अथ नवमोऽध्यायः
ऋषय ऊचुः
विश्वास-प्रस्तुतिः
ब्रह्मन् ब्रह्मविदां श्रेष्ठ मिश्रचक्रं तु कीदृशम् ।
एतत्संशयमाचक्ष्व ऋषीणां हितकाम्यया ॥ १ ॥
मूलम्
ब्रह्मन् ब्रह्मविदां श्रेष्ठ मिश्रचक्रं तु कीदृशम् ।
एतत्संशयमाचक्ष्व ऋषीणां हितकाम्यया ॥ १ ॥
पौष्कर उवाच
विश्वास-प्रस्तुतिः
एवमेव पुरा विप्रसंशयाद्विप्रबुद्धिना ।
सर्वलोकहितार्थाय मया सञ्चोदितं प्रभो ? ॥ २ ॥
मूलम्
एवमेव पुरा विप्रसंशयाद्विप्रबुद्धिना ।
सर्वलोकहितार्थाय मया सञ्चोदितं प्रभो ? ॥ २ ॥
विश्वास-प्रस्तुतिः
उत्तिष्ठ 1 * * * * येनोक्तं यत् पुरा तद्वदस्व मे ।
मिश्राणां चक्रयागानां लक्षणं लक्ष्मिनन्दन ॥ ३ ॥
मूलम्
उत्तिष्ठ 1 * * * * येनोक्तं यत् पुरा तद्वदस्व मे ।
मिश्राणां चक्रयागानां लक्षणं लक्ष्मिनन्दन ॥ ३ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
उत्तमादिविभागेन चक्रेषूक्ता यथा पुरा ।
कल्पना विविधा तद्वन्मिश्रेषु परिकीर्तिता ॥ ४ ॥
मूलम्
उत्तमादिविभागेन चक्रेषूक्ता यथा पुरा ।
कल्पना विविधा तद्वन्मिश्रेषु परिकीर्तिता ॥ ४ ॥
विश्वास-प्रस्तुतिः
मुख्या वै मध्यमा चान्या ततश्चैवाधमा 2 स्मृता ।
मुख्यसङ्ख्यामनाख्यातं ? त्रिधा वै मध्यका भवेत् ॥ ५ ॥
मूलम्
मुख्या वै मध्यमा चान्या ततश्चैवाधमा 2 स्मृता ।
मुख्यसङ्ख्यामनाख्यातं ? त्रिधा वै मध्यका भवेत् ॥ ५ ॥
विश्वास-प्रस्तुतिः
विज्ञेयं च तथा तद्वन्मिश्राख्येष्वम्बुजोद्भव ।
सविधा 3 नवधा या वै प्रथमा परिकल्पना ॥ ६ ॥
मूलम्
विज्ञेयं च तथा तद्वन्मिश्राख्येष्वम्बुजोद्भव ।
सविधा 3 नवधा या वै प्रथमा परिकल्पना ॥ ६ ॥
विश्वास-प्रस्तुतिः
साम्प्रतं तामहं वच्मि समासादवधारय ।
प्रागष्टपत्रं कमलं त्वसंसक्तदलं लिखेत् ॥ ७ ॥
मूलम्
साम्प्रतं तामहं वच्मि समासादवधारय ।
प्रागष्टपत्रं कमलं त्वसंसक्तदलं लिखेत् ॥ ७ ॥
विश्वास-प्रस्तुतिः
तद्बहिश्चक्रषट्कोणं मिश्रं कुर्यात्तु चक्रराट् ।
यश्चक्रैस्साधनीयं तं रक्तचक्राणि पौष्कर ॥ ८ ॥
मूलम्
तद्बहिश्चक्रषट्कोणं मिश्रं कुर्यात्तु चक्रराट् ।
यश्चक्रैस्साधनीयं तं रक्तचक्राणि पौष्कर ॥ ८ ॥
विश्वास-प्रस्तुतिः
परस्वं च पथीहीरनिसूतं 4 निसु संलिखेत् ।
अथवा षष्ठपूर्वाभ्यां चक्राभ्यां सम्प्रदर्शयेत् ॥ ९ ॥
मूलम्
परस्वं च पथीहीरनिसूतं 4 निसु संलिखेत् ।
अथवा षष्ठपूर्वाभ्यां चक्राभ्यां सम्प्रदर्शयेत् ॥ ९ ॥
विश्वास-प्रस्तुतिः
पूर्ववन्नेमिभूमौ तु वर्ज्यं मध्यचतुष्टयम् ।
बहिस्स्थितं वा चक्रे * * * * त्वेकस्मिन् प्रधयस्स्मृताः ॥ १० ॥
मूलम्
पूर्ववन्नेमिभूमौ तु वर्ज्यं मध्यचतुष्टयम् ।
बहिस्स्थितं वा चक्रे * * * * त्वेकस्मिन् प्रधयस्स्मृताः ॥ १० ॥
प्। ५४)
विश्वास-प्रस्तुतिः
अध्यक्षं लक्ष्यते तेषां चक्राणां भिन्नरूपिणाम् ।
आवार्यावारकाख्येन 5 संस्थाने संस्थिते सति ॥ ११ ॥
मूलम्
अध्यक्षं लक्ष्यते तेषां चक्राणां भिन्नरूपिणाम् ।
आवार्यावारकाख्येन 5 संस्थाने संस्थिते सति ॥ ११ ॥
विश्वास-प्रस्तुतिः
प्रयोजनं मया ते वै प्रधिषु प्रागुदीरितम् ।
आदावुत्तमचक्राणां यावन्मध्येऽन्तरं तु वै ॥ १२ ॥
मूलम्
प्रयोजनं मया ते वै प्रधिषु प्रागुदीरितम् ।
आदावुत्तमचक्राणां यावन्मध्येऽन्तरं तु वै ॥ १२ ॥
विश्वास-प्रस्तुतिः
चक्रयागमिदं 6 मिश्रं प्रथमं चामर ? शृणु ।
आरभ्योत्तममध्यात्तु चक्राद्यावत् प्रजायते ॥ १३ ॥
मूलम्
चक्रयागमिदं 6 मिश्रं प्रथमं चामर ? शृणु ।
आरभ्योत्तममध्यात्तु चक्राद्यावत् प्रजायते ॥ १३ ॥
विश्वास-प्रस्तुतिः
कानीयोत्तमचक्रं तु द्वितीयं 7 मिश्रमिश्रराट् ।
अनेन क्रमयोगेन मिश्रीकरणमाचरेत् ॥ १४ ॥
मूलम्
कानीयोत्तमचक्रं तु द्वितीयं 7 मिश्रमिश्रराट् ।
अनेन क्रमयोगेन मिश्रीकरणमाचरेत् ॥ १४ ॥
विश्वास-प्रस्तुतिः
यावन्न्यूनेतराच्चक्राच्चक्रमध्यममध्यमम् ।
भवत्येवं कृते सम्यक् चक्र षट्का 8 * * * * शुभम् ॥ १५ ॥
मूलम्
यावन्न्यूनेतराच्चक्राच्चक्रमध्यममध्यमम् ।
भवत्येवं कृते सम्यक् चक्र षट्का 8 * * * * शुभम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
मिश्राणि चक्रयागानां नवकं परिसङ्ख्यया ।
इत्युक्ता वै समानेनाप्युत्तमा मिश्रकल्पना ॥ १६ ॥
मूलम्
मिश्राणि चक्रयागानां नवकं परिसङ्ख्यया ।
इत्युक्ता वै समानेनाप्युत्तमा मिश्रकल्पना ॥ १६ ॥
विश्वास-प्रस्तुतिः
द्वितीयामथ वक्ष्यामि मध्याख्या या त्रिधा हि वै ।
त्रिह्येकनाभि 9 वा तद्वद्युक्तं 10 नेमित्रयेण तु ॥ १७ ॥
मूलम्
द्वितीयामथ वक्ष्यामि मध्याख्या या त्रिधा हि वै ।
त्रिह्येकनाभि 9 वा तद्वद्युक्तं 10 नेमित्रयेण तु ॥ १७ ॥
विश्वास-प्रस्तुतिः
लिखेच्चक्रं तु वै पूर्वं पद्म्बाह्ये यथेच्छया ।
सनाभिनेमियुक्तस्य 11 तस्य चक्राम्बुजस्य च ॥ १८ ॥
मूलम्
लिखेच्चक्रं तु वै पूर्वं पद्म्बाह्ये यथेच्छया ।
सनाभिनेमियुक्तस्य 11 तस्य चक्राम्बुजस्य च ॥ १८ ॥
विश्वास-प्रस्तुतिः
क्रमेण च बहिष्कुर्याच्चक्राणां पङ्कजं 12 तु वै ।
तेनाभिदृत ? वै ब्रह्मन् नेमियुक्तं समालिखेत् ॥ १९ ॥
मूलम्
क्रमेण च बहिष्कुर्याच्चक्राणां पङ्कजं 12 तु वै ।
तेनाभिदृत ? वै ब्रह्मन् नेमियुक्तं समालिखेत् ॥ १९ ॥
विश्वास-प्रस्तुतिः
तस्माद्वा पूर्वचक्रस्य नेमिनाभ्यवरस्य च ।
अनेन क्रमयोगेन लोहं नाभिगणं नयेत् ॥ २० ॥
मूलम्
तस्माद्वा पूर्वचक्रस्य नेमिनाभ्यवरस्य च ।
अनेन क्रमयोगेन लोहं नाभिगणं नयेत् ॥ २० ॥
विश्वास-प्रस्तुतिः
अर्धषट्चक्रषष्ठस्य साम्प्रतं 13 नेमिपूर्ववत् ।
कुर्याद्यत्नेन चेत् तेषां मध्यमा कल्पना स्मृता ॥ २१ ॥
मूलम्
अर्धषट्चक्रषष्ठस्य साम्प्रतं 13 नेमिपूर्ववत् ।
कुर्याद्यत्नेन चेत् तेषां मध्यमा कल्पना स्मृता ॥ २१ ॥
विश्वास-प्रस्तुतिः
चक्राम्बुजेषु मिश्रेषु त्ववरामवधारय 14 ।
त्रिनाभिसाम्बुजं कुर्याद्विना ह्येकाञ्चितं ? तु वा ॥ २२ ॥
मूलम्
चक्राम्बुजेषु मिश्रेषु त्ववरामवधारय 14 ।
