अथ एकविंशोऽध्यायः
पौष्कर उवाच
विश्वास-प्रस्तुतिः
देव त्वया शक्तिचयः 1 पुरा तु समुदीरितः ।
तस्याहं श्रोतुञ्च्छामि सविन्यासं च लक्षणम् ॥ १ ॥
मूलम्
देव त्वया शक्तिचयः 1 पुरा तु समुदीरितः ।
तस्याहं श्रोतुञ्च्छामि सविन्यासं च लक्षणम् ॥ १ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
सर्वसम्पत्प्रदा लक्ष्मीः पुष्टिः परमसिद्धिदा ।
कान्तिः प्रभा मतिश्शक्तिः 2 क्रियेच्छा महिमोन्नतिः ॥ २ ॥
मूलम्
सर्वसम्पत्प्रदा लक्ष्मीः पुष्टिः परमसिद्धिदा ।
कान्तिः प्रभा मतिश्शक्तिः 2 क्रियेच्छा महिमोन्नतिः ॥ २ ॥
विश्वास-प्रस्तुतिः
स्वधा विद्याणिसा माया 3 मूर्तिह्रींश्श्रीः 4 कला द्युतिः ।
निष्ठा ऋज्वी रुचिश्चेष्टा शोभा शुद्धिर्विभूत्यतः ॥ ३ ॥
मूलम्
स्वधा विद्याणिसा माया 3 मूर्तिह्रींश्श्रीः 4 कला द्युतिः ।
निष्ठा ऋज्वी रुचिश्चेष्टा शोभा शुद्धिर्विभूत्यतः ॥ ३ ॥
विश्वास-प्रस्तुतिः
वृत्तिर्व्याप्तिर्गतिस्सुप्तिर्भागा वागीश्वरी रतिः ।
सिद्धिर्नतिः 5 प्लुतिः क्रीडा सम्पत् कीर्तिश्शिखा मतिः ॥ ४ ॥
मूलम्
वृत्तिर्व्याप्तिर्गतिस्सुप्तिर्भागा वागीश्वरी रतिः ।
सिद्धिर्नतिः 5 प्लुतिः क्रीडा सम्पत् कीर्तिश्शिखा मतिः ॥ ४ ॥
विश्वास-प्रस्तुतिः
गायत्री चापि मर्यादा सृष्टिश्चेत्यब्जसम्भव 6 ।
पूर्वमात्मगुणत्वेन मन्त्रदेहं स्मरेद्धिया 7 ॥ ५ ॥
मूलम्
गायत्री चापि मर्यादा सृष्टिश्चेत्यब्जसम्भव 6 ।
पूर्वमात्मगुणत्वेन मन्त्रदेहं स्मरेद्धिया 7 ॥ ५ ॥
विश्वास-प्रस्तुतिः
आभिरापूरितं कृत्स्नममूर्ताभिस्सदैव हि ।
एतत् सामान्य संयोगं 8 शक्तिश्चक्रस्य पौष्कर ॥ ६ ॥
मूलम्
आभिरापूरितं कृत्स्नममूर्ताभिस्सदैव हि ।
एतत् सामान्य संयोगं 8 शक्तिश्चक्रस्य पौष्कर ॥ ६ ॥
विश्वास-प्रस्तुतिः
सह मन्त्रगणेनैव विशेषमधुनोच्यते ।
आदि मूर्तिन्नसन्तुष्टं ? 9 दक्षिणोत्तरविन्यसेत् ॥ ७ ॥
मूलम्
सह मन्त्रगणेनैव विशेषमधुनोच्यते ।
आदि मूर्तिन्नसन्तुष्टं ? 9 दक्षिणोत्तरविन्यसेत् ॥ ७ ॥
विश्वास-प्रस्तुतिः
लक्ष्मी पुष्टिद्वयाख्यं 10 यद्यत्नेनावकराश्रयम् 11 ।
अष्टदिक्ष्वष्टकं न्यस्येत् केसराग्रात् श्रुतक्रमात् ॥ ८ ॥
मूलम्
लक्ष्मी पुष्टिद्वयाख्यं 10 यद्यत्नेनावकराश्रयम् 11 ।
अष्टदिक्ष्वष्टकं न्यस्येत् केसराग्रात् श्रुतक्रमात् ॥ ८ ॥
विश्वास-प्रस्तुतिः
दलमध्ये हृदादीनां बहिर्वा सिद्ध्यपेक्षया ।
आसां मुख्यांशमध्ये 12 तु * * * * 13 परं पदम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
यथेष्टं लभते भोगमङ्गसङ्गाद्बहिः स्थितम् ।
शेषव्योमावृतादूर्ध्वे बद्धपद्मासनात्तु 14 वै ॥ १० ॥
मूलम्
यथेष्टं लभते भोगमङ्गसङ्गाद्बहिः स्थितम् ।
शेषव्योमावृतादूर्ध्वे बद्धपद्मासनात्तु 14 वै ॥ १० ॥
विश्वास-प्रस्तुतिः
पर्येयाः परियोगेन वीक्षमाणाः परं प्रभुम् ।
पृथग्यागावतीर्णानां मन्त्राणामेवमेव हि ॥ ११ ॥
मूलम्
पर्येयाः परियोगेन वीक्षमाणाः परं प्रभुम् ।
पृथग्यागावतीर्णानां मन्त्राणामेवमेव हि ॥ ११ ॥
विश्वास-प्रस्तुतिः
शक्त्यष्टकं च न्यस्तव्यं लक्ष्मीपुष्टिद्वयं विना ।
तच्छिष्टदेवता व्यूहं 15 मप्राप्तिपरिवृत्तकम् ॥ १२ ॥
मूलम्
