अथ अष्टादशोऽध्यायः
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
अथ ते सम्प्रवक्ष्यामि यागे तु कलशोदरम् ।
यत्र यज्ञाङ्गभृद्देवं 1 पूजयन्तीह साधकाः ॥ १ ॥
मूलम्
अथ ते सम्प्रवक्ष्यामि यागे तु कलशोदरम् ।
यत्र यज्ञाङ्गभृद्देवं 1 पूजयन्तीह साधकाः ॥ १ ॥
विश्वास-प्रस्तुतिः
आचत्वारिंशधा क्षेत्रं भङ्क्त्वा 2 सूत्राणि पातयेत् ।
अंशकानां सहस्रं तु विद्धि 3 तत्र शतानि च ॥ २ ॥
मूलम्
आचत्वारिंशधा क्षेत्रं भङ्क्त्वा 2 सूत्राणि पातयेत् ।
अंशकानां सहस्रं तु विद्धि 3 तत्र शतानि च ॥ २ ॥
विश्वास-प्रस्तुतिः
षडंशमानं 4 कथितं सूत्रपातं निबोधतु ।
प्राक्प्रत्यक्संस्थिता सूत्रा ? चत्वारिंशत् तथा परम् ॥ ३ ॥
मूलम्
षडंशमानं 4 कथितं सूत्रपातं निबोधतु ।
प्राक्प्रत्यक्संस्थिता सूत्रा ? चत्वारिंशत् तथा परम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
सूत्रमेकमुदग्याम्ये तद्वदेव प्रकीर्तितम् ।
सौम्ययाम्यैकविंशत्या 5 मध्यसूत्रस्य पञ्चकम् ॥ ४ ॥
मूलम्
सूत्रमेकमुदग्याम्ये तद्वदेव प्रकीर्तितम् ।
सौम्ययाम्यैकविंशत्या 5 मध्यसूत्रस्य पञ्चकम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
निधाय सम्भ्रमेत् सूत्रं मध्यात् सप्तदशं नयेत् ।
तस्मात् स्थानादर्धचन्द्रम् लाञ्छयेत् सौम्यदिग्गतम् ॥ ५ ॥
मूलम्
निधाय सम्भ्रमेत् सूत्रं मध्यात् सप्तदशं नयेत् ।
तस्मात् स्थानादर्धचन्द्रम् लाञ्छयेत् सौम्यदिग्गतम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
मध्यमात् पञ्चमाख्यस्य याम्योदङ्नवमस्य 6 च ।
शृङ्गैकमर्धचन्द्रस्य 7 तस्मिन् बन्धो ? निरोधयेत् ॥ ६ ॥
मूलम्
मध्यमात् पञ्चमाख्यस्य याम्योदङ्नवमस्य 6 च ।
शृङ्गैकमर्धचन्द्रस्य 7 तस्मिन् बन्धो ? निरोधयेत् ॥ ६ ॥
विश्वास-प्रस्तुतिः
दोस्त्रयस्त्रिंशसङ्ख्यस्य पद्म 8 * * * * मध्यस्य च ।
सन्ध्यंशे 9 चापरं शृङ्गं निरोध्यं दक्षिणे तथा ॥ ७ ॥
मूलम्
दोस्त्रयस्त्रिंशसङ्ख्यस्य पद्म 8 * * * * मध्यस्य च ।
सन्ध्यंशे 9 चापरं शृङ्गं निरोध्यं दक्षिणे तथा ॥ ७ ॥
विश्वास-प्रस्तुतिः
निधाय सङ्गमे सूत्रं तस्मात् तत्तत् प्रसार्य च ।
यावन्मध्याद् 10 द्विसप्तस्य सन्धितो दशमस्य च ॥ ८ ॥
मूलम्
निधाय सङ्गमे सूत्रं तस्मात् तत्तत् प्रसार्य च ।
यावन्मध्याद् 10 द्विसप्तस्य सन्धितो दशमस्य च ॥ ८ ॥
विश्वास-प्रस्तुतिः
इत्युक्तं लाञ्छनं पूर्वमपरं कथयामि ते ।
मध्याद्यागन्तसूत्रस्य ? अंशी तच्चाष्टमस्य च ॥ ९ ॥
मूलम्