त्रिनाभिसाम्बुजं कुर्याद्विना ह्येकाञ्चितं ? तु वा ॥ २२ ॥
विश्वास-प्रस्तुतिः
चतुष्टयं तु तद्बाह्ये तानि भिन्नेभिवर्जितम् ? ।
साधनीयं च चक्राणामिष्टं नेमियुतं बहिः ॥ २३ ॥
मूलम्
चतुष्टयं तु तद्बाह्ये तानि भिन्नेभिवर्जितम् ? ।
साधनीयं च चक्राणामिष्टं नेमियुतं बहिः ॥ २३ ॥
विश्वास-प्रस्तुतिः
अलङ्कृतश्च ? नाडीभिर्न्यूनं चान्येन 15 कीर्तितम् ।
ताभ्यां 16 देववसञ्चरैर्बहुभेदं स्थितस्य च ॥ २४ ॥
मूलम्
अलङ्कृतश्च ? नाडीभिर्न्यूनं चान्येन 15 कीर्तितम् ।
ताभ्यां 16 देववसञ्चरैर्बहुभेदं स्थितस्य च ॥ २४ ॥
विश्वास-प्रस्तुतिः
योजनेषांशकारस्य ? कीर्तिता निर्मिता द्विज ।
त्रिविधेन सहस्रारमुत्तमाद्येन कल्पयेत् ॥ २५ ॥
मूलम्
योजनेषांशकारस्य ? कीर्तिता निर्मिता द्विज ।
त्रिविधेन सहस्रारमुत्तमाद्येन कल्पयेत् ॥ २५ ॥
विश्वास-प्रस्तुतिः
त्रिगुणेन त्रितयतो 17 गर्भतश्चाथवा शृणु ।
उत्तमाश्च कनीयांश्च प्रथमं परिकीर्तितम् ॥ २६ ॥
मूलम्
त्रिगुणेन त्रितयतो 17 गर्भतश्चाथवा शृणु ।
उत्तमाश्च कनीयांश्च प्रथमं परिकीर्तितम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
मध्यमादुत्तमानां च सहस्रारं द्वितीयकम् ।
न्यूनं 18 द्वे मध्यमान्तं च तृतीयं समुदाहृतम् ॥ २७ ॥
मूलम्
मध्यमादुत्तमानां च सहस्रारं द्वितीयकम् ।
न्यूनं 18 द्वे मध्यमान्तं च तृतीयं समुदाहृतम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
क्षेत्रमाद्यं तथैतेषां क्रमेण शृणु पौष्कर ।
प्रधानल्पनोक्तानि यानि चक्राणि वै पुरा ॥ २८ ॥
मूलम्
क्षेत्रमाद्यं तथैतेषां क्रमेण शृणु पौष्कर ।
प्रधानल्पनोक्तानि यानि चक्राणि वै पुरा ॥ २८ ॥
विश्वास-प्रस्तुतिः
सर्वाणि नवहस्तानि षट्कोलकयुतानि ? च ।
यथाविभागसंस्थानि कन्यादौ ? कथयाम्यहम् ॥ २९ ॥
मूलम्
सर्वाणि नवहस्तानि षट्कोलकयुतानि ? च ।
यथाविभागसंस्थानि कन्यादौ ? कथयाम्यहम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
मानानामङ्गुलानां तु विज्ञातव्यं शतं द्विज ।
द्विस्सप्तकाङ्गुलैर्युक्तं 19 विभागं चाधुनोच्यते ॥ ३० ॥
मूलम्
मानानामङ्गुलानां तु विज्ञातव्यं शतं द्विज ।
द्विस्सप्तकाङ्गुलैर्युक्तं 19 विभागं चाधुनोच्यते ॥ ३० ॥
विश्वास-प्रस्तुतिः
सर्वेषां कमलार्धं तु ज्ञेयं पञ्चदशाङ्गुलम् ।
नाभ्यानामरसिद्ध्यर्थं * * * * बलात्रयम् ॥ ३१ ॥
मूलम्
सर्वेषां कमलार्धं तु ज्ञेयं पञ्चदशाङ्गुलम् ।
नाभ्यानामरसिद्ध्यर्थं * * * * बलात्रयम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
क्षेत्रं यन्नाभिपूर्वात्तत् तत् षडङ्गत्रयेण तु ।
वरं प्रणद्विजस्थाने ? चक्रार्धं वृत्तमुल्लिखेत् ॥ ३२ ॥
मूलम्
क्षेत्रं यन्नाभिपूर्वात्तत् तत् षडङ्गत्रयेण तु ।
वरं प्रणद्विजस्थाने ? चक्रार्धं वृत्तमुल्लिखेत् ॥ ३२ ॥
प्। ५५)
विश्वास-प्रस्तुतिः
सनाभिनेमिचक्राणां तद्वितानां ? विशेषतः ।
अरान्मूलोपगं तस्मिन् प्रतिबन्धा 20 * * * ॥ ३३ ॥
मूलम्
सनाभिनेमिचक्राणां तद्वितानां ? विशेषतः ।
अरान्मूलोपगं तस्मिन् प्रतिबन्धा 20 * * * ॥ ३३ ॥
विश्वास-प्रस्तुतिः
मानं वै चक्रबन्धस्य यदिदं परिकीर्तितम् ।
परश्चरकचक्रेण सामान्येषां तु सर्वदा ॥ ३४ ॥
मूलम्
मानं वै चक्रबन्धस्य यदिदं परिकीर्तितम् ।
परश्चरकचक्रेण सामान्येषां तु सर्वदा ॥ ३४ ॥
विश्वास-प्रस्तुतिः
चक्राङ्गजेऽथ ? वा तन्तु कृत्वैषां क्षेत्रकल्पना ।
ततोऽत्र नाभ्यरानेमिसिद्धिं कुर्यात् क्रमेण तु ॥ ३५ ॥
मूलम्
चक्राङ्गजेऽथ ? वा तन्तु कृत्वैषां क्षेत्रकल्पना ।
ततोऽत्र नाभ्यरानेमिसिद्धिं कुर्यात् क्रमेण तु ॥ ३५ ॥
विश्वास-प्रस्तुतिः
एवं प्रकल्पिते चक्रं साम्बुजेऽम्बुजसम्पदाम् ।
तद्बाह्ये परचक्रस्य तस्माच्चक्रात्तु केवलात् ॥ ३६ ॥
मूलम्
एवं प्रकल्पिते चक्रं साम्बुजेऽम्बुजसम्पदाम् ।
तद्बाह्ये परचक्रस्य तस्माच्चक्रात्तु केवलात् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
त्र्यङ्गुलेनाथगं ? मानं कल्पनीयं प्रवर्तते ।
क्षेत्राणां नाभिपूर्वाणां संविभज्य च संस्थिता ॥ ३७ ॥
मूलम्
त्र्यङ्गुलेनाथगं ? मानं कल्पनीयं प्रवर्तते ।
क्षेत्राणां नाभिपूर्वाणां संविभज्य च संस्थिता ॥ ३७ ॥
विश्वास-प्रस्तुतिः
एवं हि सर्वचक्राणां बाह्यस्वानां ? प्रकल्पयेत् ।
मानमन्तरचक्रात्तु त्र्यङ्गुलेनाधिकं क्रमात् ॥ ३८ ॥
मूलम्
एवं हि सर्वचक्राणां बाह्यस्वानां ? प्रकल्पयेत् ।
मानमन्तरचक्रात्तु त्र्यङ्गुलेनाधिकं क्रमात् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
यावद्बहिष्ठचक्रस्य नाभ्यामिष्टं गुलाष्टकौ ? ।
क्षेत्रं भवति विप्रेश त्वेकीकृत्य समं समम् ॥ ३९ ॥
मूलम्
यावद्बहिष्ठचक्रस्य नाभ्यामिष्टं गुलाष्टकौ ? ।
क्षेत्रं भवति विप्रेश त्वेकीकृत्य समं समम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
सनाभिनेमिचक्राणामेतन्मानं विधीयते ।
विधिवच्चोत्तमानां तु मध्यमानामतश्शृणु ॥ ४० ॥
मूलम्
सनाभिनेमिचक्राणामेतन्मानं विधीयते ।
विधिवच्चोत्तमानां तु मध्यमानामतश्शृणु ॥ ४० ॥
विश्वास-प्रस्तुतिः
चतुर्विंशत्यङ्गुलाब्जं कृत्वा मानं तु लोपयेत् ।
नाभीयं पूर्वमानं च न्यूनाना * * * * मेव च ॥ ४१ ॥
मूलम्
चतुर्विंशत्यङ्गुलाब्जं कृत्वा मानं तु लोपयेत् ।
नाभीयं पूर्वमानं च न्यूनाना * * * * मेव च ॥ ४१ ॥
विश्वास-प्रस्तुतिः
सनाभिनेमिमानं च स्वयमूह्यमवाग्भवेत् 21 ।
किञ्चैषां पद्ममानं च ज्ञेयमष्टादशाङ्गुलम् ॥ ४२ ॥
मूलम्
सनाभिनेमिमानं च स्वयमूह्यमवाग्भवेत् 21 ।
किञ्चैषां पद्ममानं च ज्ञेयमष्टादशाङ्गुलम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
इत्युक्तं क्षेत्रमानं तु त्रिधा मिश्रवयस्य च ।
विप्रभागमराणां ? च साधारमवधारय ॥ ४३ ॥
मूलम्
इत्युक्तं क्षेत्रमानं तु त्रिधा मिश्रवयस्य च ।
विप्रभागमराणां ? च साधारमवधारय ॥ ४३ ॥