शक्त्यष्टकं च न्यस्तव्यं लक्ष्मीपुष्टिद्वयं विना ।
तच्छिष्टदेवता व्यूहं 15 मप्राप्तिपरिवृत्तकम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
अष्टपत्रं विनाऽन्यस्मिन् पद्मे 16 केसरसन्तते ।
मूलदेशे यथा याति कर्णिकोपममष्टकम् ॥ १३ ॥
मूलम्
अष्टपत्रं विनाऽन्यस्मिन् पद्मे 16 केसरसन्तते ।
मूलदेशे यथा याति कर्णिकोपममष्टकम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
एवं चाखिलयागानां न्यासस्स्याद्देवतासु च ।
मुक्तवैकं मिश्रचक्रं तु शारदं कमलोद्भव ॥ १४ ॥
मूलम्
एवं चाखिलयागानां न्यासस्स्याद्देवतासु च ।
मुक्तवैकं मिश्रचक्रं तु शारदं कमलोद्भव ॥ १४ ॥
विश्वास-प्रस्तुतिः
तत्राष्टकं तु कह्लारे शेषाचक्रे भिःस्ववत् ।
ध्यानमन्त्रं क्रमाद्ब्राह्मन् कथयामि यथास्थितम् ॥ १५ ॥
मूलम्
तत्राष्टकं तु कह्लारे शेषाचक्रे भिःस्ववत् ।
ध्यानमन्त्रं क्रमाद्ब्राह्मन् कथयामि यथास्थितम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
रक्तपङ्कजवर्णाभा 17 लक्ष्मीर्नीलाम्बुजेक्षणा ।
दुग्धौघधवला पुष्टिरानन्दकलितानना ॥ १६ ॥
मूलम्
रक्तपङ्कजवर्णाभा 17 लक्ष्मीर्नीलाम्बुजेक्षणा ।
दुग्धौघधवला पुष्टिरानन्दकलितानना ॥ १६ ॥
प्। ९५)
विश्वास-प्रस्तुतिः
कान्त्याद्युन्नतिपर्यन्तमष्टकं 18 स्फटिकामलम् ।
यच्चतुस्त्रिंशकं विप्र शक्तीनां शुभलक्षणम् ॥ १७ ॥
मूलम्
कान्त्याद्युन्नतिपर्यन्तमष्टकं 18 स्फटिकामलम् ।
यच्चतुस्त्रिंशकं विप्र शक्तीनां शुभलक्षणम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
अन्तरान्तरयोगेन ध्यायेत् कनकसन्निभम् ।
पद्मरागोद्धतमं 19 किञ्चिदनौपम्यगुणान्वितम् ॥ १८ ॥
मूलम्
अन्तरान्तरयोगेन ध्यायेत् कनकसन्निभम् ।
पद्मरागोद्धतमं 19 किञ्चिदनौपम्यगुणान्वितम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
प्रसन्ननयनास्सर्वाः प्रसन्नवदनाम्बुजाः ।
रूपलावण्यसौभाग्यैरन्योन्येन समन्विताः ॥ १९ ॥
मूलम्
प्रसन्ननयनास्सर्वाः प्रसन्नवदनाम्बुजाः ।
रूपलावण्यसौभाग्यैरन्योन्येन समन्विताः ॥ १९ ॥
विश्वास-प्रस्तुतिः
सर्वा 20 माल्याम्बरधरास्सर्वालङ्कारमण्डिताः ।
चन्द्ररश्मिप्रतिकाशवालव्यजनचिह्निताः ॥ २० ॥
मूलम्
सर्वा 20 माल्याम्बरधरास्सर्वालङ्कारमण्डिताः ।
चन्द्ररश्मिप्रतिकाशवालव्यजनचिह्निताः ॥ २० ॥
विश्वास-प्रस्तुतिः
वामहस्तेन 21 चान्येन ध्यायेदभिमतार्थदाः ।
मन्त्रवत् 22 क्रमचारिण्यस्तद्वत् सर्वफलप्रदाः ॥ २१ ॥
मूलम्
वामहस्तेन 21 चान्येन ध्यायेदभिमतार्थदाः ।
मन्त्रवत् 22 क्रमचारिण्यस्तद्वत् सर्वफलप्रदाः ॥ २१ ॥
विश्वास-प्रस्तुतिः
समाराधनकाले तु भक्तानामनुकम्पया ।
वैश्वरूप्यं समाश्रित्य दिक्षु 23 दृक्पातयन्ति च ॥ २२ ॥
मूलम्
समाराधनकाले तु भक्तानामनुकम्पया ।
वैश्वरूप्यं समाश्रित्य दिक्षु 23 दृक्पातयन्ति च ॥ २२ ॥
विश्वास-प्रस्तुतिः
एवं बहिर्व्यापृतयो सहमन्त्रार्चनाब्जज 24 ।
विन्यासमर्चनं ध्यानं देवीसंसिद्धमन्त्रिणम् ॥ २३ ॥
मूलम्
एवं बहिर्व्यापृतयो सहमन्त्रार्चनाब्जज 24 ।
विन्यासमर्चनं ध्यानं देवीसंसिद्धमन्त्रिणम् ॥ २३ ॥
इति श्रीपाञ्चरात्रे पौष्करसंहितायां परिवारलक्षणो नाम
एकविंशोऽध्यायः ॥ २१ ॥