अथ एकोनविंशोऽध्यायः
पौष्कर उवाच
विश्वास-प्रस्तुतिः
लक्ष्मीनाथ ममाचक्ष्व हेतुना केन हीयते ।
येनातिसुदृढो भावस्त्वयि 1 चात्र सदैव हि ॥ १ ॥
मूलम्
लक्ष्मीनाथ ममाचक्ष्व हेतुना केन हीयते ।
येनातिसुदृढो भावस्त्वयि 1 चात्र सदैव हि ॥ १ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
धामया ? 2 श्रित्य शाठ्येन महार्हमपि 3 लीलया ।
द्रष्टव्यं 4 वा पूजितं वै दूरादपि नमस्कृतम् 5 ॥ २ ॥
मूलम्
धामया ? 2 श्रित्य शाठ्येन महार्हमपि 3 लीलया ।
द्रष्टव्यं 4 वा पूजितं वै दूरादपि नमस्कृतम् 5 ॥ २ ॥
विश्वास-प्रस्तुतिः
प्राप्यते चक्रवर्तीनामाधिपत्यं तु पौष्कर ।
सकामैर्भगवानत्र ब्रह्म नारायणात्मकम् ॥ ३ ॥
मूलम्
प्राप्यते चक्रवर्तीनामाधिपत्यं तु पौष्कर ।
सकामैर्भगवानत्र ब्रह्म नारायणात्मकम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
विना ? सद्भक्तिभावेन त्विष्टं ? विप्राचिरात्ततः ।
हेरा ततस्तु ? मूलानां वन्दनीयामरेषु च ॥ ४ ॥
मूलम्
विना ? सद्भक्तिभावेन त्विष्टं ? विप्राचिरात्ततः ।
हेरा ततस्तु ? मूलानां वन्दनीयामरेषु च ॥ ४ ॥
विश्वास-प्रस्तुतिः
सिद्धितश्श्रद्धया 6 यैस्तु तर्पितश्चानलान्तरे ।
संस्कृता 7 परया भक्त्या ते पूज्यत्वं 8 गतादिह ? ॥ ५ ॥
मूलम्
सिद्धितश्श्रद्धया 6 यैस्तु तर्पितश्चानलान्तरे ।
संस्कृता 7 परया भक्त्या ते पूज्यत्वं 8 गतादिह ? ॥ ५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मादित्येन्दुरुद्राणामयोनां ? सिद्धसन्ततेः ।
सद्यागयाजी मनुजो यावद्देहेऽवतिष्ठति 9 ॥ ६ ॥
मूलम्
ब्रह्मादित्येन्दुरुद्राणामयोनां ? सिद्धसन्ततेः ।
सद्यागयाजी मनुजो यावद्देहेऽवतिष्ठति 9 ॥ ६ ॥
विश्वास-प्रस्तुतिः
तावदस्य फलं भूयो जीवमुक्तस्य ? मे शृणु ।
सम्पूर्णायुश्च भवति ह्यपमृत्युविवर्जितः 10 ॥ ७ ॥
मूलम्
तावदस्य फलं भूयो जीवमुक्तस्य ? मे शृणु ।
सम्पूर्णायुश्च भवति ह्यपमृत्युविवर्जितः 10 ॥ ७ ॥
विश्वास-प्रस्तुतिः
नीरुजो हृष्टतुष्टश्च बलवानप्यकण्टकः ।
प्राप्नोत्यनुपमैश्वर्यं बल्लभस्सार्वकालिकम् ॥ ८ ॥
मूलम्
नीरुजो हृष्टतुष्टश्च बलवानप्यकण्टकः ।
प्राप्नोत्यनुपमैश्वर्यं बल्लभस्सार्वकालिकम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
पुत्रदारांस्तथा बन्धून् सभृत्यबलवाहनः 11 ।
विवेकधर्मसंयुक्तो वृद्धिं याति क्षणात् क्षणम् ॥ ९ ॥
मूलम्
पुत्रदारांस्तथा बन्धून् सभृत्यबलवाहनः 11 ।
विवेकधर्मसंयुक्तो वृद्धिं याति क्षणात् क्षणम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
करोत्यत्र महायागं सङ्कल्पादेव केवलात् ।
लभते विपुलां कीर्तिं सद्धर्मेणाभिवर्धते ॥ १० ॥
मूलम्
करोत्यत्र महायागं सङ्कल्पादेव केवलात् ।
लभते विपुलां कीर्तिं सद्धर्मेणाभिवर्धते ॥ १० ॥
विश्वास-प्रस्तुतिः
कर्मणा मनसा वाचा यत् प्रागशुभमार्जितम् ।
आबाल्यात् तस्य तत् सर्वं नाशमायाति तत्क्षणात् ॥ ११ ॥
मूलम्
कर्मणा मनसा वाचा यत् प्रागशुभमार्जितम् ।
आबाल्यात् तस्य तत् सर्वं नाशमायाति तत्क्षणात् ॥ ११ ॥
विश्वास-प्रस्तुतिः
किं पुनर्योऽत्र निष्णातस्सर्वभावेन सर्वदा ।
चतुर्वर्गफलार्थी वै साधुमार्गे व्यवस्थितः ॥ १२ ॥
मूलम्
किं पुनर्योऽत्र निष्णातस्सर्वभावेन सर्वदा ।
चतुर्वर्गफलार्थी वै साधुमार्गे व्यवस्थितः ॥ १२ ॥
विश्वास-प्रस्तुतिः
अतीताद्वर्तमानाच्च * * * * ह्येष्यादखिलात् 12 कुलात् ।
तदीया ब्रह्मलोकं च नरकस्थाश्च यान्त्यपि ॥ १३ ॥
मूलम्
अतीताद्वर्तमानाच्च * * * * ह्येष्यादखिलात् 12 कुलात् ।
तदीया ब्रह्मलोकं च नरकस्थाश्च यान्त्यपि ॥ १३ ॥
विश्वास-प्रस्तुतिः
यानैश्चन्द्रप्रतीकाशैर्द्योतयद्भिर्दिशो दश ।
स्तूयमानश्च गन्धर्वैर्गीयमानश्च 13 किन्नरैः ॥ १४ ॥
मूलम्
यानैश्चन्द्रप्रतीकाशैर्द्योतयद्भिर्दिशो दश ।
स्तूयमानश्च गन्धर्वैर्गीयमानश्च 13 किन्नरैः ॥ १४ ॥
विश्वास-प्रस्तुतिः
बीज्मयानश्च चमरैरप्सरोभिस्समन्ततः ।
अयमेव महात्माऽसौ देहपातादनन्तरम् 14 ॥ १५ ॥
मूलम्
बीज्मयानश्च चमरैरप्सरोभिस्समन्ततः ।
अयमेव महात्माऽसौ देहपातादनन्तरम् 14 ॥ १५ ॥
विश्वास-प्रस्तुतिः
सकाया कामचारी स्यात् सर्वत्र भगवानिव ।
प्राग्भुक्ता चाणिमादीनि स्वेच्छयाऽवतरेत् पुनः ॥ १६ ॥
मूलम्
सकाया कामचारी स्यात् सर्वत्र भगवानिव ।
प्राग्भुक्ता चाणिमादीनि स्वेच्छयाऽवतरेत् पुनः ॥ १६ ॥
विश्वास-प्रस्तुतिः
जात्युत्कर्षं समाश्रित्य प्रभावात्तस्य कर्मणः ।
कुले सतां च सिद्धानां देशे धर्मपरे शुभे ॥ १७ ॥
मूलम्
जात्युत्कर्षं समाश्रित्य प्रभावात्तस्य कर्मणः ।
कुले सतां च सिद्धानां देशे धर्मपरे शुभे ॥ १७ ॥
विश्वास-प्रस्तुतिः
जातस्तस्माच्छ्रिया 15 युक्तो धीमान् सत्यपराक्रमः ।
प्रवर्तनार्थमन्येषां भविनां करुणापरः ॥ १८ ॥