विश्वास-प्रस्तुतिः
षडरं पद्मबाह्ये तु प्रचक्रं परिकल्पयेत् ।
तस्य कुर्यात्तदा चक्रं परिल्लेवरपत्रवत् ? ॥ ४४ ॥
मूलम्
षडरं पद्मबाह्ये तु प्रचक्रं परिकल्पयेत् ।
तस्य कुर्यात्तदा चक्रं परिल्लेवरपत्रवत् ? ॥ ४४ ॥
विश्वास-प्रस्तुतिः
यवोदरेऽथवाऽष्टारमरकैस्तं बहिर्लिखेत् ।
द्वादशारं तदा कुर्याच्चक्रपद्मस्य तैस्स्वरैः ॥ ४५ ॥
मूलम्
यवोदरेऽथवाऽष्टारमरकैस्तं बहिर्लिखेत् ।
द्वादशारं तदा कुर्याच्चक्रपद्मस्य तैस्स्वरैः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
पिपीलिकोदरे 22 चक्रं षोडशारमतः परम् ।
चतुर्विंशयरं कुर्यान्मातुलङ्गोपमारकैः ॥ ४६ ॥
मूलम्
पिपीलिकोदरे 22 चक्रं षोडशारमतः परम् ।
चतुर्विंशयरं कुर्यान्मातुलङ्गोपमारकैः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
अथ कर्तरिसंयुक्तो ? केवलैर्वसितो द्विज ।
चतुस्त्रिंशत्यरं कुर्याच्चक्रं परशुसञ्ज्ञकैः ॥ ४७ ॥
मूलम्
अथ कर्तरिसंयुक्तो ? केवलैर्वसितो द्विज ।
चतुस्त्रिंशत्यरं कुर्याच्चक्रं परशुसञ्ज्ञकैः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
भवत्येवं कृते मिश्रे चक्रयागं शतारकम् ।
द्वैरूप्येणास्य कथितं देहं संवत्सरेण तु ॥ ४८ ॥
मूलम्
भवत्येवं कृते मिश्रे चक्रयागं शतारकम् ।
द्वैरूप्येणास्य कथितं देहं संवत्सरेण तु ॥ ४८ ॥
विश्वास-प्रस्तुतिः
अथ षडृतवो ज्ञेयाष्षडरेष्ववधारयेत् ।
परे बहिर्द्वारमासात् ते षोडशकमासकम् ॥ ४९ ॥
मूलम्
अथ षडृतवो ज्ञेयाष्षडरेष्ववधारयेत् ।
परे बहिर्द्वारमासात् ते षोडशकमासकम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
चतुर्विंशति तत्पक्षा तन्मारद्विते ? 23 स्थिता ।
ततष्षोडशमासाख्यपक्षा ? संवत्सरस्य च ॥ ५० ॥
मूलम्
चतुर्विंशति तत्पक्षा तन्मारद्विते ? 23 स्थिता ।
ततष्षोडशमासाख्यपक्षा ? संवत्सरस्य च ॥ ५० ॥
विश्वास-प्रस्तुतिः
तत्रायनद्वयं 24 विद्धि संस्था चारकतु ? द्वये ।
दक्षिणोत्तरसञ्ज्ञे च सामान्यं वत्सरद्वये ॥ ५१ ॥
मूलम्
तत्रायनद्वयं 24 विद्धि संस्था चारकतु ? द्वये ।
दक्षिणोत्तरसञ्ज्ञे च सामान्यं वत्सरद्वये ॥ ५१ ॥
विश्वास-प्रस्तुतिः
विप्रभङ्गं च यत्रेदं बन्धं चति ? स तिष्ठति ।
मिश्राख्यस्य शतारस्य नानाभेदगतस्य च ॥ ५२ ॥
मूलम्
विप्रभङ्गं च यत्रेदं बन्धं चति ? स तिष्ठति ।
मिश्राख्यस्य शतारस्य नानाभेदगतस्य च ॥ ५२ ॥
विश्वास-प्रस्तुतिः
इत्येतत् साधनं प्रोक्तं निश्शेषेण तवानघ ।
सूचितं प्राक् सहस्रारं मिश्रया संस्थितं त्रिधा ॥ ५३ ॥
मूलम्
इत्येतत् साधनं प्रोक्तं निश्शेषेण तवानघ ।
सूचितं प्राक् सहस्रारं मिश्रया संस्थितं त्रिधा ॥ ५३ ॥
विश्वास-प्रस्तुतिः
क्षेत्रमाणं ? तथाऽराणां ? विभागं चापि मे श्रुतम् ।
शतद्वादशकेनैव क्षेमस्य परिकीर्तितम् ॥ ५४ ॥
मूलम्
क्षेत्रमाणं ? तथाऽराणां ? विभागं चापि मे श्रुतम् ।
शतद्वादशकेनैव क्षेमस्य परिकीर्तितम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
एकत्रिंशत्यङ्गुलैस्तत् पद्मार्धं चास्य कल्पयेत् ।
तद्बहिर्नाभ्यरान्नेमिभूमयोऽथ 25 दशाङ्गुलैः ॥ ५५ ॥
मूलम्
एकत्रिंशत्यङ्गुलैस्तत् पद्मार्धं चास्य कल्पयेत् ।
तद्बहिर्नाभ्यरान्नेमिभूमयोऽथ 25 दशाङ्गुलैः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तद्बाह्यस्थस्य चक्रस्य नेम्यरान्नेमिमेदिनी 26 ।
स्वर्गो 27 याति द्विजैकत्र * * * * त्वर्धं षोडशाङ्गुलैः ॥ ५६ ॥
मूलम्
तद्बाह्यस्थस्य चक्रस्य नेम्यरान्नेमिमेदिनी 26 ।
स्वर्गो 27 याति द्विजैकत्र * * * * त्वर्धं षोडशाङ्गुलैः ॥ ५६ ॥
प्। ५६)
विश्वास-प्रस्तुतिः
एकोनविंशत्यङ्गुलकैः 28 क्ष्मातृतीयस्य कीर्तितम् ।
ततश्चतुष्कलांशस्य 29 द्वाविंशत्यङ्गुलैर्महीम् ॥ ५७ ॥
मूलम्
एकोनविंशत्यङ्गुलकैः 28 क्ष्मातृतीयस्य कीर्तितम् ।
ततश्चतुष्कलांशस्य 29 द्वाविंशत्यङ्गुलैर्महीम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
प्राक् प्रोक्तयवमानं तु पञ्चमस्य च चक्ष्महे ।
पञ्चविंशत्यङ्गुलकैर्हस्त 30 * * * * त्रितयं भवेत् ॥ ५८ ॥
मूलम्
प्राक् प्रोक्तयवमानं तु पञ्चमस्य च चक्ष्महे ।
पञ्चविंशत्यङ्गुलकैर्हस्त 30 * * * * त्रितयं भवेत् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
अष्टाविंशत्यङ्गुलैस्स्यात् षष्ठचक्रस्य 31 पौष्कर ।
धरारान्वाभि 32 नेम्यर्धमर्धतश्चेद ? सर्वदा ॥ ५९ ॥
मूलम्
अष्टाविंशत्यङ्गुलैस्स्यात् षष्ठचक्रस्य 31 पौष्कर ।
धरारान्वाभि 32 नेम्यर्धमर्धतश्चेद ? सर्वदा ॥ ५९ ॥
विश्वास-प्रस्तुतिः
एकैकस्याधिचक्रस्य यदुक्तस्तत्त्रिधा व्रजेत् ।
समांशेन ततः कुर्याज्ज्ञात्वा त्रिवैकधातु 33 वा ॥ ६० ॥
मूलम्
एकैकस्याधिचक्रस्य यदुक्तस्तत्त्रिधा व्रजेत् ।
समांशेन ततः कुर्याज्ज्ञात्वा त्रिवैकधातु 33 वा ॥ ६० ॥
विश्वास-प्रस्तुतिः
स्वक्षेत्रनाभिनेमीयां वर्जयित्वा 34 परा यया ।
चक्रं 35 भ्रमसुगेहं ? च चक्रं चापि च पूर्ववत् ॥ ६१ ॥
मूलम्
स्वक्षेत्रनाभिनेमीयां वर्जयित्वा 34 परा यया ।
चक्रं 35 भ्रमसुगेहं ? च चक्रं चापि च पूर्ववत् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
समद्वादशकात् क्षेत्रात् पूर्णिमाद्यदि 36 नेच्छसि ।
कुर्याद्वै भूमिसङ्कोचं 37 नाभिनेमिक्षये सति ॥ ६२ ॥
मूलम्
समद्वादशकात् क्षेत्रात् पूर्णिमाद्यदि 36 नेच्छसि ।
कुर्याद्वै भूमिसङ्कोचं 37 नाभिनेमिक्षये सति ॥ ६२ ॥
विश्वास-प्रस्तुतिः
ततोऽरकाणां साहस्रं क्रमेणानेन साधयेत् ।
पद्मवृत्तं 38 च संलिख्य प्राक् तु तारं तु हेतिराट् ॥ ६३ ॥
मूलम्
ततोऽरकाणां साहस्रं क्रमेणानेन साधयेत् ।
पद्मवृत्तं 38 च संलिख्य प्राक् तु तारं तु हेतिराट् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
ततोऽन्यत् पञ्चचक्राणि क्रमात्तस्य बहिर्लिखेत् ।
प्राग्वदावरणायुक्त्या गेषु 39 राम नामा शृणु ? ॥ ६४ ॥
