अथ दशमोऽध्यायः
पौष्कर उवाच
विश्वास-प्रस्तुतिः
प्रथमानं 1 जगन्नाथ त्वया प्रोक्तं नवात्मनि ।
ऐहिकामुष्मिकं 2 सिद्ध्यै यष्टव्यं तत् कथं वद ॥ १ ॥
मूलम्
प्रथमानं 1 जगन्नाथ त्वया प्रोक्तं नवात्मनि ।
ऐहिकामुष्मिकं 2 सिद्ध्यै यष्टव्यं तत् कथं वद ॥ १ ॥
विश्वास-प्रस्तुतिः
यागः किं लक्षणस्तस्य भेदतस्संस्थितस्य च ।
कानि 3 ते नवपद्मानि * * * * * * * ॥ २ ॥
मूलम्
यागः किं लक्षणस्तस्य भेदतस्संस्थितस्य च ।
कानि 3 ते नवपद्मानि * * * * * * * ॥ २ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
यो वै ब्रह्माधिपत्येन चातुर्व्यूहव्यवस्थितः ।
वासुदेवादिभेदेन त्वनिरुद्धावसानतः ॥ ३ ॥
मूलम्
यो वै ब्रह्माधिपत्येन चातुर्व्यूहव्यवस्थितः ।
वासुदेवादिभेदेन त्वनिरुद्धावसानतः ॥ ३ ॥
विश्वास-प्रस्तुतिः
ततो नारायणो मूर्तिर्विराडात्माधि ? पौष्कर ।
स्थितावधिपतिर्विष्णु 4 र्मूर्तायुधधरः 5 * * * * 6 ॥ ४ ॥
मूलम्
ततो नारायणो मूर्तिर्विराडात्माधि ? पौष्कर ।
स्थितावधिपतिर्विष्णु 4 र्मूर्तायुधधरः 5 * * * * 6 ॥ ४ ॥
प्। ६२)
विश्वास-प्रस्तुतिः
सत्त्वरूपावधाद्देवः ? 7 नृसिंहधरणीधरौ ।
नवप्रकृतयस्त्वेताश्शक्तित्वेन 8 व्यवस्थिताः ॥ ५ ॥
अचिन्त्यस्याप्रमेयस्य व्यापकस्यामलस्य च ।
विश्वास-प्रस्तुतिः
अनुग्रहपराश्चेमं ? मग्नानां च भवोदधौ ।
महापावकवद्यावत् 9 स्फुलिङ्ग निचयो 10 महान् ॥ ७ ॥
विश्वास-प्रस्तुतिः
स्फुर * * * * 11 दीप्ताभ्यां तस्माद्यच्छक्तयस्तथा ।
अक्षुब्धस्याम्भसो यद्वद्बुद्बुदास्सम्भवन्ति हि ॥ ८ ॥
मूलम्
स्फुर * * * * 11 दीप्ताभ्यां तस्माद्यच्छक्तयस्तथा ।
अक्षुब्धस्याम्भसो यद्वद्बुद्बुदास्सम्भवन्ति हि ॥ ८ ॥
विश्वास-प्रस्तुतिः
तव * * * * 12 यस्तस्य शक्तीशस्य महात्मनः ।
शक्तिं व्यञ्जन्ति तासां ते त्वजारूपास्तु शक्तयः ॥ ९ ॥
मूलम्
तव * * * * 12 यस्तस्य शक्तीशस्य महात्मनः ।
शक्तिं व्यञ्जन्ति तासां ते त्वजारूपास्तु शक्तयः ॥ ९ ॥
विश्वास-प्रस्तुतिः
सर्वास्ता वासुदेवाद्या रूपैर्नानाविधैर्द्विज ।
अतस्स्वाभीष्टसिद्ध्यर्थं सम्पूज्यास्संयतैस्सदा ॥ १० ॥
मूलम्
सर्वास्ता वासुदेवाद्या रूपैर्नानाविधैर्द्विज ।
अतस्स्वाभीष्टसिद्ध्यर्थं सम्पूज्यास्संयतैस्सदा ॥ १० ॥
विश्वास-प्रस्तुतिः
न 13 त्वाधारं विना पूजां गृह्णन्ति व्यक्तयस्तदा ।
तस्मादादौ प्रयत्नेन कुर्यादासन कल्पनम् 14 ॥ ११ ॥
मूलम्
न 13 त्वाधारं विना पूजां गृह्णन्ति व्यक्तयस्तदा ।
तस्मादादौ प्रयत्नेन कुर्यादासन कल्पनम् 14 ॥ ११ ॥
विश्वास-प्रस्तुतिः
आसनं सर्वसामान्यमम्बुजं पीठमध्यगम् ।
नवात्मनि विशेषेण बिम्बौघं पीठसङ्घगम् ॥ १२ ॥
मूलम्
आसनं सर्वसामान्यमम्बुजं पीठमध्यगम् ।
नवात्मनि विशेषेण बिम्बौघं पीठसङ्घगम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
कृत्वा चैव सपद्मं तु तत्रावाह्य 15 यजेत् क्रमात् ।
पद्माधारं तु यद्बिम्बं तानि मे गदतश्शृणु ॥ १३ ॥
मूलम्
कृत्वा चैव सपद्मं तु तत्रावाह्य 15 यजेत् क्रमात् ।
पद्माधारं तु यद्बिम्बं तानि मे गदतश्शृणु ॥ १३ ॥