मूलम्
जातस्तस्माच्छ्रिया 15 युक्तो धीमान् सत्यपराक्रमः ।
प्रवर्तनार्थमन्येषां भविनां करुणापरः ॥ १८ ॥
प्। ८१)
विश्वास-प्रस्तुतिः
भुञ्जमानस्तु विषयानविरुद्धान् सदैव हि ।
ज्ञानकर्मरतस्सम्यङ्मतिमान् सुप्रसन्नधीः ॥ १९ ॥
मूलम्
भुञ्जमानस्तु विषयानविरुद्धान् सदैव हि ।
ज्ञानकर्मरतस्सम्यङ्मतिमान् सुप्रसन्नधीः ॥ १९ ॥
विश्वास-प्रस्तुतिः
तिष्ठेद्यथेष्टं संसारे रागनिर्मुक्तमानसः ।
अन्ते भूतमयं देहं 16 त्यक्त्वाऽस्ते वासुदेववत् ॥ २० ॥
मूलम्
तिष्ठेद्यथेष्टं संसारे रागनिर्मुक्तमानसः ।
अन्ते भूतमयं देहं 16 त्यक्त्वाऽस्ते वासुदेववत् ॥ २० ॥
विश्वास-प्रस्तुतिः
सकृदष्यर्चितो देवो नवाब्जे मण्डलोत्तमे ।
विद्याबीजे 17 समुद्भूते विद्यमात्रे विनिर्मिते ॥ २१ ॥
मूलम्
सकृदष्यर्चितो देवो नवाब्जे मण्डलोत्तमे ।
विद्याबीजे 17 समुद्भूते विद्यमात्रे विनिर्मिते ॥ २१ ॥
विश्वास-प्रस्तुतिः
विश्वात्मा मूर्तिभेदस्य सत्यानन्दस्वरूपधृक् ।
विरजस्कैरमुक्तैस्तु मन्त्रैर्ब्रह्मप्रकाशकैः ॥ २२ ॥
मूलम्
विश्वात्मा मूर्तिभेदस्य सत्यानन्दस्वरूपधृक् ।
विरजस्कैरमुक्तैस्तु मन्त्रैर्ब्रह्मप्रकाशकैः ॥ २२ ॥
विश्वास-प्रस्तुतिः
न भूयस्सम्भवस्तस्य भवेऽस्मिन् भयसङ्कुले ।
आरम्भाववं ? कामस्य नैष्ठिकस्यापवर्गिणः ॥ २३ ॥
मूलम्
न भूयस्सम्भवस्तस्य भवेऽस्मिन् भयसङ्कुले ।
आरम्भाववं ? कामस्य नैष्ठिकस्यापवर्गिणः ॥ २३ ॥
पौष्कर उवाच
विश्वास-प्रस्तुतिः
मूर्तयस्तु मया सम्यक् परिज्ञाताः पुराऽत्र याः 18 ।
ज्ञातुमिच्छामि विद्याख्यं मन्त्राणां लक्षणं प्रभो ॥ २४ ॥
मूलम्
मूर्तयस्तु मया सम्यक् परिज्ञाताः पुराऽत्र याः 18 ।
ज्ञातुमिच्छामि विद्याख्यं मन्त्राणां लक्षणं प्रभो ॥ २४ ॥
विश्वास-प्रस्तुतिः
यैः पद्मकल्पना कार्या पद्मैर्निर्वर्तितैः प्रभो ।
ब्रह्मप्रकाशकानां तु मन्त्राणामथ लक्षणम् ॥ २५ ॥
मूलम्
यैः पद्मकल्पना कार्या पद्मैर्निर्वर्तितैः प्रभो ।
ब्रह्मप्रकाशकानां तु मन्त्राणामथ लक्षणम् ॥ २५ ॥
यैरुद्दिष्टं महायागे नवाब्जे पूजनं तथा ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
सर्वकामप्रदातव्य ? इच्छाधारानिभं तव ।
महसमूहविभव क्षेत्रभूतास्पदेति च ॥ २६ ॥
मूलम्
सर्वकामप्रदातव्य ? इच्छाधारानिभं तव ।
महसमूहविभव क्षेत्रभूतास्पदेति च ॥ २६ ॥
विश्वास-प्रस्तुतिः
मध्यपद्मे 19 पदानां च नवकं परिकीर्तितम् ।
तत्त्वगर्भ जगद्वीतं क्षारते क महात्मने ? ॥ २७ ॥
मूलम्
मध्यपद्मे 19 पदानां च नवकं परिकीर्तितम् ।
तत्त्वगर्भ जगद्वीतं क्षारते क महात्मने ? ॥ २७ ॥
विश्वास-प्रस्तुतिः
विद्यात् स्वरूपं 20 निखिलमव्यक्तं त्रिगुणेन 21 वै ।
शब्दब्रह्ममसङ्ख्येयं भगवाभाग्महामयः ? 22 ॥ २८ ॥
मूलम्
विद्यात् स्वरूपं 20 निखिलमव्यक्तं त्रिगुणेन 21 वै ।
शब्दब्रह्ममसङ्ख्येयं भगवाभाग्महामयः ? 22 ॥ २८ ॥
विश्वास-प्रस्तुतिः
प्रकृते बहुमूर्तेऽथ प्रधानालम्बने तथा ।
पादं वै ब्रह्मसोपानं तृतीये कमलेऽब्जज ॥ २९ ॥
मूलम्
प्रकृते बहुमूर्तेऽथ प्रधानालम्बने तथा ।
पादं वै ब्रह्मसोपानं तृतीये कमलेऽब्जज ॥ २९ ॥
विश्वास-प्रस्तुतिः
सङ्कल्पसिद्धिविषयानथ 23 वस्तुप्रकाशक ।
अविनाश महाबुद्धे व्यूहादष्टगुणा ? यतः ॥ ३० ॥
मूलम्
सङ्कल्पसिद्धिविषयानथ 23 वस्तुप्रकाशक ।
अविनाश महाबुद्धे व्यूहादष्टगुणा ? यतः ॥ ३० ॥
विश्वास-प्रस्तुतिः
मायामयेऽन्ते कमले चतुर्थे तु पदं स्मृतम् ।
गुप्त प्रत्यक्ष नीरूप सर्वाधार सुखास्पद ॥ ३१ ॥
मूलम्
मायामयेऽन्ते कमले चतुर्थे तु पदं स्मृतम् ।
गुप्त प्रत्यक्ष नीरूप सर्वाधार सुखास्पद ॥ ३१ ॥
विश्वास-प्रस्तुतिः
प्रजापते जीवकोश लिङ्गपुर्यष्टके 24 ति ।
दिग्देशकालप्रकटात् चिद्बुद्धेर्बुद्धिगोचर 25 सर्वेच्छापरिपूरकः 26 ।
परिमाणो 27 विश्वरूपं वा स्पष्टे मम्बुजेत्यमी ? 28 ॥ ३३ ॥
मूलम्
प्रजापते जीवकोश लिङ्गपुर्यष्टके 24 ति ।
दिग्देशकालप्रकटात् चिद्बुद्धेर्बुद्धिगोचर 25 सर्वेच्छापरिपूरकः 26 ।
परिमाणो 27 विश्वरूपं वा स्पष्टे मम्बुजेत्यमी ? 28 ॥ ३३ ॥
विश्वास-प्रस्तुतिः
सदातनोऽप्यपूर्णश्च ? भद्रसर्वाभगास्सता ? 29 ।
नानास्वरूप शब्दादे 30 र्बहुभेदो ? ततोऽब्जज ॥ ३४ ॥
मूलम्
सदातनोऽप्यपूर्णश्च ? भद्रसर्वाभगास्सता ? 29 ।
नानास्वरूप शब्दादे 30 र्बहुभेदो ? ततोऽब्जज ॥ ३४ ॥
विश्वास-प्रस्तुतिः
प्रभवच्चिद्य ? 31 ब्रह्मेति सप्तमेति क्रमाः 32 क्रमैः ।
व्यक्ताव्यक्त ? ततो माये विद्ये व्यक्तविकासके 33 ॥ ३५ ॥
मूलम्
प्रभवच्चिद्य ? 31 ब्रह्मेति सप्तमेति क्रमाः 32 क्रमैः ।
व्यक्ताव्यक्त ? ततो माये विद्ये व्यक्तविकासके 33 ॥ ३५ ॥
विश्वास-प्रस्तुतिः
पुरो * * * * च्छिन्नसन्तान ? 34 अष्टमे कमले पदात् ।
