अथ द्वाविंशोऽध्यायः
पौष्कर उवाच
विश्वास-प्रस्तुतिः
सम्यग्वेदितुमिच्छामि त्वत्तोऽहममरार्चित ।
हिताय साधकेन्द्राणां तदध्याराहिचासनम् 1 ॥ १ ॥
मूलम्
सम्यग्वेदितुमिच्छामि त्वत्तोऽहममरार्चित ।
हिताय साधकेन्द्राणां तदध्याराहिचासनम् 1 ॥ १ ॥
सरहस्यमसङ्कीर्णं साधितैव ? 2 यथास्थितम् ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
आधेयमब्जसम्भूत स्वेऽविकारे 3 स्वरूपिणि ।
स्वयमाद्यन्तयोरुद्धं 4 सूत्रे मणिगणा 5 यथा ॥ २ ॥
विश्वास-प्रस्तुतिः
प्रागाधारात्मना चैव विश्वाकारतया ततः ।
नानामन्त्रात्मना ह्यूर्ध्वे निस्तरङ्गो हि तत्त्वतः ॥ ३ ॥
मूलम्
प्रागाधारात्मना चैव विश्वाकारतया ततः ।
नानामन्त्रात्मना ह्यूर्ध्वे निस्तरङ्गो हि तत्त्वतः ॥ ३ ॥
विश्वास-प्रस्तुतिः
अभ्यस्तवासनानां च कर्मिणां कर्मशान्तये ।
तदिच्छाविष्कृतानां च भोगकैवल्यसिद्धये ॥ ४ ॥
मूलम्
अभ्यस्तवासनानां च कर्मिणां कर्मशान्तये ।
तदिच्छाविष्कृतानां च भोगकैवल्यसिद्धये ॥ ४ ॥
प्। ९६)
विश्वास-प्रस्तुतिः
अनाद्यविद्याविधानामियत् तेषां हि वस्तुनि ।
नाथोर्ध्वे न त्वदृष्टीनां तत्त्वतो वाऽथ पौष्कर ॥ ५ ॥
मूलम्
अनाद्यविद्याविधानामियत् तेषां हि वस्तुनि ।
नाथोर्ध्वे न त्वदृष्टीनां तत्त्वतो वाऽथ पौष्कर ॥ ५ ॥
विश्वास-प्रस्तुतिः
न 6 तिर्यग्ब्रह्मपूर्वे च न हेयादिविकल्पना ।
या विशेषविकल्पैस्तु प्रत्यस्तमितलक्षणा ॥ ६ ॥
मूलम्
न 6 तिर्यग्ब्रह्मपूर्वे च न हेयादिविकल्पना ।
या विशेषविकल्पैस्तु प्रत्यस्तमितलक्षणा ॥ ६ ॥
विश्वास-प्रस्तुतिः
शक्तिर्भगवतो विष्णोस्साधाराख्याऽभिधीयते ।
प्राग्वदासनसामर्थ्यं बीजमादाय चेच्छया ॥ ७ ॥
मूलम्
शक्तिर्भगवतो विष्णोस्साधाराख्याऽभिधीयते ।
प्राग्वदासनसामर्थ्यं बीजमादाय चेच्छया ॥ ७ ॥
विश्वास-प्रस्तुतिः
अव्यक्तव्यक्तरूपा च यथाऽदित्यकदम्बकम् ।
बाविप्रसरधर्मत्वाद्विश्वबीजचयस्य च ॥ ८ ॥
मूलम्
अव्यक्तव्यक्तरूपा च यथाऽदित्यकदम्बकम् ।
बाविप्रसरधर्मत्वाद्विश्वबीजचयस्य च ॥ ८ ॥
विश्वास-प्रस्तुतिः
साम्प्रतं सम्भृताङ्गस्य 7 कूर्मसञ्ज्ञाऽभिधीयते ।
यो विश्वं निर्दहत्यन्ते कालवैश्वानरात्मना ॥ ९ ॥
मूलम्
साम्प्रतं सम्भृताङ्गस्य 7 कूर्मसञ्ज्ञाऽभिधीयते ।
यो विश्वं निर्दहत्यन्ते कालवैश्वानरात्मना ॥ ९ ॥
विश्वास-प्रस्तुतिः
दैवतं यस्य भगवान् कूर्मात्मा लोकपूजितः ।
अजहद्भगवच्छक्तिस्सामर्थ्यं पुनरेव तत् ॥ १० ॥
मूलम्
दैवतं यस्य भगवान् कूर्मात्मा लोकपूजितः ।
अजहद्भगवच्छक्तिस्सामर्थ्यं पुनरेव तत् ॥ १० ॥
