२४ अध्यायः

अथ चतुर्विंशोऽध्यायः

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

पूर्वापराभ्यां द्वाराभ्यां सुपर्णं 1 सत्यविक्रमम् ।
न्यसेद्वै सर्व * * * * थानां 2 तत्र पृष्ठगते 3 विभोः ॥ १ ॥

मूलम्

पूर्वापराभ्यां द्वाराभ्यां सुपर्णं 1 सत्यविक्रमम् ।
न्यसेद्वै सर्व * * * * थानां 2 तत्र पृष्ठगते 3 विभोः ॥ १ ॥

विश्वास-प्रस्तुतिः

ईषत् तद्द्वारमाश्रित्य हेमदण्डं 4 * * * * मन्दिरे ।
सम्मुखं सम्मुखे द्वारि भूगतं विधृताञ्जलिम् ॥ २ ॥

मूलम्

ईषत् तद्द्वारमाश्रित्य हेमदण्डं 4 * * * * मन्दिरे ।
सम्मुखं सम्मुखे द्वारि भूगतं विधृताञ्जलिम् ॥ २ ॥

विश्वास-प्रस्तुतिः

दक्षिणोत्तरभागाभ्यां द्वाराभ्यां कमलोद्भव ।
गदाचक्रे ज्वलद्रूपे विन्यस्ते तत्परायणे ॥ ३ ॥

मूलम्

दक्षिणोत्तरभागाभ्यां द्वाराभ्यां कमलोद्भव ।
गदाचक्रे ज्वलद्रूपे विन्यस्ते तत्परायणे ॥ ३ ॥

विश्वास-प्रस्तुतिः

चण्डादीनां पुराष्टानां चतुर्द्वारगतौ 5 स्थितः ।
प्रकाशितावगस्थानां ? सेवयागेषु भूगताः ॥ ४ ॥

मूलम्

चण्डादीनां पुराष्टानां चतुर्द्वारगतौ 5 स्थितः ।
प्रकाशितावगस्थानां ? सेवयागेषु भूगताः ॥ ४ ॥

विश्वास-प्रस्तुतिः

क्रमेण तु गतं तेषां शोभाष्टगणमष्टकम् 6
शोभाष्टकयुते यागे वज्रनाभादिकं हि यत् ॥ ५ ॥

मूलम्

क्रमेण तु गतं तेषां शोभाष्टगणमष्टकम् 6
शोभाष्टकयुते यागे वज्रनाभादिकं हि यत् ॥ ५ ॥

विश्वास-प्रस्तुतिः

उपशोभाष्टकार्थानां यागानामथ तद्गतम् ।
न्यस्तव्यमष्टकमिदं तृतीयं क्रमशो द्विज ॥ ६ ॥

मूलम्

उपशोभाष्टकार्थानां यागानामथ तद्गतम् ।
न्यस्तव्यमष्टकमिदं तृतीयं क्रमशो द्विज ॥ ६ ॥

विश्वास-प्रस्तुतिः

लोहिताक्षो महावीर्यस्त्वप्रमेयस्सुशोभनः ।
वीरहा विक्रमो भीमश्शतावर्तस्तु चाष्टमः ॥ ७ ॥

मूलम्

लोहिताक्षो महावीर्यस्त्वप्रमेयस्सुशोभनः ।
वीरहा विक्रमो भीमश्शतावर्तस्तु चाष्टमः ॥ ७ ॥

विश्वास-प्रस्तुतिः

त्रयोऽपि शोभानुगतमन्यशोभाष्टकं 7 द्विज ।
तत्राष्टकमिदं चान्यच्चतुर्थं क्रमशो न्यसेत् ॥ ८ ॥

मूलम्

त्रयोऽपि शोभानुगतमन्यशोभाष्टकं 7 द्विज ।
तत्राष्टकमिदं चान्यच्चतुर्थं क्रमशो न्यसेत् ॥ ८ ॥

विश्वास-प्रस्तुतिः

अनिवार्ती महावतोनागहा 8 सर्वजित् स्थिरः ।
जयन्तो भयकूर्मादि 9 त्वष्टमं कमलोद्भव ॥ ९ ॥

मूलम्

अनिवार्ती महावतोनागहा 8 सर्वजित् स्थिरः ।
जयन्तो भयकूर्मादि 9 त्वष्टमं कमलोद्भव ॥ ९ ॥