इत्युक्तं लाञ्छनं पूर्वमपरं कथयामि ते ।
मध्याद्यागन्तसूत्रस्य ? अंशी तच्चाष्टमस्य च ॥ ९ ॥
विश्वास-प्रस्तुतिः
कृत्वा सन्धिगतं सूत्रं तस्मात् स्थानात् प्रसार्य च ।
शरवद्दां ? द्वितीयस्य समीपं चैव पौष्कर ॥ १० ॥
मूलम्
कृत्वा सन्धिगतं सूत्रं तस्मात् स्थानात् प्रसार्य च ।
शरवद्दां ? द्वितीयस्य समीपं चैव पौष्कर ॥ १० ॥
विश्वास-प्रस्तुतिः
तस्मात्तु लाञ्छ्यमानं तु नीलत्वाम्भस्य ? मीलयेत् ।
लाञ्छनद्वितये सिद्धे विधिनाऽनेन सत्तम ॥ ११ ॥
मूलम्
तस्मात्तु लाञ्छ्यमानं तु नीलत्वाम्भस्य ? मीलयेत् ।
लाञ्छनद्वितये सिद्धे विधिनाऽनेन सत्तम ॥ ११ ॥
विश्वास-प्रस्तुतिः
वक्त्रं करिकराकारं सिध्यते जलनिर्गतम् ।
वृत्तं तस्याग्रतः कुर्याद्भागेनास्ती 11 स्ति ? तेन च ॥ १२ ॥
मूलम्
वक्त्रं करिकराकारं सिध्यते जलनिर्गतम् ।
वृत्तं तस्याग्रतः कुर्याद्भागेनास्ती 11 स्ति ? तेन च ॥ १२ ॥
विश्वास-प्रस्तुतिः
रुचिमन्त्रेण वस्त्रेण सर्वमन्त्रगणेन वा ।
सर्वध्वो ध्वानयेत् ? तस्मान्मध्यसप्तदशां नयेत् ॥ १३ ॥
मूलम्
रुचिमन्त्रेण वस्त्रेण सर्वमन्त्रगणेन वा ।
सर्वध्वो ध्वानयेत् ? तस्मान्मध्यसप्तदशां नयेत् ॥ १३ ॥
विश्वास-प्रस्तुतिः
तस्मात् तदर्धचन्द्रं तु लाञ्छयेत् सौम्यदिग्गतम् ।
मध्यात् पञ्चमसङ्ख्यस्य याम्योदङ्नवमस्य च ॥ १४ ॥
मूलम्
तस्मात् तदर्धचन्द्रं तु लाञ्छयेत् सौम्यदिग्गतम् ।
मध्यात् पञ्चमसङ्ख्यस्य याम्योदङ्नवमस्य च ॥ १४ ॥
विश्वास-प्रस्तुतिः
शृङ्गेद ? मर्धचन्द्रस्य तस्मिन् सन्धौ निरोधयेत् ।
दोस्त्रयस्त्रिंशसङ्ख्यस्य पञ्चमे मध्यमस्य च ॥ १५ ॥
मूलम्
शृङ्गेद ? मर्धचन्द्रस्य तस्मिन् सन्धौ निरोधयेत् ।
दोस्त्रयस्त्रिंशसङ्ख्यस्य पञ्चमे मध्यमस्य च ॥ १५ ॥
विश्वास-प्रस्तुतिः
सन्ध्यंशे परिशृङ्गानि निरोध्यं दक्षिणे तथा ।
सा लाञ्छ्यमर्धचन्द्रं तु कुम्भस्स्यात् कलशस्य वै ॥ १६ ॥
मूलम्
सन्ध्यंशे परिशृङ्गानि निरोध्यं दक्षिणे तथा ।
सा लाञ्छ्यमर्धचन्द्रं तु कुम्भस्स्यात् कलशस्य वै ॥ १६ ॥
विश्वास-प्रस्तुतिः
कल्पनीयास्तथा वारः 12 पश्चादस्याप्यनिर्गतः ।
मध्यान्नवमसूत्रस्य सप्तविंशस्य दोर्द्विज ॥ १७ ॥
मूलम्
कल्पनीयास्तथा वारः 12 पश्चादस्याप्यनिर्गतः ।
मध्यान्नवमसूत्रस्य सप्तविंशस्य दोर्द्विज ॥ १७ ॥
विश्वास-प्रस्तुतिः
सन्धौ कृत्वा प्रसार्येदं मध्याद्वै पञ्चमं स्पृशेत् (स्फृशेत्)।
मत्स्यवल्लाञ्छ्यमानं तु नीत्वा तस्यास्तु सङ्गमम् ॥ १८ ॥
मूलम्
सन्धौ कृत्वा प्रसार्येदं मध्याद्वै पञ्चमं स्पृशेत् (स्फृशेत्)।