विश्वास-प्रस्तुतिः
अनन्तं सविल्पानां यद्विश्वाङ्कुरमव्ययम् ।
नयत्यूर्ध्वं यथा कूर्मो ग्रीवां स्वात्मनि संहृतम् ॥ ११ ॥
मूलम्
अनन्तं सविल्पानां यद्विश्वाङ्कुरमव्ययम् ।
नयत्यूर्ध्वं यथा कूर्मो ग्रीवां स्वात्मनि संहृतम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
शेषाख्यं फणिदैवत्यं 8 तदनन्तं हि गीयते ।
आश्रयं बीजभूतानां चतुर्णां च महामते ॥ १२ ॥
मूलम्
शेषाख्यं फणिदैवत्यं 8 तदनन्तं हि गीयते ।
आश्रयं बीजभूतानां चतुर्णां च महामते ॥ १२ ॥
विश्वास-प्रस्तुतिः
तद्गन्धविटपस्तस्माद्व्यक्तिमभ्येति पूर्ववत् ।
भूरात्मा भगवान् यस्मिन्नभिमानाख्यदेवता ॥ १३ ॥
मूलम्
तद्गन्धविटपस्तस्माद्व्यक्तिमभ्येति पूर्ववत् ।
भूरात्मा भगवान् यस्मिन्नभिमानाख्यदेवता ॥ १३ ॥
विश्वास-प्रस्तुतिः
फलं रसात्मकं तस्माद्व्यज्यत्यमृतलक्षणम् ।
यस्याभिमानिकं रूपं क्षीरार्णवमनश्वरम् ॥ १४ ॥
मूलम्
फलं रसात्मकं तस्माद्व्यज्यत्यमृतलक्षणम् ।
यस्याभिमानिकं रूपं क्षीरार्णवमनश्वरम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
तस्मादनन्तरत्नोत्थं कान्तिं कमलमब्जज ।
व्यक्तं यस्य च वै शक्तिर्नित्या दहनलक्षणा ॥ १५ ॥
मूलम्
तस्मादनन्तरत्नोत्थं कान्तिं कमलमब्जज ।
व्यक्तं यस्य च वै शक्तिर्नित्या दहनलक्षणा ॥ १५ ॥
विश्वास-प्रस्तुतिः
तदनन्तदलं विद्धि दिव्यं विकसितं सितम् ।
परपूर्वेण भेदेन चैकद्वित्रिगुणात्मना 9 ॥ १६ ॥
मूलम्
तदनन्तदलं विद्धि दिव्यं विकसितं सितम् ।
परपूर्वेण भेदेन चैकद्वित्रिगुणात्मना 9 ॥ १६ ॥
विश्वास-प्रस्तुतिः
स्थित्वा वृद्धिर्विकारैस्तु 10 सह चाष्टाभिरब्जज ।
यत्राथ देवतात्वेन वाग्विकारा मृगादयः 11 ॥ १७ ॥
मूलम्
स्थित्वा वृद्धिर्विकारैस्तु 10 सह चाष्टाभिरब्जज ।
यत्राथ देवतात्वेन वाग्विकारा मृगादयः 11 ॥ १७ ॥
विश्वास-प्रस्तुतिः
तथा कालविकारा ये चत्वारः कृतपूर्वकाः ।
तत्र रूपं हि सर्वेषां सत्तामात्रपरं स्मृतम् ॥ १८ ॥
मूलम्
तथा कालविकारा ये चत्वारः कृतपूर्वकाः ।
तत्र रूपं हि सर्वेषां सत्तामात्रपरं स्मृतम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
व्यक्तिकारणध्यानाभि ? 12 स्साङ्गाभिरपरं तु तत् ।
तृतीयमभिमानाख्यं देवतादेहलक्षणम् ॥ १९ ॥
मूलम्
व्यक्तिकारणध्यानाभि ? 12 स्साङ्गाभिरपरं तु तत् ।
तृतीयमभिमानाख्यं देवतादेहलक्षणम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
तस्माद्वै वायुदैवत्यं स्पर्शतन्मात्रमेव च ।
जाता यस्य स्फुटा व्यक्तिर्नानाचक्राङ्गलक्षणम् ॥ २० ॥
