अथ पञ्चदशोऽध्यायः
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
वैराजीया विभोश्शकिर्ब्रमतत्त्वेति कीर्त्यते ।
त्रिस्कन्धलक्षणं यागं तस्य वक्ष्यामि तेऽधुना ॥ १ ॥
मूलम्
वैराजीया विभोश्शकिर्ब्रमतत्त्वेति कीर्त्यते ।
त्रिस्कन्धलक्षणं यागं तस्य वक्ष्यामि तेऽधुना ॥ १ ॥
विश्वास-प्रस्तुतिः
कृत्वा ब्रह्मपदे सूत्रं चतुरश्रस्य सत्तम ।
क्षेत्रार्धं पश्चिमाद्भागाल्लाञ्छयेदर्धचन्द्रवत् ॥ २ ॥
मूलम्
कृत्वा ब्रह्मपदे सूत्रं चतुरश्रस्य सत्तम ।
क्षेत्रार्धं पश्चिमाद्भागाल्लाञ्छयेदर्धचन्द्रवत् ॥ २ ॥
विश्वास-प्रस्तुतिः
ततो वै पूर्वदिङ्मध्यं सूत्रं कृत्वाऽत्मयत्नतः ।
नयेत् पश्चिमदिङ्क्मध्ये तेन सूत्रेण लाञ्छयेत् ॥ ३ ॥
मूलम्
ततो वै पूर्वदिङ्मध्यं सूत्रं कृत्वाऽत्मयत्नतः ।
नयेत् पश्चिमदिङ्क्मध्ये तेन सूत्रेण लाञ्छयेत् ॥ ३ ॥
विश्वास-प्रस्तुतिः
समीपाद्यातुदिग् 1 वायोश्चतुरश्रपुरं ह्ययम् ।
सूत्रद्वयमुदग्याम्ये संस्थितं कमलोद्भव ॥ ४ ॥
मूलम्
समीपाद्यातुदिग् 1 वायोश्चतुरश्रपुरं ह्ययम् ।
सूत्रद्वयमुदग्याम्ये संस्थितं कमलोद्भव ॥ ४ ॥
विश्वास-प्रस्तुतिः
दिग्यात्वन्ते 2 तु तत् सूत्रं त्रिकोणं व्यजने ततः ।
प्राग्वदुत्पाद्य मध्ये 3 तु * * * * कोणपर ? ॥ ५ ॥
मूलम्
दिग्यात्वन्ते 2 तु तत् सूत्रं त्रिकोणं व्यजने ततः ।
प्राग्वदुत्पाद्य मध्ये 3 तु * * * * कोणपर ? ॥ ५ ॥
विश्वास-प्रस्तुतिः
ताभ्यामभ्यन्तरं कुर्यात् तृतीयभ्रमसिद्धये ।
यथा सूत्रत्रयोपेतं स्यात् त्रिकोणचतुष्टयम् ॥ ६ ॥
मूलम्
ताभ्यामभ्यन्तरं कुर्यात् तृतीयभ्रमसिद्धये ।
यथा सूत्रत्रयोपेतं स्यात् त्रिकोणचतुष्टयम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
स्कन्धत्रयक्रमेणैव सोम्ययाम्यं तु पश्चिमे ।
सूत्रपातं ततः कुर्याच्छिन्ने क्रुद्धे ? तु तन्तुना ॥ ७ ॥
मूलम्
स्कन्धत्रयक्रमेणैव सोम्ययाम्यं तु पश्चिमे ।
सूत्रपातं ततः कुर्याच्छिन्ने क्रुद्धे ? तु तन्तुना ॥ ७ ॥
विश्वास-प्रस्तुतिः
स्कन्धाभ्यां सौम्ययाम्याम्यां सौम्यापाभ्यां 4 तथैव च ।
याम्यापाभ्यां 5 तु संस्थाभ्यां सूत्राणां तु तेन तु ॥ ८ ॥
मूलम्
स्कन्धाभ्यां सौम्ययाम्याम्यां सौम्यापाभ्यां 4 तथैव च ।
याम्यापाभ्यां 5 तु संस्थाभ्यां सूत्राणां तु तेन तु ॥ ८ ॥
विश्वास-प्रस्तुतिः
एवमास्फालितैस्सूत्रैरंशकानां शतद्वयम् ।
शतार्धं च शतान्येष जायते त्र्यंशरूपिणाम् ॥ ९ ॥
मूलम्
एवमास्फालितैस्सूत्रैरंशकानां शतद्वयम् ।