भूतभव्य भविष्याथ परिमाणविजृम्भिताः ? ॥ ३६ ॥
मूलम्
पुरो * * * * च्छिन्नसन्तान ? 34 अष्टमे कमले पदात् ।
भूतभव्य भविष्याथ परिमाणविजृम्भिताः ? ॥ ३६ ॥
प्। ८२)
विश्वास-प्रस्तुतिः
महाचक्रमाहावर्ता सिद्धे सिद्धफलप्रदा ? ।
इति विद्यापदानां च स्वरूपेण प्रकाशितम् ॥ ३७ ॥
मूलम्
महाचक्रमाहावर्ता सिद्धे सिद्धफलप्रदा ? ।
इति विद्यापदानां च स्वरूपेण प्रकाशितम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
अथ ब्रह्मपदानां च लक्षणं चावधारय ।
सकृद्विभागता सद्ब्रह्म सुप्रतिष्ठित अनाहतः ॥ ३८ ॥
मूलम्
अथ ब्रह्मपदानां च लक्षणं चावधारय ।
सकृद्विभागता सद्ब्रह्म सुप्रतिष्ठित अनाहतः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
महाविभूषतानन्द ? ध्रुव नित्योऽमि(दि)ताक्षर ? ।
अज सम्पूर्णषाड्गुण्य अचिन्त्याद्भुत केवल ॥ ३९ ॥
मूलम्
महाविभूषतानन्द ? ध्रुव नित्योऽमि(दि)ताक्षर ? ।
अज सम्पूर्णषाड्गुण्य अचिन्त्याद्भुत केवल ॥ ३९ ॥
विश्वास-प्रस्तुतिः
सर्वशक्ते असङ्कीर्ण सुशान्त पुरुषोत्तम ।
शाश्वताचल सर्वेष निर्विकार निरञ्जन ॥ ४० ॥
मूलम्
सर्वशक्ते असङ्कीर्ण सुशान्त पुरुषोत्तम ।
शाश्वताचल सर्वेष निर्विकार निरञ्जन ॥ ४० ॥
विश्वास-प्रस्तुतिः
स्वभाव 35 वासुदेवत्य निस्तरङ्गे 36 स्त्रिपौष्कर ।
उपादेयमनौपम्य सुप्रकाशस्थिरामृत 37 ॥ ४१ ॥
विश्वास-प्रस्तुतिः
अग्राह्यानन्त 38 चिद्रूप हंसेति तदनन्तरम् ।
अव्ययातर्क 39 कूटस्थ निर्मलापार सद्बृहत् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
सर्वातिशायिनी यत्र इत्यब्जे पञ्चमेऽब्जज ।
पुण्डरीकाक्ष सम्बुद्ध परिपूर्णगुणोज्झित ॥ ४३ ॥
मूलम्
सर्वातिशायिनी यत्र इत्यब्जे पञ्चमेऽब्जज ।
पुण्डरीकाक्ष सम्बुद्ध परिपूर्णगुणोज्झित ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अकलङ्क असङ्कल्प ज्ञेयापरिमित 40 श्रिया ।
सदानन्दापतीहीनि ? 41 बीजं हन्यपलायन् ? ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अनन्त सम्मितस्सर्वं ज्ञानज्ञेय सनातन ।
विकासित्वैथसैर्यक्ष ? परमानन्द भास्वर ॥ ४५ ॥
मूलम्
अनन्त सम्मितस्सर्वं ज्ञानज्ञेय सनातन ।
विकासित्वैथसैर्यक्ष ? परमानन्द भास्वर ॥ ४५ ॥
विश्वास-प्रस्तुतिः
स्वच्छन्दगमनालोक नित्यतृप्त निरब्जज ? ।
लोकन्नाथ अनिर्देश्य प्रशान्त परमेश्वर ॥ ४६ ॥
मूलम्
स्वच्छन्दगमनालोक नित्यतृप्त निरब्जज ? ।
लोकन्नाथ अनिर्देश्य प्रशान्त परमेश्वर ॥ ४६ ॥
विश्वास-प्रस्तुतिः
निष्कम्प निर्विकल्पे कं ? महाधर्म महामतम् 42 ।
इति ब्रह्मपदानां च लक्षणं सम्प्रकाशितम् ॥ ४७ ॥
मूलम्
निष्कम्प निर्विकल्पे कं ? महाधर्म महामतम् 42 ।
इति ब्रह्मपदानां च लक्षणं सम्प्रकाशितम् ॥ ४७ ॥
यैस्स्मृतैः पूजितैर्वा तैर्ब्रह्म सम्पद्यते पुमान् ॥
पौष्कर उवाच
विश्वास-प्रस्तुतिः
नष्टसिद्धिप्रदाः पूर्वं कथिता मूर्तयस्तथा ।
मन्त्रराशिद्वयस्यास्य किमत्रार्थप्रयोजनम् ॥ ४८ ॥
मूलम्
नष्टसिद्धिप्रदाः पूर्वं कथिता मूर्तयस्तथा ।
मन्त्रराशिद्वयस्यास्य किमत्रार्थप्रयोजनम् ॥ ४८ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
कर्षणादिप्रकृष्टस्य विज्ञानेनान्वितस्य 43 फलभावनया विना ।
ऊर्ध्वतो देहविन्यासो विदधादच्युतं पदम् ॥ ५० ॥
मूलम्
कर्षणादिप्रकृष्टस्य विज्ञानेनान्वितस्य 43 फलभावनया विना ।
ऊर्ध्वतो देहविन्यासो विदधादच्युतं पदम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
प्रवृत्तिश्च निवृत्तिश्च क्रमचैतद् द्विधाऽब्जज ।
जयन्ति भोगैकरताः प्रवृत्तेन तु कर्मणा ॥ ५१ ॥
मूलम्
प्रवृत्तिश्च निवृत्तिश्च क्रमचैतद् द्विधाऽब्जज ।
जयन्ति भोगैकरताः प्रवृत्तेन तु कर्मणा ॥ ५१ ॥
विश्वास-प्रस्तुतिः
परितृप्तास्तुसम्भोगैः निवृत्तेनाचरन्ति 44 च ।
सर्वदा षड्गुणैश्वर्यं फलेन हि स सिध्यति ॥ ५२ ॥
मूलम्
परितृप्तास्तुसम्भोगैः निवृत्तेनाचरन्ति 44 च ।
सर्वदा षड्गुणैश्वर्यं फलेन हि स सिध्यति ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तानि संशुद्धभावानां भावसंसिद्धभाविनाम् ।
विद्याब्रह्ममयाख्यैस्तु नित्यमेव तथाऽब्जज ॥ ५३ ॥
मूलम्
तानि संशुद्धभावानां भावसंसिद्धभाविनाम् ।
विद्याब्रह्ममयाख्यैस्तु नित्यमेव तथाऽब्जज ॥ ५३ ॥
विश्वास-प्रस्तुतिः
प्रवृत्तिफलदा मन्त्रा यैर्विद्या तपचर्यते ? 45 ।
कर्मणा केवलेनैव फलमिच्छति योऽचिरात् ॥ ५४ ॥
मूलम्
प्रवृत्तिफलदा मन्त्रा यैर्विद्या तपचर्यते ? 45 ।
कर्मणा केवलेनैव फलमिच्छति योऽचिरात् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
शृणु तेन यथा कुर्यात् त्वाधाराधेयकल्पने ? ।
सर्वकामप्रदाद्यैस्तु पादैः कल्प्य कजावलीम् ॥ ५५ ॥
मूलम्
शृणु तेन यथा कुर्यात् त्वाधाराधेयकल्पने ? ।