मूलम्
ततोऽन्यत् पञ्चचक्राणि क्रमात्तस्य बहिर्लिखेत् ।
प्राग्वदावरणायुक्त्या गेषु 39 राम नामा शृणु ? ॥ ६४ ॥
विश्वास-प्रस्तुतिः
शतैश्शतैस्तैर्विन्यस्तैस्त्रिंशत्त्रिंशत् 40 क्रमाद्युतैः ।
चत्वारिंशत् क्रमाद्युक्तैः कुर्याच्चक्रद्वयं तथा ॥ ६५ ॥
मूलम्
शतैश्शतैस्तैर्विन्यस्तैस्त्रिंशत्त्रिंशत् 40 क्रमाद्युतैः ।
चत्वारिंशत् क्रमाद्युक्तैः कुर्याच्चक्रद्वयं तथा ॥ ६५ ॥
विश्वास-प्रस्तुतिः
शतद्वयेन सार्धेन तथा षष्ट्यधिकेन तु ।
चक्रत्रयं क्रमात् कुर्यात् सहस्रारं यथा भवेत् ॥ ६६ ॥
मूलम्
शतद्वयेन सार्धेन तथा षष्ट्यधिकेन तु ।
चक्रत्रयं क्रमात् कुर्यात् सहस्रारं यथा भवेत् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
युगाख्यं मिश्रमित्युक्तं सिद्धैस्सम्पूजितं तु यत् ।
यथाऽङ्गयागच्चैते ? हि ज्ञेयास्त्वष्टादश क्रमात् ॥ ६७ ॥
मूलम्
युगाख्यं मिश्रमित्युक्तं सिद्धैस्सम्पूजितं तु यत् ।
यथाऽङ्गयागच्चैते ? हि ज्ञेयास्त्वष्टादश क्रमात् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
वीर्यसंसिद्धिका ब्रह्मन् न ममाद्यासुकेषु ? च ।
यथोत्तमादिचक्राणां सञ्चार ? परिकीर्तिता ॥ ६८ ॥
मूलम्
वीर्यसंसिद्धिका ब्रह्मन् न ममाद्यासुकेषु ? च ।
यथोत्तमादिचक्राणां सञ्चार ? परिकीर्तिता ॥ ६८ ॥
विश्वास-प्रस्तुतिः
अरेष्वाच 41 परित्यर्थं तत्सञ्चारमयोगतः ।
यान्युत्पलदलाग्राणि पद्मबाह्ये स्थितानि च ॥ ६९ ॥
मूलम्
अरेष्वाच 41 परित्यर्थं तत्सञ्चारमयोगतः ।
यान्युत्पलदलाग्राणि पद्मबाह्ये स्थितानि च ॥ ६९ ॥
विश्वास-प्रस्तुतिः
युवोन्तकाशदुर्देशे तत् स्थाने जीवरञ्जत ? ।
पद्मपत्रावधौ जाता कुर्यादुत्पलपत्रकम् ॥ ७० ॥
मूलम्
युवोन्तकाशदुर्देशे तत् स्थाने जीवरञ्जत ? ।
पद्मपत्रावधौ जाता कुर्यादुत्पलपत्रकम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
नीलाम्भोजदलाकारं स्थाने संयोजयेच्च ताः ।
परश्वाकथपद्मस्य ? बहिस्तत्रोल्लसच्छदः ॥ ७१ ॥
मूलम्
नीलाम्भोजदलाकारं स्थाने संयोजयेच्च ताः ।
परश्वाकथपद्मस्य ? बहिस्तत्रोल्लसच्छदः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
परश्वारैर्यदा ? चक्रं बाह्ये भवति कस्यचित् ।
चक्रेऽस्य देवचक्रे च तदादधरसाधवम् ॥ ७२ ॥
मूलम्
परश्वारैर्यदा ? चक्रं बाह्ये भवति कस्यचित् ।
चक्रेऽस्य देवचक्रे च तदादधरसाधवम् ॥ ७२ ॥
प्। ५७)
विश्वास-प्रस्तुतिः
नमोने ? पूर्ववच्चैव तथोत्पद्येत तच्छृणु ।
आराख्यं मध्यमं सूत्रमास्फल्यादौ तदा द्विज ॥ ७३ ॥
मूलम्
नमोने ? पूर्ववच्चैव तथोत्पद्येत तच्छृणु ।
आराख्यं मध्यमं सूत्रमास्फल्यादौ तदा द्विज ॥ ७३ ॥
विश्वास-प्रस्तुतिः
अरक्षेत्रादराग्रे तु किञ्चिन्मानकलांशजम् ।
त्यक्त्वा तु व्यवधानार्थं बाह्ये वृत्तारकस्य 42 च ॥ ७४ ॥
मूलम्
अरक्षेत्रादराग्रे तु किञ्चिन्मानकलांशजम् ।
त्यक्त्वा तु व्यवधानार्थं बाह्ये वृत्तारकस्य 42 च ॥ ७४ ॥
विश्वास-प्रस्तुतिः
सूत्रं कृत्वाऽरमध्ये तु अर्धचन्द्रेषु लाञ्छयेत् ।
प्राप ब्रह्मपदे सूत्रं कृत्वा तच्छृङ्गमानये ? ॥ ७५ ॥
मूलम्
सूत्रं कृत्वाऽरमध्ये तु अर्धचन्द्रेषु लाञ्छयेत् ।
प्राप ब्रह्मपदे सूत्रं कृत्वा तच्छृङ्गमानये ? ॥ ७५ ॥
विश्वास-प्रस्तुतिः
भ्रमणीय तदे ? षोढा त्वन्तोश्रं त्वयान्तरम् ? ।
संविभज्य समैर्भागैर्भ्रमाद्देशावधेर्द्विज ॥ ७६ ॥
मूलम्
भ्रमणीय तदे ? षोढा त्वन्तोश्रं त्वयान्तरम् ? ।
संविभज्य समैर्भागैर्भ्रमाद्देशावधेर्द्विज ॥ ७६ ॥
विश्वास-प्रस्तुतिः
पातयित्वाऽथ सूत्राणि पूर्वे च क्रमयोगतः ? ।
अरसिद्धिं तु वै कुर्यान्मित्रं ते देवमेव ? हि ॥ ७७ ॥
मूलम्
पातयित्वाऽथ सूत्राणि पूर्वे च क्रमयोगतः ? ।
अरसिद्धिं तु वै कुर्यान्मित्रं ते देवमेव ? हि ॥ ७७ ॥
विश्वास-प्रस्तुतिः
नस्य चक्रविधौ 43 ब्रह्मन् नयतोरान्तरस्य च ।
अराच्चये तु संसिद्धे शेषक्षेत्रेण कल्पयेत् ॥ ७८ ॥
मूलम्
नस्य चक्रविधौ 43 ब्रह्मन् नयतोरान्तरस्य च ।
अराच्चये तु संसिद्धे शेषक्षेत्रेण कल्पयेत् ॥ ७८ ॥
विश्वास-प्रस्तुतिः
चक्रक्षेत्रं सुवृत्तं वै बृन्दमानानि 44 * * * * ।
प्रागुक्तेनैव विधिना त्वेकैकस्य पृथक् पृथक् ॥ ७९ ॥
मूलम्
चक्रक्षेत्रं सुवृत्तं वै बृन्दमानानि 44 * * * * ।
प्रागुक्तेनैव विधिना त्वेकैकस्य पृथक् पृथक् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
अरावशाच्च ? विप्रेन्द्र सूत्रपातं समाचरेत् ।
वृत्तानां कल्पनं कुर्यादरसिद्धिं तथैव हि ॥ ८० ॥
मूलम्
अरावशाच्च ? विप्रेन्द्र सूत्रपातं समाचरेत् ।
वृत्तानां कल्पनं कुर्यादरसिद्धिं तथैव हि ॥ ८० ॥
विश्वास-प्रस्तुतिः
इत्येतत् कथितं सर्वं मिश्राणां साधनं मया ।
चक्राणां च समासेन विशेषं चात्र मे शृणु ॥ ८१ ॥
मूलम्
इत्येतत् कथितं सर्वं मिश्राणां साधनं मया ।
चक्राणां च समासेन विशेषं चात्र मे शृणु ॥ ८१ ॥
विश्वास-प्रस्तुतिः
यदुक्तमथ 45 तन्मानं नाभिनेमिगणस्य च ।
सर्वेषां चैव चक्राणां तस्मात् सञ्चारमाचरेत् ॥ ८२ ॥
मूलम्
यदुक्तमथ 45 तन्मानं नाभिनेमिगणस्य च ।
सर्वेषां चैव चक्राणां तस्मात् सञ्चारमाचरेत् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
ज्ञात्वा सङ्कोचविस्तारं भौमक्षेत्रेषु पौष्कर ।
क्षेत्रात्तु ह्येकनाभीयं तथा वै ह्येकनाभिजात् ॥ ८३ ॥
मूलम्
ज्ञात्वा सङ्कोचविस्तारं भौमक्षेत्रेषु पौष्कर ।
क्षेत्रात्तु ह्येकनाभीयं तथा वै ह्येकनाभिजात् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
नामार्धं तु त्रिभागां वा सङ्गृहीत्वा विनिक्षिपेत् ।
त्रिनाभिनेमिक्षेत्राभ्यां 46 त्वादिमध्यत्वभिर्गता ? ॥ ८४ ॥
मूलम्
नामार्धं तु त्रिभागां वा सङ्गृहीत्वा विनिक्षिपेत् ।
त्रिनाभिनेमिक्षेत्राभ्यां 46 त्वादिमध्यत्वभिर्गता ? ॥ ८४ ॥
विश्वास-प्रस्तुतिः
रागभेदमथो 47 वच्मि त्वरादे ? त्वादितः क्रमात् ।