मूलम्
तस्माद्वै वायुदैवत्यं स्पर्शतन्मात्रमेव च ।
जाता यस्य स्फुटा व्यक्तिर्नानाचक्राङ्गलक्षणम् ॥ २० ॥
विश्वास-प्रस्तुतिः
तस्मादाकाशदैवत्यं शब्दमुत्पन्नमब्जज ।
सर्वाङ्गसंहृता चक्र व्यक्तिर्यस्यामलं वपुः ॥ २१ ॥
मूलम्
तस्मादाकाशदैवत्यं शब्दमुत्पन्नमब्जज ।
सर्वाङ्गसंहृता चक्र व्यक्तिर्यस्यामलं वपुः ॥ २१ ॥
विश्वास-प्रस्तुतिः
गीयते व्योमवृत्तं तत् प्रधानकमलालयम् ।
यस्यान्तस्थानि भूतानि यस्मिन् सर्वं प्रतिष्ठितम् ॥ २२ ॥
मूलम्
गीयते व्योमवृत्तं तत् प्रधानकमलालयम् ।
यस्यान्तस्थानि भूतानि यस्मिन् सर्वं प्रतिष्ठितम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
तस्मादुन्मेषपूर्वं हि महत्प्रलयपश्चिमम् ।
प्रवर्तते कालतानं भेदकृत् सर्ववस्तुषु ॥ २३ ॥
मूलम्
तस्मादुन्मेषपूर्वं हि महत्प्रलयपश्चिमम् ।
प्रवर्तते कालतानं भेदकृत् सर्ववस्तुषु ॥ २३ ॥
विश्वास-प्रस्तुतिः
वाङ्मात्रेणैव भिन्नस्य ह्यभिन्नस्यैव तत्त्वतः ।
ज्ञानादिगुणबृन्दस्य ब्रह्मणश्चतुरात्मनः ॥ २४ ॥
मूलम्
वाङ्मात्रेणैव भिन्नस्य ह्यभिन्नस्यैव तत्त्वतः ।
ज्ञानादिगुणबृन्दस्य ब्रह्मणश्चतुरात्मनः ॥ २४ ॥
विश्वास-प्रस्तुतिः
नित्योदितत्वान्नित्यत्वाद्व्यापकत्वात् परं पदम् ।
पूर्णत्वात् षड्गुणत्वाच्च न कालो लब्धगोचरः ॥ २५ ॥
मूलम्
नित्योदितत्वान्नित्यत्वाद्व्यापकत्वात् परं पदम् ।
पूर्णत्वात् षड्गुणत्वाच्च न कालो लब्धगोचरः ॥ २५ ॥
विश्वास-प्रस्तुतिः
शब्दादादित्यदैवत्यमहङ्कारं महामते ।
मनश्चादित्यदैवत्यमहङ्कारमभूत् 13 ततः ॥ २६ ॥
मूलम्
शब्दादादित्यदैवत्यमहङ्कारं महामते ।
मनश्चादित्यदैवत्यमहङ्कारमभूत् 13 ततः ॥ २६ ॥
विश्वास-प्रस्तुतिः
बुद्धिप्रकाशदैवत्या व्यक्तानन्दात्मनो विभोः ।
दलादिकर्णिकान्ता या सूर्यपूर्वादिकल्पना ॥ २७ ॥
मूलम्
बुद्धिप्रकाशदैवत्या व्यक्तानन्दात्मनो विभोः ।
दलादिकर्णिकान्ता या सूर्यपूर्वादिकल्पना ॥ २७ ॥
विश्वास-प्रस्तुतिः
प्रधानकमलस्यैषा मूर्तिर्गुणमयी स्मृता ।
बुद्ध्यादीनां च तत्त्वानां कारणं यदनश्वरम् ॥ २८ ॥
मूलम्
प्रधानकमलस्यैषा मूर्तिर्गुणमयी स्मृता ।
बुद्ध्यादीनां च तत्त्वानां कारणं यदनश्वरम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
अव्यक्ताख्यं महाबुद्धे ह्यभिन्नगुणमूर्तिभृत् ।
स्वगुणानधरीकृत्य स्वप्रतिष्ठं प्रवर्तते ॥ २९ ॥
मूलम्
अव्यक्ताख्यं महाबुद्धे ह्यभिन्नगुणमूर्तिभृत् ।
स्वगुणानधरीकृत्य स्वप्रतिष्ठं प्रवर्तते ॥ २९ ॥
प्। ९७)
विश्वास-प्रस्तुतिः