सर्वकामप्रदाद्यैस्तु पादैः कल्प्य कजावलीम् ॥ ५५ ॥
प्। ८३)
विश्वास-प्रस्तुतिः
कर्णिकोदौ यथासिद्धिं प्रवृत्तिदशगोचर ? 46 ।
पादानां नवकेनैव मधिष्ठायां ? 47 तु मध्यमम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
ततस्त्विन्द्रपदं स्याच्च पद्मादीशपदावधि ।
मध्यपद्मक्रमेणैव नवकं नवकं न्यसेत् ॥ ५७ ॥
मूलम्
ततस्त्विन्द्रपदं स्याच्च पद्मादीशपदावधि ।
मध्यपद्मक्रमेणैव नवकं नवकं न्यसेत् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
पादानां कर्णिकादौ तु व्यधिष्ठातृव्यपेक्षया ।
एवं विद्यामयं पद्मं व्यूहं निष्पाद्य सर्वदा ॥ ५८ ॥
मूलम्
पादानां कर्णिकादौ तु व्यधिष्ठातृव्यपेक्षया ।
एवं विद्यामयं पद्मं व्यूहं निष्पाद्य सर्वदा ॥ ५८ ॥
विश्वास-प्रस्तुतिः
आराधना? मूर्तीनां भोगमोक्षफलाप्तये ।
साम्प्रतं भोगयागार्थं 48 पादपूजाक्रमेण तु ॥ ५९ ॥
मूलम्
आराधना? मूर्तीनां भोगमोक्षफलाप्तये ।
साम्प्रतं भोगयागार्थं 48 पादपूजाक्रमेण तु ॥ ५९ ॥
विश्वास-प्रस्तुतिः
सकृद्विभागपूर्वैस्तु 49 पदैस्सद्ब्रह्मवाचकैः ।
प्रणवादिनमोन्तैस्तु अर्घ्यपुष्पादिनाऽर्च्यते ॥ ६० ॥
मूलम्
सकृद्विभागपूर्वैस्तु 49 पदैस्सद्ब्रह्मवाचकैः ।
प्रणवादिनमोन्तैस्तु अर्घ्यपुष्पादिनाऽर्च्यते ॥ ६० ॥
विश्वास-प्रस्तुतिः
क्रमेण प्रभवेनैव तल्लक्षणमथोच्यते ।
मध्ये मध्यगते 50 पद्मे प्रापदं 51 विनिवेश्य च ॥ ६१॥
विश्वास-प्रस्तुतिः
प्रभातयष्टञ्चान्याद्या ? पादादाग्नेयदिग्दलम् ।
यद्भ्रमं विधिना येन प्रागुक्तं न तु तादृशम् 52 ॥ ६२ ॥
मूलम्
प्रभातयष्टञ्चान्याद्या ? पादादाग्नेयदिग्दलम् ।
यद्भ्रमं विधिना येन प्रागुक्तं न तु तादृशम् 52 ॥ ६२ ॥
विश्वास-प्रस्तुतिः
अत्रापि नित्यसंसिद्धं प्राग्भागं च समाश्रयेत् ।
पद्मानां पद्मपत्राणां पादपूजाविधौ सदा ॥ ६३ ॥
मूलम्
अत्रापि नित्यसंसिद्धं प्राग्भागं च समाश्रयेत् ।
पद्मानां पद्मपत्राणां पादपूजाविधौ सदा ॥ ६३ ॥
विश्वास-प्रस्तुतिः
ततोऽवतार्य सम्पूज्य स्वेच्छया तत्र मूर्तया ।
एकमूर्तिर्द्विमूर्तिश्च त्रिमूर्तेन्तमयावति ? 53 ॥ ६४ ॥
मूलम्
ततोऽवतार्य सम्पूज्य स्वेच्छया तत्र मूर्तया ।
एकमूर्तिर्द्विमूर्तिश्च त्रिमूर्तेन्तमयावति ? 53 ॥ ६४ ॥
विश्वास-प्रस्तुतिः
मध्ये पद्मु समारभ्य यावदीशानपङ्कजम् ।
विद्यातत्त्वप्रदानं तु पूजनं प्राहरेत् ततः ॥ ६५ ॥
मूलम्
मध्ये पद्मु समारभ्य यावदीशानपङ्कजम् ।
विद्यातत्त्वप्रदानं तु पूजनं प्राहरेत् ततः ॥ ६५ ॥
विश्वास-प्रस्तुतिः
स्वाहान्तं प्रणवाद्यानां मध्यपद्मादितः क्रमात् ।
कर्णिकादौ समारभ्य पूर्तेरग्रच्छदात्तु वै ॥ ६६ ॥
मूलम्
स्वाहान्तं प्रणवाद्यानां मध्यपद्मादितः क्रमात् ।
कर्णिकादौ समारभ्य पूर्तेरग्रच्छदात्तु वै ॥ ६६ ॥
विश्वास-प्रस्तुतिः
तत्प्रागपेक्षया यावत् प्रादक्षिण्येन मध्यगम् ।
अनेनैवाब्जसम्भूत न्यायेन कमलाष्टकम् ॥ ६७ ॥
मूलम्
तत्प्रागपेक्षया यावत् प्रादक्षिण्येन मध्यगम् ।
अनेनैवाब्जसम्भूत न्यायेन कमलाष्टकम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
मध्यपद्मस्य यागाभ्यां बाह्यस्थं पूरणीय च ।
सर्वगा मध्यमा मूर्तिस्सर्वतोऽक्षिशिरोमुखम् ॥ ६८ ॥
मूलम्
मध्यपद्मस्य यागाभ्यां बाह्यस्थं पूरणीय च ।
सर्वगा मध्यमा मूर्तिस्सर्वतोऽक्षिशिरोमुखम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
भावयित्वाऽथ विन्यस्य यावता यत्र कुत्रचित् ।
आवाह्यान्यत्र विन्यस्य मूर्तयस्तस्य सम्मुखाः ॥ ६९ ॥
मूलम्
भावयित्वाऽथ विन्यस्य यावता यत्र कुत्रचित् ।
आवाह्यान्यत्र विन्यस्य मूर्तयस्तस्य सम्मुखाः ॥ ६९ ॥
विश्वास-प्रस्तुतिः
अथार्चावसरे प्राप्ते मूर्तेमूर्तेः क्रमेण तु ।
सम्मुखीकरणं कुर्यादात्मना सह पौष्कर ॥ ७० ॥
मूलम्
अथार्चावसरे प्राप्ते मूर्तेमूर्तेः क्रमेण तु ।
सम्मुखीकरणं कुर्यादात्मना सह पौष्कर ॥ ७० ॥
विश्वास-प्रस्तुतिः
एवमुक्तं सकामानां 54 वैदन्यासं तु चार्चनम् ।
कैवल्यं 55 यः क्रियात् पूर्वमभ्यर्थयति साधकः ॥ ७१ ॥
मूलम्
एवमुक्तं सकामानां 54 वैदन्यासं तु चार्चनम् ।
कैवल्यं 55 यः क्रियात् पूर्वमभ्यर्थयति साधकः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
पदमन्त्रैस्तु 56 विद्याख्यैः प्राग्वत् पद्मजकल्पना ।
निष्पाद्याप्यययुक्ता वै ततो मोक्षापि * * * * ततैः ॥ ७२ ॥
मूलम्
पदमन्त्रैस्तु 56 विद्याख्यैः प्राग्वत् पद्मजकल्पना ।
निष्पाद्याप्यययुक्ता वै ततो मोक्षापि * * * * ततैः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
क्रमेण पूजनं कुर्यद्यजेन्मूर्तिगणं ततः ।
भूयो मध्यस्थपद्माच्च कुर्याद्ब्रह्मवदर्चनम् ॥ ७३ ॥
मूलम्
क्रमेण पूजनं कुर्यद्यजेन्मूर्तिगणं ततः ।