प्राग्वत् पद्मजकह्लारं भ्रमाणामपि सन्ततिः ? ॥ ८५ ॥
मूलम्
रागभेदमथो 47 वच्मि त्वरादे ? त्वादितः क्रमात् ।
प्राग्वत् पद्मजकह्लारं भ्रमाणामपि सन्ततिः ? ॥ ८५ ॥
विश्वास-प्रस्तुतिः
समपात्रान्तरालानि 48 वैडूर्यसदृशानि च ।
समानवर्णेन ततो रागेणेन्दीवरच्छदा ? ॥ ८६ ॥
मूलम्
समपात्रान्तरालानि 48 वैडूर्यसदृशानि च ।
समानवर्णेन ततो रागेणेन्दीवरच्छदा ? ॥ ८६ ॥
विश्वास-प्रस्तुतिः
प्रपूरयित्वा वाप 49 * * * * स्तदन्तः पाण्डुरोज्ज्वलम् ।
यवोदरांशुशुक्लेन 50 कृष्णेन तदनन्तरम् ॥ ८७ ॥
मूलम्
प्रपूरयित्वा वाप 49 * * * * स्तदन्तः पाण्डुरोज्ज्वलम् ।
यवोदरांशुशुक्लेन 50 कृष्णेन तदनन्तरम् ॥ ८७ ॥
विश्वास-प्रस्तुतिः
कुर्याद्वरितपीतेन ? मातुलुङ्गोपमारकाः ।
रक्तोज्ज्वलेन रागेण तेषु मध्यं प्रपूरयेत् ॥ ८८ ॥
मूलम्
कुर्याद्वरितपीतेन ? मातुलुङ्गोपमारकाः ।
रक्तोज्ज्वलेन रागेण तेषु मध्यं प्रपूरयेत् ॥ ८८ ॥
विश्वास-प्रस्तुतिः
राजोपलनिभेनाथ पारश्वास्त्वथ 51 रञ्जयेत् ।
रोचनाभेन रजसा तदरेष्वन्तरं तु यत् ॥ ८९ ॥
मूलम्
राजोपलनिभेनाथ पारश्वास्त्वथ 51 रञ्जयेत् ।
रोचनाभेन रजसा तदरेष्वन्तरं तु यत् ॥ ८९ ॥
विश्वास-प्रस्तुतिः
सकेसरालीचाराणि 52 सर्वचक्रगणस्य च ।
रङ्गे 53 शोभानुरूपेण पूरणीयानि वा द्विज ॥ ९० ॥
विश्वास-प्रस्तुतिः
द्वारवीध्यादिकं ब्रह्मन् सर्वसिद्धि पुरोदितम् ।
सम्पाद्य परया भक्त्या सद्यागनिचयं महत् ॥ ९१ ॥
मूलम्
द्वारवीध्यादिकं ब्रह्मन् सर्वसिद्धि पुरोदितम् ।
सम्पाद्य परया भक्त्या सद्यागनिचयं महत् ॥ ९१ ॥
विश्वास-प्रस्तुतिः
रागेषु 54 कामभूतं च चक्रगात्रं विचक्षणम् ।
नाभिशीर्षदरापक्षासप्र 55 * * * * श्च पुत्रभृत् ॥ ९२ ॥
मूलम्
रागेषु 54 कामभूतं च चक्रगात्रं विचक्षणम् ।
नाभिशीर्षदरापक्षासप्र 55 * * * * श्च पुत्रभृत् ॥ ९२ ॥
विश्वास-प्रस्तुतिः
संविशेच्च 56 तन्मध्यं नयज्ञ च नव ? द्विज ।
क्रमणीयं यथा मध्यं तथा ब्रह्मन् प्रचक्ष्महे ॥ ९३ ॥
मूलम्
संविशेच्च 56 तन्मध्यं नयज्ञ च नव ? द्विज ।
क्रमणीयं यथा मध्यं तथा ब्रह्मन् प्रचक्ष्महे ॥ ९३ ॥
प्। ५८)
विश्वास-प्रस्तुतिः
सदृशैर्यज्ञकाष्ठैश्च शमोच्चैर्द्वाचमेस्तव ? ।
गजवाजिवृषाकारं त्रयाद्यष्टचतुष्टयम् 57 ॥ ९४ ॥
मूलम्
सदृशैर्यज्ञकाष्ठैश्च शमोच्चैर्द्वाचमेस्तव ? ।
गजवाजिवृषाकारं त्रयाद्यष्टचतुष्टयम् 57 ॥ ९४ ॥
विश्वास-प्रस्तुतिः
सुस्थूल स्थिरजान्विड्यं 58 स्थाप्यं तद्दिक्चतुष्टये ।
द्वाराणां तु बहिःपार्श्वे तद्वद्वीथ्यन्तरे तु वा ॥ ९५ ॥
मूलम्
सुस्थूल स्थिरजान्विड्यं 58 स्थाप्यं तद्दिक्चतुष्टये ।
द्वाराणां तु बहिःपार्श्वे तद्वद्वीथ्यन्तरे तु वा ॥ ९५ ॥
विश्वास-प्रस्तुतिः
समदीर्घे सुदृढैश्चाथ बध्वांसशैस्म 59 पट्टिकात् ।
शमध्यम 60 * * * * शमानं यन्मूलाद्यै रज्जुभिर्दृढैः ॥ ९६ ॥
मूलम्
समदीर्घे सुदृढैश्चाथ बध्वांसशैस्म 59 पट्टिकात् ।
शमध्यम 60 * * * * शमानं यन्मूलाद्यै रज्जुभिर्दृढैः ॥ ९६ ॥
विश्वास-प्रस्तुतिः
यत्रान्यापृष्ठतस्ता वै कृत्वा तस्मात् समारुहे ? ।
सञ्छाद्य 61 पूजयित्वाऽथं क्रमासात्सर्वमीषु वै ? ॥ ९७ ॥
मूलम्
यत्रान्यापृष्ठतस्ता वै कृत्वा तस्मात् समारुहे ? ।
सञ्छाद्य 61 पूजयित्वाऽथं क्रमासात्सर्वमीषु वै ? ॥ ९७ ॥
विश्वास-प्रस्तुतिः
एवमेव प्रयोगेण वंशवीथिश्च वा बहुः ।
सञ्चा 62 विदिक्षु वै दत्त्वा मध्यचक्रं तु साम्प्रतम् ॥ ९८ ॥
मूलम्
एवमेव प्रयोगेण वंशवीथिश्च वा बहुः ।
सञ्चा 62 विदिक्षु वै दत्त्वा मध्यचक्रं तु साम्प्रतम् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
अर्घ्यपात्रोद्धृतेनैव पवित्रीकृत्य चाम्बुना ।
बद्ध्वा स्वमुद्रां संस्पृश्य मन्त्रदृष्ट्याऽवलोकयेत् ॥ ९९ ॥
मूलम्
अर्घ्यपात्रोद्धृतेनैव पवित्रीकृत्य चाम्बुना ।
बद्ध्वा स्वमुद्रां संस्पृश्य मन्त्रदृष्ट्याऽवलोकयेत् ॥ ९९ ॥
विश्वास-प्रस्तुतिः
पूज्यो राजोपचारेण तत्र मन्त्रगणो द्विज ।
यायात् 63 प्रवेशमार्गेण पूर्णायश्च ? ततो बहिः ॥ १०० ॥
मूलम्
पूज्यो राजोपचारेण तत्र मन्त्रगणो द्विज ।
यायात् 63 प्रवेशमार्गेण पूर्णायश्च ? ततो बहिः ॥ १०० ॥
विश्वास-प्रस्तुतिः
द्वितीयं स यजेत् प्राग्वत् कृत्वा संस्कारसंस्कृतम् ।
एवमेव प्रकारेण परिशिष्टानि चाचरेत् ॥ १०१ ॥
मूलम्
द्वितीयं स यजेत् प्राग्वत् कृत्वा संस्कारसंस्कृतम् ।
एवमेव प्रकारेण परिशिष्टानि चाचरेत् ॥ १०१ ॥
विश्वास-प्रस्तुतिः
एतेन कल्पितं ब्रह्मन् भूमौ चक्रं तु चक्रवत् ।
कर्मणा प्रोक्षणाद्येन ध्यानन्यासान्तिकेन च ॥ १०२ ॥
मूलम्
एतेन कल्पितं ब्रह्मन् भूमौ चक्रं तु चक्रवत् ।
कर्मणा प्रोक्षणाद्येन ध्यानन्यासान्तिकेन च ॥ १०२ ॥
विश्वास-प्रस्तुतिः
तावन्न चास्ति दोषोऽत्र चक्राणां तु विलङ्घनात् ।
यस्माच्चक्रारविन्दानां द्वारवीथी न विद्यते ॥ १०३ ॥
मूलम्
तावन्न चास्ति दोषोऽत्र चक्राणां तु विलङ्घनात् ।
यस्माच्चक्रारविन्दानां द्वारवीथी न विद्यते ॥ १०३ ॥
विश्वास-प्रस्तुतिः
यस्मान्न जायते दोषात् 64 साधकस्य कृतात्मनः ।
चक्रान्तरोपविष्टस्य नाभ्यादङ्गेषु ? मर्दनात् ॥ १०४ ॥
मूलम्
यस्मान्न जायते दोषात् 64 साधकस्य कृतात्मनः ।
चक्रान्तरोपविष्टस्य नाभ्यादङ्गेषु ? मर्दनात् ॥ १०४ ॥
विश्वास-प्रस्तुतिः
मध्ये शतारचक्राणां कर्णिकारौ क्रमेण तु ।
पुरुषं चोत्तरं देवं परमेश्वरपूर्वकम् ॥ १०५ ॥
मूलम्
मध्ये शतारचक्राणां कर्णिकारौ क्रमेण तु ।
पुरुषं चोत्तरं देवं परमेश्वरपूर्वकम् ॥ १०५ ॥
विश्वास-प्रस्तुतिः
न्यसेत द्वितयं पश्चात् पुरुषं केसरावधौ 65 ।
पत्रे त्वष्टविधां चैव पूर्वादौ प्रकृतिं न्यसेत् ॥ १०६ ॥
मूलम्
न्यसेत द्वितयं पश्चात् पुरुषं केसरावधौ 65 ।
पत्रे त्वष्टविधां चैव पूर्वादौ प्रकृतिं न्यसेत् ॥ १०६ ॥
विश्वास-प्रस्तुतिः
षडात्मा 66 षडरे चक्रे त्वष्टारेऽष्टतनुस्तथा ।
