचिरादपवर्गदम् ॥ ४२७ ॥
मूलम्
इत्येवं विधिना श्राद्धं पितॄणां विहितं द्विज ।
संसारदुःखशमनमचिरादपवर्गदम् ॥ ४२७ ॥
विश्वास-प्रस्तुतिः
कृतमेकप्रकारं च श्रद्धया चोभयात्मकम् ।
दत्त्वा ज्ञानक्रियानत ? 299 याचोपयुज्यते ॥ ४२८ ॥
मूलम्
कृतमेकप्रकारं च श्रद्धया चोभयात्मकम् ।
दत्त्वा ज्ञानक्रियानत ? 299 याचोपयुज्यते ॥ ४२८ ॥
विश्वास-प्रस्तुतिः
लोकधर्मस्थिता सा सम्पूरणे याति 300 वासनाम् ।
तस्माच्चित्तप्रसादं 301 वै जायते येन कर्मणा ॥ ४२९ ॥
मूलम्
लोकधर्मस्थिता सा सम्पूरणे याति 300 वासनाम् ।
तस्माच्चित्तप्रसादं 301 वै जायते येन कर्मणा ॥ ४२९ ॥
विश्वास-प्रस्तुतिः
आचर्तव्यं प्रयत्नेन मन्त्रज्ञैर्वितताप्तये ।
अथ * * * * मनसंस्कारं 302 सम्पन्नानां समाचरेत् ॥ ४३० ॥
मूलम्
आचर्तव्यं प्रयत्नेन मन्त्रज्ञैर्वितताप्तये ।
अथ * * * * मनसंस्कारं 302 सम्पन्नानां समाचरेत् ॥ ४३० ॥
विश्वास-प्रस्तुतिः
और्ध्वदेहिकसञ्ज्ञं तु व्यापारं समनन्तरम् ।
पूर्वोक्तफलसिद्ध्यर्थं तन्मे निगदतश्शृणु ॥ ४३१ ॥
मूलम्
और्ध्वदेहिकसञ्ज्ञं तु व्यापारं समनन्तरम् ।
पूर्वोक्तफलसिद्ध्यर्थं तन्मे निगदतश्शृणु ॥ ४३१ ॥
विश्वास-प्रस्तुतिः
तच्चापि द्विगुणं विद्धि 303 द्विविधं (प्रथमम्) कमलोद्भव ।
सा दीक्षितानां 304 सर्वेषां मुक्तानाममृतादिकैः 305 ॥ ४३२ ॥
मूलम्
तच्चापि द्विगुणं विद्धि 303 द्विविधं (प्रथमम्) कमलोद्भव ।
सा दीक्षितानां 304 सर्वेषां मुक्तानाममृतादिकैः 305 ॥ ४३२ ॥
विश्वास-प्रस्तुतिः
व्यक्तादिवृत्तिस्थानेषु हितं नित्यं तमेव हि ।
प्राग्वदाराधिते मन्त्रे श्रद्धया सम्प्रदत्तवत् 306 ॥ ४३३ ॥
मूलम्
व्यक्तादिवृत्तिस्थानेषु हितं नित्यं तमेव हि ।
प्राग्वदाराधिते मन्त्रे श्रद्धया सम्प्रदत्तवत् 306 ॥ ४३३ ॥
विश्वास-प्रस्तुतिः
आतृप्तेः भगवत्प्रीतिपर्यन्तममलेक्षण ।
द्वितीयममलाग्रे तु मन्त्रेशे सन्निधीकृते ॥ ४३४ ॥
मूलम्
आतृप्तेः भगवत्प्रीतिपर्यन्तममलेक्षण ।
द्वितीयममलाग्रे तु मन्त्रेशे सन्निधीकृते ॥ ४३४ ॥
विश्वास-प्रस्तुतिः
ओदनेनात्मकेनैव भोजनं क्रिययोज्झितम् ।
आहृष्टेरल्पसत्त्वानां सर्वेषां सर्वदा हितम् ॥ ४३५ ॥
मूलम्
ओदनेनात्मकेनैव भोजनं क्रिययोज्झितम् ।
आहृष्टेरल्पसत्त्वानां सर्वेषां सर्वदा हितम् ॥ ४३५ ॥
विश्वास-प्रस्तुतिः
ज्वलदव्यक्तबीजान्तं निविष्टं 307 वर्तते ततः ।
सौम्यवृत्तिससूक्ष्मश्च 308 प्राणशक्तिपरश्चसन् 309 ॥ ४३६ ॥
मूलम्
ज्वलदव्यक्तबीजान्तं निविष्टं 307 वर्तते ततः ।
सौम्यवृत्तिससूक्ष्मश्च 308 प्राणशक्तिपरश्चसन् 309 ॥ ४३६ ॥
विश्वास-प्रस्तुतिः
तद्दशांशं हि वै कालं बाह्यं च दिनलक्षणम् ।
समाश्रित्य क्रमेणैव कर्ता 310 तदनुकल्पवान् ॥ ४३७ ॥
मूलम्
तद्दशांशं हि वै कालं बाह्यं च दिनलक्षणम् ।
समाश्रित्य क्रमेणैव कर्ता 310 तदनुकल्पवान् ॥ ४३७ ॥
विश्वास-प्रस्तुतिः
तत्प्राणांशानुविद्धा 311 * * * * व्यक्तमिन्द्रियलक्षणम् ।
आपादयति चाव्यक्तादन्नमूर्तिच्छलेन तु ॥ ४३८ ॥
मूलम्
तत्प्राणांशानुविद्धा 311 * * * * व्यक्तमिन्द्रियलक्षणम् ।
आपादयति चाव्यक्तादन्नमूर्तिच्छलेन तु ॥ ४३८ ॥
विश्वास-प्रस्तुतिः
श्रोत्रेन्द्रियादिकाश्चैव उपस्थेन्द्रियपश्चिमाः ।
यमाश्रित्य लभेताशु 312 समतीते दशाहिके ॥ ४३९ ॥
मूलम्
श्रोत्रेन्द्रियादिकाश्चैव उपस्थेन्द्रियपश्चिमाः ।
यमाश्रित्य लभेताशु 312 समतीते दशाहिके ॥ ४३९ ॥
विश्वास-प्रस्तुतिः
एकादशेऽह्नि विप्रेन्द्र अस्मिन् शक्तित्वमेव हि ।
त्रयस्त्रिंशाहिकेनैव 313 ब्रह्मन् व्यक्ततरेण तु ॥ ४४० ॥
मूलम्
एकादशेऽह्नि विप्रेन्द्र अस्मिन् शक्तित्वमेव हि ।
त्रयस्त्रिंशाहिकेनैव 313 ब्रह्मन् व्यक्ततरेण तु ॥ ४४० ॥
विश्वास-प्रस्तुतिः
विनाडि 314 सत्यपूर्वेण तत्प्राणांशेन वै पुनः ।
द्विसट्कलक्षणेनैव शेषं तत्वगणं 315 द्विज ॥ ४४१ ॥
मूलम्
विनाडि 314 सत्यपूर्वेण तत्प्राणांशेन वै पुनः ।
द्विसट्कलक्षणेनैव शेषं तत्वगणं 315 द्विज ॥ ४४१ ॥
विश्वास-प्रस्तुतिः
बुद्धितत्वान्धकारं तु व्यञ्जनीयं यथाक्रमम् ।
प्राक् संवत्सरे बुद्धिं द्वितीयेन ततो द्विज ॥ ४४२ ॥
मूलम्
बुद्धितत्वान्धकारं तु व्यञ्जनीयं यथाक्रमम् ।
प्राक् संवत्सरे बुद्धिं द्वितीयेन ततो द्विज ॥ ४४२ ॥
विश्वास-प्रस्तुतिः
ततस्त्वाशब्दतन्मात्रात् 316 पञ्चभिः पञ्चकं तु वै ।
तन्मात्राणां व्यञ्जनीयमाकाशाद्यमतः परम् ॥ ४४३ ॥
मूलम्
ततस्त्वाशब्दतन्मात्रात् 316 पञ्चभिः पञ्चकं तु वै ।
तन्मात्राणां व्यञ्जनीयमाकाशाद्यमतः परम् ॥ ४४३ ॥
विश्वास-प्रस्तुतिः
मासानां पञ्चकेनैव क्ष्मान्तं वै भूतपञ्चकम् 317 ।
ततस्सचेले सम्पन्ने (स्ना) स्थाने भुक्तोज्झितं 318 तथा ॥ ४४४ ॥
मूलम्
मासानां पञ्चकेनैव क्ष्मान्तं वै भूतपञ्चकम् 317 ।
ततस्सचेले सम्पन्ने (स्ना) स्थाने भुक्तोज्झितं 318 तथा ॥ ४४४ ॥
विश्वास-प्रस्तुतिः
दन्तकाष्ठे हृदा पीते 319 पञ्चगव्येन ते पुनः ।
मन्त्रे तु विधिवत् स्थाने प्रावृते चाम्बरे तथा ॥ ४४५ ॥
मूलम्
दन्तकाष्ठे हृदा पीते 319 पञ्चगव्येन ते पुनः ।
मन्त्रे तु विधिवत् स्थाने प्रावृते चाम्बरे तथा ॥ ४४५ ॥
विश्वास-प्रस्तुतिः
समाचम्य हृदा न्यस्य मूलं पाणितले ततः ।
आमूर्धयाथ ? 320 तेनैव सकलीकृत्य विग्रहम् ॥ ४४६ ॥
मूलम्
समाचम्य हृदा न्यस्य मूलं पाणितले ततः ।
आमूर्धयाथ ? 320 तेनैव सकलीकृत्य विग्रहम् ॥ ४४६ ॥
प्। १३२)
विश्वास-प्रस्तुतिः
सङ्क्षेपेण निरङ्गेण ततो हृन्मन्त्रमन्त्रिताः ।
सगोत्रविहितं विप्र 321 प्रेतानुग्रहकाम्यया ॥ ४४७ ॥
मूलम्
सङ्क्षेपेण निरङ्गेण ततो हृन्मन्त्रमन्त्रिताः ।
सगोत्रविहितं विप्र 321 प्रेतानुग्रहकाम्यया ॥ ४४७ ॥
विश्वास-प्रस्तुतिः
तोयाञ्जलित्रयं दद्यात् तन्नाम्ना सतिलं द्विज ।
दर्भा राजतसम्मिश्रममुना तस्य वै ततः ॥ ४४८ ॥
मूलम्
तोयाञ्जलित्रयं दद्यात् तन्नाम्ना सतिलं द्विज ।
दर्भा राजतसम्मिश्रममुना तस्य वै ततः ॥ ४४८ ॥
विश्वास-प्रस्तुतिः
शुद्धये शुभशान्त्यर्थं जपेदष्टाधिकं 322 शतम् ।
स्वमन्त्रादस्त्रमन्त्रं 323 वा सामान्यं द्वादशाक्षरम् ॥ ४४९ ॥
मूलम्
शुद्धये शुभशान्त्यर्थं जपेदष्टाधिकं 322 शतम् ।
स्वमन्त्रादस्त्रमन्त्रं 323 वा सामान्यं द्वादशाक्षरम् ॥ ४४९ ॥
विश्वास-प्रस्तुतिः
नवात्मबीजसङ्घातमेकं वा भावनावशात् ।
प्रवर्तेताथ 324 विधिवत् पूर्वोद्दिष्टे तु कर्मणि ॥ ४५० ॥
मूलम्
नवात्मबीजसङ्घातमेकं वा भावनावशात् ।
प्रवर्तेताथ 324 विधिवत् पूर्वोद्दिष्टे तु कर्मणि ॥ ४५० ॥
विश्वास-प्रस्तुतिः
तीर्थोद्देशे नदीतरे गृहे वाऽयतने शुभे ।
अतीव श्रेयसं द्वाभ्यां प्रेतश्राद्धं यतेत् द्विज ॥ ४५१ ॥
मूलम्
तीर्थोद्देशे नदीतरे गृहे वाऽयतने शुभे ।
अतीव श्रेयसं द्वाभ्यां प्रेतश्राद्धं यतेत् द्विज ॥ ४५१ ॥
विश्वास-प्रस्तुतिः
विघ्नव्यूहतमोरूपं समासाद्या ? स्फूरादिकम् ।
व्यवसायविघातं च न्यूनं कुर्याच्च कर्मणाम् ॥ ४५२ ॥
मूलम्
विघ्नव्यूहतमोरूपं समासाद्या ? स्फूरादिकम् ।
व्यवसायविघातं च न्यूनं कुर्याच्च कर्मणाम् ॥ ४५२ ॥
विश्वास-प्रस्तुतिः
तस्मात् संरक्षणीयं 325 च ब्रह्ममन्त्रबलेन तु ।
भास्वरेण तमोरूप 326 मामूलाद्वै 327 स्वकं बलम् ॥ ४५३ ॥
मूलम्
तस्मात् संरक्षणीयं 325 च ब्रह्ममन्त्रबलेन तु ।
भास्वरेण तमोरूप 326 मामूलाद्वै 327 स्वकं बलम् ॥ ४५३ ॥
विश्वास-प्रस्तुतिः
तिलदर्भादिकं सर्वं मन्त्रेणाराध्य वै पुरा ।
एतन्निरस्यान्यः ? कार्या प्राङ्मुखश्चोत्थितस्ततः 328 ॥ ४५४ ॥
मूलम्
तिलदर्भादिकं सर्वं मन्त्रेणाराध्य वै पुरा ।
एतन्निरस्यान्यः ? कार्या प्राङ्मुखश्चोत्थितस्ततः 328 ॥ ४५४ ॥
विश्वास-प्रस्तुतिः
साम्प्रतं सर्वसामान्यं कुर्यात् स्थानपरिग्रहम् ।
ब्रह्मभावनया मूलमन्त्रं सर्वगतं 329 स्मरेत् ॥ ४५५ ॥
मूलम्
साम्प्रतं सर्वसामान्यं कुर्यात् स्थानपरिग्रहम् ।
ब्रह्मभावनया मूलमन्त्रं सर्वगतं 329 स्मरेत् ॥ ४५५ ॥
विश्वास-प्रस्तुतिः
वसुधागगनाभ्यां 330 तु अष्टदिक्ष्वन्तरे स्मरेत् ।
प्रभाकरवदाभासा 331 मूर्तिर्हृन्मन्त्रमब्जज ॥ ४५६ ॥
मूलम्
वसुधागगनाभ्यां 330 तु अष्टदिक्ष्वन्तरे स्मरेत् ।
प्रभाकरवदाभासा 331 मूर्तिर्हृन्मन्त्रमब्जज ॥ ४५६ ॥
विश्वास-प्रस्तुतिः
ध्यायेद्गगन मात्रान्तमखिलं 332 शिरसा ततः ।
स्तम्भभूतं 333 शिवं मध्ये मध्ये संसारमार्गवत् ॥ ४५७ ॥
मूलम्
ध्यायेद्गगन मात्रान्तमखिलं 332 शिरसा ततः ।
स्तम्भभूतं 333 शिवं मध्ये मध्ये संसारमार्गवत् ॥ ४५७ ॥
विश्वास-प्रस्तुतिः
ब्रह्मनाडीस्वरूपं तु ध्यातव्यममलं महत् ।
कल्पनालक्षणे 334 बाह्ये वर्त्म सद्वस्तु विन्यसेत् ॥ ४५८ ॥
मूलम्
ब्रह्मनाडीस्वरूपं तु ध्यातव्यममलं महत् ।
कल्पनालक्षणे 334 बाह्ये वर्त्म सद्वस्तु विन्यसेत् ॥ ४५८ ॥
विश्वास-प्रस्तुतिः
संशान्तकर्मब्रह्मभ्यामन्योन्यस्य 335 तु वेदने (नम्) ।
गवाक्षवत् 336 स्मरेत्तत्र द्वारभूतं तु लोचनम् ॥ ४५९ ॥
मूलम्
संशान्तकर्मब्रह्मभ्यामन्योन्यस्य 335 तु वेदने (नम्) ।
गवाक्षवत् 336 स्मरेत्तत्र द्वारभूतं तु लोचनम् ॥ ४५९ ॥
विश्वास-प्रस्तुतिः
भ्रमद्वह्निस्फुलिङ्गो (र्मि) सहस्रमपराजितम् 337 ।
राजहंसपदं 338 तच्च ततो ध्यायेत् सुविघ्नहम् ॥ ४६० ॥
मूलम्
भ्रमद्वह्निस्फुलिङ्गो (र्मि) सहस्रमपराजितम् 337 ।
राजहंसपदं 338 तच्च ततो ध्यायेत् सुविघ्नहम् ॥ ४६० ॥
विश्वास-प्रस्तुतिः
एवमायतनं मन्त्रमूर्तिमन्त्रं 339 मयोदितम् ।
आधारासनपूर्वाणां मन्त्राणां सर्वकर्मणाम् ॥ ४६१ ॥
मूलम्
एवमायतनं मन्त्रमूर्तिमन्त्रं 339 मयोदितम् ।
आधारासनपूर्वाणां मन्त्राणां सर्वकर्मणाम् ॥ ४६१ ॥
विश्वास-प्रस्तुतिः
हंसोपरमनिष्ठानां सिद्धये भावितात्मनाम् ।
न तत्रान्तं स्थितिं ? 340 कुर्यान्मन्त्रन्यासं यहाविधि ॥ ४६२ ॥
मूलम्
हंसोपरमनिष्ठानां सिद्धये भावितात्मनाम् ।
न तत्रान्तं स्थितिं ? 340 कुर्यान्मन्त्रन्यासं यहाविधि ॥ ४६२ ॥
विश्वास-प्रस्तुतिः
उपविश्यासने दार्भे प्रणवव्याप्तिभाविते ।
मूलमन्त्रेण निष्पाद्य प्राणायामं त्रिलक्षणम् ॥ ४६३ ॥
मूलम्
उपविश्यासने दार्भे प्रणवव्याप्तिभाविते ।
मूलमन्त्रेण निष्पाद्य प्राणायामं त्रिलक्षणम् ॥ ४६३ ॥
विश्वास-प्रस्तुतिः