अध्यात्मलक्षणा वृत्तिस्सर्वास्संहृत्य वै हृदि ।
उत्पद्यन्ते हि चैतस्माद्भावास्सर्वे द्विजोत्तम ॥ ३० ॥
मूलम्
अध्यात्मलक्षणा वृत्तिस्सर्वास्संहृत्य वै हृदि ।
उत्पद्यन्ते हि चैतस्माद्भावास्सर्वे द्विजोत्तम ॥ ३० ॥
विश्वास-प्रस्तुतिः
विपद्यन्तेऽत्र वै भूतास्तस्मात् पद्मं परं त्विदम् ।
चिदादित्यकलाजालं ग्राह्यग्राहकलक्षणम् ॥ ३१ ॥
मूलम्
विपद्यन्तेऽत्र वै भूतास्तस्मात् पद्मं परं त्विदम् ।
चिदादित्यकलाजालं ग्राह्यग्राहकलक्षणम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
सङ्क्रान्तं यत्र स्वं धाम स्वसामर्थ्यं च चेत्यपि 14 ।
विमलाख्या विमलता ज्ञानशक्तिर्ज्ञताब्जज 15 ॥ ३२ ॥
मूलम्
सङ्क्रान्तं यत्र स्वं धाम स्वसामर्थ्यं च चेत्यपि 14 ।
विमलाख्या विमलता ज्ञानशक्तिर्ज्ञताब्जज 15 ॥ ३२ ॥
विश्वास-प्रस्तुतिः
प्रभवाख्या प्रभवता सत्यसञ्ज्ञा च सत्यता ।
नित्याख्या नित्यता वैव प्रकाशाख्या प्रकाशता ॥ ३३ ॥
मूलम्
प्रभवाख्या प्रभवता सत्यसञ्ज्ञा च सत्यता ।
नित्याख्या नित्यता वैव प्रकाशाख्या प्रकाशता ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अनन्तता ह्यनन्ताख्या कला कमलसम्भव ।
सहानुग्रहशक्त्या वै ज्ञेयाऽनुग्रहता परा ॥ ३४ ॥
मूलम्
अनन्तता ह्यनन्ताख्या कला कमलसम्भव ।
सहानुग्रहशक्त्या वै ज्ञेयाऽनुग्रहता परा ॥ ३४ ॥
विश्वास-प्रस्तुतिः
द्विचतुष्कं कलानां यत् स्वप्रतिष्ठं हि वर्तते ।
संवर्तते 16 परं चैव पुनरेव निवर्तते ॥ ३५ ॥
मूलम्
द्विचतुष्कं कलानां यत् स्वप्रतिष्ठं हि वर्तते ।
संवर्तते 16 परं चैव पुनरेव निवर्तते ॥ ३५ ॥
विश्वास-प्रस्तुतिः
परापरविभागेन कलास्त्वेतार्चितात्मनः ? 17 ।
प्रोक्ताः कमलसम्भूत यासामानन्त्यमुत्तमम् ॥ ३६ ॥
मूलम्
परापरविभागेन कलास्त्वेतार्चितात्मनः ? 17 ।
प्रोक्ताः कमलसम्भूत यासामानन्त्यमुत्तमम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
स्वशक्त्याधिष्ठितं कृत्वा स्वस्वभावस्वभावया ।
ग्राह्यग्राहकरूपाय ? एवमव्यक्तपुष्करम् ॥ ३७ ॥
मूलम्
स्वशक्त्याधिष्ठितं कृत्वा स्वस्वभावस्वभावया ।
ग्राह्यग्राहकरूपाय ? एवमव्यक्तपुष्करम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
समास्ते केवलं शुद्धमीषत्काललवं द्विज ।
सामान्येनैव यो भूत्वा साम्प्रतं शक्तयः कलाः ॥ ३८ ॥
मूलम्
समास्ते केवलं शुद्धमीषत्काललवं द्विज ।
सामान्येनैव यो भूत्वा साम्प्रतं शक्तयः कलाः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
अस्मितालक्षणं 18 धर्मं स्विकं सम्यङ्गिरस्य च ।