मत्स्यवल्लाञ्छ्यमानं तु नीत्वा तस्यास्तु सङ्गमम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
दोरेकचत्वारिंशस्य मध्याद्वै नवमस्य यत् ।
वायुवारुणदिङ्मध्ये लाञ्छनं सम्प्रकीर्तितम् ॥ १९ ॥
मूलम्
दोरेकचत्वारिंशस्य मध्याद्वै नवमस्य यत् ।
वायुवारुणदिङ्मध्ये लाञ्छनं सम्प्रकीर्तितम् ॥ १९ ॥
प्। ७८)
विश्वास-प्रस्तुतिः
तत्तद्वारुणनैर्-ऋत्यां मध्ये कुर्याच्च लाञ्छनम् ।
आधारस्सिध्यते चास्य 13 कण्ठमानेन चोच्छ्रितः ॥ २० ॥
मूलम्
तत्तद्वारुणनैर्-ऋत्यां मध्ये कुर्याच्च लाञ्छनम् ।
आधारस्सिध्यते चास्य 13 कण्ठमानेन चोच्छ्रितः ॥ २० ॥
विश्वास-प्रस्तुतिः
साधनीयं ततः कण्ठं भारयुक्तं मनोहरम् ।
मध्याद्दशमसूत्रस्य प्रत्योदक्प्रथमस्य च ॥ २१ ॥
मूलम्
साधनीयं ततः कण्ठं भारयुक्तं मनोहरम् ।
मध्याद्दशमसूत्रस्य प्रत्योदक्प्रथमस्य च ॥ २१ ॥
विश्वास-प्रस्तुतिः
निधाय सङ्गमे सूत्रं मध्यादेकादशं स्पृशेत् ।
लाञ्छ्यमानं नयेत् सिद्धिं द्वितीयस्य भुजाविधा 14 ॥ २२ ॥
मूलम्
निधाय सङ्गमे सूत्रं मध्यादेकादशं स्पृशेत् ।
लाञ्छ्यमानं नयेत् सिद्धिं द्वितीयस्य भुजाविधा 14 ॥ २२ ॥
विश्वास-प्रस्तुतिः
मध्याद 15 * * * * * * * * तत्सूत्रं कमलेक्षण ।
अथ यूपान्नवाख्यस्य याम्योदग्द्वितयस्य च ॥ २३ ॥
मूलम्
मध्याद 15 * * * * * * * * तत्सूत्रं कमलेक्षण ।
अथ यूपान्नवाख्यस्य याम्योदग्द्वितयस्य च ॥ २३ ॥
विश्वास-प्रस्तुतिः
कृत्वा वै सङ्गमं तेन मध्याद्वै दशमं स्पृशेत् ।
मत्स्यवत्तन्नयेत् सूत्रं सन्ध्यांशात्तन्निबोध मे ॥ २४ ॥
मूलम्
कृत्वा वै सङ्गमं तेन मध्याद्वै दशमं स्पृशेत् ।
मत्स्यवत्तन्नयेत् सूत्रं सन्ध्यांशात्तन्निबोध मे ॥ २४ ॥
विश्वास-प्रस्तुतिः
मध्यान्नवमसञ्ज्ञस्य 16 सत्वस स्त्रियस्य च तत् ।
अनेन विधिना तेन मुखमस्य तु सिध्यति ॥ २५ ॥
मूलम्
मध्यान्नवमसञ्ज्ञस्य 16 सत्वस स्त्रियस्य च तत् ।
अनेन विधिना तेन मुखमस्य तु सिध्यति ॥ २५ ॥
विश्वास-प्रस्तुतिः
नवमस्य च वै स्तम्भाद्बाहुतप्तैकमस्य च ? ।
निधाय सङ्गमे सूत्रं स्पर्शं मध्यात्तु पञ्चमम् ॥ २६ ॥
मूलम्
नवमस्य च वै स्तम्भाद्बाहुतप्तैकमस्य च ? ।
निधाय सङ्गमे सूत्रं स्पर्शं मध्यात्तु पञ्चमम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
मत्स्यवल्लाञ्छ्यमानं 17 यन्मत्स्यवत् सङ्गमं नयेत् ।
यद्वे ? भुजतृतीयं स्यान्नवमस्य तु वै ध्रुवम् ॥ २७ ॥
मूलम्
मत्स्यवल्लाञ्छ्यमानं 17 यन्मत्स्यवत् सङ्गमं नयेत् ।