धारणाद्वितयेनाथ देहसंस्कारमाचरेत् ।
मन्त्रन्यासं ततः कुर्यात् पूर्ववत् करदेहयोः ॥ ४६४ ॥
मूलम्
धारणाद्वितयेनाथ देहसंस्कारमाचरेत् ।
मन्त्रन्यासं ततः कुर्यात् पूर्ववत् करदेहयोः ॥ ४६४ ॥
विश्वास-प्रस्तुतिः
अर्घ्यं पाद्यं समासाद्य प्रोक्षयेच्च तदम्भसा ।
सर्वमन्त्रेण सन्ताड्य दर्भकाण्डगतेन च ॥ ४६५ ॥
मूलम्
अर्घ्यं पाद्यं समासाद्य प्रोक्षयेच्च तदम्भसा ।
सर्वमन्त्रेण सन्ताड्य दर्भकाण्डगतेन च ॥ ४६५ ॥
विश्वास-प्रस्तुतिः
निरीक्ष्य प्रोच्चरंस्तत्र 341 दग्धं तत्तेजसा समरेत् ।
मूलेन 342 रविभाकान्तिमापन्नमथ भावयेत् ॥ ४६६ ॥
मूलम्
निरीक्ष्य प्रोच्चरंस्तत्र 341 दग्धं तत्तेजसा समरेत् ।
मूलेन 342 रविभाकान्तिमापन्नमथ भावयेत् ॥ ४६६ ॥
प्। १३३)
विश्वास-प्रस्तुतिः
सानलां सेन्धनां चुल्लीं प्रोक्षयेदस्त्रवारिणा ।
ज्वालयेन्नेत्रमन्त्रेण ततश्चोद्बोध्य वर्मणा ॥ ४६७ ॥
मूलम्
सानलां सेन्धनां चुल्लीं प्रोक्षयेदस्त्रवारिणा ।
ज्वालयेन्नेत्रमन्त्रेण ततश्चोद्बोध्य वर्मणा ॥ ४६७ ॥
विश्वास-प्रस्तुतिः
प्रक्षाल्यास्त्राम्भसा स्थालीं ताडयेत् तदनन्तरम् ।
कृत्वाऽम्बुदर्भमूलेन 343 स्थगयेदथ वर्मणा ॥ ४६८ ॥
मूलम्
प्रक्षाल्यास्त्राम्भसा स्थालीं ताडयेत् तदनन्तरम् ।
कृत्वाऽम्बुदर्भमूलेन 343 स्थगयेदथ वर्मणा ॥ ४६८ ॥
विश्वास-प्रस्तुतिः
तण्डुलानस्त्रमन्त्रेण क्षालयित्वा पुनः पुनः ।
मध्वाज्यतिलगोक्षीरयुक्तं मूलेन निक्षिपेत् ॥ ४६९ ॥
मूलम्
तण्डुलानस्त्रमन्त्रेण क्षालयित्वा पुनः पुनः ।
मध्वाज्यतिलगोक्षीरयुक्तं मूलेन निक्षिपेत् ॥ ४६९ ॥
विश्वास-प्रस्तुतिः
दर्व्याऽस्त्रमन्त्रन्यस्ताया श्रपयेद् हृदयेन तु ।
सिद्धमुत्तारयेत् पश्चान्मूलमन्त्रेण मन्त्रवित् ॥ ४७० ॥
मूलम्
दर्व्याऽस्त्रमन्त्रन्यस्ताया श्रपयेद् हृदयेन तु ।
सिद्धमुत्तारयेत् पश्चान्मूलमन्त्रेण मन्त्रवित् ॥ ४७० ॥
विश्वास-प्रस्तुतिः
प्रक्षाल्यालिप्य नेत्रेण शिखामन्त्रेण वै ततः ।
दिक्षूर्ध्वपुण्ड्रीकृत्य प्राक् कवचेनावकुण्ठ्य च ॥ ४७१ ॥
मूलम्
प्रक्षाल्यालिप्य नेत्रेण शिखामन्त्रेण वै ततः ।
दिक्षूर्ध्वपुण्ड्रीकृत्य प्राक् कवचेनावकुण्ठ्य च ॥ ४७१ ॥
विश्वास-प्रस्तुतिः
प्रणवाधिष्ठिते कुर्यात् संस्थितं च कुशास्तरे ।
सूपलिप्ते तु भूभागे तिलाक्षतसमन्विते ॥ ४७२ ॥
मूलम्
प्रणवाधिष्ठिते कुर्यात् संस्थितं च कुशास्तरे ।
सूपलिप्ते तु भूभागे तिलाक्षतसमन्विते ॥ ४७२ ॥
विश्वास-प्रस्तुतिः
पिधाय चास्त्रमन्त्रेण त्वेवं निष्पाद्य वै चरुम् ।
तं सुसाधनकाले 344 तु ब्रह्मास्तरणकर्मणाम् ॥ ४७३ ॥
मूलम्
पिधाय चास्त्रमन्त्रेण त्वेवं निष्पाद्य वै चरुम् ।
तं सुसाधनकाले 344 तु ब्रह्मास्तरणकर्मणाम् ॥ ४७३ ॥
विश्वास-प्रस्तुतिः
हृन्मन्त्रं सम्प्रयोक्तव्यं मन्त्रमार्गे जपन् धिया ।
प्रेतकार्यं ततः कुर्यात् ? 345 * * * * वा तेन लौकिकम् ॥ ४७४ ॥
मूलम्
हृन्मन्त्रं सम्प्रयोक्तव्यं मन्त्रमार्गे जपन् धिया ।
प्रेतकार्यं ततः कुर्यात् ? 345 * * * * वा तेन लौकिकम् ॥ ४७४ ॥
विश्वास-प्रस्तुतिः
तत्र दिव्ये पुरा मन्त्रं पूर्ववत् सम्प्रपूज्य च ।
विधिवत् प्रेतमुद्दिश्य भोगैः पूर्वोक्तलक्षणैः ॥ ४७५ ॥
मूलम्
तत्र दिव्ये पुरा मन्त्रं पूर्ववत् सम्प्रपूज्य च ।
विधिवत् प्रेतमुद्दिश्य भोगैः पूर्वोक्तलक्षणैः ॥ ४७५ ॥
विश्वास-प्रस्तुतिः
पुरुषाशनमात्रेण पात्रसा (त् ?) चक्रजं हि यत् ।
सर्वान्नेन 346 समापूर्य अभ्यक्ताद्येन वै हृदा ॥ ४७६ ॥
मूलम्
पुरुषाशनमात्रेण पात्रसा (त् ?) चक्रजं हि यत् ।
सर्वान्नेन 346 समापूर्य अभ्यक्ताद्येन वै हृदा ॥ ४७६ ॥
विश्वास-प्रस्तुतिः
दृशाऽग्निना 347 तु संस्पृश्य कृत्वा सव्यञ्जनं तु वै ।
विनिवेद्य विभोः प्रोक्तं तदनुग्रहकाम्यया ॥ ४७७ ॥
मूलम्
दृशाऽग्निना 347 तु संस्पृश्य कृत्वा सव्यञ्जनं तु वै ।
विनिवेद्य विभोः प्रोक्तं तदनुग्रहकाम्यया ॥ ४७७ ॥
विश्वास-प्रस्तुतिः
खशब्दमूर्तिं सुव्यक्तामोङ्कारेणाथवाम्बरात् ।
प्रेतं स्वनाम्ना (चाकृष्य) कृत्वा 348 हृद्व्योम्नि तन्तु ? तत् ॥ ४७८ ॥
मूलम्
खशब्दमूर्तिं सुव्यक्तामोङ्कारेणाथवाम्बरात् ।
प्रेतं स्वनाम्ना (चाकृष्य) कृत्वा 348 हृद्व्योम्नि तन्तु ? तत् ॥ ४७८ ॥
विश्वास-प्रस्तुतिः
ईषन्निर्वाणशेषाग्निकणभूतं विचिन्त्य च ।
किञ्चित्प्राणकलायुक्तं कर्माणि च वशीकृतम् ॥ ४७९ ॥
मूलम्
ईषन्निर्वाणशेषाग्निकणभूतं विचिन्त्य च ।
किञ्चित्प्राणकलायुक्तं कर्माणि च वशीकृतम् ॥ ४७९ ॥
विश्वास-प्रस्तुतिः
विशेषसत्तामात्रं च शनैश्चानलवर्त्मना ।
बहिर्नि (र्नै) वेद्य स्वस्थाने मन्त्रदृक् विषये स्थिते ॥ ४८० ॥
मूलम्
विशेषसत्तामात्रं च शनैश्चानलवर्त्मना ।
बहिर्नि (र्नै) वेद्य स्वस्थाने मन्त्रदृक् विषये स्थिते ॥ ४८० ॥
विश्वास-प्रस्तुतिः
भावयेत् 349 प्रणवेनाथ तत्वशक्तिगणान्वितम् ।
अन्नवीर्याश्रितं 350 ब्रह्मन् प्राणाख्यमविनश्वरम् ॥ ४८१ ॥
मूलम्
भावयेत् 349 प्रणवेनाथ तत्वशक्तिगणान्वितम् ।
अन्नवीर्याश्रितं 350 ब्रह्मन् प्राणाख्यमविनश्वरम् ॥ ४८१ ॥
विश्वास-प्रस्तुतिः
ततस्तदूष्ममार्गेण 351 हृन्मन्त्रेण तु संस्मरन् ।
प्रेतं श्रोत्रेन्द्रियच्छन्नप्राणवत्वाद्विनिर्गतम् ॥ ४८२ ॥
मूलम्
ततस्तदूष्ममार्गेण 351 हृन्मन्त्रेण तु संस्मरन् ।
प्रेतं श्रोत्रेन्द्रियच्छन्नप्राणवत्वाद्विनिर्गतम् ॥ ४८२ ॥
विश्वास-प्रस्तुतिः
ईषद्भावस्वरूपं तु विद्धि ज्ञानानुरञ्जितम् ।
प्रेतेन सह चैकत्वं समापन्नं च तत्त्वतः ॥ ४८३ ॥
मूलम्
ईषद्भावस्वरूपं तु विद्धि ज्ञानानुरञ्जितम् ।
प्रेतेन सह चैकत्वं समापन्नं च तत्त्वतः ॥ ४८३ ॥
विश्वास-प्रस्तुतिः
चिन्तयेत्तेन तं विप्र किञ्चिद् 352 हृदिगतं क्रमात् ।
एवं 353 श्रोत्रेन्द्रियैर्व्यक्तप्राणैकैकत्वमागतैः ? ॥ ४८४ ॥
मूलम्
चिन्तयेत्तेन तं विप्र किञ्चिद् 352 हृदिगतं क्रमात् ।
एवं 353 श्रोत्रेन्द्रियैर्व्यक्तप्राणैकैकत्वमागतैः ? ॥ ४८४ ॥
विश्वास-प्रस्तुतिः
साम्प्रतं कमलोद्भूत समूलमखिलं हितम् ।
लीनमन्नोत्थिते प्राणे स्मर्तव्यं वै यथानिलम् ॥ ४८५ ॥
मूलम्
साम्प्रतं कमलोद्भूत समूलमखिलं हितम् ।
लीनमन्नोत्थिते प्राणे स्मर्तव्यं वै यथानिलम् ॥ ४८५ ॥
विश्वास-प्रस्तुतिः
निघातवदमूर्तं तु प्राणशक्त्या 354 द्विजेरितम् ।
तदिन्द्रियमवध्यायेद् 355 हृदा हृन्मन्त्रतां गतम् ॥ ४८६ ॥
मूलम्
निघातवदमूर्तं तु प्राणशक्त्या 354 द्विजेरितम् ।
तदिन्द्रियमवध्यायेद् 355 हृदा हृन्मन्त्रतां गतम् ॥ ४८६ ॥
विश्वास-प्रस्तुतिः
आसीनामासने त्वां ते ? पूर्ववद्व्याप्तिभाविते ।
यजेन्मन्त्रेशवत् पश्चात् शश्वदर्घ्यादिभिश्शुभैः ॥ ४८७ ॥
मूलम्
आसीनामासने त्वां ते ? पूर्ववद्व्याप्तिभाविते ।
यजेन्मन्त्रेशवत् पश्चात् शश्वदर्घ्यादिभिश्शुभैः ॥ ४८७ ॥
विश्वास-प्रस्तुतिः
पुष्पानुलेपनैर्धूपैर्मात्रान्तैः कमलोद्भव ।
दद्यात्तिलोदकं पश्चान्नाम्ना गोत्रेण वै हृदा ॥ ४८८ ॥
मूलम्
पुष्पानुलेपनैर्धूपैर्मात्रान्तैः कमलोद्भव ।
दद्यात्तिलोदकं पश्चान्नाम्ना गोत्रेण वै हृदा ॥ ४८८ ॥
प्। १३४)
विश्वास-प्रस्तुतिः
अथानलाश्रयान्तस्थं हृन्मूर्तिं तु तमिन्द्रियम् ।
तर्पयित्वा यथान्यायं पूर्वोक्तेन क्रमेण तु ॥ ४८९ ॥
मूलम्
अथानलाश्रयान्तस्थं हृन्मूर्तिं तु तमिन्द्रियम् ।
तर्पयित्वा यथान्यायं पूर्वोक्तेन क्रमेण तु ॥ ४८९ ॥
विश्वास-प्रस्तुतिः
समाहूय 356 ततः पात्रं पूर्वोक्तं भगवन्मयम् ।
निवेश्य भगवत्यग्रे त्वासने पूर्ववत्स्मृते ॥ ४९० ॥
मूलम्
समाहूय 356 ततः पात्रं पूर्वोक्तं भगवन्मयम् ।
निवेश्य भगवत्यग्रे त्वासने पूर्ववत्स्मृते ॥ ४९० ॥
विश्वास-प्रस्तुतिः
न्यस्तमन्त्रं हृदा कृत्वा त्वर्घ्याद्यैरर्चयेत्ततः ।
यायादाराधनोद्देशमुपविश्य 357 यथासुखम् ॥ ४९१ ॥
मूलम्
न्यस्तमन्त्रं हृदा कृत्वा त्वर्घ्याद्यैरर्चयेत्ततः ।
यायादाराधनोद्देशमुपविश्य 357 यथासुखम् ॥ ४९१ ॥
विश्वास-प्रस्तुतिः
हृदा तमिन्द्रिये ध्यायेत् स्वशक्त्या मूर्ततां 358 गतम् ।
रसात्मनान्नशक्तौ तु * * * * विभागेन 359 च स्थितम् ॥ ४९२ ॥
मूलम्
हृदा तमिन्द्रिये ध्यायेत् स्वशक्त्या मूर्ततां 358 गतम् ।
रसात्मनान्नशक्तौ तु * * * * विभागेन 359 च स्थितम् ॥ ४९२ ॥
विश्वास-प्रस्तुतिः
ध्यातव्यं 360 पूर्ववत् प्रेतं स्मर्तव्यं प्रणवेन तु ।
अन्नाधिष्ठातृभावेन नीत्वा च प्रतिपद्य च ॥ ४९३ ॥
मूलम्
ध्यातव्यं 360 पूर्ववत् प्रेतं स्मर्तव्यं प्रणवेन तु ।
अन्नाधिष्ठातृभावेन नीत्वा च प्रतिपद्य च ॥ ४९३ ॥
विश्वास-प्रस्तुतिः
द्विजेन्द्रस्य च मन्त्रान्तं सह चार्घ्योदकेन तु ।
अथ 361 तत्प्राणशक्तौ तु हृदा वैकात्मतां गतम् ॥ ४९४ ॥
मूलम्
द्विजेन्द्रस्य च मन्त्रान्तं सह चार्घ्योदकेन तु ।
अथ 361 तत्प्राणशक्तौ तु हृदा वैकात्मतां गतम् ॥ ४९४ ॥
विश्वास-प्रस्तुतिः
नैवेद्यं ग ? नरन्तस्तं ? प्रेतं कमलसम्भव ।
ततस्तद् हृदयाकाशं प्राणेन सह वै क्रमात् ॥ ४९५ ॥
मूलम्
नैवेद्यं ग ? नरन्तस्तं ? प्रेतं कमलसम्भव ।
ततस्तद् हृदयाकाशं प्राणेन सह वै क्रमात् ॥ ४९५ ॥
विश्वास-प्रस्तुतिः
व्यक्तये श्रोत्रवृत्तौ तु प्रयातमनुभावयेत् ।
एवं लब्धात्मकं कृत्वा प्रेतं प्राग्विप्रविग्रहें ॥ ४९६ ॥
मूलम्
व्यक्तये श्रोत्रवृत्तौ तु प्रयातमनुभावयेत् ।
एवं लब्धात्मकं कृत्वा प्रेतं प्राग्विप्रविग्रहें ॥ ४९६ ॥
विश्वास-प्रस्तुतिः
दद्यात्तदोदकं पाणौ पूर्ववत्प्राशनाय च ।
सम्प्रवृत्तस्य वै 362 तस्य भोजने संशयस्य च ॥ ४९७ ॥
मूलम्
दद्यात्तदोदकं पाणौ पूर्ववत्प्राशनाय च ।
सम्प्रवृत्तस्य वै 362 तस्य भोजने संशयस्य च ॥ ४९७ ॥
विश्वास-प्रस्तुतिः
ध्यायन् धियाग्रतस्तिष्ठेदन्नवीर्याद्बलेन तु ।
हृदा श्रोत्रेन्द्रियात्तस्य तथार्थत्वमुपागतम् 363 ॥ ४९८ ॥
मूलम्
ध्यायन् धियाग्रतस्तिष्ठेदन्नवीर्याद्बलेन तु ।
हृदा श्रोत्रेन्द्रियात्तस्य तथार्थत्वमुपागतम् 363 ॥ ४९८ ॥
विश्वास-प्रस्तुतिः
निष्पन्नभोजनस्यैव 364 द्विजेन्द्रस्य द्विजोत्तम ।
स्वदेहात्प्रणवं शब्दं 365 * * * रेच्य दक्षिणवर्त्मना ॥ ४९९ ॥
मूलम्
निष्पन्नभोजनस्यैव 364 द्विजेन्द्रस्य द्विजोत्तम ।
स्वदेहात्प्रणवं शब्दं 365 * * * रेच्य दक्षिणवर्त्मना ॥ ४९९ ॥