प्रवर्तते तन्निरासादानन्दमतुलं द्विज ॥ ३९ ॥
मूलम्
अस्मितालक्षणं 18 धर्मं स्विकं सम्यङ्गिरस्य च ।
प्रवर्तते तन्निरासादानन्दमतुलं द्विज ॥ ३९ ॥
विश्वास-प्रस्तुतिः
स्वप्रकाशमनौपम्यं तमिच्छेन्मन्त्रमव्ययम् ।
परिच्छेद्या दिगाद्यैस्तु 19 प्रकाशाकाशवर्तिनी ॥ ४० ॥
मूलम्
स्वप्रकाशमनौपम्यं तमिच्छेन्मन्त्रमव्ययम् ।
परिच्छेद्या दिगाद्यैस्तु 19 प्रकाशाकाशवर्तिनी ॥ ४० ॥
विश्वास-प्रस्तुतिः
कृत्वाऽश्रित्य कलामूर्तिं समनन्तरमब्जज ।
विहाय मध्यदेशं च प्रकाशगगनात् ततः ॥ ४१ ॥
मूलम्
कृत्वाऽश्रित्य कलामूर्तिं समनन्तरमब्जज ।
विहाय मध्यदेशं च प्रकाशगगनात् ततः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
धृतिशक्त्यासने स्वेऽथ उपविश्य यथासुखम् ।
विद्यादेहेन सूक्ष्मेण भूतदेहानुकारिणा ॥ ४२ ॥
मूलम्
धृतिशक्त्यासने स्वेऽथ उपविश्य यथासुखम् ।
विद्यादेहेन सूक्ष्मेण भूतदेहानुकारिणा ॥ ४२ ॥
विश्वास-प्रस्तुतिः
अथानन्दकदम्बं तद्यत् स्वरूपं पृथक्कृतम् ।
रञ्जयेच्छास्त्रदृष्टेन व्यवहारं गतेन च ॥ ४३ ॥
मूलम्
अथानन्दकदम्बं तद्यत् स्वरूपं पृथक्कृतम् ।
रञ्जयेच्छास्त्रदृष्टेन व्यवहारं गतेन च ॥ ४३ ॥
विश्वास-प्रस्तुतिः
स्वकेनालम्बनेनैव देवतालक्षणेन च ।
ज्ञानानात् ? 20 सुस्थितान् पश्येदुदितान् सुहृदादिषु 21 ॥ ४४ ॥
मूलम्
स्वकेनालम्बनेनैव देवतालक्षणेन च ।
ज्ञानानात् ? 20 सुस्थितान् पश्येदुदितान् सुहृदादिषु 21 ॥ ४४ ॥
विश्वास-प्रस्तुतिः
लाञ्छनाभरणादीनि यथा न्यस्यानि विग्रहे ।
स्वस्थानेष्वथ 22 वै तस्मादवदाता हृदादयः ॥ ४५ ॥
मूलम्
लाञ्छनाभरणादीनि यथा न्यस्यानि विग्रहे ।
स्वस्थानेष्वथ 22 वै तस्मादवदाता हृदादयः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
यथाशास्त्रक्रमेणैव यजेत् विधिना ततः ।
एवमासनदाने तु परस्मात्तत्त्वसन्ततिम् ॥ ४६ ॥
मूलम्
यथाशास्त्रक्रमेणैव यजेत् विधिना ततः ।
एवमासनदाने तु परस्मात्तत्त्वसन्ततिम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
उदितां प्रलयं कुर्यात् करणे तदधिष्ठिते ।
निवृत्ते पुरुषार्थे तु चान्तर्वा बहिरब्जज ॥ ४७ ॥
मूलम्
उदितां प्रलयं कुर्यात् करणे तदधिष्ठिते ।
निवृत्ते पुरुषार्थे तु चान्तर्वा बहिरब्जज ॥ ४७ ॥
विश्वास-प्रस्तुतिः
क्रमान्मन्त्रगणं स्मृत्वा यातं मन्त्रेश्वरे लयम् ।
मन्त्रशक्तिं स्वसङ्कल्पशक्त्या वाऽथ शमं नयेत् ॥ ४८ ॥
मूलम्
क्रमान्मन्त्रगणं स्मृत्वा यातं मन्त्रेश्वरे लयम् ।
