अथ पञ्चविंशोऽध्यायः
पौष्कर उवाच
विश्वास-प्रस्तुतिः
वृत्तिस्थानानि भगवन् त्वच्छासनरतात्मनाम् ।
हितार्थं ज्ञातुमिच्छामि त्वत्सकाशाच्च साम्प्रतम् ॥ १ ॥
मूलम्
वृत्तिस्थानानि भगवन् त्वच्छासनरतात्मनाम् ।
हितार्थं ज्ञातुमिच्छामि त्वत्सकाशाच्च साम्प्रतम् ॥ १ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
सत्यव्यूहं 1 च तद्भेदैस्सहमूर्त्यन्तरैस्तथा ।
प्रादुर्भावैर्द्विजश्रेष्ठ प्रादुर्भावान्तरैर्विना ॥ २ ॥
मूलम्
सत्यव्यूहं 1 च तद्भेदैस्सहमूर्त्यन्तरैस्तथा ।
प्रादुर्भावैर्द्विजश्रेष्ठ प्रादुर्भावान्तरैर्विना ॥ २ ॥
विश्वास-प्रस्तुतिः
यदन्यदेवताकारं 2 तदा सारसलाञ्छनम् ।
निषिद्धं वैष्णवानां च सामान्यानां सदाऽर्चने ॥ ३ ॥
मूलम्
यदन्यदेवताकारं 2 तदा सारसलाञ्छनम् ।
निषिद्धं वैष्णवानां च सामान्यानां सदाऽर्चने ॥ ३ ॥
प्। १०६)
विश्वास-प्रस्तुतिः
किं पुनर्मन्त्रतत्त्वज्ञ तत्पारम्यरतात्मनाम् ।
तदाराधनसिध्यर्थे 3 दीक्षितानां महात्मनाम् ॥ ४ ॥
मूलम्
किं पुनर्मन्त्रतत्त्वज्ञ तत्पारम्यरतात्मनाम् ।
तदाराधनसिध्यर्थे 3 दीक्षितानां महात्मनाम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
नमस्कुर्याद्विभूत्यंशं दृष्टं वा संश्रुतं 4 स्मृतम् ।
पूजनीयमनुज्ञानमाराध्यानां बहिः क्वचित् ॥ ५ ॥
मूलम्
नमस्कुर्याद्विभूत्यंशं दृष्टं वा संश्रुतं 4 स्मृतम् ।
पूजनीयमनुज्ञानमाराध्यानां बहिः क्वचित् ॥ ५ ॥
विश्वास-प्रस्तुतिः
कदाचिद्दृष्टसिद्ध्यर्थं स्वाङ्गमौभि ? 5 रचर्चितम् ।
स्वातन्त्र्येणोपचारैस्तु शुद्धस्येषां ? न दोषकृत् ॥ ६ ॥
मूलम्
कदाचिद्दृष्टसिद्ध्यर्थं स्वाङ्गमौभि ? 5 रचर्चितम् ।
स्वातन्त्र्येणोपचारैस्तु शुद्धस्येषां ? न दोषकृत् ॥ ६ ॥
पौष्कर उवाच
विश्वास-प्रस्तुतिः
त्वत्तोऽहं ज्ञातुमिच्छामि विशेषेण जगत्प्रभो ।
उपादेयादिकं भेदमाश्रयाणां यथार्चितम् ॥ ७ ॥
मूलम्
त्वत्तोऽहं ज्ञातुमिच्छामि विशेषेण जगत्प्रभो ।
उपादेयादिकं भेदमाश्रयाणां यथार्चितम् ॥ ७ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
उपादेयानि विप्रेन्द्र वृत्तिस्थानानि मे शृणु ।
सवाचकानां वाच्यानां सदाराधनसिद्धये ॥ ८ ॥