विश्वास-प्रस्तुतिः
विप्रहृत्कमलाकाशे प्रेतमाकृष्य तेन वै ।
यथा मृतेन 366 स्वहृदा श्रोत्रे सत्तासमन्वितम् ॥ ५०० ॥
मूलम्
विप्रहृत्कमलाकाशे प्रेतमाकृष्य तेन वै ।
यथा मृतेन 366 स्वहृदा श्रोत्रे सत्तासमन्वितम् ॥ ५०० ॥
विश्वास-प्रस्तुतिः
अपनीते त्वथो च्छिष्टे 367 प्रीणनं पूर्ववद्विभोः ।
विहितं विप्रशार्दूल कर्ताथ कृतभोजनः ॥ ५०१ ॥
मूलम्
अपनीते त्वथो च्छिष्टे 367 प्रीणनं पूर्ववद्विभोः ।
विहितं विप्रशार्दूल कर्ताथ कृतभोजनः ॥ ५०१ ॥
विश्वास-प्रस्तुतिः
अस्त्रं विघ्नादिशान्त्यर्थं जपेदष्टाधिकं शतम् ।
साङ्गमाराधनस्थानं कुर्यान्मन्त्रेशमा (त्म) वान् ॥ ५०२ ॥
मूलम्
अस्त्रं विघ्नादिशान्त्यर्थं जपेदष्टाधिकं शतम् ।
साङ्गमाराधनस्थानं कुर्यान्मन्त्रेशमा (त्म) वान् ॥ ५०२ ॥
विश्वास-प्रस्तुतिः
संहृत्य सार्घ्यपुष्पाद्यं स्वरान्तमखिलं हि यत् ।
जलाशये विनिक्षिप्य कुर्यात्स्वाय * * * * ॥ ५०३ ॥
मूलम्
संहृत्य सार्घ्यपुष्पाद्यं स्वरान्तमखिलं हि यत् ।
जलाशये विनिक्षिप्य कुर्यात्स्वाय * * * * ॥ ५०३ ॥
विश्वास-प्रस्तुतिः
ततो मन्त्रसमाधानं स जपं तु निशागमे ।
एवं 368 चक्षू ? रसानां च घ्राणसञ्ज्ञं चतुष्टयम् ॥ ५०४ ॥
मूलम्
ततो मन्त्रसमाधानं स जपं तु निशागमे ।
एवं 368 चक्षू ? रसानां च घ्राणसञ्ज्ञं चतुष्टयम् ॥ ५०४ ॥
विश्वास-प्रस्तुतिः
चतुष्केण दिनानां तु व्यञ्जनीयं महामते ।
पञ्चकं त्वथ वागाद्यं क्रमेणशिरसा 369 ततः ॥ ५०५ ॥
मूलम्
चतुष्केण दिनानां तु व्यञ्जनीयं महामते ।
पञ्चकं त्वथ वागाद्यं क्रमेणशिरसा 369 ततः ॥ ५०५ ॥
विश्वास-प्रस्तुतिः
प्रेतश्रेयाप्तये कुर्यात् 370 लब्धसत्त ? द्विजोत्तम ।
एकादशेऽथ 371 दिवसे सम्प्राप्ते साधयेच्चरुम् ॥ ५०६ ॥
मूलम्
प्रेतश्रेयाप्तये कुर्यात् 370 लब्धसत्त ? द्विजोत्तम ।
एकादशेऽथ 371 दिवसे सम्प्राप्ते साधयेच्चरुम् ॥ ५०६ ॥
विश्वास-प्रस्तुतिः
सभक्ष्यव्यञ्जनोपेतं 372 श्रद्धया च सुसंयुतम् ।
प्रक्षालिताङ्घ्रिं स्वाचान्तं ताडितं चावलोकितम् 373 ॥ ५०७ ॥
मूलम्
सभक्ष्यव्यञ्जनोपेतं 372 श्रद्धया च सुसंयुतम् ।
प्रक्षालिताङ्घ्रिं स्वाचान्तं ताडितं चावलोकितम् 373 ॥ ५०७ ॥
विश्वास-प्रस्तुतिः
अच्छाम्बुपूतप्रणतं 374 भगवत्तत्त्वभावितम् ।
निवेश्यासनवारे 375 च पूजितेव्याप्तिभाविते ॥ ५०८ ॥
प्। १३५)
विश्वास-प्रस्तुतिः
समालभ्य ततो भक्त्या चन्दनाद्यैर्विलेपनैः ।
सद्वस्त्रवेष्टितं कृत्वा यथाशक्त्या विभूषयेत् ॥ ५०९ ॥
मूलम्
समालभ्य ततो भक्त्या चन्दनाद्यैर्विलेपनैः ।
सद्वस्त्रवेष्टितं कृत्वा यथाशक्त्या विभूषयेत् ॥ ५०९ ॥
विश्वास-प्रस्तुतिः
हेमकङ्कणपूर्वैस्तु सरत्नैर्भूषणोत्तमैः ।
माल्यैर्यज्ञोपवीताद्यैश्शिरोवस्त्रैस्सपावनैः 376 ॥ ५१० ॥
मूलम्
हेमकङ्कणपूर्वैस्तु सरत्नैर्भूषणोत्तमैः ।
माल्यैर्यज्ञोपवीताद्यैश्शिरोवस्त्रैस्सपावनैः 376 ॥ ५१० ॥
विश्वास-प्रस्तुतिः
भक्ष्यव्यञ्जनहस्तं तत् कृत्वा मन्त्रेशमर्चयेत् ।
श्रद्धया परया विप्रप्रेतानुग्रहकाम्यया 377 ॥ ५११ ॥
मूलम्
भक्ष्यव्यञ्जनहस्तं तत् कृत्वा मन्त्रेशमर्चयेत् ।
श्रद्धया परया विप्रप्रेतानुग्रहकाम्यया 377 ॥ ५११ ॥
विश्वास-प्रस्तुतिः
उभे हस्ते 378 ततो मूलमङ्गुलीषु हृदादयः ।
नेत्रं सर्वनखाग्राणां देहे त्वामस्तकात्ततः ॥ ५१२ ॥
मूलम्
उभे हस्ते 378 ततो मूलमङ्गुलीषु हृदादयः ।
नेत्रं सर्वनखाग्राणां देहे त्वामस्तकात्ततः ॥ ५१२ ॥
विश्वास-प्रस्तुतिः
न्यस्त्वा पादावसाने च स्वस्थानेषु हृदादयः ।
ध्यात्वा मन्त्रस्वरूपं च तदा तदभिमानयुक् 379 ॥ ५१४ ॥
मूलम्
न्यस्त्वा पादावसाने च स्वस्थानेषु हृदादयः ।
ध्यात्वा मन्त्रस्वरूपं च तदा तदभिमानयुक् 379 ॥ ५१४ ॥
विश्वास-प्रस्तुतिः
पितृसञ्ज्ञासमेतेन नतिना प्रणवेन च ।
पूजयित्वार्घ्यपुष्पाद्यैस्सविशेषैस्तु पूर्ववत् ॥ ५१५ ॥
मूलम्
पितृसञ्ज्ञासमेतेन नतिना प्रणवेन च ।
पूजयित्वार्घ्यपुष्पाद्यैस्सविशेषैस्तु पूर्ववत् ॥ ५१५ ॥
विश्वास-प्रस्तुतिः
प्रतिपाद्याखिलं 380 तस्य मृ(प्रे) तोपकरणं हि यत् ।
गोभूहेमावसानं च तोषमेति च येन तत् ॥ ५१६ ॥
मूलम्
प्रतिपाद्याखिलं 380 तस्य मृ(प्रे) तोपकरणं हि यत् ।
गोभूहेमावसानं च तोषमेति च येन तत् ॥ ५१६ ॥
विश्वास-प्रस्तुतिः
जायते निर्-ऋणं प्रेतं सम्य * * * परं 381 पदम् ।
यथावद्भोजनेनाथतर्पणीयं 382 च पूर्ववत् ॥ ५१७ ॥
विश्वास-प्रस्तुतिः
व्यापारं 356 हृदयं प्राग्वन्मूलमन्त्रेण भावयेत् ।
किन्त्विन्द्रियगणान्तस्थं 383 समाया ? लक्षणं हि तत् ॥ ५१८ ॥
मूलम्
व्यापारं 356 हृदयं प्राग्वन्मूलमन्त्रेण भावयेत् ।
किन्त्विन्द्रियगणान्तस्थं 383 समाया ? लक्षणं हि तत् ॥ ५१८ ॥
विश्वास-प्रस्तुतिः
प्रणवं 384 मूलमन्त्रेण प्रेतं सर्वत्र संस्मरेत् ।
एवं प्राप्तास्मितं 385 सम्यग्युक्तमिन्द्रियशक्तिभिः ॥ ५१९ ॥
मूलम्
प्रणवं 384 मूलमन्त्रेण प्रेतं सर्वत्र संस्मरेत् ।
एवं प्राप्तास्मितं 385 सम्यग्युक्तमिन्द्रियशक्तिभिः ॥ ५१९ ॥
विश्वास-प्रस्तुतिः
बुद्धिपूर्वैर्ध रान्तैस्तु 386 कृत्वैतमनुरञ्जयेत् ।
बुध्यार्थमाचरेत्तत्र 387 शिखामन्त्रेण चालिखेत् ॥ ५२० ॥
मूलम्
बुद्धिपूर्वैर्ध रान्तैस्तु 386 कृत्वैतमनुरञ्जयेत् ।
बुध्यार्थमाचरेत्तत्र 387 शिखामन्त्रेण चालिखेत् ॥ ५२० ॥
विश्वास-प्रस्तुतिः
व्यक्तये मनसश्चैव कवचं विहितं द्विज ।
तन्मात्राणां 388 व्यक्तयेऽथ पञ्चानामथ वै क्रमात् ॥ ५२१ ॥
मूलम्
व्यक्तये मनसश्चैव कवचं विहितं द्विज ।
तन्मात्राणां 388 व्यक्तयेऽथ पञ्चानामथ वै क्रमात् ॥ ५२१ ॥
विश्वास-प्रस्तुतिः
भूतानामस्त्रमन्त्रं तु वादितां ? सन्ततं हि तम् ।
मासद्वादशकेनैव दशैकादशकेन तु ॥ ५२२ ॥
मूलम्
भूतानामस्त्रमन्त्रं तु वादितां ? सन्ततं हि तम् ।
मासद्वादशकेनैव दशैकादशकेन तु ॥ ५२२ ॥
विश्वास-प्रस्तुतिः
प्रेतमापाद्य वै पिण्डं प्राप्ते मासे त्रयोदशे ।
योजना पितृमार्गे तु कार्यास्य भगवन्मये ॥ ५२३ ॥
मूलम्
प्रेतमापाद्य वै पिण्डं प्राप्ते मासे त्रयोदशे ।
योजना पितृमार्गे तु कार्यास्य भगवन्मये ॥ ५२३ ॥
विश्वास-प्रस्तुतिः
यथा तथाब्जसम्भूतं शृणु मे गदतः स्फुटम् ।
स्नानं पूर्वे समाख्यातं पश्चात्तदनु साधयेत् ॥ ५२४ ॥
मूलम्
यथा तथाब्जसम्भूतं शृणु मे गदतः स्फुटम् ।
स्नानं पूर्वे समाख्यातं पश्चात्तदनु साधयेत् ॥ ५२४ ॥
विश्वास-प्रस्तुतिः
श्राद्धार्थं श्रद्धयानं तु प्रभूतं च सुसंस्कृतम् ।
स्वाचान्तानथ 389 धौताङ्घ्रीन् द्विजेन्द्रानुपवेशयेत् ॥ ५२५ ॥
मूलम्
श्राद्धार्थं श्रद्धयानं तु प्रभूतं च सुसंस्कृतम् ।
स्वाचान्तानथ 389 धौताङ्घ्रीन् द्विजेन्द्रानुपवेशयेत् ॥ ५२५ ॥
विश्वास-प्रस्तुतिः
पुत्रकान् समयज्ञान् वा साधकानथ देशिकान् ।
गृहस्थान् ब्रह्मचारीन् वा वनस्थानथवा यतीन् ॥ ५२६ ॥
मूलम्
पुत्रकान् समयज्ञान् वा साधकानथ देशिकान् ।
गृहस्थान् ब्रह्मचारीन् वा वनस्थानथवा यतीन् ॥ ५२६ ॥
विश्वास-प्रस्तुतिः
सम्मुखान् मन्त्रनाथस्य चत्वारो वाप्युदङ्मुखान् ।
एवं पूर्वानने द्वे तु विनिवेश्य द्विजोत्तम ॥ ५२७ ॥
मूलम्
सम्मुखान् मन्त्रनाथस्य चत्वारो वाप्युदङ्मुखान् ।
एवं पूर्वानने द्वे तु विनिवेश्य द्विजोत्तम ॥ ५२७ ॥
विश्वास-प्रस्तुतिः
तयोरेकस्य चास्त्रेण सकली करणं 390 हि यत् ।
वर्मणाथ द्वितीयस्य न्यासकर्म विधीयते ॥ ५२८ ॥
मूलम्
तयोरेकस्य चास्त्रेण सकली करणं 390 हि यत् ।
वर्मणाथ द्वितीयस्य न्यासकर्म विधीयते ॥ ५२८ ॥
विश्वास-प्रस्तुतिः
उदङ्मुखेभ्यस्त्वाद्यस्य न्यासकर्मणि 391 लोचनम् ।
तस्मादुपरिसंस्थास्य शिरसा विहितं द्विज ॥ ५२९ ॥
मूलम्
उदङ्मुखेभ्यस्त्वाद्यस्य न्यासकर्मणि 391 लोचनम् ।
तस्मादुपरिसंस्थास्य शिरसा विहितं द्विज ॥ ५२९ ॥
विश्वास-प्रस्तुतिः
हृन्मन्त्रेण द्वितीयस्य मूलमन्त्रेण वै ततः ।
आचर्तव्यं चतुर्थस्य हस्तन्यासादिकं हि यत् ॥ ५३० ॥
मूलम्
हृन्मन्त्रेण द्वितीयस्य मूलमन्त्रेण वै ततः ।
आचर्तव्यं चतुर्थस्य हस्तन्यासादिकं हि यत् ॥ ५३० ॥
प्। १३६)
विश्वास-प्रस्तुतिः
षण्णामथ 392 शिखामन्त्रं खा द्यखातपविन्यसेत् ।
ततोग्निभवनान्तं तु कृत्वा भगवदर्श्चनम् ॥ ५३१ ॥
मूलम्
षण्णामथ 392 शिखामन्त्रं खा द्यखातपविन्यसेत् ।
ततोग्निभवनान्तं तु कृत्वा भगवदर्श्चनम् ॥ ५३१ ॥
विश्वास-प्रस्तुतिः
पूजयेत् सविशेषं तु कृत्वैवं हि यथोदितम् ।
अस्त्रन्यस्तं ततोऽस्त्रेण पूजनीयं द्विजोत्तम ॥ ५३२ ॥
मूलम्
पूजयेत् सविशेषं तु कृत्वैवं हि यथोदितम् ।
अस्त्रन्यस्तं ततोऽस्त्रेण पूजनीयं द्विजोत्तम ॥ ५३२ ॥
विश्वास-प्रस्तुतिः
वर्मणा 393 वर्ममूर्तिं च नामगोत्रद्वयं विना ।
ततः स्वनाम्ना गोत्रेण 394 कुर्यादन्येषु चार्चनम् ॥ ५३३ ॥
मूलम्
वर्मणा 393 वर्ममूर्तिं च नामगोत्रद्वयं विना ।
ततः स्वनाम्ना गोत्रेण 394 कुर्यादन्येषु चार्चनम् ॥ ५३३ ॥
विश्वास-प्रस्तुतिः
स्वेन स्वेन तु मन्त्रेण तत्र प्रेतं द्विजं हि यत् ।
नेत्रमन्त्रकृतन्यासं 395 तत्तेनैव समर्चयेत् ॥ ५३४ ॥
मूलम्
स्वेन स्वेन तु मन्त्रेण तत्र प्रेतं द्विजं हि यत् ।
नेत्रमन्त्रकृतन्यासं 395 तत्तेनैव समर्चयेत् ॥ ५३४ ॥
विश्वास-प्रस्तुतिः
तस्योपर्युपविष्टं तु संस्थितं पितृलक्षणम् 396 ।
पूजने विहितं तस्य शिरोमन्त्रं स्वकं द्विज ॥ ५३५ ॥
मूलम्
तस्योपर्युपविष्टं तु संस्थितं पितृलक्षणम् 396 ।
पूजने विहितं तस्य शिरोमन्त्रं स्वकं द्विज ॥ ५३५ ॥
विश्वास-प्रस्तुतिः
विप्र हृन्मन्त्रमभ्यर्च्य यत्तद्विधि पितामहम् ।
प्रेतं तस्यार्चनं कुर्यान्नाम्ना गोत्रेण वै हृदा ॥ ५३६ ॥
मूलम्
विप्र हृन्मन्त्रमभ्यर्च्य यत्तद्विधि पितामहम् ।
प्रेतं तस्यार्चनं कुर्यान्नाम्ना गोत्रेण वै हृदा ॥ ५३६ ॥
विश्वास-प्रस्तुतिः
मूलमन्त्रकृतन्यासं 397 तद्विधि प्रपितामहम् ।
माननीयं हि तेनैव नाम्ना गोत्रेण वै सह ॥ ५३७ ॥
मूलम्
मूलमन्त्रकृतन्यासं 397 तद्विधि प्रपितामहम् ।
माननीयं हि तेनैव नाम्ना गोत्रेण वै सह ॥ ५३७ ॥
विश्वास-प्रस्तुतिः
तेषां वै हृद्गतं ? विप्र पूजितानां च साम्प्रतम् ।
प्रेतादिपितृकॢप्तस्य कार्या चान्तस्थयोजना 398 ॥ ५३८ ॥
मूलम्
तेषां वै हृद्गतं ? विप्र पूजितानां च साम्प्रतम् ।