यद्वे ? भुजतृतीयं स्यान्नवमस्य तु वै ध्रुवम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
एवमुत्तरदिक्कुर्याल्लाञ्छनं दक्षिणे तु वा ।
सुव्यक्तं 18 सिध्यते कण्ठं कुम्भस्य साललोचनम् 19 ॥ २८ ॥
मूलम्
एवमुत्तरदिक्कुर्याल्लाञ्छनं दक्षिणे तु वा ।
सुव्यक्तं 18 सिध्यते कण्ठं कुम्भस्य साललोचनम् 19 ॥ २८ ॥
विश्वास-प्रस्तुतिः
अस्याम्बुवाहमस्यैव ? कार्यमाग्नेयदिग्गतम् ।
दोस्त्रयोदशसङ्ख्यस्य मध्यात् सप्तदशस्य च ॥ २९ ॥
मूलम्
अस्याम्बुवाहमस्यैव ? कार्यमाग्नेयदिग्गतम् ।
दोस्त्रयोदशसङ्ख्यस्य मध्यात् सप्तदशस्य च ॥ २९ ॥
विश्वास-प्रस्तुतिः
निधाय सङ्गमे सूत्रं तस्मात् तत् सम्प्रसार्य च ।
यवमध्याद् द्विसप्तस्य सन्धितो दशमस्य च ॥ ३० ॥
मूलम्
निधाय सङ्गमे सूत्रं तस्मात् तत् सम्प्रसार्य च ।
यवमध्याद् द्विसप्तस्य सन्धितो दशमस्य च ॥ ३० ॥
विश्वास-प्रस्तुतिः
पातयित्वा तु तत् सूत्रं ततो लाञ्छनमारभेत् ।
संवोत् ? सप्तदशाख्यस्य सप्तमस्य भुजाविधात् ॥ ३१ ॥
मूलम्
पातयित्वा तु तत् सूत्रं ततो लाञ्छनमारभेत् ।
संवोत् ? सप्तदशाख्यस्य सप्तमस्य भुजाविधात् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
कृत्वा सूत्रं सन्धिदेशे सङ्गमं तत् समानयेत् ।
यत्र बाहुत्रये यत्र ध्रुवात् सप्तदशस्य च ॥ ३२ ॥
मूलम्
कृत्वा सूत्रं सन्धिदेशे सङ्गमं तत् समानयेत् ।
यत्र बाहुत्रये यत्र ध्रुवात् सप्तदशस्य च ॥ ३२ ॥
विश्वास-प्रस्तुतिः
स्थानं 20 तत् स्याल्लाञ्छ्यमानं सम्मील्यास्फालितस्य च ।
इत्युक्तं लाञ्छनं पूर्वमपरं कथयामि ते ॥ ३३ ॥
मूलम्
स्थानं 20 तत् स्याल्लाञ्छ्यमानं सम्मील्यास्फालितस्य च ।
इत्युक्तं लाञ्छनं पूर्वमपरं कथयामि ते ॥ ३३ ॥
विश्वास-प्रस्तुतिः
मध्यात् प्रागुक्तसूत्रस्य अंशतश्चाष्टमस्य च ।
कृत्वा सन्धिगतं सूत्रं तस्मात् स्थानात् प्रसार्य च ॥ ३४ ॥
मूलम्
मध्यात् प्रागुक्तसूत्रस्य अंशतश्चाष्टमस्य च ।
कृत्वा सन्धिगतं सूत्रं तस्मात् स्थानात् प्रसार्य च ॥ ३४ ॥
विश्वास-प्रस्तुतिः
शरद्वौघ ? 21 द्वितीयस्य समीपं चैव पौष्कर ।
तस्मात्तु लाञ्छ्यमानं तु तिलत्वाभस्य ? मीलयेत् ॥ ३५ ॥
मूलम्
शरद्वौघ ? 21 द्वितीयस्य समीपं चैव पौष्कर ।
तस्मात्तु लाञ्छ्यमानं तु तिलत्वाभस्य ? मीलयेत् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
लाञ्छनद्वितये सिद्धे विधिनाऽनेन सत्तम ।
वक्त्रं करिकराकारं सिध्यते जलनिर्गमम् ॥ ३६ ॥
मूलम्
लाञ्छनद्वितये सिद्धे विधिनाऽनेन सत्तम ।
