अथ चतुर्दशोऽध्यायः
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
सुधारसमयारं 1 तु ? तुषारनिचयाकृतिम् ।
हारपञ्जलसारस्य ? बहिस्थश्चारु राजते ॥ १ ॥
मूलम्
सुधारसमयारं 1 तु ? तुषारनिचयाकृतिम् ।
हारपञ्जलसारस्य ? बहिस्थश्चारु राजते ॥ १ ॥
विश्वास-प्रस्तुतिः
तामिदानीं प्रवक्ष्यामि बिम्बार्थेषु च सञ्ज्ञितः ।
अङ्कयित्वाऽष्टधा क्षेत्रं दिग्द्वयाद्दक्षिणोत्तरम् ॥ २ ॥
मूलम्
तामिदानीं प्रवक्ष्यामि बिम्बार्थेषु च सञ्ज्ञितः ।
अङ्कयित्वाऽष्टधा क्षेत्रं दिग्द्वयाद्दक्षिणोत्तरम् ॥ २ ॥
विश्वास-प्रस्तुतिः
क्षेत्रं सूत्रद्वयेनैव युक्तानि नवसङ्ख्यया ।
एवं पूर्वापरं सूत्रं क्षेत्रमध्ये तु पातयेत् ॥ ३ ॥
मूलम्
क्षेत्रं सूत्रद्वयेनैव युक्तानि नवसङ्ख्यया ।
एवं पूर्वापरं सूत्रं क्षेत्रमध्ये तु पातयेत् ॥ ३ ॥
विश्वास-प्रस्तुतिः
द्वे वाऽन्ये क्षेत्रजे सूत्रे त्रिण्येवं पूर्वपश्चिमे ।
प्राच्यादौ सङ्ख्यमानं यत् पौष्करांशं तृतीयकम् ॥ ४ ॥
मूलम्
द्वे वाऽन्ये क्षेत्रजे सूत्रे त्रिण्येवं पूर्वपश्चिमे ।
प्राच्यादौ सङ्ख्यमानं यत् पौष्करांशं तृतीयकम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
संविभज्य चतुर्धा तत् ब्रह्मस्थानावधेस्समम् ।
सुपत्यैरङ्कयेच्चिह्नैस्त्रिभिः 2 कमलसम्भव ॥ ५ ॥
मूलम्
संविभज्य चतुर्धा तत् ब्रह्मस्थानावधेस्समम् ।
सुपत्यैरङ्कयेच्चिह्नैस्त्रिभिः 2 कमलसम्भव ॥ ५ ॥
विश्वास-प्रस्तुतिः
त्यक्त्वा तस्माच्चतुर्थांशं प्राग्दिग्भागद्वयोपमम् ।
सूत्रं कृत्वा तदङ्गस्थमनेन विधिना ततः ॥ ६ ॥
मूलम्
त्यक्त्वा तस्माच्चतुर्थांशं प्राग्दिग्भागद्वयोपमम् ।
सूत्रं कृत्वा तदङ्गस्थमनेन विधिना ततः ॥ ६ ॥
विश्वास-प्रस्तुतिः
प्रवासा ऋग्यजुत्या च ? 3 यावत् सूत्रं तु सप्तकम् ।
तस्मात्तल्लाञ्छयमानं तु दक्षिणे तु समानयेत् ॥ ७ ॥
मूलम्
प्रवासा ऋग्यजुत्या च ? 3 यावत् सूत्रं तु सप्तकम् ।
तस्मात्तल्लाञ्छयमानं तु दक्षिणे तु समानयेत् ॥ ७ ॥
विश्वास-प्रस्तुतिः
यावद्द्वे द्वितयं सूत्रमुदग्दिग्दलाञ्छनं तथा ।
एवं मध्येन्दुवच्चिह्नं प्रथमं परिकल्पयेत् ॥ ८ ॥
मूलम्
यावद्द्वे द्वितयं सूत्रमुदग्दिग्दलाञ्छनं तथा ।