प्रेतादिपितृकॢप्तस्य कार्या चान्तस्थयोजना 398 ॥ ५३८ ॥
विश्वास-प्रस्तुतिः
यथा तत्पद्मसम्भूत मत्तस्समवधारय ।
नैवेद्यनाशं क्रमशः प्राग्वदन्नरसात्मनाम् ॥ ५३९ ॥
मूलम्
यथा तत्पद्मसम्भूत मत्तस्समवधारय ।
नैवेद्यनाशं क्रमशः प्राग्वदन्नरसात्मनाम् ॥ ५३९ ॥
विश्वास-प्रस्तुतिः
स्वयं 399 देवगणं चिन्त्यं समं ध्यायेद्धिया ततः ।
अजहन् स्वाश्रयं भक्त्या पूर्णेन्द्वा ? 400 सकुल्यताम् ॥ ५४० ॥
मूलम्
स्वयं 399 देवगणं चिन्त्यं समं ध्यायेद्धिया ततः ।
अजहन् स्वाश्रयं भक्त्या पूर्णेन्द्वा ? 400 सकुल्यताम् ॥ ५४० ॥
विश्वास-प्रस्तुतिः
सामा ? 401 पैत्रेऽन्नमात्रं तु नेत्रमन्त्रं विचिन्त्य च ।
एवमेव शिरोमन्त्रमुपयातं धिया स्मरेत् ॥ ५४१ ॥
मूलम्
सामा ? 401 पैत्रेऽन्नमात्रं तु नेत्रमन्त्रं विचिन्त्य च ।
एवमेव शिरोमन्त्रमुपयातं धिया स्मरेत् ॥ ५४१ ॥
विश्वास-प्रस्तुतिः
सह लोचनशक्त्या तु पात्रे हृन्मन्त्रभाविते ।
द्वे 402 शक्ती नेत्रमूर्ध्वाख्ये समादायाथ हृन्मयीम् ॥ ५४२ ॥
मूलम्
सह लोचनशक्त्या तु पात्रे हृन्मन्त्रभाविते ।
द्वे 402 शक्ती नेत्रमूर्ध्वाख्ये समादायाथ हृन्मयीम् ॥ ५४२ ॥
विश्वास-प्रस्तुतिः
शक्तिं वै मूलमन्त्रीयैर्नैवेद्यान्तर्गतां स्मरेत् ।
मन्त्रशक्तिच्छलेनैव सान्नेन प्रणवात्मना ॥ ५४३ ॥
मूलम्
शक्तिं वै मूलमन्त्रीयैर्नैवेद्यान्तर्गतां स्मरेत् ।
मन्त्रशक्तिच्छलेनैव सान्नेन प्रणवात्मना ॥ ५४३ ॥
विश्वास-प्रस्तुतिः
मन्त्रब्रह्मणि चैकत्वं कुर्याद्वा 403 तस्य पौष्कर ।
प्रतिपाद्याथ वै स्मस्मिन् नीत्वा नैवेद्यभाजनम् ॥ ५४४ ॥
मूलम्
मन्त्रब्रह्मणि चैकत्वं कुर्याद्वा 403 तस्य पौष्कर ।
प्रतिपाद्याथ वै स्मस्मिन् नीत्वा नैवेद्यभाजनम् ॥ ५४४ ॥
विश्वास-प्रस्तुतिः
द्विजानामुपविष्टानां भक्ष्यभोज्यादिकैस्सह ।
गोक्षीरमात्रपर्यन्ते दद्यात्पाणौ ततोदकम् ? ॥ ५४५ ॥
मूलम्
द्विजानामुपविष्टानां भक्ष्यभोज्यादिकैस्सह ।
गोक्षीरमात्रपर्यन्ते दद्यात्पाणौ ततोदकम् ? ॥ ५४५ ॥
विश्वास-प्रस्तुतिः
भोजने सम्प्रवृत्तानां यस्य यच्चोपयुज्यते ।
पृष्ट्वा पृष्ट्वा च दद्याद्वै पितॄणां तृप्तये द्विज ॥ ५४६ ॥
मूलम्
भोजने सम्प्रवृत्तानां यस्य यच्चोपयुज्यते ।
पृष्ट्वा पृष्ट्वा च दद्याद्वै पितॄणां तृप्तये द्विज ॥ ५४६ ॥
विश्वास-प्रस्तुतिः
स्वाहान्तानां ततस्तेषां तत्र स्थानं समाचरेत् ।
एकत्वं 404 त्विति शक्तीनां विधिनानेन पौष्कर ॥ ५४७ ॥
मूलम्
स्वाहान्तानां ततस्तेषां तत्र स्थानं समाचरेत् ।
एकत्वं 404 त्विति शक्तीनां विधिनानेन पौष्कर ॥ ५४७ ॥
विश्वास-प्रस्तुतिः
तत्त्वशक्तिगुणोपेतं प्रदीप्तमिव भास्करम् ।
साम्प्रतं 405 पूर्ववत्प्रेतं आहृत्य द्विद्विविग्रहात् ॥ ५४८ ॥
मूलम्
तत्त्वशक्तिगुणोपेतं प्रदीप्तमिव भास्करम् ।
साम्प्रतं 405 पूर्ववत्प्रेतं आहृत्य द्विद्विविग्रहात् ॥ ५४८ ॥
विश्वास-प्रस्तुतिः
रेच्य हृत्कमले मन्त्रतेजसा तेन तत्पुनः 406 ।
कुर्याद्युक्ततरं चैव तस्मादाकृष्य 407 वै हृदि ॥ ५४९ ॥
मूलम्
रेच्य हृत्कमले मन्त्रतेजसा तेन तत्पुनः 406 ।
कुर्याद्युक्ततरं चैव तस्मादाकृष्य 407 वै हृदि ॥ ५४९ ॥
विश्वास-प्रस्तुतिः
पैतामहे विरेच्याथ हृत्पद्मोपरि वृद्धये 408 ।
तस्मादुद्धृत्य 409 सन्तृप्तं हृदा कुर्याच्च वै हृदि ॥ ५५० ॥
मूलम्
पैतामहे विरेच्याथ हृत्पद्मोपरि वृद्धये 408 ।
तस्मादुद्धृत्य 409 सन्तृप्तं हृदा कुर्याच्च वै हृदि ॥ ५५० ॥
विश्वास-प्रस्तुतिः
प्रपितामहहृत्पद्मगोचरौ विनिवेश्य च ।
मन्त्रब्रह्मकलादीप्तं कृत्वा तत्रानयेत् हृदि ॥ ५५१ ॥
मूलम्
प्रपितामहहृत्पद्मगोचरौ विनिवेश्य च ।
मन्त्रब्रह्मकलादीप्तं कृत्वा तत्रानयेत् हृदि ॥ ५५१ ॥
प्। १३७)
विश्वास-प्रस्तुतिः
विलाप्य 410 प्रणवेनाथ शान्तभावनयात्मनि ।
एवं 411 कृत्वानुसन्धानं ततः प्रभृति तस्य वै ॥ ५५२ ॥
पितृत्वं वात्सरे 412 श्राद्धे काल * * * विशेषतः ।
विश्वास-प्रस्तुतिः
नान्येषां द्विजशार्दूल पितॄणां श्राद्धकाङ्क्षिणाम् ।
प्रेतत्वसुपशान्ते वैः 413 जन्तोर्जाग्रस्थितस्य च ॥ ५५४ ॥
मूलम्
नान्येषां द्विजशार्दूल पितॄणां श्राद्धकाङ्क्षिणाम् ।
प्रेतत्वसुपशान्ते वैः 413 जन्तोर्जाग्रस्थितस्य च ॥ ५५४ ॥
विश्वास-प्रस्तुतिः
पितृत्वं 414 लब्ध * * * संस्थितं चोत्तरोत्तरम् ।
एवमुक्तं 415 हि साङ्गेन मन्त्रेण कमलोद्भव ॥ ५५५ ॥
मूलम्
पितृत्वं 414 लब्ध * * * संस्थितं चोत्तरोत्तरम् ।
एवमुक्तं 415 हि साङ्गेन मन्त्रेण कमलोद्भव ॥ ५५५ ॥
विश्वास-प्रस्तुतिः
और्ध्वदैहिकसञ्ज्ञं तु विधानं 416 भाविनामथ ।
चतुर्भिश्चातुरात्मीयैर्मन्त्रैस्तद्विनिबोध मे ॥ ५५६ ॥
मूलम्
और्ध्वदैहिकसञ्ज्ञं तु विधानं 416 भाविनामथ ।
चतुर्भिश्चातुरात्मीयैर्मन्त्रैस्तद्विनिबोध मे ॥ ५५६ ॥
विश्वास-प्रस्तुतिः
श्रोत्राद्युपस्थपर्यन्तमिन्द्रियाणां द्विपञ्चकम् ।
आपाद्य वासुदेयाख्यं मन्त्रेण दशभिर्दिनैः ॥ ५५७ ॥
मूलम्
श्रोत्राद्युपस्थपर्यन्तमिन्द्रियाणां द्विपञ्चकम् ।
आपाद्य वासुदेयाख्यं मन्त्रेण दशभिर्दिनैः ॥ ५५७ ॥
विश्वास-प्रस्तुतिः
अस्मिन् व्यक्तिमतः कुर्यात् साङ्कर्षणेन पौष्कर ।
बुद्धितत्त्वे तृतीयेन व्यञ्जयेन्मनसा सह ॥ ५५८ ॥
मूलम्
अस्मिन् व्यक्तिमतः कुर्यात् साङ्कर्षणेन पौष्कर ।
बुद्धितत्त्वे तृतीयेन व्यञ्जयेन्मनसा सह ॥ ५५८ ॥
विश्वास-प्रस्तुतिः
क्ष्मान्तमाकाशतन्मात्रादनिरुद्धेन 417 पौष्कर ।
पूर्ववद्व्यञ्जनीयं च एवं संवत्सरे गते ॥ ५५९ ॥
मूलम्
क्ष्मान्तमाकाशतन्मात्रादनिरुद्धेन 417 पौष्कर ।
पूर्ववद्व्यञ्जनीयं च एवं संवत्सरे गते ॥ ५५९ ॥
विश्वास-प्रस्तुतिः
सपिण्डीकरणं कुर्यादनिरुद्धादितः क्रमात् ।
चतुर्भिर्वासुदेवान्तैर्मन्त्रैर्मन्त्रविदां वर ॥ ५६० ॥
मूलम्
सपिण्डीकरणं कुर्यादनिरुद्धादितः क्रमात् ।
चतुर्भिर्वासुदेवान्तैर्मन्त्रैर्मन्त्रविदां वर ॥ ५६० ॥
विश्वास-प्रस्तुतिः
एवमिच्छेन्नवात्मज्ञस्समूर्तिनवकेन यत् ।
संविधानं 418 द्विजश्रेष्ठ बान्धवानां शुभाप्तये ॥ ५६१ ॥
मूलम्
एवमिच्छेन्नवात्मज्ञस्समूर्तिनवकेन यत् ।
संविधानं 418 द्विजश्रेष्ठ बान्धवानां शुभाप्तये ॥ ५६१ ॥
विश्वास-प्रस्तुतिः
तदिदानीं समासेन एकाग्रमवधारय ।
श्रोत्रादीनामिन्द्रियाणां तृप्तये 419 क्ष्माधरं स्मृतम् ॥ ५६२ ॥
मूलम्
तदिदानीं समासेन एकाग्रमवधारय ।
श्रोत्रादीनामिन्द्रियाणां तृप्तये 419 क्ष्माधरं स्मृतम् ॥ ५६२ ॥
विश्वास-प्रस्तुतिः
भूगादीनां ? 420 नृसिंहं तु अस्मिन् शक्तौ खगासने ।
व्यक्तये ब्रह्मतत्त्वं तु बुद्धे समनसां ? हितम् ॥ ५६३ ॥
मूलम्
भूगादीनां ? 420 नृसिंहं तु अस्मिन् शक्तौ खगासने ।
व्यक्तये ब्रह्मतत्त्वं तु बुद्धे समनसां ? हितम् ॥ ५६३ ॥
विश्वास-प्रस्तुतिः
तन्मात्राणां सभूतानां मन्त्राणां 421 धारणात्मकम् ।
एवं तत्त्वकलायुक्तं जपं कृत्वा महामते ॥ ५६४ ॥
मूलम्
तन्मात्राणां सभूतानां मन्त्राणां 421 धारणात्मकम् ।
एवं तत्त्वकलायुक्तं जपं कृत्वा महामते ॥ ५६४ ॥
विश्वास-प्रस्तुतिः
पञ्चभिस्तु वराहाद्यैः ततस्संवत्सरे गते ।
चतुर्भिरनिरुद्धाद्यैः पितृभावनमानयेत् ॥ ५६५ ॥
मूलम्
पञ्चभिस्तु वराहाद्यैः ततस्संवत्सरे गते ।
चतुर्भिरनिरुद्धाद्यैः पितृभावनमानयेत् ॥ ५६५ ॥
विश्वास-प्रस्तुतिः
पूर्वोक्तेन विधानेन ज्ञानध्यानान्वितेन च ।
दिव्येनानश्वरेणैव कर्मणानेकसाधनम् 422 ॥ ५६६ ॥
मूलम्
पूर्वोक्तेन विधानेन ज्ञानध्यानान्वितेन च ।
दिव्येनानश्वरेणैव कर्मणानेकसाधनम् 422 ॥ ५६६ ॥
विश्वास-प्रस्तुतिः
संविधानं द्वितीयं तत्प्रोक्तं संसूचितं मया ।
तन्मे स्फुटतरं कृस्वा गदतश्चावधारय ॥ ५६७ ॥
मूलम्
संविधानं द्वितीयं तत्प्रोक्तं संसूचितं मया ।
तन्मे स्फुटतरं कृस्वा गदतश्चावधारय ॥ ५६७ ॥
विश्वास-प्रस्तुतिः
सर्वं पूर्वोदितं कृत्वा विधानं साधने चरोः ।
प्रज्वाल्य पावकं कुर्यात् प्राग्वत्संस्कारसंस्कृतम् ॥ ५६८ ॥
मूलम्
सर्वं पूर्वोदितं कृत्वा विधानं साधने चरोः ।
प्रज्वाल्य पावकं कुर्यात् प्राग्वत्संस्कारसंस्कृतम् ॥ ५६८ ॥
विश्वास-प्रस्तुतिः
ध्यात्वा तदन्तर्मन्त्रेशं समिद्भिस्तर्पयेत् 423 क्रमात् ।
तदग्रतो दक्षिणाग्रान् कुशानास्तीर्य पूर्ववत् ॥ ५६९ ॥
मूलम्
ध्यात्वा तदन्तर्मन्त्रेशं समिद्भिस्तर्पयेत् 423 क्रमात् ।
तदग्रतो दक्षिणाग्रान् कुशानास्तीर्य पूर्ववत् ॥ ५६९ ॥
विश्वास-प्रस्तुतिः
सवासमासनं ध्यात्वा तदूर्ध्वे कमलासनम् ।
युक्तमाद्यादिकैः 424 प्राग्वद्विन्यसेदन्नगोलकम् ॥ ५७० ॥
मूलम्
सवासमासनं ध्यात्वा तदूर्ध्वे कमलासनम् ।
युक्तमाद्यादिकैः 424 प्राग्वद्विन्यसेदन्नगोलकम् ॥ ५७० ॥
विश्वास-प्रस्तुतिः
तस्मिन् पूर्वोदितं सर्वमापाद्य तदनन्तरम् ।
प्रेतनाम्ना तदग्रेऽथ सतिलानुदकाञ्जलीन् ॥ ५७१ ॥
मूलम्
तस्मिन् पूर्वोदितं सर्वमापाद्य तदनन्तरम् ।
प्रेतनाम्ना तदग्रेऽथ सतिलानुदकाञ्जलीन् ॥ ५७१ ॥
विश्वास-प्रस्तुतिः
दत्त्वाथ चोपसंहृत्य विनिक्षिप्य जलान्तरे ।
कृत्वाथ सह मन्त्रेण आत्मसादसनं ? 425 द्विज ॥ ५७२ ॥
मूलम्
दत्त्वाथ चोपसंहृत्य विनिक्षिप्य जलान्तरे ।
कृत्वाथ सह मन्त्रेण आत्मसादसनं ? 425 द्विज ॥ ५७२ ॥
विश्वास-प्रस्तुतिः
जलेऽखिलं समाहृत्य विनिक्षिप्यानलं विना ।
दशाहमेवं 426 निष्पाद्य प्राग्वदेकादशेऽहनि ॥ ५७३ ॥
मूलम्
जलेऽखिलं समाहृत्य विनिक्षिप्यानलं विना ।
दशाहमेवं 426 निष्पाद्य प्राग्वदेकादशेऽहनि ॥ ५७३ ॥
प्। १३८)
विश्वास-प्रस्तुतिः
श्राद्धं कुर्याद्विधानज्ञः पिण्डदानपुरस्सरम् ।
संवत्सरेऽथ निष्पन्ने पितृत्वापादनाय च ॥ ५७४ ॥
मूलम्
श्राद्धं कुर्याद्विधानज्ञः पिण्डदानपुरस्सरम् ।
संवत्सरेऽथ निष्पन्ने पितृत्वापादनाय च ॥ ५७४ ॥
विश्वास-प्रस्तुतिः
ध्यानं समन्त्रं 427 पूर्वोक्तं * * * त्वाधिकं भवेत् ।
भास्वज्ज्वलनसङ्काशं समर्थैकत्वमागतम् 428 ॥ ५७५ ॥
मूलम्
ध्यानं समन्त्रं 427 पूर्वोक्तं * * * त्वाधिकं भवेत् ।
भास्वज्ज्वलनसङ्काशं समर्थैकत्वमागतम् 428 ॥ ५७५ ॥
विश्वास-प्रस्तुतिः
तदध्यक्षत्वभूतं 429 यन्मन्त्रमध्यात्मलक्षणम् ।
अधिभूतमथापन्नं पिण्डं 430 निर्गत्य संस्मरेत् ॥ ५७६ ॥
मूलम्