विश्वास-प्रस्तुतिः
व्यक्तौ वा वासुदेवाख्या सर्ववृत्तं प्रकीर्तितम् ।
ज्ञानरूपक गोलत्वात् 16 सर्वदिग्व्यापको यतः ॥ १४ ॥
मूलम्
व्यक्तौ वा वासुदेवाख्या सर्ववृत्तं प्रकीर्तितम् ।
ज्ञानरूपक गोलत्वात् 16 सर्वदिग्व्यापको यतः ॥ १४ ॥
विश्वास-प्रस्तुतिः
व्यक्त्या सङ्कर्षणाख्यं तु पुण्डरीकनिभेक्षणा ।
पद्मस्रग्धारिणी 17 सा च नित्यं पद्मासनप्रिया ॥ १५ ॥
मूलम्
व्यक्त्या सङ्कर्षणाख्यं तु पुण्डरीकनिभेक्षणा ।
पद्मस्रग्धारिणी 17 सा च नित्यं पद्मासनप्रिया ॥ १५ ॥
विश्वास-प्रस्तुतिः
भवन्ति वृत्तये सर्वं तदिच्छातः 18 प्रवर्तते ।
पङ्कजात् पङ्कसख्यं च सूक्ष्मं विभवलक्षणम् ॥ १६ ॥
मूलम्
भवन्ति वृत्तये सर्वं तदिच्छातः 18 प्रवर्तते ।
पङ्कजात् पङ्कसख्यं च सूक्ष्मं विभवलक्षणम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
पञ्चपद्मान्विते तात स्रग्वरे कमलोदरे ।
ध्यायेद्दृष्ट्वा 19 ततस्स्तुत्वा ह्यश्नु ? ब्रह्मन् न मोक्षयेत् ॥ १७ ॥
मूलम्
पञ्चपद्मान्विते तात स्रग्वरे कमलोदरे ।
ध्यायेद्दृष्ट्वा 19 ततस्स्तुत्वा ह्यश्नु ? ब्रह्मन् न मोक्षयेत् ॥ १७ ॥
विश्वास-प्रस्तुतिः
द्योतस्सर्वभवानां वा कालादीनां तु सर्वदा ।
आधारे कालकालाख्ये * * * तदः प्रपूज्यते ॥ १८ ॥
मूलम्
द्योतस्सर्वभवानां वा कालादीनां तु सर्वदा ।
आधारे कालकालाख्ये * * * तदः प्रपूज्यते ॥ १८ ॥
विश्वास-प्रस्तुतिः
प्रद्युम्नरूप 20 * * * * त्पत्तिर्यतोर्वी द्योतलक्षणा ।
सर्वतश्चानुरुद्धत्वादथाधारे तदात्मके ॥ १९ ॥
मूलम्
प्रद्युम्नरूप 20 * * * * त्पत्तिर्यतोर्वी द्योतलक्षणा ।
सर्वतश्चानुरुद्धत्वादथाधारे तदात्मके ॥ १९ ॥
विश्वास-प्रस्तुतिः
गतौ चैव हि सूर्याख्ये बिम्बे तदुपलक्षणे 21 ।
शक्तितत्त्वेऽनिरुद्धाख्ये 22 पूजितस्सम्प्रमोचयेत् ॥ २० ॥
मूलम्
गतौ चैव हि सूर्याख्ये बिम्बे तदुपलक्षणे 21 ।
शक्तितत्त्वेऽनिरुद्धाख्ये 22 पूजितस्सम्प्रमोचयेत् ॥ २० ॥
विश्वास-प्रस्तुतिः
शक्तिर्नारायणाख्या या स्वमूर्तिः परमेश्वरी ।
भूत्वा चाग्रमदे ? भावैस्सर्वमाप्याययेज्जगत् ॥ २१ ॥
मूलम्
शक्तिर्नारायणाख्या या स्वमूर्तिः परमेश्वरी ।
भूत्वा चाग्रमदे ? भावैस्सर्वमाप्याययेज्जगत् ॥ २१ ॥
विश्वास-प्रस्तुतिः
अतोत्मयेतु ? चाधारे ह्यर्धेन्दुसदृशे सिते ।
सम्पूजितानि गृह्णानि ? पारे ? धामनि योजयेत् ॥ २२ ॥
मूलम्
अतोत्मयेतु ? चाधारे ह्यर्धेन्दुसदृशे सिते ।
सम्पूजितानि गृह्णानि ? पारे ? धामनि योजयेत् ॥ २२ ॥
विश्वास-प्रस्तुतिः
ब्रह्मदानक्षमा शक्तिर्वैराजधनुधारिणी ? ।
त्रिस्कन्धे मण्डले पूज्या यतो ज्ञेया त्रयीमयी ॥ २३ ॥
मूलम्
ब्रह्मदानक्षमा शक्तिर्वैराजधनुधारिणी ? ।
त्रिस्कन्धे मण्डले पूज्या यतो ज्ञेया त्रयीमयी ॥ २३ ॥
विश्वास-प्रस्तुतिः
वितते * * * * स्थिते सर्वामुपसङ्गृह्णते तथा ।
कूर्मोऽङ्गानीव भयतो ह्यतस्सम्पूजितः 23 प्रभुः ॥ २४ ॥
मूलम्
वितते * * * * स्थिते सर्वामुपसङ्गृह्णते तथा ।
कूर्मोऽङ्गानीव भयतो ह्यतस्सम्पूजितः 23 प्रभुः ॥ २४ ॥
प्। ६३)
विश्वास-प्रस्तुतिः