विश्वास-प्रस्तुतिः

उपद्वारेषु यागानामिदं षोडशकं क्रमात् ।
प्रदक्षिणेन प्राग्भागाद् द्वौ द्वौ चण्डप्रचण्डवत् ॥ १० ॥

मूलम्

उपद्वारेषु यागानामिदं षोडशकं क्रमात् ।
प्रदक्षिणेन प्राग्भागाद् द्वौ द्वौ चण्डप्रचण्डवत् ॥ १० ॥

विश्वास-प्रस्तुतिः

दृढव्रतो बहुशिरा महाकायो महाबलः ।
जितक्रोधो दुराधर्षो महोत्साहस्त्रिविक्रमः ॥ ११ ॥

मूलम्

दृढव्रतो बहुशिरा महाकायो महाबलः ।
जितक्रोधो दुराधर्षो महोत्साहस्त्रिविक्रमः ॥ ११ ॥

विश्वास-प्रस्तुतिः

अनिलो दुष्टहाऽर्चिष्मान् सर्वदृग्दुरतिक्रमः 10
विषमो गहनो मेघष्षोडशैतैः भयोदिताः ॥ १२ ॥

मूलम्

अनिलो दुष्टहाऽर्चिष्मान् सर्वदृग्दुरतिक्रमः 10
विषमो गहनो मेघष्षोडशैतैः भयोदिताः ॥ १२ ॥

विश्वास-प्रस्तुतिः

चतुरश्रेषु यागानां वह्नेरीशपदावधि ।
चतुष्टयमिदं विप्र न्यसनीयं यथाक्रमम् ॥ १३ ॥

मूलम्

चतुरश्रेषु यागानां वह्नेरीशपदावधि ।
चतुष्टयमिदं विप्र न्यसनीयं यथाक्रमम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

ऊर्जितश्चामृताङ्गस्तु 11 सर्वाङ्गस्सर्वतोमुखः ।
कोणानामेकबिम्बानामित्युक्तं कमलेक्षण ॥ १४ ॥

मूलम्

ऊर्जितश्चामृताङ्गस्तु 11 सर्वाङ्गस्सर्वतोमुखः ।
कोणानामेकबिम्बानामित्युक्तं कमलेक्षण ॥ १४ ॥

विश्वास-प्रस्तुतिः

द्विबिम्बानां 12 सदुद्देशात् तत्पादान्तं बहिः पुनः ।
चतुष्टयं योजनीयं न्यासकाले द्विजं ? महत् ॥ १५ ॥

मूलम्

द्विबिम्बानां 12 सदुद्देशात् तत्पादान्तं बहिः पुनः ।
चतुष्टयं योजनीयं न्यासकाले द्विजं ? महत् ॥ १५ ॥

विश्वास-प्रस्तुतिः

शुभाङ्गो वरदश्चैव वागीशश्शब्दविक्रमः ।
विद्धि शङ्खविशेषास्ते सूक्ष्मस्थूला यथाक्रमम् ॥ १६ ॥

मूलम्

शुभाङ्गो वरदश्चैव वागीशश्शब्दविक्रमः ।
विद्धि शङ्खविशेषास्ते सूक्ष्मस्थूला यथाक्रमम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

इदमुक्तं यदुद्दिष्टं मण्डलानां पुरा मया ।
आधारदेवताव्यूहं पीठामरगणान्वितम् ॥ १७ ॥

मूलम्

इदमुक्तं यदुद्दिष्टं मण्डलानां पुरा मया ।
आधारदेवताव्यूहं पीठामरगणान्वितम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

द्वारेशानुगते सार्धं ? श्रीणानाथ ? गणं हि यत् ।
सर्वेषामर्चनं विप्रा ? 13 दाराध्या हृदयान्वितः ॥ १८ ॥

मूलम्

द्वारेशानुगते सार्धं ? श्रीणानाथ ? गणं हि यत् ।
सर्वेषामर्चनं विप्रा ? 13 दाराध्या हृदयान्वितः ॥ १८ ॥

विश्वास-प्रस्तुतिः

स्वसञ्ज्ञाप्रणवोपेता नमस्कारपदानुगाः ।
या पुनस्थूलसूक्ष्माख्या 14 युक्ताऽन्येषां पदेन तु ॥ १९ ॥