भूयो मध्यस्थपद्माच्च कुर्याद्ब्रह्मवदर्चनम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
भ्रमणेनाभ्यचारव्येन ? तस्यापि शृणु लक्षणम् ।
आविद्याख्य वदाद्दद्यात् 57 प्रागुक्तमखिलं च यत् ॥ ७४ ॥
मूलम्
भ्रमणेनाभ्यचारव्येन ? तस्यापि शृणु लक्षणम् ।
आविद्याख्य वदाद्दद्यात् 57 प्रागुक्तमखिलं च यत् ॥ ७४ ॥
व्यत्ययं विद्धि तत् सर्वं सविधानं तु * * * * ।
पौष्कर उवाच
विश्वास-प्रस्तुतिः
वासुदेवादिमूर्तिनां नवानां कथितं पुरा ।
पूजार्थं नवपद्मं तु सबिम्बं मण्डलोत्तमम् ॥ ७५ ॥
मूलम्
वासुदेवादिमूर्तिनां नवानां कथितं पुरा ।
पूजार्थं नवपद्मं तु सबिम्बं मण्डलोत्तमम् ॥ ७५ ॥
प्। ७४)
विश्वास-प्रस्तुतिः
इदानीं नयतस्तस्मान्मध्ये चाग्निं यथास्थितम् ।
एकद्वित्रिचतुष्पञ्चमूर्तयस्तु तथेच्छया 58 ॥ ७६ ॥
मूलम्
इदानीं नयतस्तस्मान्मध्ये चाग्निं यथास्थितम् ।
एकद्वित्रिचतुष्पञ्चमूर्तयस्तु तथेच्छया 58 ॥ ७६ ॥
कथ नवानामब्जानां पूजनीयं ममादिश ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
बिम्बपीठादिसंयुक्तं नवाब्जं मण्डलं हि यत् ।
पुरा प्रोक्तं तु वै तस्मिन् स्थासाव ? नवमूर्तयः ॥ ७७ ॥
मूलम्
बिम्बपीठादिसंयुक्तं नवाब्जं मण्डलं हि यत् ।
पुरा प्रोक्तं तु वै तस्मिन् स्थासाव ? नवमूर्तयः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
साङ्गास्सपरिवाराश्च न्यस्तव्याश्च सकृत्सकृत् ।
बिम्बं विधानपीठादिद्वाराद्यैर्नवभिर्युतम् ॥ ७८ ॥
मूलम्
साङ्गास्सपरिवाराश्च न्यस्तव्याश्च सकृत्सकृत् ।
बिम्बं विधानपीठादिद्वाराद्यैर्नवभिर्युतम् ॥ ७८ ॥
विश्वास-प्रस्तुतिः
वृत्तं रेखागणेनाथ सर्वैस्तैरुज्झितं तु वा ।
नवाब्जं 59 मण्डलं कृत्वा यथासम्पत्ति विस्तृतम् ॥ ७९ ॥
मूलम्
वृत्तं रेखागणेनाथ सर्वैस्तैरुज्झितं तु वा ।
नवाब्जं 59 मण्डलं कृत्वा यथासम्पत्ति विस्तृतम् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
विद्याब्रह्ममयैर्मन्त्रैर्निमित्तं पूजितं तथा ।
साधारमेकमूर्तादौ मूर्तीनां विद्धि तद्द्विज ॥ ८० ॥
मूलम्
विद्याब्रह्ममयैर्मन्त्रैर्निमित्तं पूजितं तथा ।
साधारमेकमूर्तादौ मूर्तीनां विद्धि तद्द्विज ॥ ८० ॥
सव्याप्तौ ? सन्निधानं च नवमूर्तेर्विशेषतः ॥
पौष्कर उवाच
विश्वास-प्रस्तुतिः
नवमूर्तेर्मया ज्ञातं पुरा चात्र निरोधनम् ।
एकमूर्तेस्समारभ्य अष्टमूर्त्यवसानकम् ॥ ८१ ॥
मूलम्
नवमूर्तेर्मया ज्ञातं पुरा चात्र निरोधनम् ।
एकमूर्तेस्समारभ्य अष्टमूर्त्यवसानकम् ॥ ८१ ॥
अथ मन्त्रं जगन्नाथ विन्यासं तु विधीयते ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
षडङ्गमेकमूर्तिं च ह्येकैकं नवकं न्यसेत् ।
नवानां कर्णिकानां तु तदङ्गानि दलेषु च ॥ ८२ ॥
मूलम्
षडङ्गमेकमूर्तिं च ह्येकैकं नवकं न्यसेत् ।
नवानां कर्णिकानां तु तदङ्गानि दलेषु च ॥ ८२ ॥
विश्वास-प्रस्तुतिः
द्विमूर्तेः प्रथमा मध्ये द्वितीयाष्टाषु वै क्रमात् ।
त्रिमूर्तेर्दिक्चतुष्केऽथ 60 द्वितीयां विनिवेश्य च ॥ ८३ ॥
मूलम्
द्विमूर्तेः प्रथमा मध्ये द्वितीयाष्टाषु वै क्रमात् ।
त्रिमूर्तेर्दिक्चतुष्केऽथ 60 द्वितीयां विनिवेश्य च ॥ ८३ ॥
विश्वास-प्रस्तुतिः
विदिक्ष्वष्टचतुष्केषु तृतीयायां समन्वित ? ।
प्राक् प्रत्यगाभ्यां पद्माभ्यां चतुर्मूर्तेर्वरं न्यसेत् ॥ ८४ ॥
मूलम्
विदिक्ष्वष्टचतुष्केषु तृतीयायां समन्वित ? ।
प्राक् प्रत्यगाभ्यां पद्माभ्यां चतुर्मूर्तेर्वरं न्यसेत् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
तृतीयायाम्यसौम्याभ्यां 61 चतुर्धा कोणकेषु च ।
पञ्चमूर्ते र्द्वितीयाथ 62 प्रागाग्नेयाम्बुजद्वये ॥ ८५ ॥
मूलम्
तृतीयायाम्यसौम्याभ्यां 61 चतुर्धा कोणकेषु च ।
पञ्चमूर्ते र्द्वितीयाथ 62 प्रागाग्नेयाम्बुजद्वये ॥ ८५ ॥
विश्वास-प्रस्तुतिः
तृतीया याम्यया त्वब्जे चतुर्थी वरुणानिले ।
उदगीशगताभ्यां तु पद्माभ्यां पञ्च विन्यसेत् ॥ ८६ ॥
मूलम्
तृतीया याम्यया त्वब्जे चतुर्थी वरुणानिले ।
उदगीशगताभ्यां तु पद्माभ्यां पञ्च विन्यसेत् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
षण्मूर्तेरीशदिक्पद्मे 63 द्वितीयां विनिवेश्य च ।
तृतीयां पूर्वसौम्याभ्यां वह्निवायुगतेषु च ॥ ८७ ॥
मूलम्
षण्मूर्तेरीशदिक्पद्मे 63 द्वितीयां विनिवेश्य च ।
तृतीयां पूर्वसौम्याभ्यां वह्निवायुगतेषु च ॥ ८७ ॥
विश्वास-प्रस्तुतिः
पञ्चमं पश्चिमे याम्ये षष्ठी निर्-ऋतिनिर्गते ।
ईशपूर्वस्थपद्मानां सप्तमूर्तेस्तु या परा ॥ ८८ ॥
मूलम्
पञ्चमं पश्चिमे याम्ये षष्ठी निर्-ऋतिनिर्गते ।
ईशपूर्वस्थपद्मानां सप्तमूर्तेस्तु या परा ॥ ८८ ॥
विश्वास-प्रस्तुतिः
तृतीयाग्निपदस्थे च चतुर्था दक्षिणे कजे ।
रक्षोवारुणपद्माभ्यां पञ्चमा कमलोद्भव ॥ ८९ ॥
मूलम्
तृतीयाग्निपदस्थे च चतुर्था दक्षिणे कजे ।