कूर्मादरगते पद्मनियुते * * * * क्रियापरे ।
शक्त्यात्मा भगवान् विष्णुश्शङ्खचक्रगदाधरः ॥ २५ ॥
मूलम्
कूर्मादरगते पद्मनियुते * * * * क्रियापरे ।
शक्त्यात्मा भगवान् विष्णुश्शङ्खचक्रगदाधरः ॥ २५ ॥
विश्वास-प्रस्तुतिः
या च सैहि ? विभोश्शक्ति मूर्तिर्ज्ञानापदेशिनी 24 ।
मयैर्गभीरनिर्घोषशब्दो येन तु लीलया ॥ २६ ॥
मूलम्
या च सैहि ? विभोश्शक्ति मूर्तिर्ज्ञानापदेशिनी 24 ।
मयैर्गभीरनिर्घोषशब्दो येन तु लीलया ॥ २६ ॥
विश्वास-प्रस्तुतिः
सम्यक् प्रणवरूपेण तस्माच्छङ्खोदरे सदा ।
साधर्म्यलक्षणे बिम्बे पूजिता कमलोदरे ॥ २७ ॥
मूलम्
सम्यक् प्रणवरूपेण तस्माच्छङ्खोदरे सदा ।
साधर्म्यलक्षणे बिम्बे पूजिता कमलोदरे ॥ २७ ॥
विश्वास-प्रस्तुतिः
भवत्यहरिकी 25 श्रीघ्रं क्षयत्रं कल्मषस्य च ।
यज्ञाङ्गतेव्ययाशक्ति कुम्भोदरगताम्बुजे 26 ॥ २८ ॥
विश्वास-प्रस्तुतिः
इष्टा फलप्रदा सम्यग्भवते विधिनाशना ? ।
विस्तारं तेऽथ तत्त्वस्य लक्षयित्वा प्रकल्प्य च ॥ २९ ॥
मूलम्
इष्टा फलप्रदा सम्यग्भवते विधिनाशना ? ।
विस्तारं तेऽथ तत्त्वस्य लक्षयित्वा प्रकल्प्य च ॥ २९ ॥
विश्वास-प्रस्तुतिः
बहिराग्नेयमाधारमग्नेर्व * * * * स्तथैव च ।
एवं ध्रुवस्वरूपं च स्थिरं कृत्यज तद्विज ? ॥ ३० ॥
मूलम्
बहिराग्नेयमाधारमग्नेर्व * * * * स्तथैव च ।
एवं ध्रुवस्वरूपं च स्थिरं कृत्यज तद्विज ? ॥ ३० ॥
विश्वास-प्रस्तुतिः
ततः प्रविश्य तन्मध्यं क्षमातत्त्वं तपस्थितम् ।
ऊरूकृतां स्ववीर्येण जले निवसतां सती ? ॥ ३१ ॥
मूलम्
ततः प्रविश्य तन्मध्यं क्षमातत्त्वं तपस्थितम् ।
ऊरूकृतां स्ववीर्येण जले निवसतां सती ? ॥ ३१ ॥
विश्वास-प्रस्तुतिः
निहत्य जलजाद्दोषाद्भूमिसृष्टिं चकार च ।
प्राजापत्येन विधिना ततः करणमाश्रयेत् ॥ ३२ ॥
मूलम्
निहत्य जलजाद्दोषाद्भूमिसृष्टिं चकार च ।
प्राजापत्येन विधिना ततः करणमाश्रयेत् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
एतस्मात् कारणाद्ब्रह्मन् पूज्य कुम्भोदराम्बुजे ।
वाराही भगवद्व्यक्तिर्नीलजीमूतसन्निभा ॥ ३३ ॥
मूलम्
एतस्मात् कारणाद्ब्रह्मन् पूज्य कुम्भोदराम्बुजे ।
वाराही भगवद्व्यक्तिर्नीलजीमूतसन्निभा ॥ ३३ ॥
विश्वास-प्रस्तुतिः
एवं स्त ?शक्तयः 27 पूज्या परिवारसमन्विताः ।
नवपीठे महायागे तं च कृत्स्नं वदामि ते ॥ ३४ ॥
मूलम्
एवं स्त ?शक्तयः 27 पूज्या परिवारसमन्विताः ।
नवपीठे महायागे तं च कृत्स्नं वदामि ते ॥ ३४ ॥
विश्वास-प्रस्तुतिः
येन सन्दृष्टमात्रेण भवबन्धक्षयो भवेत् ।
क्षेत्रं द्विरष्टधा कृत्वा समैर्भागैस्तु पूर्वदिक् ॥ ३५ ॥
मूलम्
येन सन्दृष्टमात्रेण भवबन्धक्षयो भवेत् ।
क्षेत्रं द्विरष्टधा कृत्वा समैर्भागैस्तु पूर्वदिक् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
एते संविभजेत् पश्चाद्भागं षोढा तु लाञ्छयेत् ।
यथा जायन्ति भागानां सहस्राणि निवारवम् ? ॥ ३६ ॥
मूलम्
एते संविभजेत् पश्चाद्भागं षोढा तु लाञ्छयेत् ।
यथा जायन्ति भागानां सहस्राणि निवारवम् ? ॥ ३६ ॥
विश्वास-प्रस्तुतिः
शतद्वयं शतामन्ये ? मन्ये षोडश कोष्ठगा 28 ।