द्वादशात्मा द्विषट्कारे तदात्मा षोडशारके ॥ १०७ ॥
मूलम्
षडात्मा 66 षडरे चक्रे त्वष्टारेऽष्टतनुस्तथा ।
द्वादशात्मा द्विषट्कारे तदात्मा षोडशारके ॥ १०७ ॥
विश्वास-प्रस्तुतिः
त्रिरष्टधा च प्रकृतितत्वभेदस्तथा पुनः ।
द्विर्द्वादशारके पूर्वे क्रमशश्शक्तयस्त्रयः ॥ १०८ ॥
मूलम्
त्रिरष्टधा च प्रकृतितत्वभेदस्तथा पुनः ।
द्विर्द्वादशारके पूर्वे क्रमशश्शक्तयस्त्रयः ॥ १०८ ॥
विश्वास-प्रस्तुतिः
द्विशोडशारसङ्ख्याते 67 शेषं 68 शक्तिद्वयं हि यत् ।
अरद्वये 69 चानिचया ? प्रागुक्तं नाभिनेमिषु ॥ १०९ ॥
मूलम्
द्विशोडशारसङ्ख्याते 67 शेषं 68 शक्तिद्वयं हि यत् ।
अरद्वये 69 चानिचया ? प्रागुक्तं नाभिनेमिषु ॥ १०९ ॥
विश्वास-प्रस्तुतिः
ऋग्वादद्याम्बुजानीया 70 यथा चानुक्रमेण तु ।
पूर्वमुक्ता सहस्राख्या यो मन्त्रनिचयो महत् ॥ ११० ॥
मूलम्
ऋग्वादद्याम्बुजानीया 70 यथा चानुक्रमेण तु ।
पूर्वमुक्ता सहस्राख्या यो मन्त्रनिचयो महत् ॥ ११० ॥
विश्वास-प्रस्तुतिः
तमेव 71 विन्यसेन्मन्त्रे त्वेकीकृत्यादिकुमम ? ।
इष्ट्वा शरीरचक्रेऽस्मिन् पुण्डरीकोदरे पुरा ॥ १११ ॥
मूलम्
तमेव 71 विन्यसेन्मन्त्रे त्वेकीकृत्यादिकुमम ? ।
इष्ट्वा शरीरचक्रेऽस्मिन् पुण्डरीकोदरे पुरा ॥ १११ ॥
प्। ५९)
विश्वास-प्रस्तुतिः
नित्यशुद्धैस्तु विधिवै दुर्व्येसङ्कल्पयोद्विकैः ? ।
क्रमेण हृदय * * * * अवतार्य शनैश्शनैः ॥ ११२ ॥
मूलम्
नित्यशुद्धैस्तु विधिवै दुर्व्येसङ्कल्पयोद्विकैः ? ।
क्रमेण हृदय * * * * अवतार्य शनैश्शनैः ॥ ११२ ॥
विश्वास-प्रस्तुतिः
उष्णदीधितिमार्गेण भ्रमणे चक्रज न्यसेत् ।
मन्त्रग्रामं तु निखिलं विद्युत्पुञ्जनिभोज्ज्वलम् ॥ ११३ ॥
मूलम्
उष्णदीधितिमार्गेण भ्रमणे चक्रज न्यसेत् ।
मन्त्रग्रामं तु निखिलं विद्युत्पुञ्जनिभोज्ज्वलम् ॥ ११३ ॥
विश्वास-प्रस्तुतिः
दिव्योपकरणं नाथ यथाप्राप्तेव ? संयजेत् ।
विसर्जनावसानं च यावत्कालं यथेच्छया ॥ ११४ ॥
मूलम्
दिव्योपकरणं नाथ यथाप्राप्तेव ? संयजेत् ।
विसर्जनावसानं च यावत्कालं यथेच्छया ॥ ११४ ॥
विश्वास-प्रस्तुतिः
देहचक्रारविन्दे यः प्रविशंस्तं विचिन्तयेत् ।
द्विसप्तशब्ददेहं तु तन्मात्रानिचयं महत् ॥ ११५ ॥
मूलम्
देहचक्रारविन्दे यः प्रविशंस्तं विचिन्तयेत् ।
द्विसप्तशब्ददेहं तु तन्मात्रानिचयं महत् ॥ ११५ ॥
विश्वास-प्रस्तुतिः
पथाऽमृतविवाहेण स्वे स्वे स्थाने नियोजयेत् ।
विसर्जनं तदाह्वानमवतारं च नान्यथा ॥ ११६ ॥
मूलम्
पथाऽमृतविवाहेण स्वे स्वे स्थाने नियोजयेत् ।
विसर्जनं तदाह्वानमवतारं च नान्यथा ॥ ११६ ॥
विश्वास-प्रस्तुतिः
नाभ्यागमो 72 नैव * * * * स्मि च विसर्जनम् ।
साधकेभ्यस्स्वमन्त्रस्य नित्यं यस्मान्न तन्मया ॥ ११७ ॥
मूलम्
नाभ्यागमो 72 नैव * * * * स्मि च विसर्जनम् ।
साधकेभ्यस्स्वमन्त्रस्य नित्यं यस्मान्न तन्मया ॥ ११७ ॥
विश्वास-प्रस्तुतिः
आगच्छेति च यद्ब्रूते त्वात्मन्यामन्त्रमात्मवित् 73 ।
जनार्थमपि साम * * * * भवामि भगवन्मया ॥ ११८ ॥
मूलम्
आगच्छेति च यद्ब्रूते त्वात्मन्यामन्त्रमात्मवित् 73 ।
जनार्थमपि साम * * * * भवामि भगवन्मया ॥ ११८ ॥
विश्वास-प्रस्तुतिः
एतदावाहनं 74 चान्यदादरात् प्रेरणं बहिः ।
पूजावसानकाले हि गच्छेत्युक्त्वा भृतिं न्यसेत् ॥ ११९ ॥
मूलम्
एतदावाहनं 74 चान्यदादरात् प्रेरणं बहिः ।
पूजावसानकाले हि गच्छेत्युक्त्वा भृतिं न्यसेत् ॥ ११९ ॥
विश्वास-प्रस्तुतिः
गच्छामि भगवंश्चाहं मन्ये कर्मणि मे क्षमम् ।
एतव्याच ? सशक्तीनामावाहनविसर्जनम् ॥ १२० ॥
मूलम्
गच्छामि भगवंश्चाहं मन्ये कर्मणि मे क्षमम् ।
एतव्याच ? सशक्तीनामावाहनविसर्जनम् ॥ १२० ॥
विश्वास-प्रस्तुतिः
सर्वगाणाममन्त्राणा मुक्तं 75 न त्वितरेषु वै ।
तेषामगञ्च वै गच्छ ? कर्मस्वेति यथा स्थितम् ॥ १२१ ॥
मूलम्
सर्वगाणाममन्त्राणा मुक्तं 75 न त्वितरेषु वै ।
तेषामगञ्च वै गच्छ ? कर्मस्वेति यथा स्थितम् ॥ १२१ ॥
ज्ञात्वैवं च यजेत् पश्चाद्देवाचक्रेति भूगते ।
पौष्कर उवाच
विश्वास-प्रस्तुतिः
इदं शरीरं भगवन् ज्ञातं 76 च व * * * * वत् कथम् ।
सञ्चितं 77 च त्वयाऽद्यापि त्वामस्य च परस्य च ॥ १२३ ॥
मूलम्
इदं शरीरं भगवन् ज्ञातं 76 च व * * * * वत् कथम् ।
सञ्चितं 77 च त्वयाऽद्यापि त्वामस्य च परस्य च ॥ १२३ ॥
विश्वास-प्रस्तुतिः
अक्षाद्यनेमिपर्यन्ता साम्बुजावयवा तथा ।
शरीरेऽस्मिन् महाभूत * * * * मये प्रभो ॥ १२४ ॥
मूलम्
अक्षाद्यनेमिपर्यन्ता साम्बुजावयवा तथा ।
शरीरेऽस्मिन् महाभूत * * * * मये प्रभो ॥ १२४ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
कदली पूर्ववद्ब्रह्मन् शरीरं प्राकृतं 78 त्विदम् ।
ययो ? द्वियद्गुणा वायुतेजश्चाप्युदकं नर ॥ १२५ ॥
मूलम्
कदली पूर्ववद्ब्रह्मन् शरीरं प्राकृतं 78 त्विदम् ।
ययो ? द्वियद्गुणा वायुतेजश्चाप्युदकं नर ॥ १२५ ॥
विश्वास-प्रस्तुतिः
सपद्मामातदेहाख्यं चक्रसाराय ? वस्मृतम् ।
संसिद्धा चाष्टधा बुद्धि कमलाख्य 79 * * * * मध्यमा ॥ १२६ ॥
मूलम्
सपद्मामातदेहाख्यं चक्रसाराय ? वस्मृतम् ।
संसिद्धा चाष्टधा बुद्धि कमलाख्य 79 * * * * मध्यमा ॥ १२६ ॥
गुणत्रयस्य बाह्ये तु तस्मिन् सर्वं प्रतिष्ठितम् ॥ १२७ ॥
विश्वास-प्रस्तुतिः
समीपवस्तिवैयोस्ते * * * * * * * * ।
ज्वालाचक्रसहस्रेण 80 सङ्ख्या * * * * स्वेच्छया भवेत् ॥ १२८ ॥
मूलम्
समीपवस्तिवैयोस्ते * * * * * * * * ।
ज्वालाचक्रसहस्रेण 80 सङ्ख्या * * * * स्वेच्छया भवेत् ॥ १२८ ॥
विश्वास-प्रस्तुतिः
ब्रह्ममूर्तिवशाच्चैव त्वाधारस्स्वस्वराधयः 81 ।
ततस्त्यज्य गणं विद्धि देहचक्रे 82 त्वरागतम् ॥ १२९ ॥
मूलम्
ब्रह्ममूर्तिवशाच्चैव त्वाधारस्स्वस्वराधयः 81 ।
ततस्त्यज्य गणं विद्धि देहचक्रे 82 त्वरागतम् ॥ १२९ ॥
विश्वास-प्रस्तुतिः
धाराचक्रधरं तोयं संस्थितं तेजसोरपि ।
अच्छिन्नया च वै व्याप्त्या आपादतलमस्तकात् ॥ १३० ॥