मूलम्

स्वसञ्ज्ञाप्रणवोपेता नमस्कारपदानुगाः ।
या पुनस्थूलसूक्ष्माख्या 14 युक्ताऽन्येषां पदेन तु ॥ १९ ॥

विश्वास-प्रस्तुतिः

आत्मनेतिपदोपेतास्स्वाहान्ता होमकर्मणि ।
चित्तसम्प्रतिपत्त्यर्थमाराधारादथाब्जज 15 ॥ २० ॥

मूलम्

आत्मनेतिपदोपेतास्स्वाहान्ता होमकर्मणि ।
चित्तसम्प्रतिपत्त्यर्थमाराधारादथाब्जज 15 ॥ २० ॥

विश्वास-प्रस्तुतिः

यथाक्रमेण सर्वेषां ध्यानमार्गक्रियामलम् 16
शान्त मुज्झितततच्छेषं 17 स्थितमन्तर्मुखं स्थितम् ॥ २१ ॥

मूलम्

यथाक्रमेण सर्वेषां ध्यानमार्गक्रियामलम् 16
शान्त मुज्झितततच्छेषं 17 स्थितमन्तर्मुखं स्थितम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

आधेयोल्लिखिताकारमाधाराख्यं स्मरेत् प्रभुम् ।
कूर्ममुद्रान्वित्तं कूर्मवक्त्रं निष्टप्तरुक्मभम् ॥ २२ ॥

मूलम्

आधेयोल्लिखिताकारमाधाराख्यं स्मरेत् प्रभुम् ।
कूर्ममुद्रान्वित्तं कूर्मवक्त्रं निष्टप्तरुक्मभम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

शङ्खपद्मधरं कूर्मं स्वस्तिकेन स्थितं स्मरेत् ।
मुञ्चन्तमनिशं तेजो देहाद्भीषणमुत्कटम् ॥ २३ ॥

मूलम्

शङ्खपद्मधरं कूर्मं स्वस्तिकेन स्थितं स्मरेत् ।
मुञ्चन्तमनिशं तेजो देहाद्भीषणमुत्कटम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

तिर्यगूर्ध्वं तदाधारं ज्वालामालमिवोज्ज्वलम् 18
अनन्तशशिसङ्काशमनन्तमथ संस्मरेत् ॥ २४ ॥

मूलम्

तिर्यगूर्ध्वं तदाधारं ज्वालामालमिवोज्ज्वलम् 18
अनन्तशशिसङ्काशमनन्तमथ संस्मरेत् ॥ २४ ॥

प्। १०४)

विश्वास-प्रस्तुतिः

सहस्रफणमालाढ्यं सहस्रफणभूषितम् ।
स्वपाणिसम्पुटेनैव शोभवत् ? स्वाङ्ग भूतलम् 19 ॥ २५ ॥

मूलम्

सहस्रफणमालाढ्यं सहस्रफणभूषितम् ।
स्वपाणिसम्पुटेनैव शोभवत् ? स्वाङ्ग भूतलम् 19 ॥ २५ ॥

विश्वास-प्रस्तुतिः

सितारविन्दशङ्खाक्षसूत्र चक्रकरान्वितम् 20
पतनाशङ्कबुद्धेर्वै 21 वित्रस्तमनसस्तु च ॥ २६ ॥

मूलम्

सितारविन्दशङ्खाक्षसूत्र चक्रकरान्वितम् 20
पतनाशङ्कबुद्धेर्वै 21 वित्रस्तमनसस्तु च ॥ २६ ॥

विश्वास-प्रस्तुतिः

मा भैरित्यभयं 22 यच्छन्नाब्रह्मभुवनस्य च ।
निश्शेषरक्तहेमाभां 23 प्रावृट्श्रियमिवोज्ज्वलाम् 24 ॥ २७ ॥

मूलम्

मा भैरित्यभयं 22 यच्छन्नाब्रह्मभुवनस्य च ।
निश्शेषरक्तहेमाभां 23 प्रावृट्श्रियमिवोज्ज्वलाम् 24 ॥ २७ ॥

विश्वास-प्रस्तुतिः

पद्मासनेनोपविष्टां ध्यायेद्बद्धाञ्जलिं धराम् ।
फुल्लकुन्दावदातं च सितस्निग्धजटाधरम् ॥ २८ ॥