मूलम्
उपादेयानि विप्रेन्द्र वृत्तिस्थानानि मे शृणु ।
सवाचकानां वाच्यानां सदाराधनसिद्धये ॥ ८ ॥
विश्वास-प्रस्तुतिः
भूतेभ्यस्त्रितयं 6 पूर्वं तत्प्राक् सामान्यलक्षणम् ।
चलाचलविभागेन पीठवत् पृथिवी पुनः ॥ ९ ॥
मूलम्
भूतेभ्यस्त्रितयं 6 पूर्वं तत्प्राक् सामान्यलक्षणम् ।
चलाचलविभागेन पीठवत् पृथिवी पुनः ॥ ९ ॥
विश्वास-प्रस्तुतिः
हेमादिनानापत्राणां मृत्काष्ठोपलजन्मनाम् ।
खड्गास्थिघटितानां च कलशानां तथैव हि ॥ १० ॥
मूलम्
हेमादिनानापत्राणां मृत्काष्ठोपलजन्मनाम् ।
खड्गास्थिघटितानां च कलशानां तथैव हि ॥ १० ॥
विश्वास-प्रस्तुतिः
शुभपर्णपुटानां 7 च गालितं संस्थितं जलम् ।
स्थलमल्लककुण्डानां स्थिरसञ्चाररूपिणाम् ॥ ११ ॥
मूलम्
शुभपर्णपुटानां 7 च गालितं संस्थितं जलम् ।
स्थलमल्लककुण्डानां स्थिरसञ्चाररूपिणाम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
प्रदीप्तो धूमनिर्मुक्तो 8 सेन्धनश्शस्यतेऽनलः ।
पूर्वोक्तद्रव्यभेदोत्थे चतुरश्रादिलक्षणे ॥ १२ ॥
मूलम्
प्रदीप्तो धूमनिर्मुक्तो 8 सेन्धनश्शस्यतेऽनलः ।
पूर्वोक्तद्रव्यभेदोत्थे चतुरश्रादिलक्षणे ॥ १२ ॥
विश्वास-प्रस्तुतिः
केवले भद्रपीठे वा पद्माद्यैर्मध्यतो ? 9 दिते ।
एवं रूपेषु पीठेषु प्रमाणोनेषु चाब्जज ॥ १३ ॥
मूलम्
केवले भद्रपीठे वा पद्माद्यैर्मध्यतो ? 9 दिते ।
एवं रूपेषु पीठेषु प्रमाणोनेषु चाब्जज ॥ १३ ॥
विश्वास-प्रस्तुतिः
विविधेष्वप्रणालेषु 10 काश्रयेषूज्झितेषु च ।
बृहत्प्रवालसद्रत्नमहामुक्ताफलोपरि ॥ १४ ॥
मूलम्
विविधेष्वप्रणालेषु 10 काश्रयेषूज्झितेषु च ।
बृहत्प्रवालसद्रत्नमहामुक्ताफलोपरि ॥ १४ ॥
विश्वास-प्रस्तुतिः
सूक्ष्मे तन्निकरे वाऽथ सम्भवे सति पद्मज ।
क्षौमकार्पासकौशेयवस्त्रजाले सितेऽहते ॥ १५ ॥
मूलम्
सूक्ष्मे तन्निकरे वाऽथ सम्भवे सति पद्मज ।
क्षौमकार्पासकौशेयवस्त्रजाले सितेऽहते ॥ १५ ॥
विश्वास-प्रस्तुतिः
मार्गे 11 चर्मणि भूमिष्ठे कम्बले कुतपेऽब्जज ।
पृथग्भूतेऽथवा चाभि * * * क्तलक्ष्मीप्रसारिते ॥ १६ ॥
मूलम्
मार्गे 11 चर्मणि भूमिष्ठे कम्बले कुतपेऽब्जज ।
पृथग्भूतेऽथवा चाभि * * * क्तलक्ष्मीप्रसारिते ॥ १६ ॥