रक्षोवारुणपद्माभ्यां पञ्चमा कमलोद्भव ॥ ८९ ॥
विश्वास-प्रस्तुतिः
वायव्येऽथ उदक्पद्मे शेषमूर्तीश्च विन्यसेत् ।
ईशप्रागग्निपद्मेषु यात्वाप्यानिलकेषु च ॥ ९० ॥
मूलम्
वायव्येऽथ उदक्पद्मे शेषमूर्तीश्च विन्यसेत् ।
ईशप्रागग्निपद्मेषु यात्वाप्यानिलकेषु च ॥ ९० ॥
विश्वास-प्रस्तुतिः
द्वयेऽनिले सौम्ययाम्ये अष्टमूर्तेस्सदाऽब्जज ।
अङ्गीकृत्य पदन्यासमिहोक्तं द्विविधं तु वै ॥ ९१ ॥
मूलम्
द्वयेऽनिले सौम्ययाम्ये अष्टमूर्तेस्सदाऽब्जज ।
अङ्गीकृत्य पदन्यासमिहोक्तं द्विविधं तु वै ॥ ९१ ॥
प्। ८५)
विश्वास-प्रस्तुतिः
सङ्कल्पविहितं मन्त्रं सव्याप्तावात्वया ? यजेत् ।
शशि ? ब्रह्म समाप्नोति स्वादुष्टादभिरीप्सितं ? ॥ ९२ ॥
मूलम्
सङ्कल्पविहितं मन्त्रं सव्याप्तावात्वया ? यजेत् ।
शशि ? ब्रह्म समाप्नोति स्वादुष्टादभिरीप्सितं ? ॥ ९२ ॥
विश्वास-प्रस्तुतिः
इदमुक्तं समासेन सामान्यं मूर्तिपूजनम् ।
वक्ष्ये विशेषविन्यासं नवात्वन्यत्र 64 मण्डले ॥ ९३ ॥
मूलम्
इदमुक्तं समासेन सामान्यं मूर्तिपूजनम् ।
वक्ष्ये विशेषविन्यासं नवात्वन्यत्र 64 मण्डले ॥ ९३ ॥
विश्वास-प्रस्तुतिः
स्थितसञ्चारभेदेन पुनः पुण्येन पद्मज ।
विन्यस्य कोटरोर्ध्वे च आदिमूर्तिं च मध्यतः ॥ ९४ ॥
मूलम्
स्थितसञ्चारभेदेन पुनः पुण्येन पद्मज ।
विन्यस्य कोटरोर्ध्वे च आदिमूर्तिं च मध्यतः ॥ ९४ ॥
विश्वास-प्रस्तुतिः
तदीयमथलाखीनं ? स्वस्थानेऽङ्गगणान्न्यस्त् ।
ततः पत्राष्टके पूज्यं क्रमात् सङ्कर्षणादिकम् ॥ ९५ ॥
मूलम्
तदीयमथलाखीनं ? स्वस्थानेऽङ्गगणान्न्यस्त् ।
ततः पत्राष्टके पूज्यं क्रमात् सङ्कर्षणादिकम् ॥ ९५ ॥
विश्वास-प्रस्तुतिः
अथ प्राक् पङ्कजे स्वोर्ध्वे यजेत् सङ्कर्षणं द्विज ।
वासुदेवादिकं कृत्वा तच्छेषं मूर्तिसप्तकम् ॥ ९६ ॥
मूलम्
अथ प्राक् पङ्कजे स्वोर्ध्वे यजेत् सङ्कर्षणं द्विज ।
वासुदेवादिकं कृत्वा तच्छेषं मूर्तिसप्तकम् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
तथैवावरणत्वेन यजेत् पत्राष्टकं क्रमात् ।
एवमेव वराहान्तं क्रमान्मूर्तिगणं यजेत् ॥ ९७ ॥
मूलम्
तथैवावरणत्वेन यजेत् पत्राष्टकं क्रमात् ।
एवमेव वराहान्तं क्रमान्मूर्तिगणं यजेत् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
किन्तु कोटरया तस्य मन्त्रमूर्तेर्महात्मनः ।
विनिवेश्यादिमूर्तिं च समासात् तालकेतुवत् ॥ ९८ ॥
मूलम्
किन्तु कोटरया तस्य मन्त्रमूर्तेर्महात्मनः ।
विनिवेश्यादिमूर्तिं च समासात् तालकेतुवत् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
एवं हि मूर्तिनवकमब्ज * * * * च्छे न ? वशं न्यसेत् ।
संसारभयभीतं तु सर्वकामफलाप्तये ॥ ९९ ॥
मूलम्
एवं हि मूर्तिनवकमब्ज * * * * च्छे न ? वशं न्यसेत् ।
संसारभयभीतं तु सर्वकामफलाप्तये ॥ ९९ ॥
विश्वास-प्रस्तुतिः
पदानां च विलोमेन यथोद्दिष्टं पुरार्चनम् ।
वाराहाद् वासुदेवाधि नाथ ? फलवशाद्भवेत् ॥ १०० ॥
मूलम्
पदानां च विलोमेन यथोद्दिष्टं पुरार्चनम् ।
वाराहाद् वासुदेवाधि नाथ ? फलवशाद्भवेत् ॥ १०० ॥
विश्वास-प्रस्तुतिः
मूलमन्त्रस्य मूर्तीनां सामान्ये गगने सति ।
मूर्तीनां तु तनुन्यासं प्राप्तादङ्गगणात्तु वै ॥ १०१ ॥
मूलम्
मूलमन्त्रस्य मूर्तीनां सामान्ये गगने सति ।
मूर्तीनां तु तनुन्यासं प्राप्तादङ्गगणात्तु वै ॥ १०१ ॥
विश्वास-प्रस्तुतिः
असामान्येषु वैतेषु मालानां प्राङ्गिवेशनम् ।
कृत्वाऽथ 65 पञ्च सप्त च तृतीये विनिवेश्य च ॥ १०२ ॥
मूलम्
असामान्येषु वैतेषु मालानां प्राङ्गिवेशनम् ।
कृत्वाऽथ 65 पञ्च सप्त च तृतीये विनिवेश्य च ॥ १०२ ॥
विश्वास-प्रस्तुतिः
द्वाविम्श 66 पञ्चसप्तस्तु तत्राद्यं च प्रभात्मकम् ।
साकार 67 परमम् चैव नामध्यानोपलक्षितम् ॥ १०३ ॥
मूलम्
द्वाविम्श 66 पञ्चसप्तस्तु तत्राद्यं च प्रभात्मकम् ।
साकार 67 परमम् चैव नामध्यानोपलक्षितम् ॥ १०३ ॥
विश्वास-प्रस्तुतिः
अपरं कमले स्वेस्वे एकपद्मेऽथ पौष्कर ।
पद्मन्यासप्रयोगेण दलमूलक्षितौ तु वा ॥ १०४ ॥
मूलम्
अपरं कमले स्वेस्वे एकपद्मेऽथ पौष्कर ।
पद्मन्यासप्रयोगेण दलमूलक्षितौ तु वा ॥ १०४ ॥
विश्वास-प्रस्तुतिः
न्यस्तव्यमर्चनीयं च नानाध्यानोपलक्षितम् ।
प्रभवस्थितिसंहारन्यासमूर्तियुतस्य च ॥ १०५ ॥
मूलम्
न्यस्तव्यमर्चनीयं च नानाध्यानोपलक्षितम् ।
प्रभवस्थितिसंहारन्यासमूर्तियुतस्य च ॥ १०५ ॥
विश्वास-प्रस्तुतिः
साङ्गस्य मन्त्रनाथस्य न्यासमापेक्षितं द्विधा ।
सिद्धयेऽर्चननपूर्वाणां कर्मणां नित्यमेव हि ॥ १०६ ॥
मूलम्
साङ्गस्य मन्त्रनाथस्य न्यासमापेक्षितं द्विधा ।
सिद्धयेऽर्चननपूर्वाणां कर्मणां नित्यमेव हि ॥ १०६ ॥
विश्वास-प्रस्तुतिः
मूर्तिन्यासस्तु विहितः प्राङ्मूलाङ्गगणात्तु वै ।
यस्माद्वै मन्त्रवेत्तृणां षाड्गुण्यफलदास्तदा ॥ १०७ ॥