मूलम्

पद्मासनेनोपविष्टां ध्यायेद्बद्धाञ्जलिं धराम् ।
फुल्लकुन्दावदातं च सितस्निग्धजटाधरम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

ध्यायमानं सितं शङ्खं मुक्तादामैरलङ्कृतम् ।
विस्तीर्णसर्वावयवं विक्षिप्तोरुद्ययस्थितम् ॥ २९ ॥

मूलम्

ध्यायमानं सितं शङ्खं मुक्तादामैरलङ्कृतम् ।
विस्तीर्णसर्वावयवं विक्षिप्तोरुद्ययस्थितम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

विक्षिप्तजानुपादं च संस्मर्तव्यं पयोनिधिम् ।
स्पीताम्रफलश्यामपाणिपादतलोज्ज्वलम् 25 ॥ ३० ॥

मूलम्

विक्षिप्तजानुपादं च संस्मर्तव्यं पयोनिधिम् ।
स्पीताम्रफलश्यामपाणिपादतलोज्ज्वलम् 25 ॥ ३० ॥

विश्वास-प्रस्तुतिः

रक्ताक्षं च तदा विप्र कीर्णकेशं सिताननम् ।
पद्मासनेनोपविष्टमक्षमालासमाकुलम् ॥ ३१ ॥

मूलम्

रक्ताक्षं च तदा विप्र कीर्णकेशं सिताननम् ।
पद्मासनेनोपविष्टमक्षमालासमाकुलम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

पद्ममुद्रान्वितं पद्मं सूदीर्घचरणं स्मरेत् ।
तुहिनाच्छोपलस्वच्छमुक्ताफलशशिप्रभाः ॥ ३२ ॥

मूलम्

पद्ममुद्रान्वितं पद्मं सूदीर्घचरणं स्मरेत् ।
तुहिनाच्छोपलस्वच्छमुक्ताफलशशिप्रभाः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

मृगेन्द्रस्कन्धवदना धर्म ज्ञानादयश्चतुः 26
पद्मरागप्रवालादिसद्दाडिमफलोज्ज्वलाः ॥ ३३ ॥

मूलम्

मृगेन्द्रस्कन्धवदना धर्म ज्ञानादयश्चतुः 26
पद्मरागप्रवालादिसद्दाडिमफलोज्ज्वलाः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

अन्तर्दयोपरक्ताश्च राजराजेश्वरोपमाः ।
द्विरष्टवर्षवद्विद्धि चत्वारो धर्मपूर्वकाः ॥ ३४ ॥

मूलम्

अन्तर्दयोपरक्ताश्च राजराजेश्वरोपमाः ।
द्विरष्टवर्षवद्विद्धि चत्वारो धर्मपूर्वकाः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

हेमचम्पकखद्योतहरितालदलोज्ज्वलाः ।
वाजिवक्त्रा स्मृताः वेदास्सम्पूर्णनरलक्षणाः ॥ ३५ ॥

मूलम्

हेमचम्पकखद्योतहरितालदलोज्ज्वलाः ।
वाजिवक्त्रा स्मृताः वेदास्सम्पूर्णनरलक्षणाः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

एवं 27 वृषेन्द्रवदनां युगा ब्रह्मन् कृतादयः ।
सुपक्वाम्रातसीपुष्पनीलाब्जशुकसन्निभाः ॥ ३६ ॥

मूलम्

एवं 27 वृषेन्द्रवदनां युगा ब्रह्मन् कृतादयः ।
सुपक्वाम्रातसीपुष्पनीलाब्जशुकसन्निभाः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

सर्वे सद्वस्त्रसत्पुष्पसदलङ्करणान्विताः ।
शङ्खपद्मधरास्सर्वे वराभयकरास्तु वै ॥ ३७ ॥

मूलम्

सर्वे सद्वस्त्रसत्पुष्पसदलङ्करणान्विताः ।
शङ्खपद्मधरास्सर्वे वराभयकरास्तु वै ॥ ३७ ॥

विश्वास-प्रस्तुतिः

आधेयचक्रविन्यस्तमस्तकास्स्वात्मसिद्धये ।
समर्पितान्तः करणा परस्मिन् मन्त्रकारणे ॥ ३८ ॥