विश्वास-प्रस्तुतिः
ग्राम्यैर्वृद्धगणैः 12 कृत्स्नैस्त्वारण्यैस्तण्डुलैस्तथा ।
क्षोदितैर्गन्धसम्मिश्रैर्विधिवत् 13 सम्प्रसारितैः ॥ १७ ॥
मूलम्
ग्राम्यैर्वृद्धगणैः 12 कृत्स्नैस्त्वारण्यैस्तण्डुलैस्तथा ।
क्षोदितैर्गन्धसम्मिश्रैर्विधिवत् 13 सम्प्रसारितैः ॥ १७ ॥
विश्वास-प्रस्तुतिः
गन्धक्षोदैस्तु विविधैस्स्थूलैर्धूपाधिवासितैः ।
गर्भैर्वा 14 स्थगितै 15 स्थाना ? 16 पुष्पैः पत्रैश्च शाड्गलैः ॥ १८ ॥
मूलम्
गन्धक्षोदैस्तु विविधैस्स्थूलैर्धूपाधिवासितैः ।
गर्भैर्वा 14 स्थगितै 15 स्थाना ? 16 पुष्पैः पत्रैश्च शाड्गलैः ॥ १८ ॥
विश्वास-प्रस्तुतिः
स्वतन्त्रैस्सितरक्ताद्यै रागै रेखाविवर्जितैः ।
मधुक्षीराज्यदध्यन्नभक्षैः पात्रस्थले स्थितैः ॥ १९ ॥
मूलम्
स्वतन्त्रैस्सितरक्ताद्यै रागै रेखाविवर्जितैः ।
मधुक्षीराज्यदध्यन्नभक्षैः पात्रस्थले स्थितैः ॥ १९ ॥
विश्वास-प्रस्तुतिः
फलमूलैस्तथा सिद्धैश्शाकैः खण्डैश्च 17 तानितैः ।
निवृत्तौ 18 चैत्यसञ्ज्ञे तु मण्डले सप्तमेखले ॥ २० ॥
मूलम्
फलमूलैस्तथा सिद्धैश्शाकैः खण्डैश्च 17 तानितैः ।
निवृत्तौ 18 चैत्यसञ्ज्ञे तु मण्डले सप्तमेखले ॥ २० ॥
विश्वास-प्रस्तुतिः
चतुश्शृङ्गेन मे वीख्ये 19 न लिङ्गे कुलिशोदरे ।
न शूलशृङ्गकोटीनां 20 दिनत्र्यक्षाफलेषु ? च ॥ २१ ॥
मूलम्
चतुश्शृङ्गेन मे वीख्ये 19 न लिङ्गे कुलिशोदरे ।
न शूलशृङ्गकोटीनां 20 दिनत्र्यक्षाफलेषु ? च ॥ २१ ॥
प्। १०७)
विश्वास-प्रस्तुतिः
करञ्जाद्येष्वपूज्येषु त्वन्येष्वेव 21 हि पद्मज ।
पुष्पेषून्मत्तकाद्येषु त्वज्ञातेषु विशेषतः ॥ २२ ॥
मूलम्
करञ्जाद्येष्वपूज्येषु त्वन्येष्वेव 21 हि पद्मज ।
पुष्पेषून्मत्तकाद्येषु त्वज्ञातेषु विशेषतः ॥ २२ ॥
विश्वास-प्रस्तुतिः
निन्दितेषु च पत्रेषु कमण्डलुगतेऽम्भसि ।
तत्र श्रेयोनि ? 22 संस्थाप्य संस्थिते मण्डलादिके ॥ २३ ॥
मूलम्
निन्दितेषु च पत्रेषु कमण्डलुगतेऽम्भसि ।
तत्र श्रेयोनि ? 22 संस्थाप्य संस्थिते मण्डलादिके ॥ २३ ॥
विश्वास-प्रस्तुतिः
विना शङ्खदलं 23 विप्र तथा शुक्तिकवाटकम् ।
न कपालाकृतौ पत्रे करवे ? भावदूषिते ॥ २४ ॥
मूलम्
विना शङ्खदलं 23 विप्र तथा शुक्तिकवाटकम् ।