शतार्धं च शतान्येष जायते त्र्यंशरूपिणाम् ॥ ९ ॥
प्। ७१)
विश्वास-प्रस्तुतिः
शोभान्वितानि द्वाराणि कोणानि त्रीणि पौष्कर ।
भागपङ्क्तिद्वयेनैव वक्ता ? तु भ्रमणीशुभम् ॥ १० ॥
मूलम्
शोभान्वितानि द्वाराणि कोणानि त्रीणि पौष्कर ।
भागपङ्क्तिद्वयेनैव वक्ता ? तु भ्रमणीशुभम् ॥ १० ॥
विश्वास-प्रस्तुतिः
पङ्क्त्या तु साधयेत् पीठं सांशपङ्क्त्या तु पङ्कजम् ।
इत्येतां कल्पनां कृत्वा लोपयेत्तदनन्तरम् ॥ ११ ॥
मूलम्
पङ्क्त्या तु साधयेत् पीठं सांशपङ्क्त्या तु पङ्कजम् ।
इत्येतां कल्पनां कृत्वा लोपयेत्तदनन्तरम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
दशकांशं दशानां तु दिङ्मध्याचारसिद्धये ।
बाह्यपङ्क्तौ तु वै सप्त त्रेधा 6 च * * * * चतुर्दश ॥ १२ ॥
मूलम्
दशकांशं दशानां तु दिङ्मध्याचारसिद्धये ।
बाह्यपङ्क्तौ तु वै सप्त त्रेधा 6 च * * * * चतुर्दश ॥ १२ ॥
विश्वास-प्रस्तुतिः
त्रीण्यन्ये योनिरूपाणि लोपयेदंशकानि च ।
सप्तैतानि बहिः पङ्क्तौ लोपनीयान्यतोऽन्तरात् ॥ १३ ॥
मूलम्
त्रीण्यन्ये योनिरूपाणि लोपयेदंशकानि च ।
सप्तैतानि बहिः पङ्क्तौ लोपनीयान्यतोऽन्तरात् ॥ १३ ॥
विश्वास-प्रस्तुतिः
कर्णार्थं त्रीणि कोणस्थानि 7 द्वे योन्येकोऽग्नि ? च द्विज ।
एवमाग्नेयपुरवदित्येते चांशकां दश ॥ १४ ॥
मूलम्
कर्णार्थं त्रीणि कोणस्थानि 7 द्वे योन्येकोऽग्नि ? च द्विज ।
एवमाग्नेयपुरवदित्येते चांशकां दश ॥ १४ ॥
विश्वास-प्रस्तुतिः
संशोध्य द्वारसिद्ध्यर्थं कुर्याच्छोभाद्वयं ततः ।
पश्चात् द्वये तु द्वारस्य त्रिंशत् 8 षट्कोण ? पौष्कर ॥ १५ ॥
मूलम्
संशोध्य द्वारसिद्ध्यर्थं कुर्याच्छोभाद्वयं ततः ।
पश्चात् द्वये तु द्वारस्य त्रिंशत् 8 षट्कोण ? पौष्कर ॥ १५ ॥
विश्वास-प्रस्तुतिः
योनिवद्बाह्यपङ्क्तौ तु एवं पङ्चदशान्तरात् 9 ।
त्रीण्यग्निपुररूपाणि मार्जयेद् द्वेऽथ योनिवत् ॥ १६ ॥
मूलम्
योनिवद्बाह्यपङ्क्तौ तु एवं पङ्चदशान्तरात् 9 ।
त्रीण्यग्निपुररूपाणि मार्जयेद् द्वेऽथ योनिवत् ॥ १६ ॥
विश्वास-प्रस्तुतिः
व्यज्यते शोभनं शोभं ततः कोणं तु शोधयेत् ।
स बाह्याभ्यन्तराभ्यां तु 10 पङ्क्तिभ्यां त्रिंशदंशकम् ॥ १७ ॥
मूलम्
व्यज्यते शोभनं शोभं ततः कोणं तु शोधयेत् ।
स बाह्याभ्यन्तराभ्यां तु 10 पङ्क्तिभ्यां त्रिंशदंशकम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
द्वारद्वयं वा कृत्वाऽन्यत् प्राग्वच्छोभोपगं 11 द्विज ।
अंशकानां 12 तु दशकं शेषं कोणं तु शोधयेत् ॥ १८ ॥
मूलम्