मन्त्रशक्तिं स्वसङ्कल्पशक्त्या वाऽथ शमं नयेत् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
सह सङ्कल्पशक्त्या वै विद्यामूर्तिं स्वकां ततः ।
स्वकलासु लयीकुर्यात् कलाजालं तथाऽत्मनि ॥ ४९ ॥
मूलम्
सह सङ्कल्पशक्त्या वै विद्यामूर्तिं स्वकां ततः ।
स्वकलासु लयीकुर्यात् कलाजालं तथाऽत्मनि ॥ ४९ ॥
विश्वास-प्रस्तुतिः
प्राग्वदानन्दसन्दोहपरिपुष्टस्तु जायते ।
सृष्टिक्रमेण संहृत्य त्वाधारं यत् पुरोदितम् ॥ ५० ॥
मूलम्
प्राग्वदानन्दसन्दोहपरिपुष्टस्तु जायते ।
सृष्टिक्रमेण संहृत्य त्वाधारं यत् पुरोदितम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
ज्ञानिनां विगलन्त्येषां स्वभावात् तत्त्ववेदिनाम् ।
निष्कलानां महाबुद्धे निष्पन्नानां सुकर्मणि ॥ ५१ ॥
मूलम्
ज्ञानिनां विगलन्त्येषां स्वभावात् तत्त्ववेदिनाम् ।
निष्कलानां महाबुद्धे निष्पन्नानां सुकर्मणि ॥ ५१ ॥
विश्वास-प्रस्तुतिः
विकासमेति चान्येषां नित्याकाररतात्मनाम् ।
मन्त्रक्रियारतानां च नानात्वेन समात्मनाम् ॥ ५२ ॥
मूलम्
विकासमेति चान्येषां नित्याकाररतात्मनाम् ।
मन्त्रक्रियारतानां च नानात्वेन समात्मनाम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
घृतमच्युतशक्त्या वै ह्यपरि च्युतसत्तया 23 ।
सद्विकल्पस्वरूपं च विश्वासनमिदं द्विज ॥ ५३ ॥
मूलम्
घृतमच्युतशक्त्या वै ह्यपरि च्युतसत्तया 23 ।
सद्विकल्पस्वरूपं च विश्वासनमिदं द्विज ॥ ५३ ॥
प्। ९८)
विश्वास-प्रस्तुतिः
विधृतं विभुना व्याप्तं स्वसामर्थ्येन यद्यपि ।
तत्रापि तच्छरीराणां जिवानां तन्निवासिनाम् ॥ ५४ ॥
मूलम्
विधृतं विभुना व्याप्तं स्वसामर्थ्येन यद्यपि ।
तत्रापि तच्छरीराणां जिवानां तन्निवासिनाम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
स्वशक्त्याऽनुगृहीतानां तमाक्रम्य महामते ।
नानामन्त्रात्मना त्वास्ते तस्मिन् नानाविधात्मनि ॥ ५५ ॥
मूलम्
स्वशक्त्याऽनुगृहीतानां तमाक्रम्य महामते ।
नानामन्त्रात्मना त्वास्ते तस्मिन् नानाविधात्मनि ॥ ५५ ॥
विश्वास-प्रस्तुतिः
सम्पूर्यमवि (पि) तानां ? वै व्रजत्यर्चार्धसिद्धये ।
कर्मणा स्वल्पबुद्धीनां स्वरूपं 24 न जहाति वै ॥ ५६ ॥
मूलम्
सम्पूर्यमवि (पि) तानां ? वै व्रजत्यर्चार्धसिद्धये ।
कर्मणा स्वल्पबुद्धीनां स्वरूपं 24 न जहाति वै ॥ ५६ ॥
विश्वास-प्रस्तुतिः
व्रहयज्ञोत्पलाद्यस्तु 25 दनावृन्दन्तु 26 पौष्कर ।
प्रभवज्ञोपलाद्यद्वि * * * * * * * * * * * * ** * * ॥ ५७ ॥
मूलम्
व्रहयज्ञोत्पलाद्यस्तु 25 दनावृन्दन्तु 26 पौष्कर ।