एवं सम्पूजयित्वा तु क्षेत्रं स्वं विततं द्विज ॥ ३७ ॥
मूलम्
शतद्वयं शतामन्ये ? मन्ये षोडश कोष्ठगा 28 ।
एवं सम्पूजयित्वा तु क्षेत्रं स्वं विततं द्विज ॥ ३७ ॥
विश्वास-प्रस्तुतिः
चतुर्विंशत्यत्रकरं ? यजनार्थं नवात्मनि ।
साधनीयात्ममध्ये तु मण्डलानवकक्रमात् ॥ ३८ ॥
मूलम्
चतुर्विंशत्यत्रकरं ? यजनार्थं नवात्मनि ।
साधनीयात्ममध्ये तु मण्डलानवकक्रमात् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
द्वारशोभाश्रियुक्तानि तानि वीर्ये युतानि च ।
मध्ये 29 तत्र च युक्तानि समानि विषमाणि च ॥ ३९ ॥
मूलम्
द्वारशोभाश्रियुक्तानि तानि वीर्ये युतानि च ।
मध्ये 29 तत्र च युक्तानि समानि विषमाणि च ॥ ३९ ॥
विश्वास-प्रस्तुतिः
शतार्धेन षडूनेन त्वंशकानां 30 शतेन तु ।
कल्पयेत् क्षेत्रमध्ये तु मण्डलं प्रथमं द्विज ॥ ४० ॥
मूलम्
शतार्धेन षडूनेन त्वंशकानां 30 शतेन तु ।
कल्पयेत् क्षेत्रमध्ये तु मण्डलं प्रथमं द्विज ॥ ४० ॥
विश्वास-प्रस्तुतिः
चतुर्द्वाराणि पीठाढ्यं 31 बैम्बक्षेत्रविभूषितम् ।
मध्यषट्त्रिंशदंशानि प्रथमं परिमार्जयेत् ॥ ४१ ॥
मूलम्
चतुर्द्वाराणि पीठाढ्यं 31 बैम्बक्षेत्रविभूषितम् ।
मध्यषट्त्रिंशदंशानि प्रथमं परिमार्जयेत् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
बिम्बायापि तु सा ज्ञेया पीठपङ्क्त्या तु तद्बहिः ।
तस्मादविगमांशानां 32 मध्यतो दिक्षु लोपयेत् ॥ ४२ ॥
मूलम्
बिम्बायापि तु सा ज्ञेया पीठपङ्क्त्या तु तद्बहिः ।
तस्मादविगमांशानां 32 मध्यतो दिक्षु लोपयेत् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
ईशाग्नियातुसामीरकोणेष्वत्र 33 त्रयं त्रयम् ।
द्वाराणि च सकोणभागं ? पद्मपङ्क्तिद्वयेन तु ॥ ४३ ॥
मूलम्
ईशाग्नियातुसामीरकोणेष्वत्र 33 त्रयं त्रयम् ।
द्वाराणि च सकोणभागं ? पद्मपङ्क्तिद्वयेन तु ॥ ४३ ॥
विश्वास-प्रस्तुतिः
चतुर्दिक्ष्वन्तरा 34 पङ्क्तौ कर्णार्थं कोष्ठकद्वयोः ।
उपकर्णप्रसिद्ध्यर्थं तद्बाह्यं तु चतुष्टयम् ॥ ४४ ॥
मूलम्
चतुर्दिक्ष्वन्तरा 34 पङ्क्तौ कर्णार्थं कोष्ठकद्वयोः ।
उपकर्णप्रसिद्ध्यर्थं तद्बाह्यं तु चतुष्टयम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
शोभं चतुर्थकोणस्थमंशकानां त्रिकद्वयम् ।
कृत्वैवं मण्डलं मध्ये बाह्यतस्तस्य 35 मार्जयेत् ॥ ४५ ॥
मूलम्
शोभं चतुर्थकोणस्थमंशकानां त्रिकद्वयम् ।
कृत्वैवं मण्डलं मध्ये बाह्यतस्तस्य 35 मार्जयेत् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
वीथ्यर्थं पङ्क्तिषट्कं तु प्रागुदग्याम्यपश्चिमम् 36 ।
अथ क्षेत्रस्य पूर्वात्ममण्डलं 37 मध्यते ? परम् ॥ ४६ ॥
मूलम्
वीथ्यर्थं पङ्क्तिषट्कं तु प्रागुदग्याम्यपश्चिमम् 36 ।
अथ क्षेत्रस्य पूर्वात्ममण्डलं 37 मध्यते ? परम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
भागैः पूर्वोक्तसङ्ख्यैस्तु मार्जयेत्तद्वदेव हि ।
तस्य शोभान्वितं तत् स्याच्चतुर्दिक्ष्वब्जसम्भव ॥ ४७ ॥
मूलम्
भागैः पूर्वोक्तसङ्ख्यैस्तु मार्जयेत्तद्वदेव हि ।