द्वारद्वयं वा कृत्वाऽन्यत् प्राग्वच्छोभोपगं 11 द्विज ।
अंशकानां 12 तु दशकं शेषं कोणं तु शोधयेत् ॥ १८ ॥
विश्वास-प्रस्तुतिः
वीधीसंसिद्धये चैव पङ्क्त्येका या प्रकल्पिता ।
भागास्तत्रैव पञ्चा म ? लोपयेत् परितो द्विज ॥ १९ ॥
मूलम्
वीधीसंसिद्धये चैव पङ्क्त्येका या प्रकल्पिता ।
भागास्तत्रैव पञ्चा म ? लोपयेत् परितो द्विज ॥ १९ ॥
विश्वास-प्रस्तुतिः
वीथ्यन्तर्गतपङ्क्तौ तु कुर्यात् पीठं सुलक्षणम् ।
पञ्चत्रिकोणानि दिक्षु ? * * * * ब्र त्तत्र मार्जयेत् ॥ २० ॥
मूलम्
वीथ्यन्तर्गतपङ्क्तौ तु कुर्यात् पीठं सुलक्षणम् ।
पञ्चत्रिकोणानि दिक्षु ? * * * * ब्र त्तत्र मार्जयेत् ॥ २० ॥
विश्वास-प्रस्तुतिः
हुताशपुरवत् 13 त्रीणि द्वेऽन्त्ययोन्योपमानि 14 च ।
अंशषट्कं तु वै ब्रह्मन् प्रतिकोणं तु मार्जयेत् ॥ २१ ॥
मूलम्
हुताशपुरवत् 13 त्रीणि द्वेऽन्त्ययोन्योपमानि 14 च ।
अंशषट्कं तु वै ब्रह्मन् प्रतिकोणं तु मार्जयेत् ॥ २१ ॥
विश्वास-प्रस्तुतिः
पद्मपीठान्तरे कुर्याच्छिष्टैष्षोडशकोष्ठकैः ।
पृथक् सम्पूजनार्थं तु ह्येतल्लक्षणलक्षितम् ॥ २२ ॥
मूलम्
पद्मपीठान्तरे कुर्याच्छिष्टैष्षोडशकोष्ठकैः ।
पृथक् सम्पूजनार्थं तु ह्येतल्लक्षणलक्षितम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
कुर्याद् द्वारा च शक्तौ तु मण्डलं यन्मयोदितम् ।
स लुप्तश्चतुरश्रं तु युक्तं रेखात्रयेण तु ॥ २३ ॥
मूलम्
कुर्याद् द्वारा च शक्तौ तु मण्डलं यन्मयोदितम् ।
स लुप्तश्चतुरश्रं तु युक्तं रेखात्रयेण तु ॥ २३ ॥
विश्वास-प्रस्तुतिः
नवाध्वरस्य यागस्य यदाऽङ्गत्वेन वै व्रजेत् ।
लुप्तवीथिं तथा कुर्याद्द्वारादिपरिभूषितम् ॥ २४ ॥
मूलम्
नवाध्वरस्य यागस्य यदाऽङ्गत्वेन वै व्रजेत् ।
लुप्तवीथिं तथा कुर्याद्द्वारादिपरिभूषितम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
मुक्तारेखात्रयेणैव चतुरश्रं पुरान्वितम् ।
त्रिकोणं पूर्ववत् पूर्वं क्षेत्रं कृत्वा द्विसप्तधा ॥ २५ ॥
मूलम्
मुक्तारेखात्रयेणैव चतुरश्रं पुरान्वितम् ।
त्रिकोणं पूर्ववत् पूर्वं क्षेत्रं कृत्वा द्विसप्तधा ॥ २५ ॥
विश्वास-प्रस्तुतिः
विभज्य सुसमैर्भागैस्सूत्राण्यस्फाल्य पूर्ववत् ।
अथ मन्त्रविशेषस्स्यादंशकानां तु मार्जयेत् ॥ २६ ॥
मूलम्
विभज्य सुसमैर्भागैस्सूत्राण्यस्फाल्य पूर्ववत् ।
अथ मन्त्रविशेषस्स्यादंशकानां तु मार्जयेत् ॥ २६ ॥
विश्वास-प्रस्तुतिः
शोभान्वितानि द्वाराणि भागैः पूर्वोदितैर्द्विज ।
श 15 * * * * न्यंशकसव्येन कुर्यात् कोणत्रयं ततः ॥ २७ ॥