वक्त्रं करिकराकारं सिध्यते जलनिर्गमम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
वृत्तं तस्य ततः कुर्याद्भागेनोर्ध्वस्थितेन च ।
रुचिमन्त्रेण वाऽस्त्रेण सर्वमन्त्रगणेन वा ॥ ३७ ॥
मूलम्
वृत्तं तस्य ततः कुर्याद्भागेनोर्ध्वस्थितेन च ।
रुचिमन्त्रेण वाऽस्त्रेण सर्वमन्त्रगणेन वा ॥ ३७ ॥
विश्वास-प्रस्तुतिः
सर्वध्वेध्वाप्तये स्मानं ? 22 ज्ञातुमिच्छति योऽर्थिषु ।
समस्तविन्धुतप्रात ? सशीयां लब्धयेऽस्य 23 च ॥ ३८ ॥
मूलम्
सर्वध्वेध्वाप्तये स्मानं ? 22 ज्ञातुमिच्छति योऽर्थिषु ।
समस्तविन्धुतप्रात ? सशीयां लब्धयेऽस्य 23 च ॥ ३८ ॥
विश्वास-प्रस्तुतिः
सम्मार्ज्य मध्ये मन्त्रे तु सर्ववस्तुषु सर्वदा ।
हिंसका ध्वंसते सप्त पातालगतिसिद्धये ॥ ३९ ॥
मूलम्
सम्मार्ज्य मध्ये मन्त्रे तु सर्ववस्तुषु सर्वदा ।
हिंसका ध्वंसते सप्त पातालगतिसिद्धये ॥ ३९ ॥
विश्वास-प्रस्तुतिः
समयानां तु दोषाणामखिलानां तु शान्तये ।
साम्बुवाहमदं विप्र कुर्यान्न 24 ह्यत्र पूजयेत् ॥ ४० ॥
मूलम्
समयानां तु दोषाणामखिलानां तु शान्तये ।
साम्बुवाहमदं विप्र कुर्यान्न 24 ह्यत्र पूजयेत् ॥ ४० ॥
विश्वास-प्रस्तुतिः
स्थितं सूत्रद्वयं वक्त्रे याम्योत्तरगतं तु यत् ।
प्रथमामपि भुवं च स्थापनीयेन मार्जयेत् ॥ ४१ ॥
मूलम्
स्थितं सूत्रद्वयं वक्त्रे याम्योत्तरगतं तु यत् ।
प्रथमामपि भुवं च स्थापनीयेन मार्जयेत् ॥ ४१ ॥
प्। ७९)
विश्वास-प्रस्तुतिः
पूर्वाद्यारभ्य भागस्य * * * * पङ्क्ति द्विजाधिप ।
तया वृत्तद्वयं कुर्यात् कण्ठसूत्रं 25 यथा भवेत् ॥ ४२ ॥
मूलम्
पूर्वाद्यारभ्य भागस्य * * * * पङ्क्ति द्विजाधिप ।
तया वृत्तद्वयं कुर्यात् कण्ठसूत्रं 25 यथा भवेत् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
कुर्याच्छतचतुष्केण कोष्ठकानां तु मध्यतः ।
दलाष्टकयुतं पद्मं नवशिष्टं तु शोधयेत् ॥ ४३ ॥
मूलम्
कुर्याच्छतचतुष्केण कोष्ठकानां तु मध्यतः ।
दलाष्टकयुतं पद्मं नवशिष्टं तु शोधयेत् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
भागपङ्क्तित्रये बाह्याद्द्वारदिक्कल्प्य शङ्खवत् ।
द्वे चतुष्षट् क्रमादंशौ द्वाराच्छोभोपशोभयोः ॥ ४४ ॥
मूलम्
भागपङ्क्तित्रये बाह्याद्द्वारदिक्कल्प्य शङ्खवत् ।
द्वे चतुष्षट् क्रमादंशौ द्वाराच्छोभोपशोभयोः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
एकांशस्त्रीण्यतः पश्चात् सप्तविंशत्यथ शृणु ।
चतुष्कमुपशोभान्या विदिक् शोभगणं 26 तथा ॥ ४५ ॥