तस्य शोभान्वितं तत् स्याच्चतुर्दिक्ष्वब्जसम्भव ॥ ४७ ॥
प्। ६४)
विश्वास-प्रस्तुतिः
स्थानं संसाधयन्नेषां 38 शोभानामवधारय ।
द्वारपार्श्वद्वयं कुर्याच्छुभं शोभाद्वयं द्विज ॥ ४८ ॥
मूलम्
स्थानं संसाधयन्नेषां 38 शोभानामवधारय ।
द्वारपार्श्वद्वयं कुर्याच्छुभं शोभाद्वयं द्विज ॥ ४८ ॥
विश्वास-प्रस्तुतिः
तदर्थं बाह्यपङ्क्तौ तु एकांशं त्रिण्यतोऽन्तरात् ।
साम्पकोष्ठकमायातु 39 पर्यस्तद्वद्भवद्भवेत् 40 ॥ ४९ ॥
मूलम्
तदर्थं बाह्यपङ्क्तौ तु एकांशं त्रिण्यतोऽन्तरात् ।
साम्पकोष्ठकमायातु 39 पर्यस्तद्वद्भवद्भवेत् 40 ॥ ४९ ॥
विश्वास-प्रस्तुतिः
समीपवर्तिशोभस्य कोणं चापथकः 41 पयेत् ।
उभाभ्यामपि पङ्क्तिभ्यामंशषट्कोणपूर्ववत् ? ॥ ५० ॥
मूलम्
समीपवर्तिशोभस्य कोणं चापथकः 41 पयेत् ।
उभाभ्यामपि पङ्क्तिभ्यामंशषट्कोणपूर्ववत् ? ॥ ५० ॥
विश्वास-प्रस्तुतिः
मार्जयेद्वीथिसिद्ध्यर्थं दिक्त्रयात् पूर्वमेव तु ।
पङ्क्तिषट्कं तुकाभानां ? याम्योदक्पूर्वदिक्त्रयम् ॥ ५१ ॥
मूलम्
मार्जयेद्वीथिसिद्ध्यर्थं दिक्त्रयात् पूर्वमेव तु ।
पङ्क्तिषट्कं तुकाभानां ? याम्योदक्पूर्वदिक्त्रयम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
अनेन विधिना कुर्यादंशां (न्) 42 कुर्याच्च लोपयेत् ।
यथा न हीयते सङ्ख्या नवपीठेति या स्थिता ॥ ५२ ॥
मूलम्
अनेन विधिना कुर्यादंशां (न्) 42 कुर्याच्च लोपयेत् ।
यथा न हीयते सङ्ख्या नवपीठेति या स्थिता ॥ ५२ ॥
विश्वास-प्रस्तुतिः
प्रकल्प्य विधिनाऽनेन विधियुक्तानि पौष्कर ।
तल्लङ्घनं स्यादस्त्रस्य तद्द्वारोपगतस्य च ॥ ५३ ॥
मूलम्
प्रकल्प्य विधिनाऽनेन विधियुक्तानि पौष्कर ।
तल्लङ्घनं स्यादस्त्रस्य तद्द्वारोपगतस्य च ॥ ५३ ॥
विश्वास-प्रस्तुतिः
अंशपङ्क्तिद्विषट्कोणदिक्षु द्वारचतुष्टयम् ।
कुर्याच्छोभाष्टकं चैव तूपशोभाष्टकं तहा ॥ ५४ ॥
मूलम्
अंशपङ्क्तिद्विषट्कोणदिक्षु द्वारचतुष्टयम् ।
कुर्याच्छोभाष्टकं चैव तूपशोभाष्टकं तहा ॥ ५४ ॥
विश्वास-प्रस्तुतिः
चतुष्टयं च कोणानां रेखाणां त्रितयं बहिः ।
शतमष्टाधिकं चैव द्वारं द्वारात्तु लोपयेत् ॥ ५५ ॥
मूलम्
चतुष्टयं च कोणानां रेखाणां त्रितयं बहिः ।
शतमष्टाधिकं चैव द्वारं द्वारात्तु लोपयेत् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
अशीत्येकाधिकाद्भगात् प्रतिशोभात्तु मार्जयेत् ।
उपशोभप्रसिद्ध्यर्थं तावत्तच्चांशकं स्मृतम् ॥ ५६ ॥
मूलम्
अशीत्येकाधिकाद्भगात् प्रतिशोभात्तु मार्जयेत् ।
उपशोभप्रसिद्ध्यर्थं तावत्तच्चांशकं स्मृतम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
एकैकं मार्जयेत् कोणं क्रमशोनं च तत्त्रयम् ।
प्रागेव कल्पनं कृत्वा ततस्साधनमाचरेत् ॥ ५७ ॥
मूलम्
एकैकं मार्जयेत् कोणं क्रमशोनं च तत्त्रयम् ।
प्रागेव कल्पनं कृत्वा ततस्साधनमाचरेत् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
द्वारस्य वीथिबाह्यात्तु शोध्यः पङ्क्तित्रयाद्विति ? ।
षडंशमंशकानां तु स्याद्यथाऽष्टादशांसकात् 43 ॥ ५८ ॥
मूलम्
द्वारस्य वीथिबाह्यात्तु शोध्यः पङ्क्तित्रयाद्विति ? ।