मूलम्

आधेयचक्रविन्यस्तमस्तकास्स्वात्मसिद्धये ।
समर्पितान्तः करणा परस्मिन् मन्त्रकारणे ॥ ३८ ॥

विश्वास-प्रस्तुतिः

युगान्तार्काग्निसङ्काशखगोमण्डलमध्यगम् ।
स्वमुद्राव्यग्रपाणिं च वल्गन्तं हेतिराट् स्तरेत् ॥ ३९ ॥

मूलम्

युगान्तार्काग्निसङ्काशखगोमण्डलमध्यगम् ।
स्वमुद्राव्यग्रपाणिं च वल्गन्तं हेतिराट् स्तरेत् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

चिन्त्यमव्यक्तपद्मं 28 तं हिमहेमाग्निभास्वरम् ।
शान्तमष्टभुजं सौम्यं संस्थितं स्वस्तिकेन तु ॥ ४० ॥

मूलम्

चिन्त्यमव्यक्तपद्मं 28 तं हिमहेमाग्निभास्वरम् ।
शान्तमष्टभुजं सौम्यं संस्थितं स्वस्तिकेन तु ॥ ४० ॥

विश्वास-प्रस्तुतिः

स्फटिकोपलकान्तिं च चिद्धनानव ? मव्ययम् ।
सर्वशक्तिनिधिं ध्यायेदमूर्तिं चित्प्रभाकरम् ॥ ४१ ॥

मूलम्

स्फटिकोपलकान्तिं च चिद्धनानव ? मव्ययम् ।
सर्वशक्तिनिधिं ध्यायेदमूर्तिं चित्प्रभाकरम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

सर्वेष्वपि 29 भवान्तस्थं तत्राधारात्मना विभोः ।
स्वसत्ताभासितं सत्त्वं गुणसत्त्वाद्विलक्षणम् ॥ ४२ ॥

मूलम्

सर्वेष्वपि 29 भवान्तस्थं तत्राधारात्मना विभोः ।
स्वसत्ताभासितं सत्त्वं गुणसत्त्वाद्विलक्षणम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

विभवं विद्धि विप्रेन्द्र ज्वालौघं 30 कच्छपात्मनः ।
स्वभोगं नाग नाथस्य 31 * * * * क्षितकाञ्चनित्यया ? ॥ ४३ ॥

मूलम्

विभवं विद्धि विप्रेन्द्र ज्वालौघं 30 कच्छपात्मनः ।
स्वभोगं नाग नाथस्य 31 * * * * क्षितकाञ्चनित्यया ? ॥ ४३ ॥

विश्वास-प्रस्तुतिः

आसारमामृतं दिव्यं वीच्यौघैस्तु समन्वितम् ।
क्षीरोदकीयं विभवं परिज्ञेयमनश्वरम् ॥ ४४ ॥

मूलम्

आसारमामृतं दिव्यं वीच्यौघैस्तु समन्वितम् ।
क्षीरोदकीयं विभवं परिज्ञेयमनश्वरम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

बीजकोशं 32 सकिरासं ? कमलस्य दलान्वितम् ।
स्वशक्तिनी ? 33 प्रवृतीनां मया विभवमप्रकृत् ? ॥ ४५ ॥

मूलम्

बीजकोशं 32 सकिरासं ? कमलस्य दलान्वितम् ।
स्वशक्तिनी ? 33 प्रवृतीनां मया विभवमप्रकृत् ? ॥ ४५ ॥

विश्वास-प्रस्तुतिः

विमलादिकलाजालं पौरुषं विभवं स्मृतम् ।
विभोर्मन्त्रात्मनश्चेदमशेषममरार्चितम् 34 ॥ ४६ ॥

मूलम्

विमलादिकलाजालं पौरुषं विभवं स्मृतम् ।
विभोर्मन्त्रात्मनश्चेदमशेषममरार्चितम् 34 ॥ ४६ ॥

प्। १०५)

विश्वास-प्रस्तुतिः

आमहन्मन्त्रनाथेभ्यो 35 नानामन्त्रगणं हि यत् ।
स्वशक्तिनिचयोपेतं तद्विष्णोः परमात्मनः ॥ ४७ ॥

मूलम्

आमहन्मन्त्रनाथेभ्यो 35 नानामन्त्रगणं हि यत् ।
स्वशक्तिनिचयोपेतं तद्विष्णोः परमात्मनः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