मूलम्
एकांशस्त्रीण्यतः पश्चात् सप्तविंशत्यथ शृणु ।
चतुष्कमुपशोभान्या विदिक् शोभगणं 26 तथा ॥ ४५ ॥
विश्वास-प्रस्तुतिः
जायतेऽनेन विधिना द्वारैः पूर्वापरं विना ।
सम्पूर्य रजसा पश्चादथ तत् कथयाम्यहम् ॥ ४६ ॥
मूलम्
जायतेऽनेन विधिना द्वारैः पूर्वापरं विना ।
सम्पूर्य रजसा पश्चादथ तत् कथयाम्यहम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
लाञ्छनानि सवृत्तानि पत्राण्यत्युज्ज्वलेन च ।
रजसा रक्तवर्णेन हेमाभेन तदन्तरम् ॥ ४७ ॥
मूलम्
लाञ्छनानि सवृत्तानि पत्राण्यत्युज्ज्वलेन च ।
रजसा रक्तवर्णेन हेमाभेन तदन्तरम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
नृपोपलनिभेनैव त्वरुणेन सितेन च ।
प्रपूरणीयं कण्ठस्थं 27 क्रमाद्वृत्तगणं ततः ॥ ४८ ॥
मूलम्
नृपोपलनिभेनैव त्वरुणेन सितेन च ।
प्रपूरणीयं कण्ठस्थं 27 क्रमाद्वृत्तगणं ततः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
ऊर्ध्वस्थं जलजातस्य वृत्तविद्रुमरूपिणा ।
रागेण रञ्जयेत् सर्वं कृत्वैवं लक्षणान्वितम् ॥ ४९ ॥
मूलम्
ऊर्ध्वस्थं जलजातस्य वृत्तविद्रुमरूपिणा ।
रागेण रञ्जयेत् सर्वं कृत्वैवं लक्षणान्वितम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
चतुरश्रस्य मध्ये तु वराहं संयजेत् ततः ।
सप्तद्वीपाधिपत्यार्थी निष्कामो ह्यथ शक्तिमान् ॥ ५० ॥
मूलम्
चतुरश्रस्य मध्ये तु वराहं संयजेत् ततः ।
सप्तद्वीपाधिपत्यार्थी निष्कामो ह्यथ शक्तिमान् ॥ ५० ॥
विश्वास-प्रस्तुतिः
वृत्तादीनां च बिम्बानां या मध्ये परिकल्पना ।
भागैरम्बुजसिद्ध्यर्थं नवपीठं विना 28 तु सा ॥ ५१ ॥
मूलम्
वृत्तादीनां च बिम्बानां या मध्ये परिकल्पना ।
भागैरम्बुजसिद्ध्यर्थं नवपीठं विना 28 तु सा ॥ ५१ ॥
विश्वास-प्रस्तुतिः
यद्येकस्मिन् द्विज क्षेत्रे वृत्तादीन् परिकल्पयेत् ।
तेषामन्तर्गतं कुर्यात् कुर्यात् कमलसञ्चयम् ॥ ५२ ॥
मूलम्
यद्येकस्मिन् द्विज क्षेत्रे वृत्तादीन् परिकल्पयेत् ।
तेषामन्तर्गतं कुर्यात् कुर्यात् कमलसञ्चयम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
प्राक् परिज्ञाय 29 चात्यल्पं बिम्बं निर्वृतिपङ्कजम् ।
पश्चाद्वै 30 तेन मानेन शेषं पद्मगणं लिखेत् ॥ ५३ ॥
मूलम्
प्राक् परिज्ञाय 29 चात्यल्पं बिम्बं निर्वृतिपङ्कजम् ।
पश्चाद्वै 30 तेन मानेन शेषं पद्मगणं लिखेत् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
इत्युक्तमरविन्दाक्ष यत् त्वया चोदितो ह्यहम् 31 ।
नवमण्डलगर्भं च नवद्वारपुरोपमम् ॥ ५४ ॥