मूलम्
धाराचक्रधरं तोयं संस्थितं तेजसोरपि ।
अच्छिन्नया च वै व्याप्त्या आपादतलमस्तकात् ॥ १३० ॥
विश्वास-प्रस्तुतिः
सहस्रनाडीरूपेण ज्ञेयं प्रतिगणं तु यत् ।
इच्छाराधकवत्तास्यं कल्पना नित्यमाचरेत् ॥ १३१ ॥
मूलम्
सहस्रनाडीरूपेण ज्ञेयं प्रतिगणं तु यत् ।
इच्छाराधकवत्तास्यं कल्पना नित्यमाचरेत् ॥ १३१ ॥
विश्वास-प्रस्तुतिः
सर्वसन्देहनाडीभिर्वृद्धित्वेनतु पौष्कर ।
संस्थिता तोयमावृत्य धारा पञ्चगणा बहिः ॥ १३२ ॥
मूलम्
सर्वसन्देहनाडीभिर्वृद्धित्वेनतु पौष्कर ।
संस्थिता तोयमावृत्य धारा पञ्चगणा बहिः ॥ १३२ ॥
प्। ६०)
विश्वास-प्रस्तुतिः
अनेन रुचिभेदेन विद्धि 83 तन्नेमिमण्डलम् ।
व्यक्ताव्यक्तविभागेन धियाद्येन गुणेन च ॥ १३३ ॥
मूलम्
अनेन रुचिभेदेन विद्धि 83 तन्नेमिमण्डलम् ।
व्यक्ताव्यक्तविभागेन धियाद्येन गुणेन च ॥ १३३ ॥
विश्वास-प्रस्तुतिः
भूयो भूयस्तु वैद्याप्या कृत्योच्छिन्नं 84 मया द्विज ।
संस्थितं कच्छनीयं वै देवमिश्रस्य 85 सर्वगम् ॥ १३४ ॥
मूलम्
भूयो भूयस्तु वैद्याप्या कृत्योच्छिन्नं 84 मया द्विज ।
संस्थितं कच्छनीयं वै देवमिश्रस्य 85 सर्वगम् ॥ १३४ ॥
विश्वास-प्रस्तुतिः
बहिरन्तर्विभागेन द्वीपसागरवत् क्रमात् ।
इत्येतत् कथितं सर्वं यत् त्वया चोदितोऽस्म्यहम् ॥ १३५ ॥
मूलम्
बहिरन्तर्विभागेन द्वीपसागरवत् क्रमात् ।
इत्येतत् कथितं सर्वं यत् त्वया चोदितोऽस्म्यहम् ॥ १३५ ॥
विश्वास-प्रस्तुतिः
नि * * * * * * * * देहचक्रस्य विज्ञात्वाऽमृतमश्नुते ।
षाड्गुण्यविग्रहेणैव अच्युतेनाव्ययात्मना ॥ १३६ ॥
मूलम्
नि * * * * * * * * देहचक्रस्य विज्ञात्वाऽमृतमश्नुते ।
षाड्गुण्यविग्रहेणैव अच्युतेनाव्ययात्मना ॥ १३६ ॥
विश्वास-प्रस्तुतिः
सर्वेश्वरेण विभुनाऽधिष्ठितं परमात्मना ।
बोद्धव्यं विग्रहातीतमेतद्देहं 86 महामते ॥ १३७ ॥
मूलम्
सर्वेश्वरेण विभुनाऽधिष्ठितं परमात्मना ।
बोद्धव्यं विग्रहातीतमेतद्देहं 86 महामते ॥ १३७ ॥
विश्वास-प्रस्तुतिः
बृहद्द्वारोपरिस्थं च संविदक्षादतीन्द्रियम् ।
तत्प्राप्ति 87 महाज्ञान * * * * * * * * वरम् ॥ १३८ ॥
मूलम्
बृहद्द्वारोपरिस्थं च संविदक्षादतीन्द्रियम् ।
तत्प्राप्ति 87 महाज्ञान * * * * * * * * वरम् ॥ १३८ ॥
विश्वास-प्रस्तुतिः
बोधदृक्कर्तृ 88 तद्वृत्तमस्मिंस्तारं 89 द्विजोत्तम ।
अभकोरमहानेमि ? त्विन्द्रियप्रथिताक्षयः ॥ १३९ ॥
मूलम्
बोधदृक्कर्तृ 88 तद्वृत्तमस्मिंस्तारं 89 द्विजोत्तम ।
अभकोरमहानेमि ? त्विन्द्रियप्रथिताक्षयः ॥ १३९ ॥
विश्वास-प्रस्तुतिः
प्रलयार्कानलरुचिस्तद्वतामग्रवृत्तयम् ? ।
सन्धानानन्दको 90 जालं प्रकृतं परमेश्वरम् ॥ १४० ॥
मूलम्
प्रलयार्कानलरुचिस्तद्वतामग्रवृत्तयम् ? ।
सन्धानानन्दको 90 जालं प्रकृतं परमेश्वरम् ॥ १४० ॥
विश्वास-प्रस्तुतिः
नित्याभ्यासरतानां च श्रद्धासंयमसेविनाम् ।
भावभूति ? समं ? येति ? भक्तानां पुरुषोत्तम ॥ १४१ ॥
मूलम्
नित्याभ्यासरतानां च श्रद्धासंयमसेविनाम् ।
भावभूति ? समं ? येति ? भक्तानां पुरुषोत्तम ॥ १४१ ॥
विश्वास-प्रस्तुतिः
मन्त्रेशप्रतिमा जीवा तिष्ठते तन्महागृहे ।
एवं बुद्ध्या समारोप्य कृत्वा जाम्बूनदादिकैः ॥ १४२ ॥
मूलम्
मन्त्रेशप्रतिमा जीवा तिष्ठते तन्महागृहे ।
एवं बुद्ध्या समारोप्य कृत्वा जाम्बूनदादिकैः ॥ १४२ ॥
विश्वास-प्रस्तुतिः
ततनेभिपथे 91 व्यासं सर्वकण्ठोत्थितं 92 तु वै ।
मानं शिखरवेदीयमेककण्ठोज्झितं 93 त्वथ ॥ १४३ ॥
विश्वास-प्रस्तुतिः
कण्ठात् कर्णगतं चान्यत् पीठ दैव्यं 94 समं स्मृतम् ।
द्वारविस्तारगर्भस्थं तुल्यापो नेमिभूस्ततः ॥ १४४ ॥
मूलम्
कण्ठात् कर्णगतं चान्यत् पीठ दैव्यं 94 समं स्मृतम् ।
द्वारविस्तारगर्भस्थं तुल्यापो नेमिभूस्ततः ॥ १४४ ॥
विश्वास-प्रस्तुतिः
कुर्यात् प्राच्यपदोद्देशाद् बालेन्दुशृङ्गलक्षणम् ।
तत्क्षेत्रं सूत्रमानेन सार्धेन द्विगुणेन वा ॥ १४५ ॥
मूलम्
कुर्यात् प्राच्यपदोद्देशाद् बालेन्दुशृङ्गलक्षणम् ।
तत्क्षेत्रं सूत्रमानेन सार्धेन द्विगुणेन वा ॥ १४५ ॥
विश्वास-प्रस्तुतिः
लाञ्छये दन्तरावर्तं 95 प्राक् सूत्रं तु सपद्मयोः ।
मध्यात् पश्चिमभागेऽथ नातिदूरे ध्रुवार्चने ॥ १४६ ॥
मूलम्
लाञ्छये दन्तरावर्तं 95 प्राक् सूत्रं तु सपद्मयोः ।
मध्यात् पश्चिमभागेऽथ नातिदूरे ध्रुवार्चने ॥ १४६ ॥
विश्वास-प्रस्तुतिः
निधाय मध्यसूत्राभ्यां सूत्रमभ्यन्तरक्षिते ।
सम्मुखं वायुकोणस्य यत्रस्थं चार्कसन्निधिम् ॥ १४७ ॥
मूलम्
निधाय मध्यसूत्राभ्यां सूत्रमभ्यन्तरक्षिते ।
सम्मुखं वायुकोणस्य यत्रस्थं चार्कसन्निधिम् ॥ १४७ ॥
विश्वास-प्रस्तुतिः
नेमेरपि पदे बाह्यं सौम्यं समुपयाति च ।
लाञ्छयेत् तेन तत् क्षेत्रं तदङ्गात् तत्पदावधि ॥ १४८ ॥
मूलम्
नेमेरपि पदे बाह्यं सौम्यं समुपयाति च ।
लाञ्छयेत् तेन तत् क्षेत्रं तदङ्गात् तत्पदावधि ॥ १४८ ॥
विश्वास-प्रस्तुतिः
एवं निजनिकोणस्तु सूत्रेण चरलाञ्छनम् ।
याम्यदिक्पदपर्यन्तं परादन्तु समाचरेत् ॥ १४९ ॥
मूलम्
एवं निजनिकोणस्तु सूत्रेण चरलाञ्छनम् ।
याम्यदिक्पदपर्यन्तं परादन्तु समाचरेत् ॥ १४९ ॥
विश्वास-प्रस्तुतिः
सिद्धिसौम्यप्रभायस्यात् ? 96 त्रयं यत् परितोक्षयम् ।
तेषां 97 चक्रवादि * * * * मुखस्य च ॥ १५० ॥
मूलम्
सिद्धिसौम्यप्रभायस्यात् ? 96 त्रयं यत् परितोक्षयम् ।
तेषां 97 चक्रवादि * * * * मुखस्य च ॥ १५० ॥
विश्वास-प्रस्तुतिः
यथावस्थितनेमिर्वै * * * * * * * * ।
मुनिसिद्धामराणां च सर्वलोकनिवासिनाम् ॥ १५१ ॥
मूलम्
यथावस्थितनेमिर्वै * * * * * * * * ।
मुनिसिद्धामराणां च सर्वलोकनिवासिनाम् ॥ १५१ ॥
विश्वास-प्रस्तुतिः
सौम्यप्रभानियत्या मा आनन्दयति वा दिशः ।
सम्पदोर्कयितं 98 पर्व नेमिमानं तदन्तरे ॥ १५२ ॥
मूलम्
सौम्यप्रभानियत्या मा आनन्दयति वा दिशः ।
सम्पदोर्कयितं 98 पर्व नेमिमानं तदन्तरे ॥ १५२ ॥
विश्वास-प्रस्तुतिः