मूलम्
मूर्तिन्यासस्तु विहितः प्राङ्मूलाङ्गगणात्तु वै ।
यस्माद्वै मन्त्रवेत्तृणां षाड्गुण्यफलदास्तदा ॥ १०७ ॥
विश्वास-प्रस्तुतिः
अणिमाद्यां प्रयच्छन्ति तदाङ्गानि महात्मनाम् ।
मूर्तिभ्यस्त्वविविक्तं यन्मन्त्रेशगुणजं फलम् ॥ १०८ ॥
मूलम्
अणिमाद्यां प्रयच्छन्ति तदाङ्गानि महात्मनाम् ।
मूर्तिभ्यस्त्वविविक्तं यन्मन्त्रेशगुणजं फलम् ॥ १०८ ॥
विश्वास-प्रस्तुतिः
तदङ्गानि प्रयच्छन्ति मदमस्फुटमब्जज ? 68 ।
स्थित्यर्थं बहिरङ्गत्वं क्वचिन्मूर्तिभिराश्रितम् ॥ १०९ ॥
मूलम्
तदङ्गानि प्रयच्छन्ति मदमस्फुटमब्जज ? 68 ।
स्थित्यर्थं बहिरङ्गत्वं क्वचिन्मूर्तिभिराश्रितम् ॥ १०९ ॥
विश्वास-प्रस्तुतिः
अनुग्रहार्थं भक्तानां भोगमोक्षाभिलाषिणाम् ।
भक्तानां भविनां नाथ 69 ह्यन्तरङ्गत्व (स्त्व) मेव हि ॥ ११० ॥
मूलम्
अनुग्रहार्थं भक्तानां भोगमोक्षाभिलाषिणाम् ।
भक्तानां भविनां नाथ 69 ह्यन्तरङ्गत्व (स्त्व) मेव हि ॥ ११० ॥
विश्वास-प्रस्तुतिः
स्वयमङ्गीकृतं विप्र तेषां संसारशान्तये ।
एवं न्यस्यार्चयित्वा तु कुर्याद्भक्तिपुरस्सरम् ॥ १११ ॥
मूलम्
स्वयमङ्गीकृतं विप्र तेषां संसारशान्तये ।
एवं न्यस्यार्चयित्वा तु कुर्याद्भक्तिपुरस्सरम् ॥ १११ ॥
विश्वास-प्रस्तुतिः
विशेषपूजनं तन्मे गदतश्चावधारय ।
हिरण्यमानं रजतैस्सौवर्णैः कमलोत्तमैः ॥ ११२ ॥
मूलम्
विशेषपूजनं तन्मे गदतश्चावधारय ।
हिरण्यमानं रजतैस्सौवर्णैः कमलोत्तमैः ॥ ११२ ॥
विश्वास-प्रस्तुतिः
पद्मरागमहानीलवज्र वैडूर्यभूषितैः ।
सत्प्रवाल महामुक्ताफलसन्तिच्छ ? 70 पूजितैः ॥ ११३ ॥
मूलम्
पद्मरागमहानीलवज्र वैडूर्यभूषितैः ।
सत्प्रवाल महामुक्ताफलसन्तिच्छ ? 70 पूजितैः ॥ ११३ ॥
विश्वास-प्रस्तुतिः
ततोऽन्यैस्सुशुभैः पुष्पैर्यथाकालोद्भवैर्यजेत् ।
तुषारक्षारवल्मीक ? 71 मलयारुणवासितैः ॥ ११४ ॥
मूलम्
ततोऽन्यैस्सुशुभैः पुष्पैर्यथाकालोद्भवैर्यजेत् ।
तुषारक्षारवल्मीक ? 71 मलयारुणवासितैः ॥ ११४ ॥
विश्वास-प्रस्तुतिः
सुगन्धैर्मधुरैर्धूपैः पट्टवस्त्रानुलेपनैः 72 ।
केयूरकटकैश्चित्रैर्मुकुटैः कङ्कणैस्तथा 73 ॥ ११५ ॥
मूलम्
सुगन्धैर्मधुरैर्धूपैः पट्टवस्त्रानुलेपनैः 72 ।
केयूरकटकैश्चित्रैर्मुकुटैः कङ्कणैस्तथा 73 ॥ ११५ ॥
प्। ८६)
विश्वास-प्रस्तुतिः
महार्हैस्सुशुभैर्हारैरङ्गुलीयकनूपुरैः ।
सम्पूज्य परया भक्त्या नवाब्जोदरगं विभुम् ॥ ११६ ॥
मूलम्
महार्हैस्सुशुभैर्हारैरङ्गुलीयकनूपुरैः ।
सम्पूज्य परया भक्त्या नवाब्जोदरगं विभुम् ॥ ११६ ॥
विश्वास-प्रस्तुतिः
व्यजनैश्चामरैश्छत्रैर्दर्पणैश्शयनैर्ध्वजैः ।
घण्टाभिः किङ्किणीयुक्तैस्थि (स्सि) तैश्छत्रैर्वितानकैः ॥ ११७ ॥
मूलम्
व्यजनैश्चामरैश्छत्रैर्दर्पणैश्शयनैर्ध्वजैः ।
घण्टाभिः किङ्किणीयुक्तैस्थि (स्सि) तैश्छत्रैर्वितानकैः ॥ ११७ ॥
विश्वास-प्रस्तुतिः
नानावर्णपताकाभिरर्धचन्द्रैस्सुबुद्बुदैः ।
गोभिश्शिवैर्गजैर्यानैर्बहुभिर्बहुभूषणैः ॥ ११८ ॥
मूलम्
नानावर्णपताकाभिरर्धचन्द्रैस्सुबुद्बुदैः ।
गोभिश्शिवैर्गजैर्यानैर्बहुभिर्बहुभूषणैः ॥ ११८ ॥
विश्वास-प्रस्तुतिः
प्रतिग्रहैः 74 पादपीठैः पादुकाभिरुपानहैः ।
घृतादिकैर्महादीपैरच्छिन्नैरर्चयेद्धरिम् ॥ ११९ ॥
मूलम्
प्रतिग्रहैः 74 पादपीठैः पादुकाभिरुपानहैः ।
घृतादिकैर्महादीपैरच्छिन्नैरर्चयेद्धरिम् ॥ ११९ ॥
विश्वास-प्रस्तुतिः
कुसुमप्रग्रहैश्शुभ्रैर्मधुपर्केण वै ततः ।
षडृतुप्रभवैर्दिव्यैर्नैवेद्यैः पावनैः फलैः ॥ १२० ॥
मूलम्
कुसुमप्रग्रहैश्शुभ्रैर्मधुपर्केण वै ततः ।
षडृतुप्रभवैर्दिव्यैर्नैवेद्यैः पावनैः फलैः ॥ १२० ॥
विश्वास-प्रस्तुतिः
पवित्रैश्शीतलैस्स्वादुयुग्मगन्धैश्च ? पानकैः 75 ।
गुलखण्डाचितैर्भक्ष्यैर्बहुभिर्घृतपायसैः ॥ १२१ ॥
मूलम्
पवित्रैश्शीतलैस्स्वादुयुग्मगन्धैश्च ? पानकैः 75 ।
गुलखण्डाचितैर्भक्ष्यैर्बहुभिर्घृतपायसैः ॥ १२१ ॥
विश्वास-प्रस्तुतिः
सरसाभीरसालाभिः पयसा सुशृतेन च ।
श्रद्धापूतेन मनसा यष्टव्यमजमव्ययम् 76 ॥ १२२ ॥
मूलम्
सरसाभीरसालाभिः पयसा सुशृतेन च ।
श्रद्धापूतेन मनसा यष्टव्यमजमव्ययम् 76 ॥ १२२ ॥
विश्वास-प्रस्तुतिः
हेमराजतताम्रोत्थपात्राणि विततानि च ।
हिरण्यतिलसच्छालिरसा बीजान्वितानि च ॥ १२३ ॥
मूलम्
हेमराजतताम्रोत्थपात्राणि विततानि च ।
हिरण्यतिलसच्छालिरसा बीजान्वितानि च ॥ १२३ ॥
विश्वास-प्रस्तुतिः
सफलानि सुपूर्णानि मन्त्रार्थं विनिवेश्य च ।
लवङ्गतक्कोलैलात्वक्कर्पूरपरिभावितम् ॥ १२४ ॥
मूलम्
सफलानि सुपूर्णानि मन्त्रार्थं विनिवेश्य च ।
लवङ्गतक्कोलैलात्वक्कर्पूरपरिभावितम् ॥ १२४ ॥
विश्वास-प्रस्तुतिः
जातिपूगफलोपेतं सुसुगन्धान्वितं 77 बहु ।
प्रदद्यात् प्रणतश्चान्ते ताम्बूलं 78 जगतः पतेः ॥ १२५ ॥
मूलम्
जातिपूगफलोपेतं सुसुगन्धान्वितं 77 बहु ।