मूलम्
शोभान्वितानि द्वाराणि भागैः पूर्वोदितैर्द्विज ।
श 15 * * * * न्यंशकसव्येन कुर्यात् कोणत्रयं ततः ॥ २७ ॥
विश्वास-प्रस्तुतिः
पूर्ववत् पीठकोणेषु भागषट्कं तु मर्दयेत् ।
दिक्त्रयादवशेषेण शोधयेदंशकानि 16 च ॥ २८ ॥
मूलम्
पूर्ववत् पीठकोणेषु भागषट्कं तु मर्दयेत् ।
दिक्त्रयादवशेषेण शोधयेदंशकानि 16 च ॥ २८ ॥
विश्वास-प्रस्तुतिः
पीठान्तर्वर्तिनिश्वासैरवशिष्टैस्तु पङ्कजम् ।
लक्षणाढ्यं समं कुर्यात् कुर्याद्वा पीठवर्जितम् ॥ २९ ॥
मूलम्
पीठान्तर्वर्तिनिश्वासैरवशिष्टैस्तु पङ्कजम् ।
लक्षणाढ्यं समं कुर्यात् कुर्याद्वा पीठवर्जितम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
अथवा षोडशांशोत्थां पीठवत्युज्झितां 17 लिखेत् ।
यथा तु सङ्कटं न्यस्य पञ्चानां चाथ वक्ष्यते ॥ ३० ॥
मूलम्
अथवा षोडशांशोत्थां पीठवत्युज्झितां 17 लिखेत् ।
यथा तु सङ्कटं न्यस्य पञ्चानां चाथ वक्ष्यते ॥ ३० ॥
विश्वास-प्रस्तुतिः
द्वाराणि सुसितेनैव पाण्डुरक्तेन चोत्तरम् ।
कृष्णवर्णोन्तः ? 18 दिग्भागं रञ्जनीयं च तेन वा ॥ ३१ ॥
मूलम्
द्वाराणि सुसितेनैव पाण्डुरक्तेन चोत्तरम् ।
कृष्णवर्णोन्तः ? 18 दिग्भागं रञ्जनीयं च तेन वा ॥ ३१ ॥
विश्वास-प्रस्तुतिः
रक्तारुणेन तद्बाह्यमीशादौ वा सितादिना ।
हुतभुङ्मारुतस्सूर्यः पीठकोणत्रये स्थिते ॥ ३२ ॥
मूलम्
रक्तारुणेन तद्बाह्यमीशादौ वा सितादिना ।
हुतभुङ्मारुतस्सूर्यः पीठकोणत्रये स्थिते ॥ ३२ ॥
प्। ७२)
विश्वास-प्रस्तुतिः
पूर्वमारुतविप्रेन्द्रदिक्त्रयेऽथ श्रुतित्रयम् ।
सौम्ये 19 च दक्षिणे चैव ऋग्यजुस्सामसञ्ज्ञितम् ॥ ३३ ॥
मूलम्
पूर्वमारुतविप्रेन्द्रदिक्त्रयेऽथ श्रुतित्रयम् ।
सौम्ये 19 च दक्षिणे चैव ऋग्यजुस्सामसञ्ज्ञितम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
सम्पाद्यैवं तदन्तस्थं ब्रह्मतत्त्वं तु योजयेत् ।
परिवारावृतं ब्रह्मन् भक्त्या भोगैश्च याज्ञिकैः ॥ ३४ ॥
मूलम्
सम्पाद्यैवं तदन्तस्थं ब्रह्मतत्त्वं तु योजयेत् ।
परिवारावृतं ब्रह्मन् भक्त्या भोगैश्च याज्ञिकैः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तदर्पितं मनः कृत्वा सुवाचैव परिग्रहम् ।
समाप्नोति शुभान् कामान् मोक्षार्थीं च परं पदम् ॥ ३५ ॥
मूलम्
तदर्पितं मनः कृत्वा सुवाचैव परिग्रहम् ।
समाप्नोति शुभान् कामान् मोक्षार्थीं च परं पदम् ॥ ३५ ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां
त्रिकोणबिम्बलक्षणो नाम
पञ्चदशोऽध्यायः ॥ १५ ॥