षडंशमंशकानां तु स्याद्यथाऽष्टादशांसकात् 43 ॥ ५८ ॥
विश्वास-प्रस्तुतिः
जायते द्वारकर्णं तु चतुरश्रायतं समम् ।
कर्णबाह्ये ततो ब्रह्मन्नुपकर्णप्रसिद्धये ॥ ५९ ॥
मूलम्
जायते द्वारकर्णं तु चतुरश्रायतं समम् ।
कर्णबाह्ये ततो ब्रह्मन्नुपकर्णप्रसिद्धये ॥ ५९ ॥
विश्वास-प्रस्तुतिः
पङ्क्तित्रयं मार्जनीयं भागद्वादशकान्वितम् ।
यथा षट्त्रिंशदंशानि मार्जितानि भवन्ति हि ॥ ६० ॥
मूलम्
पङ्क्तित्रयं मार्जनीयं भागद्वादशकान्वितम् ।
यथा षट्त्रिंशदंशानि मार्जितानि भवन्ति हि ॥ ६० ॥
विश्वास-प्रस्तुतिः
अथोपकर्णबाह्ये तु द्वाराधारं प्रकल्पयेत् ।
उपकर्णोपमं रम्यं तदाऽन्यत् 44 कमलोद्भव ॥ ६१ ॥
मूलम्
अथोपकर्णबाह्ये तु द्वाराधारं प्रकल्पयेत् ।
उपकर्णोपमं रम्यं तदाऽन्यत् 44 कमलोद्भव ॥ ६१ ॥
विश्वास-प्रस्तुतिः
भागपङ्क्तित्रयं चैव युक्तमष्टादशांशकैः ।
तर्दनीयं यदा 45 यस्या पञ्चाशच्चतुराधिका ॥ ६२ ॥
मूलम्
भागपङ्क्तित्रयं चैव युक्तमष्टादशांशकैः ।
तर्दनीयं यदा 45 यस्या पञ्चाशच्चतुराधिका ॥ ६२ ॥
विश्वास-प्रस्तुतिः
लुप्त्वैवं तु भवेद्द्वारं त्रिपुनन्त्वादिशन्त्वतः 46 ।
द्वारपार्श्वोपगं कुर्याच्छोभात्तस्मात्तु लोपयेत् ॥ ६३ ॥
मूलम्
लुप्त्वैवं तु भवेद्द्वारं त्रिपुनन्त्वादिशन्त्वतः 46 ।
द्वारपार्श्वोपगं कुर्याच्छोभात्तस्मात्तु लोपयेत् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
द्वारकर्णसमीपाच्च अंशपञ्चदशान्वितम् 47 ।
पङ्क्तित्रयं तु वै ब्रह्मंश्चत्वारिंशद्यथाक्रमात् ॥ ६४ ॥
मूलम्
द्वारकर्णसमीपाच्च अंशपञ्चदशान्वितम् 47 ।
पङ्क्तित्रयं तु वै ब्रह्मंश्चत्वारिंशद्यथाक्रमात् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
पञ्चाधिकाश्च 48 जायन्ते सङ्ख्यामानं तु पौष्कर ।
ततोपकर्णनिकटान्नवभागसमन्वितम् ॥ ६५ ॥
मूलम्
पञ्चाधिकाश्च 48 जायन्ते सङ्ख्यामानं तु पौष्कर ।
ततोपकर्णनिकटान्नवभागसमन्वितम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
त्रितयं चैव पङ्क्तिभ्यां लोपनीयं प्रयत्नतः ।
जायते सङ्ख्यमानं तु * * * * सप्तविंशत्यंशका ? ॥ ६६ ॥
मूलम्
त्रितयं चैव पङ्क्तिभ्यां लोपनीयं प्रयत्नतः ।
जायते सङ्ख्यमानं तु * * * * सप्तविंशत्यंशका ? ॥ ६६ ॥
विश्वास-प्रस्तुतिः
तद्वाधारसमीपात्तु अंशकत्रयसंयुतम् ।
पङ्क्तित्रयं शोधनीयं यथाऽस्य 49 * * * * ष्टयम् ॥ ६७ ॥
मूलम्
तद्वाधारसमीपात्तु अंशकत्रयसंयुतम् ।
पङ्क्तित्रयं शोधनीयं यथाऽस्य 49 * * * * ष्टयम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
शोभं बाह्याद्यालप्तमुपशोभा * * * * न्तरात् ।
सम्पाद्य चोपशोभं वै कोणशुद्धिं समाचरेत् ॥ ६८ ॥
मूलम्
शोभं बाह्याद्यालप्तमुपशोभा * * * * न्तरात् ।
सम्पाद्य चोपशोभं वै कोणशुद्धिं समाचरेत् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
प्रतिपङ्क्तित्रयाच्चैवमादिमध्यबहिर्मता ।
नवाधिकानि नवतिकोष्ठकानि तु मार्जयेत् ॥ ६९ ॥
मूलम्
प्रतिपङ्क्तित्रयाच्चैवमादिमध्यबहिर्मता ।
नवाधिकानि नवतिकोष्ठकानि तु मार्जयेत् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