तदध्यक्षत्वभूतं 429 यन्मन्त्रमध्यात्मलक्षणम् ।
अधिभूतमथापन्नं पिण्डं 430 निर्गत्य संस्मरेत् ॥ ५७६ ॥
विश्वास-प्रस्तुतिः
तदूर्ध्वदेशे 431 नभसि व्यापारं सन्निरीक्षयेत् ।
एवमन्नात्पृथङ्नीते विप्रेते ? 432 कमलोद्भव ॥ ५७७ ॥
मूलम्
तदूर्ध्वदेशे 431 नभसि व्यापारं सन्निरीक्षयेत् ।
एवमन्नात्पृथङ्नीते विप्रेते ? 432 कमलोद्भव ॥ ५७७ ॥
विश्वास-प्रस्तुतिः
तन्मन्त्रेण च तत्पिण्डादधिभूतमयादथ ।
समादायान्नमुष्टिं 433 च तत्र तत् खण्डितं च यत् ॥ ५७८ ॥
मूलम्
तन्मन्त्रेण च तत्पिण्डादधिभूतमयादथ ।
समादायान्नमुष्टिं 433 च तत्र तत् खण्डितं च यत् ॥ ५७८ ॥
विश्वास-प्रस्तुतिः
स्मरेत्परिणतं सम्यक् व्यापकत्वेन साम्प्रतम् ।
अथादिभूतं चाध्यात्ममधिदैवमथाब्जज ॥ ५७९ ॥
मूलम्
स्मरेत्परिणतं सम्यक् व्यापकत्वेन साम्प्रतम् ।
अथादिभूतं चाध्यात्ममधिदैवमथाब्जज ॥ ५७९ ॥
विश्वास-प्रस्तुतिः
तदन्नं पितृपिण्डे 434 तु तदूर्ध्वेऽथ स्थितं नयेत् ।
एवमेकत्वमापन्ने प्रेते 435 चित्प्रतिना सह ॥ ५८० ॥
मूलम्
तदन्नं पितृपिण्डे 434 तु तदूर्ध्वेऽथ स्थितं नयेत् ।
एवमेकत्वमापन्ने प्रेते 435 चित्प्रतिना सह ॥ ५८० ॥
विश्वास-प्रस्तुतिः
प्रेतपिण्डव दब्जोत्थ 436 वाचर्तव्यं हि चाखिलम् ।
व्यापारमथ तस्याथ 437 तस्मात्पैतामहे ततः ॥ ५८१ ॥
मूलम्
प्रेतपिण्डव दब्जोत्थ 436 वाचर्तव्यं हि चाखिलम् ।
व्यापारमथ तस्याथ 437 तस्मात्पैतामहे ततः ॥ ५८१ ॥
विश्वास-प्रस्तुतिः
तस्मात्तदपि * * * * तत्प्राग्वत्परतां 438 नयेत् ।
यथोक्तेऽस्मिन्द्विजश्रेष्ठ प्राजापत्ये तु कर्मणि ॥ ५८२ ॥
मूलम्
तस्मात्तदपि * * * * तत्प्राग्वत्परतां 438 नयेत् ।
यथोक्तेऽस्मिन्द्विजश्रेष्ठ प्राजापत्ये तु कर्मणि ॥ ५८२ ॥
विश्वास-प्रस्तुतिः
आदे 439 कादशाद्यावत्पितृत्वापादने दिनम् ।
तावत्पूर्वोदितं शेसं यत्तत्पूर्वं समाचरेत् ॥ ५८३ ॥
मूलम्
आदे 439 कादशाद्यावत्पितृत्वापादने दिनम् ।
तावत्पूर्वोदितं शेसं यत्तत्पूर्वं समाचरेत् ॥ ५८३ ॥
विश्वास-प्रस्तुतिः
किन्तु भोजनभूमौ तु द्विजप्तैरासनस्थितैः ।
वचनीयं हि चाक्षय्यं तिलमिश्रेण वारिणा ॥ ५८४ ॥
मूलम्
किन्तु भोजनभूमौ तु द्विजप्तैरासनस्थितैः ।
वचनीयं हि चाक्षय्यं तिलमिश्रेण वारिणा ॥ ५८४ ॥
विश्वास-प्रस्तुतिः
एतावतास्य तात्पर्यं यथावत्सम्प्रकाशितम् ।
और्ध्वदैहिकसञ्ज्ञस्य व्या * * * सात्त्विकम् 440 ॥ ५८५ ॥
मूलम्
एतावतास्य तात्पर्यं यथावत्सम्प्रकाशितम् ।
और्ध्वदैहिकसञ्ज्ञस्य व्या * * * सात्त्विकम् 440 ॥ ५८५ ॥
विश्वास-प्रस्तुतिः
आसृष्टे सति रागौ च ? यथा 441 स्फूरति वै हृदि ।
प्रत्ययावयवौ चैव * * * पौष्कर 442 ॥ ५८६ ॥
विश्वास-प्रस्तुतिः
बल्यर्थं विहितं तेषा मन्नं 443 पिण्डं तु सोदकम् ।
प्रेतक्रियाविधौ 444 चैव 445 स्वं स्वं काल कुलोचितं ॥ ५८७ ॥
मूलम्
बल्यर्थं विहितं तेषा मन्नं 443 पिण्डं तु सोदकम् ।
प्रेतक्रियाविधौ 444 चैव 445 स्वं स्वं काल कुलोचितं ॥ ५८७ ॥
विश्वास-प्रस्तुतिः
चातुर्माननिषेधं च विहितं सूतकादिके ।
प्रतिषेधं गृहीतुर्वै आभूतादब्जसम्भव ॥ ५८८ ॥
मूलम्
चातुर्माननिषेधं च विहितं सूतकादिके ।
प्रतिषेधं गृहीतुर्वै आभूतादब्जसम्भव ॥ ५८८ ॥
विश्वास-प्रस्तुतिः
द्विजेन्द्राणां तु 446 सान्येषां चातुरात्म्यैकयाजिनाम् ।
आराध्यानां प्रभवाच्च नास्तीति द्विजसत्तम ॥ ५८९ ॥
मूलम्
द्विजेन्द्राणां तु 446 सान्येषां चातुरात्म्यैकयाजिनाम् ।
आराध्यानां प्रभवाच्च नास्तीति द्विजसत्तम ॥ ५८९ ॥
विश्वास-प्रस्तुतिः
अत एवाधिकारं तु मृतके सूतके तु वा ।
प्रतिग्रहे प्रदाने च तत्कालं सङ्करं विना ॥ ५९० ॥
मूलम्
अत एवाधिकारं तु मृतके सूतके तु वा ।
प्रतिग्रहे प्रदाने च तत्कालं सङ्करं विना ॥ ५९० ॥
विश्वास-प्रस्तुतिः
सहजा प्रतिपत्तिर्वै इत्येषामरयाजिनाम् ।
भगवद्याजिनां 447 चैव निस्सन्दिग्धा ? परस्परम् ॥ ५९१ ॥
मूलम्
सहजा प्रतिपत्तिर्वै इत्येषामरयाजिनाम् ।
भगवद्याजिनां 447 चैव निस्सन्दिग्धा ? परस्परम् ॥ ५९१ ॥
विश्वास-प्रस्तुतिः
मार्गमिच्छति 448 यस्त्वेवमनुसर्तुं हि चाच्युतम् ।
आशौचं समतीतं चेत्ततः कुर्याद्दशाहिकम् ॥ ५९२ ॥
मूलम्
मार्गमिच्छति 448 यस्त्वेवमनुसर्तुं हि चाच्युतम् ।
आशौचं समतीतं चेत्ततः कुर्याद्दशाहिकम् ॥ ५९२ ॥
प्। १३९)
विश्वास-प्रस्तुतिः
इत्युक्तमब्जसम्भूत 449 सर ? * * * * * * * * यथा स्थितम् ।
सम्प्रदानादिकं शश्वत् श्राद्धावरणमुत्तमम् ॥ ५९३ ॥
मूलम्
इत्युक्तमब्जसम्भूत 449 सर ? * * * * * * * * यथा स्थितम् ।
सम्प्रदानादिकं शश्वत् श्राद्धावरणमुत्तमम् ॥ ५९३ ॥
अथ काम्य श्राद्धविधिः
विश्वास-प्रस्तुतिः
विध्यन्तरमथो भूयः प्रसङ्गादवधारय ।
स्वर्गापवर्गफलदं भक्तानां भावितात्मनाम् ॥ ५९४ ॥
मूलम्
विध्यन्तरमथो भूयः प्रसङ्गादवधारय ।
स्वर्गापवर्गफलदं भक्तानां भावितात्मनाम् ॥ ५९४ ॥
विश्वास-प्रस्तुतिः
व्यवहारपदस्थं यद्विच्छिन्ना शस्त्र ? 450 बन्धुभिः ।
स्वयमिच्छति 451 वैकस्तु द्वादशाहाद्विजाखिलम् ॥ ५९५ ॥
मूलम्
व्यवहारपदस्थं यद्विच्छिन्ना शस्त्र ? 450 बन्धुभिः ।
स्वयमिच्छति 451 वैकस्तु द्वादशाहाद्विजाखिलम् ॥ ५९५ ॥
विश्वास-प्रस्तुतिः
तदिदानीं समासेन यथावत्कथयाम्यहम् ।
पुरा सम्भूतसम्भारः सुसहायैस्समावृतः 452 ॥ ५९६ ॥
मूलम्
तदिदानीं समासेन यथावत्कथयाम्यहम् ।
पुरा सम्भूतसम्भारः सुसहायैस्समावृतः 452 ॥ ५९६ ॥
विश्वास-प्रस्तुतिः
मनःप्रसादजनकमेकं वा बहवो 453 द्विजाः ।
पुरस्कृत्य दिने शुभ्रे पितृपक्षात्तु वै पुरा ॥ ५९७ ॥
मूलम्
मनःप्रसादजनकमेकं वा बहवो 453 द्विजाः ।
पुरस्कृत्य दिने शुभ्रे पितृपक्षात्तु वै पुरा ॥ ५९७ ॥
विश्वास-प्रस्तुतिः
प्रातृट्काले तु वान्यत्र शरत्काले तु माधवे ।
यायादायतनं विष्णोः पुष्पधूपजनाकुलम् 454 ॥ ५९८ ॥
मूलम्
प्रातृट्काले तु वान्यत्र शरत्काले तु माधवे ।
यायादायतनं विष्णोः पुष्पधूपजनाकुलम् 454 ॥ ५९८ ॥
विश्वास-प्रस्तुतिः
कूलं नदनदीनां वा सान्वाद्यं सोदकं गिरेः ।
निरातङ्कमसन्कीर्णं 455 श्वपाकशबरादिकैः ॥ ५९९ ॥
मूलम्
कूलं नदनदीनां वा सान्वाद्यं सोदकं गिरेः ।
निरातङ्कमसन्कीर्णं 455 श्वपाकशबरादिकैः ॥ ५९९ ॥
विश्वास-प्रस्तुतिः
तमासाद्य तपः कुर्याद्यागं च विधिपूर्वकम् ।
गणे 456 च नागस्थाने च भूतानां च वनस्पतेः ॥ ६०० ॥
मूलम्
तमासाद्य तपः कुर्याद्यागं च विधिपूर्वकम् ।
गणे 456 च नागस्थाने च भूतानां च वनस्पतेः ॥ ६०० ॥
विश्वास-प्रस्तुतिः
क्षेत्रवासिमुखेनैव यथाशक्त्या सदक्षिणाम् ।
अपरेऽहनि वै कुर्यात्स्वमन्त्राराधनं तु वै ॥ ६०१ ॥
मूलम्
क्षेत्रवासिमुखेनैव यथाशक्त्या सदक्षिणाम् ।
अपरेऽहनि वै कुर्यात्स्वमन्त्राराधनं तु वै ॥ ६०१ ॥
व्यक्तं वाप्यर्चनीयं च प्रार्थयेत्त (म) दनन्तरम् ॥ ६०२ ॥
विश्वास-प्रस्तुतिः
विभोः 457 प्रणमतेध्यक्षं ? स्वचिद्बीजान्वितस्य च ।
व्यक्ताव्यक्ता * * * * सञ्ज्ञस्य 458 पिण्डमिन्द्रिय * * * * ॥ ६०३ ॥
मूलम्
विभोः 457 प्रणमतेध्यक्षं ? स्वचिद्बीजान्वितस्य च ।
व्यक्ताव्यक्ता * * * * सञ्ज्ञस्य 458 पिण्डमिन्द्रिय * * * * ॥ ६०३ ॥
विश्वास-प्रस्तुतिः
स्थापयामि सतत्त्वांशैस्सन्धयित्वा यथाविधि ।
भेदरूपमभिन्नं 459 च * * * * यात्मांशुचयस्य च ॥ ६०४ ॥
मूलम्
स्थापयामि सतत्त्वांशैस्सन्धयित्वा यथाविधि ।
भेदरूपमभिन्नं 459 च * * * * यात्मांशुचयस्य च ॥ ६०४ ॥
विश्वास-प्रस्तुतिः
सुकृतस्य 460 च भोगार्थमन्यथा परमेश्वर ।
समुत्क्रान्तस्य 461 मे देहात् स्थितं मारुतलक्षणम् ॥ ६०५ ॥
मूलम्
सुकृतस्य 460 च भोगार्थमन्यथा परमेश्वर ।
समुत्क्रान्तस्य 461 मे देहात् स्थितं मारुतलक्षणम् ॥ ६०५ ॥
विश्वास-प्रस्तुतिः
सदुःखायाभिलाषा च ? घनेन च समावृताः 462 ।
जायते सम्भ्रमोपेता दीर्घ कालवदक्षया 463 ॥ ६०६ ॥
विश्वास-प्रस्तुतिः
निष्क्रिया च तथा जन्तोर्वशा * * * स्य 464 च ।
देहान्तरेण चाप्तेन शश्वत्कालान्तरेण वा ॥ ६०७ ॥
मूलम्
निष्क्रिया च तथा जन्तोर्वशा * * * स्य 464 च ।
देहान्तरेण चाप्तेन शश्वत्कालान्तरेण वा ॥ ६०७ ॥
विश्वास-प्रस्तुतिः
सा स्थिता दुस्सहा घोर तत्त्वतो याति सङ्क्षयम् ।
त्वत्प्रसादादतो नाथ शीघ्रमन्नं जलेन तु ॥ ६०८ ॥
मूलम्
सा स्थिता दुस्सहा घोर तत्त्वतो याति सङ्क्षयम् ।
त्वत्प्रसादादतो नाथ शीघ्रमन्नं जलेन तु ॥ ६०८ ॥
विश्वास-प्रस्तुतिः
पिण्डमिन्द्रियसञ्ज्ञं यन्निष्पाद्यं तन्निरामयम् ।
निस्सन्तान 465 स्त्वसन्देहं निराशः कर्मजालगः ॥ ६०९ ॥
मूलम्
पिण्डमिन्द्रियसञ्ज्ञं यन्निष्पाद्यं तन्निरामयम् ।
निस्सन्तान 465 स्त्वसन्देहं निराशः कर्मजालगः ॥ ६०९ ॥
विश्वास-प्रस्तुतिः
अधिकृत्य 466 त्वमेवाद्य करोति ? त्राणमात्मना ।
पतितानां निराशानां नारकाणां परा गतिः ॥ ६१० ॥
मूलम्
अधिकृत्य 466 त्वमेवाद्य करोति ? त्राणमात्मना ।
पतितानां निराशानां नारकाणां परा गतिः ॥ ६१० ॥
विश्वास-प्रस्तुतिः
त्वमेव लुप्तपिण्डानां शश्वदुद्धरणक्षमः ।
यतस्त्वमे 467 (व) तत् शश्वद * * * * रभ्य सनातन ॥ ६११ ॥
मूलम्
त्वमेव लुप्तपिण्डानां शश्वदुद्धरणक्षमः ।
यतस्त्वमे 467 (व) तत् शश्वद * * * * रभ्य सनातन ॥ ६११ ॥
विश्वास-प्रस्तुतिः
निष्पत्तिदिनपर्यन्तं विघ्नजालं सवासनम् ।
मम मा यातु भगवन् कर्मसिद्धिर्ममास्तु वै ॥ ६१२ ॥
मूलम्
निष्पत्तिदिनपर्यन्तं विघ्नजालं सवासनम् ।
मम मा यातु भगवन् कर्मसिद्धिर्ममास्तु वै ॥ ६१२ ॥
प्। १४०)
विश्वास-प्रस्तुतिः
एवमभ्यर्थयित्वाजं करमापूर्य वारिणा ।
कुर्यात्तच्छेषपूर्णं तु आसमाप्ति तु संयमम् ॥ ६१३ ॥
मूलम्
एवमभ्यर्थयित्वाजं करमापूर्य वारिणा ।
कुर्यात्तच्छेषपूर्णं तु आसमाप्ति तु संयमम् ॥ ६१३ ॥
विश्वास-प्रस्तुतिः
लौकिकं व्यवहारं यद्धर्मकामार्थलक्षणम् ।
निरस्य पूर्ववत्सर्वं सावधानं ततो भवेत् ॥ ६१४ ॥
मूलम्
लौकिकं व्यवहारं यद्धर्मकामार्थलक्षणम् ।
निरस्य पूर्ववत्सर्वं सावधानं ततो भवेत् ॥ ६१४ ॥
विश्वास-प्रस्तुतिः
ततोऽभिमतवृत्तौ तु कृत्वा देवार्चनं तु वै ।
तदग्रतो दक्षिणे वा 468 चलयिष्ये शि ? तर्पणम् ॥ ६१५ ॥
मूलम्
ततोऽभिमतवृत्तौ तु कृत्वा देवार्चनं तु वै ।
तदग्रतो दक्षिणे वा 468 चलयिष्ये शि ? तर्पणम् ॥ ६१५ ॥