मूलम्
इत्युक्तमरविन्दाक्ष यत् त्वया चोदितो ह्यहम् 31 ।
नवमण्डलगर्भं च नवद्वारपुरोपमम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
भक्तानामारुरुक्षूणां प्रायश्श्रेयस्करो नृणाम् ।
नैतस्मादपरं चान्यदस्माच्चाहं तु मन्यते ॥ ५५ ॥
मूलम्
भक्तानामारुरुक्षूणां प्रायश्श्रेयस्करो नृणाम् ।
नैतस्मादपरं चान्यदस्माच्चाहं तु मन्यते ॥ ५५ ॥
विश्वास-प्रस्तुतिः
यागानां चैव सर्वेषां प्राधान्यत्वेन वर्तते ।
तदवाच्यमभक्तानां शठानां चात्मवैरिणाम् ॥ ५६ ॥
मूलम्
यागानां चैव सर्वेषां प्राधान्यत्वेन वर्तते ।
तदवाच्यमभक्तानां शठानां चात्मवैरिणाम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
नास्तिकानां तु पापानामन्यदर्शनसेविनाम् ।
क्रमक्रियोज्झितानां 32 च द्विजातेर्द्विषतामपि ॥ ५७ ॥
मूलम्
नास्तिकानां तु पापानामन्यदर्शनसेविनाम् ।
क्रमक्रियोज्झितानां 32 च द्विजातेर्द्विषतामपि ॥ ५७ ॥
विश्वास-प्रस्तुतिः
एषामन्यतमानोपि ? वक्तव्यं वै प्रजापते ।
नवगर्भस्य यागस्य विधानं शास्त्रचोदितम् ॥ ५८ ॥
मूलम्
एषामन्यतमानोपि ? वक्तव्यं वै प्रजापते ।
नवगर्भस्य यागस्य विधानं शास्त्रचोदितम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
यस्त्विमं पूजयेत् पश्चात् स्वशक्त्या विभवेन वा ।
सोऽनन्तं फलमाप्नोति ऐहिकामुष्मिकं शुभम् ॥ ५९ ॥
मूलम्
यस्त्विमं पूजयेत् पश्चात् स्वशक्त्या विभवेन वा ।
सोऽनन्तं फलमाप्नोति ऐहिकामुष्मिकं शुभम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
पठ्यमानस्य वै यस्य याति वाग्वि 33 भवक्षयम् ? ।
येनापि च सकृद्दृष्टो महायागश्च पूजितः ॥ ६० ॥
मूलम्
पठ्यमानस्य वै यस्य याति वाग्वि 33 भवक्षयम् ? ।
येनापि च सकृद्दृष्टो महायागश्च पूजितः ॥ ६० ॥
विश्वास-प्रस्तुतिः
तस्य जन्मसहस्रोत्थ मेनसं 34 विलयं व्रजेत् ।
क्रमाद्यास्यसि देहान्तं तेनेत्थं 35 स्थागणस्य च ? ॥ ६१ ॥
मूलम्
तस्य जन्मसहस्रोत्थ मेनसं 34 विलयं व्रजेत् ।
क्रमाद्यास्यसि देहान्तं तेनेत्थं 35 स्थागणस्य च ? ॥ ६१ ॥
विश्वास-प्रस्तुतिः
तस्मात् पूज्यमिदं शक्त्या द्रष्टव्यं पूजनं विना ? ।
यागसञ्ज्ञं शुभं ब्रह्म्न् ब्रह्मप्राप्तिफलप्रदम् ॥ ६२ ॥
मूलम्
तस्मात् पूज्यमिदं शक्त्या द्रष्टव्यं पूजनं विना ? ।
यागसञ्ज्ञं शुभं ब्रह्म्न् ब्रह्मप्राप्तिफलप्रदम् ॥ ६२ ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां
नवनाभलक्षणो नाम
अष्टादशोऽध्यायः ॥ १८ ॥