यावद्भवन्ति भागानां त्रिभिरूनं शतत्रयम् ।
द्वाराधारं बहिस्तेन भागं पङ्क्तित्रयेण तु ॥ ७० ॥
मूलम्
यावद्भवन्ति भागानां त्रिभिरूनं शतत्रयम् ।
द्वाराधारं बहिस्तेन भागं पङ्क्तित्रयेण तु ॥ ७० ॥
प्। ६५)
विश्वास-प्रस्तुतिः
प्रतिवारणरेखाणां त्रितयं पञ्चकं तु वा ।
अथवा पट्टिकानां तु सम्पाद्य वै परानना ॥ ७१ ॥
मूलम्
प्रतिवारणरेखाणां त्रितयं पञ्चकं तु वा ।
अथवा पट्टिकानां तु सम्पाद्य वै परानना ॥ ७१ ॥
विश्वास-प्रस्तुतिः
भवन्तमपरद्वारे कुर्यात् क्षेत्रस्य पौष्कर ।
रेखागणं तु तद्बह्यान्मार्जं ? वा पट्टिकात्रयम् ॥ ७२ ॥
मूलम्
भवन्तमपरद्वारे कुर्यात् क्षेत्रस्य पौष्कर ।
रेखागणं तु तद्बह्यान्मार्जं ? वा पट्टिकात्रयम् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
विस्तीर्णमस्त्रविविधा यदिवेच्छसि पौष्कर ।
तदर्धं पङ्क्तिनवकं मार्जयित्वाऽधिकल्पयेत् ॥ ७३ ॥
मूलम्
विस्तीर्णमस्त्रविविधा यदिवेच्छसि पौष्कर ।
तदर्धं पङ्क्तिनवकं मार्जयित्वाऽधिकल्पयेत् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
द्वारादीन् पदषट्कोणान् प्रागुक्तेन तु ।
पङ्क्तिद्वयं द्वयेनैव द्वारकर्णादिको ? द्विज ॥ ७४ ॥
मूलम्
द्वारादीन् पदषट्कोणान् प्रागुक्तेन तु ।
पङ्क्तिद्वयं द्वयेनैव द्वारकर्णादिको ? द्विज ॥ ७४ ॥
विश्वास-प्रस्तुतिः
सङ्ख्यानामंशकानां तु मण्डलं द्वियवेषु च ।
त्रिपङ्क्तिह्रासाद्बोद्धव्यं स्वयं किं कथये न तु ॥ ७५ ॥
मूलम्
सङ्ख्यानामंशकानां तु मण्डलं द्वियवेषु च ।
त्रिपङ्क्तिह्रासाद्बोद्धव्यं स्वयं किं कथये न तु ॥ ७५ ॥
विश्वास-प्रस्तुतिः
संशोध्य मण्डलानां तु प्राङ्मध्ये बिम्बसन्ततिम् ।
द्विकप्रमाणे रेखासु समासु सुसितानि च ॥ ७६ ॥
मूलम्
संशोध्य मण्डलानां तु प्राङ्मध्ये बिम्बसन्ततिम् ।
द्विकप्रमाणे रेखासु समासु सुसितानि च ॥ ७६ ॥
विश्वास-प्रस्तुतिः
कृत्वा चैव परिच्छिन्ने बिम्बबाह्यात् क्रमेण तु ।
रञ्जयेद्विविधानेन 50 क्षेत्रं वै ह्यनलान्वितम् ॥ ७७ ॥
मूलम्
कृत्वा चैव परिच्छिन्ने बिम्बबाह्यात् क्रमेण तु ।
रञ्जयेद्विविधानेन 50 क्षेत्रं वै ह्यनलान्वितम् ॥ ७७ ॥
विश्वास-प्रस्तुतिः
बिम्बैर्विना बता ? बाह्यं पाण्डुरक्तेन चात्र वै ।
राजपाषाण तुल्येन 51 पैठीयं चरणावलम् ? ॥ ७८ ॥
मूलम्
बिम्बैर्विना बता ? बाह्यं पाण्डुरक्तेन चात्र वै ।
राजपाषाण तुल्येन 51 पैठीयं चरणावलम् ? ॥ ७८ ॥
विश्वास-प्रस्तुतिः
शतधारनिभेनाथ 52 तद्गात्रं कवचं च यत् ।
तुषारारुणभेदेन नृपोपलनिभेन वा ॥ ७९ ॥
मूलम्
शतधारनिभेनाथ 52 तद्गात्रं कवचं च यत् ।
तुषारारुणभेदेन नृपोपलनिभेन वा ॥ ७९ ॥
विश्वास-प्रस्तुतिः
पूरयेद्रागपीतेन पीठकोणचतुष्टयम् ।
समारभ्य तु चैशानाद्यावत् कोणं तु मारुतम् ॥ ८० ॥
मूलम्
पूरयेद्रागपीतेन पीठकोणचतुष्टयम् ।
समारभ्य तु चैशानाद्यावत् कोणं तु मारुतम् ॥ ८० ॥
विश्वास-प्रस्तुतिः
यागक्रमेणानेनैव त्वाप्योदक्पूर्वदक्षिणम् 53 ।
दिक्चतुष्कं तु वैरस्वं ? 54 द्वाराणि सुसितेन च ॥ ८१ ॥
मूलम्