विश्वास-प्रस्तुतिः
द्विजेन्द्रं सन्निवेश्याथ सर्वं कृत्वा यथाविधि ।
निर्विशङ्केन मनसा तद्वदेव धिया ततः ॥ ६१६ ॥
मूलम्
द्विजेन्द्रं सन्निवेश्याथ सर्वं कृत्वा यथाविधि ।
निर्विशङ्केन मनसा तद्वदेव धिया ततः ॥ ६१६ ॥
विश्वास-प्रस्तुतिः
स्वगृहं * * * स्वचैतन्यं ध्यायेत् 469 सान्निध्यमागतम् ।
स्मरेदेकं च निष्पापं प्रणवेनाप्तकालवत् ॥ ६१७ ॥
मूलम्
स्वगृहं * * * स्वचैतन्यं ध्यायेत् 469 सान्निध्यमागतम् ।
स्मरेदेकं च निष्पापं प्रणवेनाप्तकालवत् ॥ ६१७ ॥
विश्वास-प्रस्तुतिः
गतावसं ? 470 यत्संस्कारं यथा शास्त्रोदितं महत् ।
कृतभिक्षस्तु विहितमुक्तदीक्षं 471 तु वा चरेत् ॥ ६१८ ॥
मूलम्
गतावसं ? 470 यत्संस्कारं यथा शास्त्रोदितं महत् ।
कृतभिक्षस्तु विहितमुक्तदीक्षं 471 तु वा चरेत् ॥ ६१८ ॥
विश्वास-प्रस्तुतिः
अस्थिसञ्चयमात्रं 472 तु एवं कृत्वा यथाविधि ।
समाचरेत्ततः 473 स्नानं मान्त्रमब्जज तत्र वै ॥ ६१९ ॥
मूलम्
अस्थिसञ्चयमात्रं 472 तु एवं कृत्वा यथाविधि ।
समाचरेत्ततः 473 स्नानं मान्त्रमब्जज तत्र वै ॥ ६१९ ॥
विश्वास-प्रस्तुतिः
द्विजेन्द्रैः 474 कृतदीक्षैस्तु ऋग्यजु स्सामसङ्गतैः 475 ।
प्रधानमन्त्रैरब्लिङ्गैरुपस्नातो 476 भवेदथ ॥ ६२० ॥
मूलम्
द्विजेन्द्रैः 474 कृतदीक्षैस्तु ऋग्यजु स्सामसङ्गतैः 475 ।
प्रधानमन्त्रैरब्लिङ्गैरुपस्नातो 476 भवेदथ ॥ ६२० ॥
विश्वास-प्रस्तुतिः
द्वादशाक्षरपूर्वेभ्यो मध्यात्प्रागुक्तलक्षणम् ।
जपेदेकतमं मन्त्रं दीक्षितस्त्वेकमेव हि ॥ ६२१ ॥
मूलम्
द्वादशाक्षरपूर्वेभ्यो मध्यात्प्रागुक्तलक्षणम् ।
जपेदेकतमं मन्त्रं दीक्षितस्त्वेकमेव हि ॥ ६२१ ॥
विश्वास-प्रस्तुतिः
स्वमन्त्रादस्त्रमन्त्रैर्वा एवं स्नाने कृते पुनः ।
स्वमन्त्रं द्वादशार्णं वा ध्यायन् हृत्कमलान्तरे ॥ ६२२ ॥
मूलम्
स्वमन्त्रादस्त्रमन्त्रैर्वा एवं स्नाने कृते पुनः ।
स्वमन्त्रं द्वादशार्णं वा ध्यायन् हृत्कमलान्तरे ॥ ६२२ ॥
विश्वास-प्रस्तुतिः
तप्तकाञ्चनवर्णाभमुक्तमूर्ति * * * * मेव वा ।
मुहूर्तार्धं 477 मुहूर्तं वा जपन्नास्ते ह्यनन्यधीः ॥ ६२३ ॥
मूलम्
तप्तकाञ्चनवर्णाभमुक्तमूर्ति * * * * मेव वा ।
मुहूर्तार्धं 477 मुहूर्तं वा जपन्नास्ते ह्यनन्यधीः ॥ ६२३ ॥
विश्वास-प्रस्तुतिः
तेन कल्पाग्निकं विप्र आशौचं स्वकुलोद्भवम् ।
क्षयमेत्यभिसन्धानान्नराणामधिकारिणाम् ॥ ६२४ ॥
मूलम्
तेन कल्पाग्निकं विप्र आशौचं स्वकुलोद्भवम् ।
क्षयमेत्यभिसन्धानान्नराणामधिकारिणाम् ॥ ६२४ ॥
विश्वास-प्रस्तुतिः
तत्वं 478 मानसमन्येभ्यस्सम्भूतानां यथाक्रमम् ।
न पुनस्सर्वशक्तेर्वै सम्भूतानां सुखानले 479 ॥ ६२५ ॥
मूलम्
तत्वं 478 मानसमन्येभ्यस्सम्भूतानां यथाक्रमम् ।
न पुनस्सर्वशक्तेर्वै सम्भूतानां सुखानले 479 ॥ ६२५ ॥
विश्वास-प्रस्तुतिः
तद्धा * * * * नां 480 च तज्ज्ञानां द्विजानामधिकारिणाम् ।
एवं संशुद्धदेहस्तु अन्नं संसाद्य पूर्ववत् ॥ ६२६ ॥
मूलम्
तद्धा * * * * नां 480 च तज्ज्ञानां द्विजानामधिकारिणाम् ।
एवं संशुद्धदेहस्तु अन्नं संसाद्य पूर्ववत् ॥ ६२६ ॥
विश्वास-प्रस्तुतिः
सभक्ष्यं व्यञ्जनोपेतं विभोर्यागार्थमेव च ।
तर्पणार्थं हि वै वह्नेः पिण्डनिर्वापणाय च ॥ ६२७ ॥
मूलम्
सभक्ष्यं व्यञ्जनोपेतं विभोर्यागार्थमेव च ।
तर्पणार्थं हि वै वह्नेः पिण्डनिर्वापणाय च ॥ ६२७ ॥
विश्वास-प्रस्तुतिः
यथातिवाहिकं देहं द्वितीयं भूतविग्रहम् 481 ।
कर्मणा नाशमभ्येति दीक्षाद्येन च मोक्षिणाम् ॥ ६२८ ॥
मूलम्
यथातिवाहिकं देहं द्वितीयं भूतविग्रहम् 481 ।
कर्मणा नाशमभ्येति दीक्षाद्येन च मोक्षिणाम् ॥ ६२८ ॥
विश्वास-प्रस्तुतिः
स्वयं 482 सम्प्रति दत्वैवमादशाहादिकेन यत् ।
पुरस्तादुपकाराय कर्मणां देहमेति तत् ॥ ६२९ ॥
मूलम्
स्वयं 482 सम्प्रति दत्वैवमादशाहादिकेन यत् ।
पुरस्तादुपकाराय कर्मणां देहमेति तत् ॥ ६२९ ॥
दीर्घाभ्यासेन 483 कालेन सह कर्मचयं महत् ॥ ६३० ॥
विश्वास-प्रस्तुतिः
शममायाति 484 वै नूनं मन्त्रेशानां प्रसादतः ।
पितृत्वापादनं तेन कर्मणा 485 विमलेन च ॥ ६३१ ॥
विश्वास-प्रस्तुतिः
अस्माद्गुरुतरं 486 चैव स्वयं सम्पादितं तु वा ।
आदशाहादिकं 487 पुंसामुपकाराय वै भवेत् ॥ ६३२ ॥
प्। १४१)
विश्वास-प्रस्तुतिः
नित्यमन्ते निवृत्ते तु स्वाराध्यं संयजेत्ततः ।
अभिसन्धाय मनसा स्वयं गुरुमुखेन वा ॥ ६३३ ॥
मूलम्
नित्यमन्ते निवृत्ते तु स्वाराध्यं संयजेत्ततः ।
अभिसन्धाय मनसा स्वयं गुरुमुखेन वा ॥ ६३३ ॥
विश्वास-प्रस्तुतिः
कर्माधारं 488 हि वै भावि देहं श्राद्धच्छलेन तु ।
सन्धामीश्वरतत्त्वाङ्गैर्देहभावात् 489 पृथक्स्थितैः ॥ ६३४ ॥
मूलम्
कर्माधारं 488 हि वै भावि देहं श्राद्धच्छलेन तु ।
सन्धामीश्वरतत्त्वाङ्गैर्देहभावात् 489 पृथक्स्थितैः ॥ ६३४ ॥
विश्वास-प्रस्तुतिः
प्राग्वदिष्ट्वाथ मन्त्रेशं भोगैः सम्पूर्णलक्षणैः ।
सतिलाञ्जलिदानान्तैर्विधिवत्कमलोद्भव ॥ ६३५ ॥
मूलम्
प्राग्वदिष्ट्वाथ मन्त्रेशं भोगैः सम्पूर्णलक्षणैः ।
सतिलाञ्जलिदानान्तैर्विधिवत्कमलोद्भव ॥ ६३५ ॥
विश्वास-प्रस्तुतिः
पूर्वोक्तेन विधानेन भक्त्या सश्रद्धया ततः ।
एकाहं बहवो विप्राः पञ्चकालपरायणाः ॥ ६३६ ॥
मूलम्
पूर्वोक्तेन विधानेन भक्त्या सश्रद्धया ततः ।
एकाहं बहवो विप्राः पञ्चकालपरायणाः ॥ ६३६ ॥
विश्वास-प्रस्तुतिः
सन्तर्प्यं भगवद्यागाद्यो हि वाञ्छति सम्पदम् ।
तस्मादुत्तरणे हेतुर्जीवितस्य मृतस्य वा ॥ ६३७ ॥
मूलम्
सन्तर्प्यं भगवद्यागाद्यो हि वाञ्छति सम्पदम् ।
तस्मादुत्तरणे हेतुर्जीवितस्य मृतस्य वा ॥ ६३७ ॥
विश्वास-प्रस्तुतिः
न पश्यामि ऋते यागदेतस्मान्मन्त्रपूर्वकात् ।
प्रभवात्ययतत्त्वज्ञा 490 व्यामिश्राराधनोज्झिताः ॥ ६३८ ॥
मूलम्
न पश्यामि ऋते यागदेतस्मान्मन्त्रपूर्वकात् ।
प्रभवात्ययतत्त्वज्ञा 490 व्यामिश्राराधनोज्झिताः ॥ ६३८ ॥
विश्वास-प्रस्तुतिः
तेऽत्र 491 पात्रास्त्रयो ? नित्यं ज्ञानकर्मपरायणाः ।
मन्त्रप्रतिपरासक्ता इति कर्तव्याच्युतिः ॥ ६३९ ॥
मूलम्
तेऽत्र 491 पात्रास्त्रयो ? नित्यं ज्ञानकर्मपरायणाः ।
मन्त्रप्रतिपरासक्ता इति कर्तव्याच्युतिः ॥ ६३९ ॥
विश्वास-प्रस्तुतिः
भक्तिश्रद्धासमोपेता परमुत्तारणप्लवः ।
आस्तां तावदपापानामुपायत्वेन 492 पौष्कर ॥ ६४० ॥
मूलम्
भक्तिश्रद्धासमोपेता परमुत्तारणप्लवः ।
आस्तां तावदपापानामुपायत्वेन 492 पौष्कर ॥ ६४० ॥
विश्वास-प्रस्तुतिः
यागं ब्रह्ममयं शुद्धं प्रतिषिद्धं परैरपि ।
पतितत्वात्तु वै तेषां पिण्डदानं तिलोदकम् ॥ ६४१ ॥
मूलम्
यागं ब्रह्ममयं शुद्धं प्रतिषिद्धं परैरपि ।
पतितत्वात्तु वै तेषां पिण्डदानं तिलोदकम् ॥ ६४१ ॥
विश्वास-प्रस्तुतिः
नामसङ्कीर्तनं चैते प्रयान्ति 493 परमां गतिम् ।
एकमुक्तं समुत्कृष्टमव्यापारं पराक्रमः ? ॥ ६४२ ॥
मूलम्
नामसङ्कीर्तनं चैते प्रयान्ति 493 परमां गतिम् ।
एकमुक्तं समुत्कृष्टमव्यापारं पराक्रमः ? ॥ ६४२ ॥
विश्वास-प्रस्तुतिः
अधाराधानपूर्वं वा प्राजापत्यं समाचरेत् ।
सपिण्डीकरणान्तं तु आदशाहाद् द्विजोत्तम ॥ ६४३ ॥
मूलम्
अधाराधानपूर्वं वा प्राजापत्यं समाचरेत् ।
सपिण्डीकरणान्तं तु आदशाहाद् द्विजोत्तम ॥ ६४३ ॥
विश्वास-प्रस्तुतिः
अग्नावग्रे तदन्तस्थे मन्त्रेशे तर्पिते सति ।
पिण्डनिर्वापणं कुर्यात्पूर्वोक्तविधिना ततः ॥ ६४४ ॥
मूलम्
अग्नावग्रे तदन्तस्थे मन्त्रेशे तर्पिते सति ।
पिण्डनिर्वापणं कुर्यात्पूर्वोक्तविधिना ततः ॥ ६४४ ॥
विश्वास-प्रस्तुतिः
विनिवेश्यासने विप्रमेकं शक्त्या बहूनपि ।
तर्पणीयानि विधिवत्तत्त्वसन्धानसिद्धये ॥ ६४५ ॥
मूलम्
विनिवेश्यासने विप्रमेकं शक्त्या बहूनपि ।
तर्पणीयानि विधिवत्तत्त्वसन्धानसिद्धये ॥ ६४५ ॥
विश्वास-प्रस्तुतिः
भोजने फलमूलैस्तु भक्ष्यैरुच्चावचैस्तथा ।
पावनैर्विविधैः पानैर्लेह्यैः पेयैश्च चोष्यकैः ॥ ६४६ ॥
मूलम्
भोजने फलमूलैस्तु भक्ष्यैरुच्चावचैस्तथा ।
पावनैर्विविधैः पानैर्लेह्यैः पेयैश्च चोष्यकैः ॥ ६४६ ॥
विश्वास-प्रस्तुतिः
दक्षिणाभिस्तु ताम्बूलैर्वारिकुम्भसमन्वितैः ।
छत्रोपानहयानैस्तु दानैः काम्यैर्यथोचितैः ॥ ६४७ ॥
मूलम्
दक्षिणाभिस्तु ताम्बूलैर्वारिकुम्भसमन्वितैः ।
छत्रोपानहयानैस्तु दानैः काम्यैर्यथोचितैः ॥ ६४७ ॥
विश्वास-प्रस्तुतिः
प्रीतिमभ्येति वै येन समूहं भगवन्मयम् ।
ज्ञात्वा वा व्यवसायं यद्देशकालबलाबलम् ॥ ६४८ ॥
मूलम्
प्रीतिमभ्येति वै येन समूहं भगवन्मयम् ।
ज्ञात्वा वा व्यवसायं यद्देशकालबलाबलम् ॥ ६४८ ॥
विश्वास-प्रस्तुतिः
सह सत्पात्रलोभेन शीघ्रं यत्कर्तुमिच्छति ।
श्राद्धं दशाहपूर्वं वा पितृत्वापादानान्तिकम् ॥ ६४९ ॥
मूलम्
सह सत्पात्रलोभेन शीघ्रं यत्कर्तुमिच्छति ।
श्राद्धं दशाहपूर्वं वा पितृत्वापादानान्तिकम् ॥ ६४९ ॥
विश्वास-प्रस्तुतिः
अनेकदिवसोत्थं 494 तु सिद्धान्नेन विना द्विज ।
यथावदर्चनं कृत्वा पत्रपुष्पादिकैर्विभो ? ॥ ६५० ॥
मूलम्
अनेकदिवसोत्थं 494 तु सिद्धान्नेन विना द्विज ।
यथावदर्चनं कृत्वा पत्रपुष्पादिकैर्विभो ? ॥ ६५० ॥
विश्वास-प्रस्तुतिः
वह्नितर्पणनिष्ठं 495 तु स्वार्थमुद्दिश्य वै पितॄन् ।
पात्रं मध्वाज्यसिक्तैस्तु सम्पूर्णं शालितण्डुलैः ॥ ६५१ ॥
मूलम्
वह्नितर्पणनिष्ठं 495 तु स्वार्थमुद्दिश्य वै पितॄन् ।
पात्रं मध्वाज्यसिक्तैस्तु सम्पूर्णं शालितण्डुलैः ॥ ६५१ ॥
विश्वास-प्रस्तुतिः
उपरिष्टाद्रसे मूर्तेः फलमूलैर्विभूषितम् ।
सोत्तरीयोपवीताढ्यं सर ? * * * * र्युतम् ॥ ६५२ ॥
मूलम्
उपरिष्टाद्रसे मूर्तेः फलमूलैर्विभूषितम् ।
सोत्तरीयोपवीताढ्यं सर ? * * * * र्युतम् ॥ ६५२ ॥
विश्वास-प्रस्तुतिः
सस्य ? एकसमोपेतं वारिकुम्भसमन्वितम् ।
धूपदीपादिकैर्युक्तं पूजयित्वा निवेद्य च ॥ ६५३ ॥
मूलम्
सस्य ? एकसमोपेतं वारिकुम्भसमन्वितम् ।
धूपदीपादिकैर्युक्तं पूजयित्वा निवेद्य च ॥ ६५३ ॥
विश्वास-प्रस्तुतिः
पित्रर्थं तु द्विजात्मार्थं ततो दद्यात्तिलोदकम् ।
एकमेव 496 हि चै * * * * बहवस्तु वा ॥ ६५४ ॥
मूलम्
पित्रर्थं तु द्विजात्मार्थं ततो दद्यात्तिलोदकम् ।
एकमेव 496 हि चै * * * * बहवस्तु वा ॥ ६५४ ॥
विश्वास-प्रस्तुतिः
सिद्धान्नं सद्विजेन्द्राणां पूजित * * * * * * * * ।