विभवं कमलोद्भूतं ज्ञात्वैवं स्वं यजेत्तदा ।
पीठवेदिबहिष्ठानां प्रागुक्तानां द्विजोत्तम ॥ ४८ ॥

मूलम्

विभवं कमलोद्भूतं ज्ञात्वैवं स्वं यजेत्तदा ।
पीठवेदिबहिष्ठानां प्रागुक्तानां द्विजोत्तम ॥ ४८ ॥

विश्वास-प्रस्तुतिः

लोहिताक्षादिकानां तु ध्यानस्यातः 36 परं शृणु ।
लोहिताक्षादयश्चाष्टौ वर्णतस्वपतोज्वलाः ? ॥ ४९ ॥

मूलम्

लोहिताक्षादिकानां तु ध्यानस्यातः 36 परं शृणु ।
लोहिताक्षादयश्चाष्टौ वर्णतस्वपतोज्वलाः ? ॥ ४९ ॥

विश्वास-प्रस्तुतिः

ज्वलत्परशुहस्ताश्चाप्यस्तं ? 37 मुदितमानसाः ।
चतुर्थमष्टकं यद्वै ह्यनुवर्तिपुरस्सरम् ॥ ५० ॥

मूलम्

ज्वलत्परशुहस्ताश्चाप्यस्तं ? 37 मुदितमानसाः ।
चतुर्थमष्टकं यद्वै ह्यनुवर्तिपुरस्सरम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

तदाऽनन्तकरं विद्धि स्वस्य 38 नद्युदया ? करम् ।
दृढव्रतादयस्सर्वे षोडशोपप्रवेशकाः 39 ॥ ५१ ॥

मूलम्

तदाऽनन्तकरं विद्धि स्वस्य 38 नद्युदया ? करम् ।
दृढव्रतादयस्सर्वे षोडशोपप्रवेशकाः 39 ॥ ५१ ॥

विश्वास-प्रस्तुतिः

महामुद्गरहस्ताश्च स्वाश्रयद्युतिलक्षणाः ।
ऊर्जिताद्यास्तथैश्रीरा ? गृहीतमुसलास्तुते ॥ ५२ ॥

मूलम्

महामुद्गरहस्ताश्च स्वाश्रयद्युतिलक्षणाः ।
ऊर्जिताद्यास्तथैश्रीरा ? गृहीतमुसलास्तुते ॥ ५२ ॥

विश्वास-प्रस्तुतिः

कान्तितः कोणभूभागा ? लक्षणात् कमलोद्भव ।
सर्वे चार्वम्बराश्चैव द्विभुजाश्चारुकुण्डलाः ॥ ५३ ॥

मूलम्

कान्तितः कोणभूभागा ? लक्षणात् कमलोद्भव ।
सर्वे चार्वम्बराश्चैव द्विभुजाश्चारुकुण्डलाः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

प्रसन्नवदनास्सौम्यास्त्रैलोक्योद्धरणक्षमाः ।
हारनूपुरकेयूरपूर्वैर्द्वा * * * * 40 शविद्युताः ॥ ५४ ॥

मूलम्

प्रसन्नवदनास्सौम्यास्त्रैलोक्योद्धरणक्षमाः ।
हारनूपुरकेयूरपूर्वैर्द्वा * * * * 40 शविद्युताः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

तदाज्ञाप्रेक्षकाश्चैव दुष्टदोषोपशान्तिदाः ।
बलेन महता क्षिप्तदेवासुरमहोरगाः ॥ ५५ ॥

मूलम्

तदाज्ञाप्रेक्षकाश्चैव दुष्टदोषोपशान्तिदाः ।
बलेन महता क्षिप्तदेवासुरमहोरगाः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

एकवीरासहायाश्च त्वप्रयत्नेन लीलया ।
आब्रह्मभुवनं शश्वत् परिवर्तनकृत्क्षमाः ॥ ५६ ॥

मूलम्

एकवीरासहायाश्च त्वप्रयत्नेन लीलया ।
आब्रह्मभुवनं शश्वत् परिवर्तनकृत्क्षमाः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