यागक्रमेणानेनैव त्वाप्योदक्पूर्वदक्षिणम् 53 ।
दिक्चतुष्कं तु वैरस्वं ? 54 द्वाराणि सुसितेन च ॥ ८१ ॥
विश्वास-प्रस्तुतिः
रक्तोज्ज्वलेन रागेण पूरयित्वा कजं द्विज ।
अन्तरात् पाण्डुरक्तेन होमद्भोनोपशोभकम् 55 ॥ ८२ ॥
मूलम्
रक्तोज्ज्वलेन रागेण पूरयित्वा कजं द्विज ।
अन्तरात् पाण्डुरक्तेन होमद्भोनोपशोभकम् 55 ॥ ८२ ॥
विश्वास-प्रस्तुतिः
मध्यात्मन्तात ? 56 भेदेन पूरयेत्तदनन्तरम् ।
हेमाभेनाथ वै मध्याद्बाह्यान्मरतकेन तु ॥ ८३ ॥
मूलम्
मध्यात्मन्तात ? 56 भेदेन पूरयेत्तदनन्तरम् ।
हेमाभेनाथ वै मध्याद्बाह्यान्मरतकेन तु ॥ ८३ ॥
विश्वास-प्रस्तुतिः
रक्तोज्ज्वलेन कोणानि केवलेनाथवा 57 द्विज ।
सह वै पाण्डरक्तेन रञ्जनीयानि तेन वा ॥ ८४ ॥
मूलम्
रक्तोज्ज्वलेन कोणानि केवलेनाथवा 57 द्विज ।
सह वै पाण्डरक्तेन रञ्जनीयानि तेन वा ॥ ८४ ॥
विश्वास-प्रस्तुतिः
यथा विभागसंस्थेन तन्मे निगदतश्शृणु ।
अंशपङ्क्तित्रयोत्थेन कोणमानस्य 58 मध्यतः ॥ ८५ ॥
मूलम्
यथा विभागसंस्थेन तन्मे निगदतश्शृणु ।
अंशपङ्क्तित्रयोत्थेन कोणमानस्य 58 मध्यतः ॥ ८५ ॥
विश्वास-प्रस्तुतिः
पाण्डरोज्ज्वलरागेण पूरणीयं तदन्तरात् ।
रक्तोज्ज्वलेन रजसा रक्तेन च विभूषयेत् ॥ ८६ ॥
मूलम्
पाण्डरोज्ज्वलरागेण पूरणीयं तदन्तरात् ।
रक्तोज्ज्वलेन रजसा रक्तेन च विभूषयेत् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
रक्तोज्ज्वलेन वा मध्याद्रागेण परिपूरयेत् ।
आद्यन्तात् पाण्डुरक्तेन रजसा कमलेन च ॥ ८७ ॥
मूलम्
रक्तोज्ज्वलेन वा मध्याद्रागेण परिपूरयेत् ।
आद्यन्तात् पाण्डुरक्तेन रजसा कमलेन च ॥ ८७ ॥
विश्वास-प्रस्तुतिः
कर्णात् कर्णा * * * * पासूत्रा ? दत्वा कोणाद्विमाजयेत् ।
रक्तोज्ज्वलेन भागैकं पाण्डुरक्तेन चापरम् ॥ ८८ ॥
मूलम्
कर्णात् कर्णा * * * * पासूत्रा ? दत्वा कोणाद्विमाजयेत् ।
रक्तोज्ज्वलेन भागैकं पाण्डुरक्तेन चापरम् ॥ ८८ ॥
विश्वास-प्रस्तुतिः
प्राग्वद्वा 59 वैपरीत्येनाप्यर्धमर्धेन रञ्जयेत् ।
रजसा तु यथार्थार्थमसदृश्येन राजते ॥ ८९ ॥
मूलम्
प्राग्वद्वा 59 वैपरीत्येनाप्यर्धमर्धेन रञ्जयेत् ।
रजसा तु यथार्थार्थमसदृश्येन राजते ॥ ८९ ॥
विश्वास-प्रस्तुतिः
नग्नाश्रिविधिनाऽनेन 60 बाह्यं रेखास्वतादिता ? ।
रेखानां चैव रागस्य स्थानभेदस्थितस्य च ॥ ९० ॥
मूलम्
नग्नाश्रिविधिनाऽनेन 60 बाह्यं रेखास्वतादिता ? ।
रेखानां चैव रागस्य स्थानभेदस्थितस्य च ॥ ९० ॥
विश्वास-प्रस्तुतिः
व्यवधानविधिं कुर्यादन्योन्यरजसा 61 तु वै ।
यागोचितेन 62 कुसुमैः पीठादि परिपूरयेत् ॥ ९१ ॥
विश्वास-प्रस्तुतिः
त्यक्त्वा परार्धमाभं तु ह्येकैकस्मिंस्तु मण्डले ।
बाह्यतो द्विजरेखार्थी कुङ्कुमाद्यैरनन्तरम् ॥ ९२ ॥
मूलम्
त्यक्त्वा परार्धमाभं तु ह्येकैकस्मिंस्तु मण्डले ।
बाह्यतो द्विजरेखार्थी कुङ्कुमाद्यैरनन्तरम् ॥ ९२ ॥
प्। ६६)
मण्डलभ्रमणीं 63 सर्वामुपलिप्य सितादिना ।
[^64] * * * * * * * * * * * * * * * * ।
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां
नवपद्मविधानलक्षणो नाम
दशमोऽध्यायः ॥ १० ॥