प्रतिपाद्य क्रमेणैव पूजनीयं हि वै विभोः ॥ ६५५ ॥
मूलम्
सिद्धान्नं सद्विजेन्द्राणां पूजित * * * * * * * * ।
प्रतिपाद्य क्रमेणैव पूजनीयं हि वै विभोः ॥ ६५५ ॥
विश्वास-प्रस्तुतिः
पिण्डं मध्वाज्यसिक्तैर्वा प्राग्वदापाद्य तण्डुलैः ।
अग्निगर्भगतस्याग्रे विभोर्दर्भसु * * * * ॥ ६५६ ॥
मूलम्
पिण्डं मध्वाज्यसिक्तैर्वा प्राग्वदापाद्य तण्डुलैः ।
अग्निगर्भगतस्याग्रे विभोर्दर्भसु * * * * ॥ ६५६ ॥
प्। १४२)
विश्वास-प्रस्तुतिः
गन्धानां पूर्ववत्कुर्यात् बुध्या च सुविशुद्धया ।
प्रेतोद्दिष्टेन विधिना * * * * * * * त्मनात्मना ॥ ६५८ ॥
मूलम्
गन्धानां पूर्ववत्कुर्यात् बुध्या च सुविशुद्धया ।
प्रेतोद्दिष्टेन विधिना * * * * * * * त्मनात्मना ॥ ६५८ ॥
विश्वास-प्रस्तुतिः
विधिना मन्त्रपूर्वेण वत्सरं सम्प्रपूर्य च ।
प्रतिसंवत्सरं श्राद्धं यावज्जीवं समाचरेत् ॥ ६५९ ॥
मूलम्
विधिना मन्त्रपूर्वेण वत्सरं सम्प्रपूर्य च ।
प्रतिसंवत्सरं श्राद्धं यावज्जीवं समाचरेत् ॥ ६५९ ॥
विश्वास-प्रस्तुतिः
नानादानसमोपेतं भावश्राद्धविभूषितम् ।
यथोद्दिष्टेन मार्गेण किन्तु गोत्रसमन्विताः ॥ ६६० ॥
मूलम्
नानादानसमोपेतं भावश्राद्धविभूषितम् ।
यथोद्दिष्टेन मार्गेण किन्तु गोत्रसमन्विताः ॥ ६६० ॥
विश्वास-प्रस्तुतिः
मन्त्रान्ते विनियोक्तव्यास्समशब्दपुरस्सराः 497 ।
स्वयं ज्ञनाभिमानाख्यं मूर्तिं ध्यायेत् स्वकं द्विज ॥ ६६१ ॥
मूलम्
मन्त्रान्ते विनियोक्तव्यास्समशब्दपुरस्सराः 497 ।
स्वयं ज्ञनाभिमानाख्यं मूर्तिं ध्यायेत् स्वकं द्विज ॥ ६६१ ॥
विश्वास-प्रस्तुतिः
अतश्शुद्धां ज्वलद्रूपां क्वचिदाकृतिलक्षणाम् ।
क्वचिद्गोलकरूपां च मध्याह्नादित्यसन्निभात् ॥ ६६२ ॥
मूलम्
अतश्शुद्धां ज्वलद्रूपां क्वचिदाकृतिलक्षणाम् ।
क्वचिद्गोलकरूपां च मध्याह्नादित्यसन्निभात् ॥ ६६२ ॥
विश्वास-प्रस्तुतिः
क्वचिन्मन्दतराभां च तद्व्यापारवशेन तु ।
एवं समाप्य विधिवत् भगवद्यागपूर्वकम् ॥ ६६३ ॥
मूलम्
क्वचिन्मन्दतराभां च तद्व्यापारवशेन तु ।
एवं समाप्य विधिवत् भगवद्यागपूर्वकम् ॥ ६६३ ॥
विश्वास-प्रस्तुतिः
विप्रतर्पणपर्यन्तमखिलं पूर्वचोदितम् ।
प्रा * * * * दन * * * * पिण्डाद्यैर्वह्न्यन्ते 498 चोपसंहृतैः ॥ ६६४ ॥
मूलम्
विप्रतर्पणपर्यन्तमखिलं पूर्वचोदितम् ।
प्रा * * * * दन * * * * पिण्डाद्यैर्वह्न्यन्ते 498 चोपसंहृतैः ॥ ६६४ ॥
विश्वास-प्रस्तुतिः
बन्धुभिस्सह 499 चाश्नीयाद्दत्तशिष्टं द्विजोत्तम ।
प्राजापत्ये तु वै दिव्ये और्ध्वदैहिपूर्वके ॥ ६६५ ॥
मूलम्
बन्धुभिस्सह 499 चाश्नीयाद्दत्तशिष्टं द्विजोत्तम ।
प्राजापत्ये तु वै दिव्ये और्ध्वदैहिपूर्वके ॥ ६६५ ॥
विश्वास-प्रस्तुतिः
व्यापारेऽस्मिन् समन्त्रे तु सिद्धिरस्ति ? विदात्मनाम् ।
स्वयमात्मनि कतॄणां भावान्मन्त्रांश्च सा * * * * ॥ ६६६ ॥
मूलम्
व्यापारेऽस्मिन् समन्त्रे तु सिद्धिरस्ति ? विदात्मनाम् ।
स्वयमात्मनि कतॄणां भावान्मन्त्रांश्च सा * * * * ॥ ६६६ ॥
विश्वास-प्रस्तुतिः
येन चोपरतस्याशु यथार्थत्वं प्रयाति च ।
तत्र * * * * * * * * कुर्यान्मन्त्रन्यस्तेन चाखिलम् ॥ ६६७ ॥
मूलम्
येन चोपरतस्याशु यथार्थत्वं प्रयाति च ।
तत्र * * * * * * * * कुर्यान्मन्त्रन्यस्तेन चाखिलम् ॥ ६६७ ॥
विश्वास-प्रस्तुतिः
आपङ्तिसाधनात्कारि ? 500 तृप्त्यन्तममलेक्षण ।
आचरेद्वचसा 501 सर्वं मन्त्रोच्चारणपूर्वकम् ॥ ६६८ ॥
मूलम्
आपङ्तिसाधनात्कारि ? 500 तृप्त्यन्तममलेक्षण ।
आचरेद्वचसा 501 सर्वं मन्त्रोच्चारणपूर्वकम् ॥ ६६८ ॥
विश्वास-प्रस्तुतिः
गृहाणानय 502 संयच्छ त्वेवमाद्यं हि यद्द्विज ।
मनसा भोजनान्तं तु व्यापारमखिलं स्मरेत् ॥ ६६९ ॥
मूलम्
गृहाणानय 502 संयच्छ त्वेवमाद्यं हि यद्द्विज ।
मनसा भोजनान्तं तु व्यापारमखिलं स्मरेत् ॥ ६६९ ॥
विश्वास-प्रस्तुतिः
प्रणवेनार्कचन्द्राग्निसमूहद्युतिसन्निभम् ।
संविशन्तं स्वयं मन्त्रमग्नौ तद्रूपलक्षणे ॥ ६७० ॥
मूलम्
प्रणवेनार्कचन्द्राग्निसमूहद्युतिसन्निभम् ।
संविशन्तं स्वयं मन्त्रमग्नौ तद्रूपलक्षणे ॥ ६७० ॥
विश्वास-प्रस्तुतिः
परमात्मनि वा भिन्ने चातुरात्म्यं तु विद्धि तत् ।
कदम्बकुसुमाकारं सर्वशक्तिमलेपकम् ॥ ६७१ ॥
मूलम्
परमात्मनि वा भिन्ने चातुरात्म्यं तु विद्धि तत् ।
कदम्बकुसुमाकारं सर्वशक्तिमलेपकम् ॥ ६७१ ॥
विश्वास-प्रस्तुतिः
इतीदमुक्तमब्जाक्ष जीवभावस्थितस्य च ।
पारत्रिकं विधानं तु मुखकल्पसमं महत् ॥ ६७२ ॥
मूलम्
इतीदमुक्तमब्जाक्ष जीवभावस्थितस्य च ।
पारत्रिकं विधानं तु मुखकल्पसमं महत् ॥ ६७२ ॥
विश्वास-प्रस्तुतिः
अत्र पूर्वोदितं विप्र उक्तानुक्तं तु चाखिलम् ।
भगवत्प्रीतिपर्यन्तं विज्ञातव्यं समाहितः ॥ ६७३ ॥
मूलम्
अत्र पूर्वोदितं विप्र उक्तानुक्तं तु चाखिलम् ।
भगवत्प्रीतिपर्यन्तं विज्ञातव्यं समाहितः ॥ ६७३ ॥
विश्वास-प्रस्तुतिः
विधिनानेन यत्कुर्यात्पितृप्रेतमयं महत् ।
प्रीतये परतस्तस्य शुभां यच्छन्ति सन्ततिम् ॥ ६७४ ॥
मूलम्
विधिनानेन यत्कुर्यात्पितृप्रेतमयं महत् ।
प्रीतये परतस्तस्य शुभां यच्छन्ति सन्ततिम् ॥ ६७४ ॥
विश्वास-प्रस्तुतिः
भावमन्त्रक्रियाद्रव्यैरसम्पूर्णस्तु योगवत् ।
पठन् वै श्राद्धभोक्तॄणां श्राद्धाध्यायमिदं द्विज ॥ ६७५ ॥
मूलम्
भावमन्त्रक्रियाद्रव्यैरसम्पूर्णस्तु योगवत् ।
पठन् वै श्राद्धभोक्तॄणां श्राद्धाध्यायमिदं द्विज ॥ ६७५ ॥
विश्वास-प्रस्तुतिः
समस्तं ह्यग्रतो भक्त्या पितॄणामनृणो भवेत् ।
किं पुनर्ब्रह्मसन्मत्त्रं मन्त्रकर्म महामते ॥ ६७६ ॥
मूलम्
समस्तं ह्यग्रतो भक्त्या पितॄणामनृणो भवेत् ।
किं पुनर्ब्रह्मसन्मत्त्रं मन्त्रकर्म महामते ॥ ६७६ ॥
पौष्कर उवाच
व * * * * पुण्येन 503 भगवन् ब्रह्म * * * * * * * * ।
प्। १४३)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
न तेषां व्रत * * * * सूर्यबिम्बं 504 यथा विना ? ।
तथा भगवतो विष्णोर्मूर्तषाड्गुण्यविग्रान् ॥ ६७८ ॥
मूलम्
न तेषां व्रत * * * * सूर्यबिम्बं 504 यथा विना ? ।
तथा भगवतो विष्णोर्मूर्तषाड्गुण्यविग्रान् ॥ ६७८ ॥
विश्वास-प्रस्तुतिः
प्रकाश * * * * त पूर्व * * * * न्दर्माग्रा * * * * 505 ।
मा * * * * * * * * * * * * * * * 506 ॥ ६७९ ॥
मूलम्
प्रकाश * * * * त पूर्व * * * * न्दर्माग्रा * * * * 505 ।
मा * * * * * * * * * * * * * * * 506 ॥ ६७९ ॥
विश्वास-प्रस्तुतिः
व्यञ्जन्ति कमलोद्भूत त्वदन्येनैव सर्वदा ।
भेद एवं हि ? विभोश्चतुर्मूत्रेः परस्य च ॥ ६८० ॥
मूलम्
व्यञ्जन्ति कमलोद्भूत त्वदन्येनैव सर्वदा ।
भेद एवं हि ? विभोश्चतुर्मूत्रेः परस्य च ॥ ६८० ॥
यत्तत्पिण्डाकृतानां 507 च रसानां भिन्नरूपिणाम् ।
विश्वास-प्रस्तुतिः
विभोस्सर्वेश्वरस्यैव सर्वस्सर्वासु शक्तिषु ।
वर्तन्ते च यथा * * * * * * * * * * * ॥ ६८२ ॥
मूलम्
विभोस्सर्वेश्वरस्यैव सर्वस्सर्वासु शक्तिषु ।
वर्तन्ते च यथा * * * * * * * * * * * ॥ ६८२ ॥
(अत्र ग्रन्थपातः)
विश्वात्मा भगवान् विप्र वासुदेवस्सनातनः ॥ ६८३ ॥
चिद्धनास्ताः पुनः सम्यगुमकाराय कर्मणि ।
पूर्णात्मनि पुनस्स (र्वे) र्वाः 508 तथात्वेन च संस्थिताः ॥ ६८५ ॥
विश्वास-प्रस्तुतिः
किन्तु कुर्वन्ति ताः कृत्याः कर्ता प * * * * रा ।
प्रकाशशक्त्या 509 यां शक्ति * * * *स्य च ॥ ६८६ ॥
मूलम्
किन्तु कुर्वन्ति ताः कृत्याः कर्ता प * * * * रा ।
प्रकाशशक्त्या 509 यां शक्ति * * * *स्य च ॥ ६८६ ॥
विश्वास-प्रस्तुतिः
खचिता रश्मिजालेन यन्मध्यादेकमब्जज ।
प्रकटीकृतमात्मनमादितत्त्वेन वै सह ॥ ६८७ ॥
मूलम्
खचिता रश्मिजालेन यन्मध्यादेकमब्जज ।
प्रकटीकृतमात्मनमादितत्त्वेन वै सह ॥ ६८७ ॥
विश्वास-प्रस्तुतिः
समाधिसंविधानं च लाभे वा ध्यानकर्मणि ।
परमात्मा ससुद्भूत * * * * * * * * विभुः ॥ ६८८ ॥
मूलम्
समाधिसंविधानं च लाभे वा ध्यानकर्मणि ।
परमात्मा ससुद्भूत * * * * * * * * विभुः ॥ ६८८ ॥
विश्वास-प्रस्तुतिः
स्वप्रकाशांशमात्रेण अत एवानुमीयते ।
एवमाह्लादशक्तेर्वै लवमात्रं हि चन्द्रमाः ॥ ६८९ ॥
मूलम्
स्वप्रकाशांशमात्रेण अत एवानुमीयते ।
एवमाह्लादशक्तेर्वै लवमात्रं हि चन्द्रमाः ॥ ६८९ ॥
ज्ञातव्यमरविन्दाक्ष प्रीतस्य निधि ? मं परम् ।
विश्वास-प्रस्तुतिः
जगत्यस्मिन् हि ये भावा अन्ये तदनुकारिणः ।
ज्ञानादयोऽपि लभ्यन्ते तेन शक्तिज (च) यांशजाः ॥ ६९१ ॥
मूलम्
जगत्यस्मिन् हि ये भावा अन्ये तदनुकारिणः ।
ज्ञानादयोऽपि लभ्यन्ते तेन शक्तिज (च) यांशजाः ॥ ६९१ ॥
विश्वास-प्रस्तुतिः
सर्वत्र भगवानेवं सामान्यत्वेन वर्तते ।
नेदं मायात्मकं रूपं जडशक्तिगुणैर्युतम् ॥ ६९२ ॥
मूलम्
सर्वत्र भगवानेवं सामान्यत्वेन वर्तते ।
नेदं मायात्मकं रूपं जडशक्तिगुणैर्युतम् ॥ ६९२ ॥
विश्वास-प्रस्तुतिः
भगवत्यब्जसम्भूत त्वन्तर्ल्लीनं हि विद्यते ।
यतो विचार्यमाणं हि नित्यमच्युतभाविनाम् ॥ ६९३ ॥
मूलम्
भगवत्यब्जसम्भूत त्वन्तर्ल्लीनं हि विद्यते ।
यतो विचार्यमाणं हि नित्यमच्युतभाविनाम् ॥ ६९३ ॥
विश्वास-प्रस्तुतिः
अभावभूमिमायाति स्वप्नदृष्टमिवेश्वरम् ।
मन्त्राः श्राद्धे समा ये च ये च दीक्षादिषूदिताः ॥ ६९४ ॥
मूलम्
अभावभूमिमायाति स्वप्नदृष्टमिवेश्वरम् ।
मन्त्राः श्राद्धे समा ये च ये च दीक्षादिषूदिताः ॥ ६९४ ॥
विश्वास-प्रस्तुतिः
व्यापारेष्वपि चान्येषु त्ऽप्येवं महिमान्वितम् ।
बुध्यैवं मन्त्रपूर्वं च सा (व्या)पारं शास्त्रचोदितम् ॥ ६९५ ॥
मूलम्
व्यापारेष्वपि चान्येषु त्ऽप्येवं महिमान्वितम् ।
बुध्यैवं मन्त्रपूर्वं च सा (व्या)पारं शास्त्रचोदितम् ॥ ६९५ ॥
विश्वास-प्रस्तुतिः
कृतिं (तम्) ज्ञानात्मनाभ्येति ह्यचिरादेव कर्मणाम् ।
श्रोत्रियाणां द्विजेन्द्राणां त्वदर्थाश्रमवर्तिनाम् ॥ ६९६ ॥
मूलम्
कृतिं (तम्) ज्ञानात्मनाभ्येति ह्यचिरादेव कर्मणाम् ।
श्रोत्रियाणां द्विजेन्द्राणां त्वदर्थाश्रमवर्तिनाम् ॥ ६९६ ॥
विश्वास-प्रस्तुतिः
यद्वद्भुक्ताद्ध ? वश्शूद्रात् न दोषो ज्ञानगौरवात् ।
एवं स्वभावदीप्तानां निर्मलानां सदैव हि ॥ ६९७ ॥
मूलम्
यद्वद्भुक्ताद्ध ? वश्शूद्रात् न दोषो ज्ञानगौरवात् ।
एवं स्वभावदीप्तानां निर्मलानां सदैव हि ॥ ६९७ ॥
विश्वास-प्रस्तुतिः
ननैर्जातं ? न नैर्मल्यं ? भवेच्छूद्रपरिग्रहात् ? ।