प्रदद्यात् प्रणतश्चान्ते ताम्बूलं 78 जगतः पतेः ॥ १२५ ॥
विश्वास-प्रस्तुतिः
नानावाद्यविशेषैश्च नृत्तगीतस्तवादिकैः ।
परितोषं नयेत् सम्यक् पुण्डरीकाक्षमव्ययम् ॥ १२६ ॥
मूलम्
नानावाद्यविशेषैश्च नृत्तगीतस्तवादिकैः ।
परितोषं नयेत् सम्यक् पुण्डरीकाक्षमव्ययम् ॥ १२६ ॥
विश्वास-प्रस्तुतिः
यद्यदिष्टतमं किञ्चिन्मनसः प्रीतिदं महत् ।
वाप्य ?मविरुद्धं 79 च तत्तत् सर्वं प्रकल्पयेत् ॥ १२७ ॥
मूलम्
यद्यदिष्टतमं किञ्चिन्मनसः प्रीतिदं महत् ।
वाप्य ?मविरुद्धं 79 च तत्तत् सर्वं प्रकल्पयेत् ॥ १२७ ॥
विश्वास-प्रस्तुतिः
कुम्भमण्डलमध्यस्थमन्त्रमूर्ते जनार्दन ।
अथ त्वत्प्रीतये दानैः हेमानानगरादीकैः ? 80 ॥ १२८ ॥
मूलम्
कुम्भमण्डलमध्यस्थमन्त्रमूर्ते जनार्दन ।
अथ त्वत्प्रीतये दानैः हेमानानगरादीकैः ? 80 ॥ १२८ ॥
विश्वास-प्रस्तुतिः
तन्मयानर्चयेत् तद्वद्विशुद्धेनान्तरात्मना ।
नवाब्जे मण्डले ह्यस्मिन्नाब्रह्म भुवनादिकम् 81 ॥ १२९ ॥
मूलम्
तन्मयानर्चयेत् तद्वद्विशुद्धेनान्तरात्मना ।
नवाब्जे मण्डले ह्यस्मिन्नाब्रह्म भुवनादिकम् 81 ॥ १२९ ॥
विश्वास-प्रस्तुतिः
पिबतिष्ठत्यनाहूतं ? मन्त्राख्यावरणाद्बहिः ।
मन्त्राभिमन्त्रितबलैस्सा ? दकाक्षय * * * * * * * * ॥ १३० ॥
मूलम्
पिबतिष्ठत्यनाहूतं ? मन्त्राख्यावरणाद्बहिः ।
मन्त्राभिमन्त्रितबलैस्सा ? दकाक्षय * * * * * * * * ॥ १३० ॥
विश्वास-प्रस्तुतिः
आत्मनश्चोपराधाय ? या यज्ञानां ? तु सिद्धये ।
अस्यादूरतरे यावद्वलयो मन्त्रसंस्कृताः ॥ १३१ ॥
मूलम्
आत्मनश्चोपराधाय ? या यज्ञानां ? तु सिद्धये ।
अस्यादूरतरे यावद्वलयो मन्त्रसंस्कृताः ॥ १३१ ॥
विश्वास-प्रस्तुतिः
कीर्तिनाथस्य यागस्य वरदोपरि ? 82 तद्द्विज ।
यान्तिसिद्धास्तथा मन्त्रे मन्त्रेशैरखिलैर्युताः ॥ १३२ ॥
मूलम्
कीर्तिनाथस्य यागस्य वरदोपरि ? 82 तद्द्विज ।
यान्तिसिद्धास्तथा मन्त्रे मन्त्रेशैरखिलैर्युताः ॥ १३२ ॥
विश्वास-प्रस्तुतिः
भुवना भुवनेशाश्च नत्वा स्तुत्वेश्वरैस्सह ।
देवता वसवस्साध्या अग्नयो वायवस्तथा ॥ १३३ ॥
मूलम्
भुवना भुवनेशाश्च नत्वा स्तुत्वेश्वरैस्सह ।
देवता वसवस्साध्या अग्नयो वायवस्तथा ॥ १३३ ॥
विश्वास-प्रस्तुतिः
कुट्याद्यङ्गादयः 83 कालो भूतभव्यभवात्मकः ।
नक्षत्राश्चाखिलास्तारा 84 राशयश्चाखिला ग्रहाः ॥ १३४ ॥
मूलम्
कुट्याद्यङ्गादयः 83 कालो भूतभव्यभवात्मकः ।
नक्षत्राश्चाखिलास्तारा 84 राशयश्चाखिला ग्रहाः ॥ १३४ ॥
विश्वास-प्रस्तुतिः
आदित्या मारुता रुद्रा मर्त्यास्तु 85 च तथाऽश्विनौ ।
विश्वे देवास्सप्तर्षयः पितरो मुनयस्तथा ॥ १३५ ॥
मूलम्
आदित्या मारुता रुद्रा मर्त्यास्तु 85 च तथाऽश्विनौ ।
विश्वे देवास्सप्तर्षयः पितरो मुनयस्तथा ॥ १३५ ॥
विश्वास-प्रस्तुतिः
गन्धर्वाप्सरसाङ्गस्थाः किन्नराश्चारणोरगाः ।
देवा विद्याश्च मनवः स्वाहा 86 सिद्धा स्वधा ध्रुवा ॥ १३६ ॥
मूलम्
गन्धर्वाप्सरसाङ्गस्थाः किन्नराश्चारणोरगाः ।
देवा विद्याश्च मनवः स्वाहा 86 सिद्धा स्वधा ध्रुवा ॥ १३६ ॥
विश्वास-प्रस्तुतिः
धर्मस्सरस्वती सोमः खः प्रजापतयो युगाः ।
ऋक्सामसूक्ताश्छन्दांसि लोकाश्चैव दिशोदश ॥ १३७ ॥
मूलम्
धर्मस्सरस्वती सोमः खः प्रजापतयो युगाः ।
ऋक्सामसूक्ताश्छन्दांसि लोकाश्चैव दिशोदश ॥ १३७ ॥
प्। ८७)
विश्वास-प्रस्तुतिः
द्वीपा नद्यः तदस्थित्वा ? ससमुद्रा 87 च मेदिनी ।
पर्वतास्तरवो वल्यो रसाश्चौषधयोऽखिलाः ॥ १३८ ॥
मूलम्
द्वीपा नद्यः तदस्थित्वा ? ससमुद्रा 87 च मेदिनी ।
पर्वतास्तरवो वल्यो रसाश्चौषधयोऽखिलाः ॥ १३८ ॥
विश्वास-प्रस्तुतिः
क्षेत्राभ्यायतनास्सर्वे योगपीठस्य नेकशः ? ।
गावश्चामृतदोहास्तु जङ्गमाजङ्गमं च यत् ॥ १३९ ॥
मूलम्
क्षेत्राभ्यायतनास्सर्वे योगपीठस्य नेकशः ? ।
गावश्चामृतदोहास्तु जङ्गमाजङ्गमं च यत् ॥ १३९ ॥
विश्वास-प्रस्तुतिः
क्रमेण तस्मादेकैकं स्वनाम्ना तर्पयेद्गणम् ।
नतिप्रणवगर्भेण भोगकैवल्यमाप्तये ? ॥ १४० ॥
मूलम्
क्रमेण तस्मादेकैकं स्वनाम्ना तर्पयेद्गणम् ।
नतिप्रणवगर्भेण भोगकैवल्यमाप्तये ? ॥ १४० ॥
इति श्रीपञ्चरात्रे पौष्करसंहितायां नवनाभार्चनो नाम
एकोनविंशोऽध्यायः ॥ १९ ॥
(समुदित श्लोकसङ्ख्या १४३)
-
क्, ख्: चिद्बुद्धेः प्रतिगोचराः ? ॥ ३२ ॥
-
क्, ख्: विज्ञानेनोज्झितस्य च ।
केवलाब्जाब्जसम्भूतं तथा रूपफलात्मह ? ॥ ४९ ॥तत्त्वैर्ज्ञानानुसिद्धिश्च [क्, ख्: तत्त्वज्ञानानुसिद्धिश्च ↩︎ ↩︎
-
क्, ख्: दिक्चतुर्थात्प्राक् अत्र; क्, ख्: कोशयोर्ग्रन्थो गलितः अर्धचतुष्टयात्मकः प्रत्युत गलितस्य तुरीयार्धस्य द्वितीयः पादः प्रमादादत्र संयोजितः यथा त्रिमूर्तेर्दिक् चतुर्थात् प्राक् आग्नेयमम्बुजद्वयं इति ↩︎ ↩︎
-
क्, ख्: सा * * * * सिद्धस्वयध्रुवा; ग्, घ्: स्वाहासिद्धस्वयध्रुवा ↩︎ ↩︎