प्रभवज्ञोपलाद्यद्वि * * * * * * * * * * * * ** * * ॥ ५७ ॥
विश्वास-प्रस्तुतिः
अनुग्रहपरो मन्त्रस्त्वेवमब्जज चाप्युत ? ।
निजयत्स्वमहत्सत्तं ? ज्ञानादिगुणलक्षणाम् ॥ ५८ ॥
मूलम्
अनुग्रहपरो मन्त्रस्त्वेवमब्जज चाप्युत ? ।
निजयत्स्वमहत्सत्तं ? ज्ञानादिगुणलक्षणाम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
निश्रेयसपदप्राप्तिपर्यन्तं कालवर्तिनाम् ।
विनियोगावसाने तु तेऽपि चायान्ति वै सह ॥ ५९ ॥
मूलम्
निश्रेयसपदप्राप्तिपर्यन्तं कालवर्तिनाम् ।
विनियोगावसाने तु तेऽपि चायान्ति वै सह ॥ ५९ ॥
विश्वास-प्रस्तुतिः
विलयं वासुवे * * * * तेषां क्रीडार्थमेव च ।
समारोप्य स्वविज्ञानमन्येषां भवशान्तये ॥ ६० ॥
मूलम्
विलयं वासुवे * * * * तेषां क्रीडार्थमेव च ।
समारोप्य स्वविज्ञानमन्येषां भवशान्तये ॥ ६० ॥
विश्वास-प्रस्तुतिः
एवं परा मन्त्रिविभो ? स तु सर्वेश्वरस्य च ।
स्थिता कमलसम्भूत भूतयोनिविमुक्तये ॥ ६१ ॥
मूलम्
एवं परा मन्त्रिविभो ? स तु सर्वेश्वरस्य च ।
स्थिता कमलसम्भूत भूतयोनिविमुक्तये ॥ ६१ ॥
पौष्कर उवाच
विश्वास-प्रस्तुतिः
निष्क्रियस्य विभोर्नाथ त्वच्युत स्याव्ययात्मनः 27 ।
कथं मन्त्रात्मभावेन विविक्तमुपपद्यते ॥ ६२ ॥
मूलम्
निष्क्रियस्य विभोर्नाथ त्वच्युत स्याव्ययात्मनः 27 ।
कथं मन्त्रात्मभावेन विविक्तमुपपद्यते ॥ ६२ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
तृणानां हि यथाऽदाने नारीश्चासं ? 28 प्रवर्तते ।
स्वशक्तिः पुष्यरागस्य मणेर्विकसनेऽपि 29 च ॥ ६३ ॥
मूलम्
तृणानां हि यथाऽदाने नारीश्चासं ? 28 प्रवर्तते ।
स्वशक्तिः पुष्यरागस्य मणेर्विकसनेऽपि 29 च ॥ ६३ ॥
विश्वास-प्रस्तुतिः
तद्वद्भगवतो विष्णोः परस्य परमात्मनः ।
प्रवर्तते शक्तिचयो यस्य मन्त्रस्य गं वपुः ॥ ६४ ॥
मूलम्
तद्वद्भगवतो विष्णोः परस्य परमात्मनः ।
प्रवर्तते शक्तिचयो यस्य मन्त्रस्य गं वपुः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
कर्मात्मकत्वाद्यादाय पुनरेव निवर्तते ।
साऽच्युताख्या महाशक्तिश्शान्तसंविन्मया पुरा ॥ ६५ ॥
मूलम्
कर्मात्मकत्वाद्यादाय पुनरेव निवर्तते ।
साऽच्युताख्या महाशक्तिश्शान्तसंविन्मया पुरा ॥ ६५ ॥
विश्वास-प्रस्तुतिः
एवं कर्मात्मतत्त्वस्य विद्यासम्पालितस्य च ।
स्थितिस्सम्प्रतिबुद्धस्य इन्द्रियार्थासु 30 शक्तिषु ॥ ६६ ॥
मूलम्
एवं कर्मात्मतत्त्वस्य विद्यासम्पालितस्य च ।
स्थितिस्सम्प्रतिबुद्धस्य इन्द्रियार्थासु 30 शक्तिषु ॥ ६६ ॥
विश्वास-प्रस्तुतिः
यथा ह्यनिल पूर्णानां 31 द्रुतौ स्थित्वा सुशिक्षितः ।