यथैतदेव शूद्राणां * * * * ज्ञानगौरवात् ॥ ६९८ ॥
मूलम्
ननैर्जातं ? न नैर्मल्यं ? भवेच्छूद्रपरिग्रहात् ? ।
यथैतदेव शूद्राणां * * * * ज्ञानगौरवात् ॥ ६९८ ॥
अविरोधोऽस्ति सर्वत्र मन्त्राणां समयैस्सह ।
प्। १४४)
विश्वास-प्रस्तुतिः
त्रयीमयानां मन्त्राणां प्रवृत्तिफलदायिनाम् ।
अस्ति * * * * * * * ष्मान्तद्विजग्रहम् ॥ ७०० ॥
मूलम्
त्रयीमयानां मन्त्राणां प्रवृत्तिफलदायिनाम् ।
अस्ति * * * * * * * ष्मान्तद्विजग्रहम् ॥ ७०० ॥
अनिसर्गाद्विजश्रेष्ठ ब्रह्मतेजोविभासितम् ।
विश्वास-प्रस्तुतिः
अनिषेकं 510 च सम्बुद्धं तेषां स वर्तते ।
उपकारत्वमेवास्ति * * * * परस्परम् ॥ ७०२ ॥
मूलम्
अनिषेकं 510 च सम्बुद्धं तेषां स वर्तते ।
उपकारत्वमेवास्ति * * * * परस्परम् ॥ ७०२ ॥
विश्वास-प्रस्तुतिः
द्विजेन्द्राणामृगादीनां 511 मन्त्राणां कमलोद्भव ।
एव * * * * नतरन्तं 512 तु विश्रा * * * * क्रमात् क्रमात् ॥ ७०३ ॥
मूलम्
द्विजेन्द्राणामृगादीनां 511 मन्त्राणां कमलोद्भव ।
एव * * * * नतरन्तं 512 तु विश्रा * * * * क्रमात् क्रमात् ॥ ७०३ ॥
विश्वास-प्रस्तुतिः
संस्थितं च चतुर्थस्य शूद्रसञ्ज्ञस्य पौष्कर ।
प्रभाकरं 513 च वाहं च ? तैक्ष्यमध्ववशात्तु वै ॥ ७०४ ॥
मूलम्
संस्थितं च चतुर्थस्य शूद्रसञ्ज्ञस्य पौष्कर ।
प्रभाकरं 513 च वाहं च ? तैक्ष्यमध्ववशात्तु वै ॥ ७०४ ॥
विश्वास-प्रस्तुतिः
निवर्तन्ते तथा ब्रह्मन् तेजोवर्णत्रयं तथा ।
प्रतिषिद्धं 513 यदर्थं वै * * * * * * * * * * * ॥ ७०५ ॥
मूलम्
निवर्तन्ते तथा ब्रह्मन् तेजोवर्णत्रयं तथा ।
प्रतिषिद्धं 513 यदर्थं वै * * * * * * * * * * * ॥ ७०५ ॥
विश्वास-प्रस्तुतिः
आधारस्तदृगादीनां मन्त्रणां मन एव हि ।
पवित्रता च या तेषां विद्धि 514 सर्वेश्वरी हि सा ॥ ७०६ ॥
मूलम्
आधारस्तदृगादीनां मन्त्रणां मन एव हि ।
पवित्रता च या तेषां विद्धि 514 सर्वेश्वरी हि सा ॥ ७०६ ॥
संशयाविष्कृतानां च स्वाहा वौषड्वषट् तथा ॥ ७०७॥
विश्वास-प्रस्तुतिः
प्रतिषिद्धं यदर्थं वै मया ते कथितं पुरा ।
पुरणैर्भगवन्मन्त्राः प्रणव * * * * * * * ॥ ७०८ ॥
मूलम्
प्रतिषिद्धं यदर्थं वै मया ते कथितं पुरा ।
पुरणैर्भगवन्मन्त्राः प्रणव * * * * * * * ॥ ७०८ ॥
विश्वास-प्रस्तुतिः
सर्वज्ञवाचकास्ते वै सामान्या यद्यपि द्विज ।
मुखत्वेन च तत्रापि वर्तन्ते मखकर्मणि ॥ ७०९ ॥
मूलम्
सर्वज्ञवाचकास्ते वै सामान्या यद्यपि द्विज ।
मुखत्वेन च तत्रापि वर्तन्ते मखकर्मणि ॥ ७०९ ॥
विश्वास-प्रस्तुतिः
येन दीप्तिकरत्वं च नोद्वहन्ति महामते ।
आदिदेवेन विभुना * * * * * * * * * * ॥ ७१० ॥
मूलम्
येन दीप्तिकरत्वं च नोद्वहन्ति महामते ।
आदिदेवेन विभुना * * * * * * * * * * ॥ ७१० ॥
विश्वास-प्रस्तुतिः
त्रिविधे शब्दराशौ तु त्रिविधा विकृतो जनः ।
अनन्ययाजिनो विप्रा मन्त्रसङ्घेऽञ्चलादिकेः ? ॥ ७११ ॥
मूलम्
त्रिविधे शब्दराशौ तु त्रिविधा विकृतो जनः ।
अनन्ययाजिनो विप्रा मन्त्रसङ्घेऽञ्चलादिकेः ? ॥ ७११ ॥
विश्वास-प्रस्तुतिः
ऋग्यजुस्साम * * * * * * * * * * * व्यामिश्रयाजकाः ।
चत्वारो * * * * * * * बीजपिण्डपदादिके ॥ ७१२ ॥
मूलम्
ऋग्यजुस्साम * * * * * * * * * * * व्यामिश्रयाजकाः ।
चत्वारो * * * * * * * बीजपिण्डपदादिके ॥ ७१२ ॥
विश्वास-प्रस्तुतिः
मन्त्रव्यूहे सुशुद्धे च रजोमोहान्वयोज्झिते ।
राजसानां हि मन्त्राणां तामसानां * * * * ॥ ७१३ ॥
मूलम्
मन्त्रव्यूहे सुशुद्धे च रजोमोहान्वयोज्झिते ।
राजसानां हि मन्त्राणां तामसानां * * * * ॥ ७१३ ॥
सुयन्त्रितेन वै नित्यं भक्तेन च विशेषतः ॥ ७१४ ॥
मन्त्रज्ञेन त्रयाणां च भाव्यं शूद्रेण सर्वदा ।
ऋग्यजुस्सामसञ्ज्ञानां प्रयुक्तानां हि कर्मणि ॥ ७१६ ॥
विश्वास-प्रस्तुतिः
स्वर्गनिष्ठं हि चोत्कृष्टं सफलं साङ्गसां ? तथा ।
सिद्धसर्वज्ञमन्त्राणामणिमा * * * * * * * * ॥ ७१७ ॥
मूलम्
स्वर्गनिष्ठं हि चोत्कृष्टं सफलं साङ्गसां ? तथा ।
सिद्धसर्वज्ञमन्त्राणामणिमा * * * * * * * * ॥ ७१७ ॥
विश्वास-प्रस्तुतिः
संयुक्तमपवर्गेणाप्रार्थितं 515 सर्वदैव हि ।
अत एव हि सामग्री निश्शेषाराधकस्य च ॥ ७१८ ॥
मूलम्
संयुक्तमपवर्गेणाप्रार्थितं 515 सर्वदैव हि ।
अत एव हि सामग्री निश्शेषाराधकस्य च ॥ ७१८ ॥
विश्वास-प्रस्तुतिः
उपयुज्यति तत्सिध्यै फलं यस्याणिमादयः ।
भागेन सह सामग्ग्र्या * * * * पौष्किअर ॥ ७१९ ॥
मूलम्
उपयुज्यति तत्सिध्यै फलं यस्याणिमादयः ।
भागेन सह सामग्ग्र्या * * * * पौष्किअर ॥ ७१९ ॥
विश्वास-प्रस्तुतिः
साक्षात्करं हि यत्तस्य कैवल्यं शाश्वतं फलम् ।
राजसानां हि मन्त्राणां तामसानां महामते ॥ ७२० ॥
मूलम्
साक्षात्करं हि यत्तस्य कैवल्यं शाश्वतं फलम् ।
राजसानां हि मन्त्राणां तामसानां महामते ॥ ७२० ॥
विश्वास-प्रस्तुतिः
ईषद् 516 दृष्टफलोपेतमात्मसंस्कारमेव हि ।
जन्मोत्कर्षसमेतं च चित्तोत्कर्षफलप्रदम् ॥ ७२१ ॥
मूलम्
ईषद् 516 दृष्टफलोपेतमात्मसंस्कारमेव हि ।
जन्मोत्कर्षसमेतं च चित्तोत्कर्षफलप्रदम् ॥ ७२१ ॥
विश्वास-प्रस्तुतिः
एषां प्रधानभूतं यत्फलमुक्तव्यपेक्षया ।
सात्विकानां हि मन्त्राणामेकदेशाश्रितं हि यत् ॥ ७२२ ॥
मूलम्
एषां प्रधानभूतं यत्फलमुक्तव्यपेक्षया ।
सात्विकानां हि मन्त्राणामेकदेशाश्रितं हि यत् ॥ ७२२ ॥
विश्वास-प्रस्तुतिः
प्रत्ययार्थं हि मोक्षस्य सिद्धये सम्प्रकीर्तितम् ।
मशनामाकरोन्मन्त्राः ? तत्सिद्धिस्तत्क्रियावशात् ॥ ७२३ ॥
मूलम्
प्रत्ययार्थं हि मोक्षस्य सिद्धये सम्प्रकीर्तितम् ।
मशनामाकरोन्मन्त्राः ? तत्सिद्धिस्तत्क्रियावशात् ॥ ७२३ ॥
प्। १४५)
क्रियाधिगम्यते शास्त्रात् * * * * * * * * ।
विश्वास-प्रस्तुतिः
भवेत्तत्साधुसम्पर्कात् * * * * * * * भोत् ? ।
सन्मन्त्राणां द्विजेन्द्राणां शाश्वतस्य च कर्मणः ॥ ७२५ ॥
मूलम्
भवेत्तत्साधुसम्पर्कात् * * * * * * * भोत् ? ।
सन्मन्त्राणां द्विजेन्द्राणां शाश्वतस्य च कर्मणः ॥ ७२५ ॥
विश्वास-प्रस्तुतिः
क्वचित्त्रयस्य संयोग * * * * फलम् ।
क्वचिन्महत्ता मन्त्राणां फलनिष्ठा क्रिया द्विज ॥ ७२६ ॥
मूलम्
क्वचित्त्रयस्य संयोग * * * * फलम् ।
क्वचिन्महत्ता मन्त्राणां फलनिष्ठा क्रिया द्विज ॥ ७२६ ॥
विश्वास-प्रस्तुतिः
मुखस्वरूपा * * * * णान् स्थितान् ।
अधिकारं क्वचित्कर्तुं स्थितं मन्त्रवशात् द्विज ॥ ७२७ ॥
मूलम्
मुखस्वरूपा * * * * णान् स्थितान् ।
अधिकारं क्वचित्कर्तुं स्थितं मन्त्रवशात् द्विज ॥ ७२७ ॥
विश्वास-प्रस्तुतिः
जन्मोत्कर्षक्रिया * * * * जायन्ते 517 प्रत्ययैस्सह ।
ज्ञात्वैवं योजनं कार्यं भक्तानां सर्वदैव हि ॥ ७२८ ॥
मूलम्
जन्मोत्कर्षक्रिया * * * * जायन्ते 517 प्रत्ययैस्सह ।
ज्ञात्वैवं योजनं कार्यं भक्तानां सर्वदैव हि ॥ ७२८ ॥
मन्त्रव्यूहे तु विविधे ब्रह्मन् भोगापवर्गदे ॥
इति श्रीपाञ्चरात्रे श्रीपौष्करसंहितायां श्राद्धाख्यानो नाम
सप्तविंशोऽध्यायः ॥ २७ ॥
(समुदितश्लोकसङ्ख्या ७२९ ॥)
-
क्, ख्: पात्राघ्राणपरेणैव * * * भावयेत्; ग्, घ्: पात्राग्रेण परेणैव ↩︎ ↩︎
-
ग्: कोशे तत्वतः इत्यनन्तरं दद्यात् इत्यक्षराणि सन्ति पश्चात् अन्यत् पिण्डद्वयम् इत्याद्यर्धमस्ति तेनेदमुल्लिख्यमानं नासमञ्जसं भवति अन्यत् पिण्डद्वयम् इत्यत्र अन्यत् पदस्थाने दद्यात् इति पदस्य योजने कृते वाक्यं पूर्णं भवति दद्यादिति पदेन विना न वाक्यार्थः पूर्यते किं च तत्वतः इत्यनन्तरं प्रक्रान्तस्य अर्धस्यादौ अन्यत् पिण्डद्वयम् इति अन्यत् इत्यस्य अन्यात् इति विकृतवर्णन्यासो दृश्यते तेन लेखकदोषात् दद्यात् इत्यस्य अन्यात् इत्यक्षरविकृतिः इति सुधियः प्रमाणम् ↩︎ ↩︎
-
क्: मर्धं गलितम्; घ्: शुक्लाम्बरधरेणैव भावभक्तिपरेण च । संसाधनीयं श्राद्धार्थं स्वजातीयेन वै चरुः; ख्: इदमर्धत्रयं लुप्तम् ↩︎ ↩︎
-
क्, ख्: प्रागानगोषू * * * निवेश्यौ; ग्, घ्: प्रागानने पूर्वम् ↩︎ ↩︎
-
क्, ख्: समन्त्रपञ्चकम् इत्यास्भ्य * * * इत्यन्तं अर्धचतुष्टयं लुप्तम् ↩︎ ↩︎
-
क्, ख्: ज्ञातद्याद्वा * * * हृदादिषु; ग्, घ्: ज्ञाताद्याद्वहृदादिषु ↩︎ ↩︎
-
क्, ख्: बाह्यं * * * द्विजम्; ग्, घ्: बाह्यं मायाकाशवधद्विज ↩︎ ↩︎
-
क्, ख्: यत्ततः स्वेषां सुख * * * *; ग्, घ्: यत्ततः स्वष्टां सुख ↩︎ ↩︎
-
ग्, घ्: ज्ञानतत्वाम्बरावस्वसत्व खरविन्दक्षं तं धाकाशवधे पुनः ↩︎ ↩︎
-
क्, ख्: तनुतीं ब्रह्म * * * नुगताम्; ग्, घ्: मनुतिः हृन्मन्त्रानुगता स्फुरेत् ↩︎ ↩︎
-
क्, ख्: जनकं * * * च्चेतसा निर्मलेन तु; ग्, घ्: जनकीयकरन्ध्रेण प्रतिस्रोतीकृतम् पुनः मूलनिष्ठं क्रमात् ध्यायेत् चेतसानिर्मलेन तु ↩︎ ↩︎
-
क्, ख्: पानदेह * * * * सुस्नेहात्; ग्, घ्: उपान होऽथ सुस्तेषाम् ↩︎ ↩︎
-
क्: पादुकाः * * *; ख्: पादुकाः इत्येतदर्धमारभ्य भक्ष्यैः इति पर्यन्तं अर्धानामष्टकं लुप्तम् ↩︎ ↩︎
-
क्, ख्: यदुःखा * * *; ख्: दुःखाम्बुध * * * ?; ग्, घ्: दुःखापूतं च पाणिना ↩︎ ↩︎
-
क्, ख्: कुर्या * * * वातेन; ग्, घ्: कुर्यात् त्रिव्यापातेन ↩︎ ↩︎
-
क्, ख्: * * * साधयेच्चरुम् अत्र साधयेच्चरुम् इत्यक्षरसम्पातस्य कारणं मृग्यम् ↩︎ ↩︎
-
क्: अ * * * पूतप्रणवम्; ख्: आश्यामपूतप्रणवं आश्वासभूतं इत्यपि पाठः ↩︎ ↩︎
-
क्, ख्: तस्य * * * परम्पदम्; ग्, घ्: तस्यगग्निवरं परम् ↩︎ ↩︎
-
क्: षण्णामथ * * * कृत्वाभगवदर्चनम् अत्र त्रुटिस्थाने अर्धद्वयं लुप्तम्; ख्: षण्णामथ नवानां तु भगवदर्चनम् ↩︎ ↩︎
-
ग्, घ्: वत्सरैर्वत्सरे ↩︎
-
क्, ख्: पितृत्वं * * * ञ्चोत्तरे; ग्, घ्: पितृत्वं लब्ध सस्तव्यसंस्थितम् ↩︎ ↩︎
-
क्, ख्: प्रेतचित्प्रतिना; ग्, घ्: प्रेते चित्प्रतिरासह ↩︎ ↩︎
-
क्: * * * तत्प्राग्वत्परताम्; ख्: तस्मात्तदवधूर्ध्वस्थम्; ग्, घ्: तस्मात्तदपि मूर्ध्वस्थे ? ↩︎ ↩︎
-
ख्: निस्सन्तानस्सहं देहम्; ग्, घ्: विस्सन्तानस्वहं देहम् ↩︎ ↩︎
-
क्, ख्: त्वमेवत * * * सनातन; ग्, घ्: त्वमेतत् शश्वच्च दत्यारग्य ↩︎ ↩︎
-
क्, ख्: आचार्याभ्यसने * * * तहन् ↩︎
-
क्: * * * पुण्यो * * * भगवान् ↩︎
-
क्, ख्: कृतानां च * * * भिन्न ↩︎
-
ग्, घ्: * * * तो वर्णनामान्ते * * * रुपचर्यते ↩︎