एवं मध्येन्दुवच्चिह्नं प्रथमं परिकल्पयेत् ॥ ८ ॥
प्। ७०)
विश्वास-प्रस्तुतिः
सिद्ध्यर्थमर्धचन्द्राख्यं बिम्बस्यावरमुच्यते ।
अंसाभिधाच्चतुर्थस्य * * * * र्थ * * * * ते * * मस्य च ? ॥ ९ ॥
मूलम्
सिद्ध्यर्थमर्धचन्द्राख्यं बिम्बस्यावरमुच्यते ।
अंसाभिधाच्चतुर्थस्य * * * * र्थ * * * * ते * * मस्य च ? ॥ ९ ॥
विश्वास-प्रस्तुतिः
तं तु कृत्वा नयेत् पश्चाच्छृङ्गं प्राग्वञ्चनस्य च ।
एकं तस्माल्लाञ्छ्यमानं द्वितीयं शृङ्गमानयेत् ॥ १० ॥
मूलम्
तं तु कृत्वा नयेत् पश्चाच्छृङ्गं प्राग्वञ्चनस्य च ।
एकं तस्माल्लाञ्छ्यमानं द्वितीयं शृङ्गमानयेत् ॥ १० ॥
विश्वास-प्रस्तुतिः
कृत्वैवमिन्दुलेखेन त्वर्धेन्दुर्जायतेऽधिकम् ।
सुपूरणीयं रजसा यथा तदधुनोच्यते ॥ ११ ॥
मूलम्
कृत्वैवमिन्दुलेखेन त्वर्धेन्दुर्जायतेऽधिकम् ।
सुपूरणीयं रजसा यथा तदधुनोच्यते ॥ ११ ॥
विश्वास-प्रस्तुतिः
सितपीतेन रागेण समं रेखासु पूरयेत् 4 ।
लाञ्छनद्वितयं चन्द्रं किञ्चित् स्थूलासु मध्यतः ॥ १२ ॥
मूलम्
सितपीतेन रागेण समं रेखासु पूरयेत् 4 ।
लाञ्छनद्वितयं चन्द्रं किञ्चित् स्थूलासु मध्यतः ॥ १२ ॥
विश्वास-प्रस्तुतिः
कृशासु शृङ्गदेशाच्च क्रमाद्गोपुच्छरूपवत् ।
प्रसार्य 5 मध्याच्छुक्लेन तद्गर्भेऽम्बुरुहं लिखेत् ॥ १३ ॥
मूलम्
कृशासु शृङ्गदेशाच्च क्रमाद्गोपुच्छरूपवत् ।
प्रसार्य 5 मध्याच्छुक्लेन तद्गर्भेऽम्बुरुहं लिखेत् ॥ १३ ॥
विश्वास-प्रस्तुतिः
ब्रह्मस्थानाच्च यत् सूत्रं कृत्वा सं ? सम्प्रसार्य च ।
चन्द्रोदयसमीपं 6 तु यथा चन्द्रं तु संस्पृशेत् ॥ १४ ॥
मूलम्
ब्रह्मस्थानाच्च यत् सूत्रं कृत्वा सं ? सम्प्रसार्य च ।
चन्द्रोदयसमीपं 6 तु यथा चन्द्रं तु संस्पृशेत् ॥ १४ ॥
विश्वास-प्रस्तुतिः
तद्भ्राम्य पद्मसिद्ध्यर्थं पद्मपत्रायतेक्षणम् ।
यजेच्चन्द्रोदरस्थं च नारायणमनामयम् ॥ १५ ॥
मूलम्
तद्भ्राम्य पद्मसिद्ध्यर्थं पद्मपत्रायतेक्षणम् ।
यजेच्चन्द्रोदरस्थं च नारायणमनामयम् ॥ १५ ॥
भवबन्धक्षयकरं मोक्षलक्ष्मीप्रदं विभुम् ।
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां
चन्द्रबिम्बलक्षणो नाम
चतुर्दशोऽध्यायः ॥ १४ ॥