प्रतरत्यतिसङ्क्षिस्था ? नष्टमव्याकुलेन्द्रियः ॥ ६७ ॥
मूलम्
यथा ह्यनिल पूर्णानां 31 द्रुतौ स्थित्वा सुशिक्षितः ।
प्रतरत्यतिसङ्क्षिस्था ? नष्टमव्याकुलेन्द्रियः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
सत्त्वशिक्षितबुद्धेर्वै व्यक्षुब्धे हसि ? पौष्कर ।
वर्तते त्वधरीकृत्य व्यूर्ध्वे त्वाकुलचेतसः ॥ ६८ ॥
मूलम्
सत्त्वशिक्षितबुद्धेर्वै व्यक्षुब्धे हसि ? पौष्कर ।
वर्तते त्वधरीकृत्य व्यूर्ध्वे त्वाकुलचेतसः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
एवं सम्प्रतिबुद्धस्तु ? 32 शक्तयश्चेन्द्रियान्तराः 33 ।
भावमन्त्रक्रियाणां च समर्था न्यक्करोति च ॥ ६९ ॥
मूलम्
एवं सम्प्रतिबुद्धस्तु ? 32 शक्तयश्चेन्द्रियान्तराः 33 ।
भावमन्त्रक्रियाणां च समर्था न्यक्करोति च ॥ ६९ ॥
विश्वास-प्रस्तुतिः
शुद्धसंविन्मयश्चास्ते निस्तरङ्गसमुद्रवत् ।
आमूढत्वाद्विजानन्दपरिस्पन्दं स्वकं पुनः ॥ ७० ॥
मूलम्
शुद्धसंविन्मयश्चास्ते निस्तरङ्गसमुद्रवत् ।
आमूढत्वाद्विजानन्दपरिस्पन्दं स्वकं पुनः ॥ ७० ॥
विश्वास-प्रस्तुतिः
शक्तिभिस्तु समारोप्य वेद्यवेदकृतां भजेत् ।
एत्येवमुत्तमाधारस्वरूपं हि धरास्थितिः ॥ ७१ ॥
मूलम्
शक्तिभिस्तु समारोप्य वेद्यवेदकृतां भजेत् ।
एत्येवमुत्तमाधारस्वरूपं हि धरास्थितिः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
जायते तत्परिज्ञानात् 34 कर्मणां कर्मसङ्क्षयः ।
उदयाव्ययसंस्थानमन्तर्यागत्वमेव च ॥ ७२ ॥
मूलम्
जायते तत्परिज्ञानात् 34 कर्मणां कर्मसङ्क्षयः ।
उदयाव्ययसंस्थानमन्तर्यागत्वमेव च ॥ ७२ ॥
प्। ९९)
विश्वास-प्रस्तुतिः
नित्यमेवं हि मन्त्राणां * * * * वायुमूर्तिनां 35 ।
मध्यदेशं समावृत्य मध्यमार्गेण संविशेत् ॥ ७३ ॥
मूलम्
नित्यमेवं हि मन्त्राणां * * * * वायुमूर्तिनां 35 ।
मध्यदेशं समावृत्य मध्यमार्गेण संविशेत् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
सुव्यक्तो ? रन्तरीभूतमात्मानं खे पुरोदितम् ।
ध्रिये घृतविधिं ? यावदेतद्वै शासनं पुरा ॥ ७४ ॥
मूलम्
सुव्यक्तो ? रन्तरीभूतमात्मानं खे पुरोदितम् ।
ध्रिये घृतविधिं ? यावदेतद्वै शासनं पुरा ॥ ७४ ॥
बहिस्तदनु सा वृत्तिर्भेदानां यजनाय च ॥
विश्वास-प्रस्तुतिः
इति श्रीपाञ्चरात्रे पौष्करसंहितायां आधारासनलक्षणो नाम
द्वाविंशोऽध्यायः ॥ २२ ॥
मूलम्
इति श्रीपाञ्चरात्रे पौष्करसंहितायां आधारासनलक्षणो नाम
द्वाविंशोऽध्यायः ॥ २२ ॥
(समुदितश्लोकसङ्ख्या ७५ )
-
साधिदैवम् इति साधु ↩︎