न कपालाकृतौ पत्रे करवे ? भावदूषिते ॥ २४ ॥
विश्वास-प्रस्तुतिः
शब्ददुष्टो 24 वमत्यस्मिन् ? रक्ते 25 वै स्थण्डिलादिके ।
स्वाश्रयेषु यथा देवैश्चातुरात्म्यादयोऽर्चिताः ॥ २५ ॥
मूलम्
शब्ददुष्टो 24 वमत्यस्मिन् ? रक्ते 25 वै स्थण्डिलादिके ।
स्वाश्रयेषु यथा देवैश्चातुरात्म्यादयोऽर्चिताः ॥ २५ ॥
विश्वास-प्रस्तुतिः
निराश्रर्यैनरैर्भक्तैर्नासाद्यास्तेऽर्चनाय च ।
विनोदितैर्विशेषा (ख्यै) र्हृच्चक्रकमलैस्सह ॥ २६ ॥
मूलम्
निराश्रर्यैनरैर्भक्तैर्नासाद्यास्तेऽर्चनाय च ।
विनोदितैर्विशेषा (ख्यै) र्हृच्चक्रकमलैस्सह ॥ २६ ॥
विश्वास-प्रस्तुतिः
हितं हितानुज्ञानानामाधाराणां परिग्रहम् ।
कर्मिणां फलकामानां मन्त्रात्मा सम्प्रयच्छति ॥ २७ ॥
मूलम्
हितं हितानुज्ञानानामाधाराणां परिग्रहम् ।
कर्मिणां फलकामानां मन्त्रात्मा सम्प्रयच्छति ॥ २७ ॥
विश्वास-प्रस्तुतिः
सद्यो वृत्तवशाद् ब्रह्मन्ननुरूपफलं 26 हि यत् ।
सामान्यादप्यसामान्यादामायाद्भूतलक्षणात् 27 ॥ २८ ॥
मूलम्
सद्यो वृत्तवशाद् ब्रह्मन्ननुरूपफलं 26 हि यत् ।
सामान्यादप्यसामान्यादामायाद्भूतलक्षणात् 27 ॥ २८ ॥
विश्वास-प्रस्तुतिः
अचलप्राप्ति 28 वा भूतिप्राप्ति ? विप्राविनश्वरीम् ? ।
परिवर्तनरूपा 29 च सा पुनश्चललक्षणा ॥ २९ ॥
मूलम्
अचलप्राप्ति 28 वा भूतिप्राप्ति ? विप्राविनश्वरीम् ? ।
परिवर्तनरूपा 29 च सा पुनश्चललक्षणा ॥ २९ ॥
विश्वास-प्रस्तुतिः
सप्रभूताञ्जलाद् ? वृष्टिलाभस्समुपजायते ।
वृष्टिरल्पतरा 30 चैव यावज्जीवं 31 तु पौष्कर ॥ ३० ॥
विश्वास-प्रस्तुतिः
नित्यं 32 निरामयत्वं च वह्नेर्वृत्तौ तु मन्त्रिणाम् ।
हेमाद्युत्थेषु पीठेषु मन्त्री कमलसम्भव ॥ ३१ ॥
मूलम्
नित्यं 32 निरामयत्वं च वह्नेर्वृत्तौ तु मन्त्रिणाम् ।
हेमाद्युत्थेषु पीठेषु मन्त्री कमलसम्भव ॥ ३१ ॥
विश्वास-प्रस्तुतिः
प्रतिपत्तिगणं श्रेष्ठं नृपेभ्यस्सरमाप्नुयात् ? ।
प्रवालाद्यैरधिष्ठानैस्तेजोवृत्तिमनुत्तमाम् 33 ॥ ३२ ॥
मूलम्
प्रतिपत्तिगणं श्रेष्ठं नृपेभ्यस्सरमाप्नुयात् ? ।
प्रवालाद्यैरधिष्ठानैस्तेजोवृत्तिमनुत्तमाम् 33 ॥ ३२ ॥
विश्वास-प्रस्तुतिः
धृतिं समृद्धिं 34 पूजां च साजिताद्वस्त्रसञ्चयात् ? ।