गदागरुडचक्राणां चण्डादीनां महामते ।
यथावदुक्तं हि पुरा भूयः किं कथनेन हि ॥ ५७ ॥

मूलम्

गदागरुडचक्राणां चण्डादीनां महामते ।
यथावदुक्तं हि पुरा भूयः किं कथनेन हि ॥ ५७ ॥

इति श्रीपाञ्चरात्रे पौष्करसंहितायां आधारासनदेवतालक्षणो नाम

चतुर्विंशोऽध्यायः ॥ २४ ॥


  1. ग्, घ्: सुपत्यस्सत्य ↩︎ ↩︎

  2. ग्, घ्: सर्वथाधानाम् ↩︎ ↩︎

  3. ग्, घ्: तत्रपृष्ठगतम् ↩︎ ↩︎

  4. क्, ख्: हेमदण्डं समाधिरे; ग्, घ्: हेमदण्डममन्दिरे ↩︎ ↩︎

  5. क्, ख्: द्वारगतो ↩︎ ↩︎

  6. ग्, घ्: शोभाष्टगतमष्टकम् ↩︎ ↩︎

  7. क्, ख्: मन्यथोक्ताष्टकम् ↩︎ ↩︎

  8. क्, ख्: दर्पहा सर्पहा इति स्यात् ↩︎ ↩︎

  9. ग्, घ्: भयकुम्मानि (अयकृन्मानि ?) ↩︎ ↩︎

  10. क्, ख्: सर्पदिग्दुर ↩︎ ↩︎

  11. क्, ख्: ऊर्जितश्च भृशाङ्गस्तु ↩︎ ↩︎

  12. क्, ख्: इदमर्धं लुप्तम् ↩︎ ↩︎

  13. ग्, घ्: विप्र ↩︎ ↩︎

  14. क्, ख्: या पुरःस्थूल- ↩︎ ↩︎

  15. घ्: माधारा * * * दथाब्जज ↩︎ ↩︎

  16. ग्, घ्: ध्यानक्रणियामलम् ↩︎ ↩︎

  17. क्, ख्: * * * मुज्झितत; ग्, घ्: शान्तमुज्झिततच्छिष्टम् ↩︎ ↩︎

  18. ग्, घ्: ज्वालामालामिव ↩︎ ↩︎

  19. घ्: स्वाङ्गभूषितम् ↩︎ ↩︎

  20. क्, ख्: सूत्रचक्रान्वितम् ↩︎ ↩︎

  21. क्, ख्: पातानागकयुद्धेर्वै ↩︎ ↩︎

  22. क्, ख्: त्यभयं य * * * *दा ब्रह्म ↩︎ ↩︎

  23. ग्, घ्: -रत्न- ↩︎ ↩︎

  24. ग्, घ्: प्रावृट् * * * * करिपोज्वलाम् ↩︎ ↩︎

  25. क्, ख्: सुखित्वाम्र ↩︎ ↩︎

  26. ग्, घ्: ज्ञानादयच्छदा ↩︎ ↩︎

  27. क्, ख्: एवं * * * वदना ↩︎ ↩︎

  28. ग्, घ्: चित्तमव्यक्त ↩︎ ↩︎

  29. ग्, घ्: सर्वेष्वपि च भावान्तस्तत्राधारा ↩︎ ↩︎

  30. क्, ख्: ज्वालोपङ्कश्चचात्मन ↩︎ ↩︎

  31. ग्, घ्: नाथस्य भुक्षितः काञ्चनीयथा ↩︎ ↩︎

  32. ग्, घ्: बीजकोशं सकेरासं क्रमस्यायाभ्रमं हि यत् ↩︎ ↩︎

  33. क्, ख्: * * * मयाविभव ↩︎ ↩︎

  34. क्, ख्: * * * मम * * * त्मनश्चेदं अशेषपुरार्चितम् ↩︎ ↩︎

  35. क्, ख्: * * * महन्मन्त्र ↩︎ ↩︎

  36. क्, ख्: ध्यानं सातः ↩︎ ↩︎

  37. ग्, घ्: -श्चाप्यास्तम् ? ↩︎ ↩︎

  38. क्, ख्: स्वस्य * * * * * * * * करम् ↩︎ ↩︎

  39. क्, ख्: षोडषो * * * * काः ↩︎ ↩︎

  40. ग्, घ्: द्वारर्थेशविद्युताः ↩︎ ↩︎