प्राप्नोत्यारधनाच्छश्वदाराध्या कमलेक्षण ॥ ३३ ॥
मूलम्
धृतिं समृद्धिं 34 पूजां च साजिताद्वस्त्रसञ्चयात् ? ।
प्राप्नोत्यारधनाच्छश्वदाराध्या कमलेक्षण ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ध्यानवृत्तौ सदा वृत्तिर्वर्धते कुलवर्धनी ।
अक्षय्या कमला नॄणां जायान्नं तण्डुलाश्रयात् ॥ ३४ ॥
मूलम्
ध्यानवृत्तौ सदा वृत्तिर्वर्धते कुलवर्धनी ।
अक्षय्या कमला नॄणां जायान्नं तण्डुलाश्रयात् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
गन्धाधाराच्च सौभाग्यं कुलाधारान्महत् सुखम् ।
सम्पूजनात् कुशादीनां पृष्ठे वै मन्त्रराट् सदा ॥ ३५ ॥
मूलम्
गन्धाधाराच्च सौभाग्यं कुलाधारान्महत् सुखम् ।
सम्पूजनात् कुशादीनां पृष्ठे वै मन्त्रराट् सदा ॥ ३५ ॥
विश्वास-प्रस्तुतिः
ददाति मनसः प्रीतिमतुलाममलेक्षण ।
रागाधारगतो मन्त्रः कामभोगमनुत्त्तमम् ॥ ३६ ॥
मूलम्
ददाति मनसः प्रीतिमतुलाममलेक्षण ।
रागाधारगतो मन्त्रः कामभोगमनुत्त्तमम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
संयच्छत्यविरुद्धं च द्रविणेन समन्वितम् ।
मधुक्षीराज्यपूर्वेषु त्वाश्रयेष्वखिलेषु च ॥ ३७ ॥
मूलम्
संयच्छत्यविरुद्धं च द्रविणेन समन्वितम् ।
मधुक्षीराज्यपूर्वेषु त्वाश्रयेष्वखिलेषु च ॥ ३७ ॥
विश्वास-प्रस्तुतिः
पूजनं 35 मन्त्रनाथस्य दीर्घायुष्यं प्रयच्छति ।
तथैव विपुलां कीर्तिं 36 * * * * धर्मनिश्चयक्षमाम् ? ॥ ३८ ॥
मूलम्
पूजनं 35 मन्त्रनाथस्य दीर्घायुष्यं प्रयच्छति ।
तथैव विपुलां कीर्तिं 36 * * * * धर्मनिश्चयक्षमाम् ? ॥ ३८ ॥
विश्वास-प्रस्तुतिः
एतानि पुनरब्जोत्थ सम्भवानां 37 फलानि च ।
भजन्ति नूनं नानार्थमुद्यमाद्यन्महामते 38 ॥ ३९ ॥
विश्वास-प्रस्तुतिः
देशं कालं तथा द्रव्यं महत्त्वादिव्यपेक्षया 39 ।
याति मोक्षाङ्गभाववं नैष्ठिकानां महात्मनाम् ॥ ४० ॥
मूलम्
देशं कालं तथा द्रव्यं महत्त्वादिव्यपेक्षया 39 ।
याति मोक्षाङ्गभाववं नैष्ठिकानां महात्मनाम् ॥ ४० ॥
सदेव जीवमुक्तानां भक्तानां 40 भावितात्मनाम् ॥
इति श्रीपाञ्चरात्रे पौष्करसंहितायां वृत्तिविचारो नाम पञ्चविंशोऽध्यायः ॥ २५ ॥
(समुदितश्लोकसङ्ख्या ४० ॥ )