दत्त्वा विभज्य वै यूप * * * * निष्ठं हि सप्तथा ।
चतुर्भिश्चतुरङ्गं तु मध्येऽब्जं 99 द्वादशच्छदम् ॥ १५३ ॥
मूलम्
दत्त्वा विभज्य वै यूप * * * * निष्ठं हि सप्तथा ।
चतुर्भिश्चतुरङ्गं तु मध्येऽब्जं 99 द्वादशच्छदम् ॥ १५३ ॥
प्। ६१)
विश्वास-प्रस्तुतिः
तुर्यांशं पञ्चमाद्भागाद्दलभूमौ दलं नयेत् ।
तन्मानेन समापाद्य दलाग्रवलयं शिवम् ॥ १५४ ॥
मूलम्
तुर्यांशं पञ्चमाद्भागाद्दलभूमौ दलं नयेत् ।
तन्मानेन समापाद्य दलाग्रवलयं शिवम् ॥ १५४ ॥
विश्वास-प्रस्तुतिः
तच्छेषविस्तृतं चक्रं वृत्तद्व्यंशोन्नतारकम् 100 ।
प्रा 101 * * * * सलक्षणं कुर्याद्द्विगुणं पत्रसन्ततेः ॥ १५५ ॥
मूलम्
तच्छेषविस्तृतं चक्रं वृत्तद्व्यंशोन्नतारकम् 100 ।
प्रा 101 * * * * सलक्षणं कुर्याद्द्विगुणं पत्रसन्ततेः ॥ १५५ ॥
विश्वास-प्रस्तुतिः
नीलनीरजपत्राख्या 102 मातुलुङ्गोपमास्तु वा ।
कर्तव्यं तद्गता शुद्धा परश्वाख्याऽथवोद्यया ? ॥ १५६ ॥
मूलम्
नीलनीरजपत्राख्या 102 मातुलुङ्गोपमास्तु वा ।
कर्तव्यं तद्गता शुद्धा परश्वाख्याऽथवोद्यया ? ॥ १५६ ॥
विश्वास-प्रस्तुतिः
पूर्वोक्तविधिनाऽपाद्य नेमिमानं तदन्तरे ।
त्र्यंशोत्थितं वा पादोनं मध्यहीनव्यपेक्षया ॥ १५७ ॥
मूलम्
पूर्वोक्तविधिनाऽपाद्य नेमिमानं तदन्तरे ।
त्र्यंशोत्थितं वा पादोनं मध्यहीनव्यपेक्षया ॥ १५७ ॥
विश्वास-प्रस्तुतिः
दत्त्वा संसक्तपत्रं च लिखेत् पद्मं सुलक्षणम् ।
दिक्चतुष्कं तु चाक्षय्यं युक्तं काष्ठद्वयेन तु ॥ १५८ ॥
मूलम्
दत्त्वा संसक्तपत्रं च लिखेत् पद्मं सुलक्षणम् ।
दिक्चतुष्कं तु चाक्षय्यं युक्तं काष्ठद्वयेन तु ॥ १५८ ॥
विश्वास-प्रस्तुतिः
प्रभानेमिविहीनं च हिन्दिशन्देन 103 मन्दिने ।
प्रच्छाद्यं चुलिकाग्रस्थं चक्रव्यासं समा च सा ॥ १५९ ॥
मूलम्
प्रभानेमिविहीनं च हिन्दिशन्देन 103 मन्दिने ।
प्रच्छाद्यं चुलिकाग्रस्थं चक्रव्यासं समा च सा ॥ १५९ ॥
विश्वास-प्रस्तुतिः
रजतन्त्वददेकांशं सेव्यब्राह्मणरन्ध्रके ।
पञ्चमांशं चतुर्थांशं नयेद्वृत्तिं च तद्बहिः ॥ १६० ॥
मूलम्
रजतन्त्वददेकांशं सेव्यब्राह्मणरन्ध्रके ।
पञ्चमांशं चतुर्थांशं नयेद्वृत्तिं च तद्बहिः ॥ १६० ॥
विश्वास-प्रस्तुतिः
त्रस्या 104 सो ? नेमिमानेन तुङ्गालयवशं पुनः ।
सम 105 ऊनाधिकं चैव सौष्ठीसंवेष्टनं भवेत् ॥ १६१ ॥
मूलम्
त्रस्या 104 सो ? नेमिमानेन तुङ्गालयवशं पुनः ।
सम 105 ऊनाधिकं चैव सौष्ठीसंवेष्टनं भवेत् ॥ १६१ ॥
विश्वास-प्रस्तुतिः
अक्षमध्यं समाश्रित्य चन्द्रद्वयविभूषितम् ।
ये 106 * * * * ग्रहणदक्षं च कार्यमस्य भुजद्वयम् ॥ १६२ ॥
मूलम्
अक्षमध्यं समाश्रित्य चन्द्रद्वयविभूषितम् ।
ये 106 * * * * ग्रहणदक्षं च कार्यमस्य भुजद्वयम् ॥ १६२ ॥
विश्वास-प्रस्तुतिः
खस्थदञ्च तथा दारमव्यक्तावयवान्वितम् ।
तस्य सूक्ष्मतमं रूपमापाद्यममलं तु वै ॥ १६३ ॥
मूलम्
खस्थदञ्च तथा दारमव्यक्तावयवान्वितम् ।
तस्य सूक्ष्मतमं रूपमापाद्यममलं तु वै ॥ १६३ ॥
विश्वास-प्रस्तुतिः
कर्मालयात् समानीय विभवेन च हेतिरम् ।
प्रवेश्य यागभवनं विनिवेश्योचिते यते ? ॥ १६४ ॥
मूलम्
कर्मालयात् समानीय विभवेन च हेतिरम् ।
प्रवेश्य यागभवनं विनिवेश्योचिते यते ? ॥ १६४ ॥
विश्वास-प्रस्तुतिः
ध्यात्वाऽभिमानिकेनैव रूपेणास्त्रगणैस्स्मृतम् ।
भगवद्बिम्बवत्तस्य 107 स्थित्यर्थं सर्वमाचरेत् ॥ १६५ ॥
मूलम्
ध्यात्वाऽभिमानिकेनैव रूपेणास्त्रगणैस्स्मृतम् ।
भगवद्बिम्बवत्तस्य 107 स्थित्यर्थं सर्वमाचरेत् ॥ १६५ ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां
मिश्रलक्षणो नाम
नवमोऽध्यायः ॥ ९ ॥
-
क्: ततश्चे * * * * स्मृता; ग्, घ्: ततवेश्चे * * * न्यता ↩︎ ↩︎
-
क्: षट्का * * * शुभम्; ख्: षट्काद्वितश्शुभम्; ग्, घ्: षट्काद्वितं शुभम् ↩︎ ↩︎
-
क्: तद्वत् * * * * त्रयेण; ग्, घ्: तद्वद्युक्तमेनित्रयेण ↩︎ ↩︎
-
क्, ख्: ताभ्यां देववसं चरै; ग्, घ्: ताभ्यां देववसं चैरै ↩︎ ↩︎
-
क्: त्रिधा * * * * गर्भ; ख्: त्रितयतो गर्भ; ग्, घ्: त्रिगुणेन त्रिधातमगर्भतः ↩︎ ↩︎
-
क्: बन्धा * * *; ख्: बन्धाद् भवे * * * त; ग्, घ्: बद्धात् हकेतात् ↩︎ ↩︎
-
क्: स्वर्गोधा * * * * * * * *; ग्, घ्: स्वर्गोया * * * * द्विजैकत्रत्वर्ध * * * * षोडशाङ्गुलौ ↩︎ ↩︎
-
क्, ख्: धारारान्वि * * * नेम्यर्ध; घ्: धारान्नाभिनेम्यर्थमध्यतश्चेद ↩︎ ↩︎
-
ग्, घ्: शतैश्शतैन्यै र्विन्यैस्तस्यैः त्रिंशत् क्रमाद्युतैः ↩︎ ↩︎
-
ग्, घ्: कोशपाठोऽयम्
क्: पाठः-
अरेष्वाच परित्यज्य त * * * * मयोदितम् ।
धान्यात्प * * * * * * * * बाह्ये सितानि च ॥युवोन्तका * * * * देशे तत्स्थाने जीवरञ्जत ।
पद्मपत्रं य * * * जाता कुर्यादुत्पलपत्रकम् ॥नीलाम्भोजदलाकारं स्थाने संयोजयेच्च ताः ।
वरण्या * * * * पत्रस्य बहिः क्षेत्रे लसच्छदः ॥परश्वारै * * * * चक्रं बाह्ये भवति कस्यचित् ।
चक्रे सदेवचक्रे च तदाददरसाधवः ॥तमोने पूर्ववच्चैव ततोत्तद * * * च्छृणु!
ख्: पाठः
अरेष्वाच परित्यस्मान् * * * सभ्रामयेत्ततः ।
यस्य * * * * पं * * * श्री * * * बाह्येर्पितानि च ॥युवोन्नका * * * * * * * ** * * * ।
सिसर्दैशेतत् * * * नैजीवरञ्जित ॥ ↩︎ ↩︎ -
क्, ख्: मानानि * * * *; ग्, घ्: मानानिबोधकम् । अत्र माननिबोधकम् अथवा मानं निबोधतु इति स्यात् । ↩︎ ↩︎
-
ग्, घ्: वा ब्रह्मा ? तदन्तः । ब्रह्मंस्तदन्तः इति स्यात् ↩︎ ↩︎
-
क्, ख्: पुरद्वये चानिचया; ग्: अरद्वये चानीया; घ्: अरद्वये चानियता ↩︎ ↩︎
-
क्, ख्: वादद्याम्बुजोनीया; ग्, घ्: ऋग्वादद्याम्बुजानीया ↩︎ ↩︎
-
क्, ख्:
तमेव विन्यसेनि * * * मम ।
नित्यशुद्धे * * * विधवैदुर्वैसिकल्पयो द्विकैः ।
क्रमेण हृदय * * * * वतार्य शनैश्शनैः ॥उष्णदीधितिमार्गेण भ्रमणे किं * * * * ।
दिव्योपकरणं नाथ यथाप्राप्ते * * * व्रजेत् ।
विसर्जनाद्यस्नानं च यावत्कालं यथेच्छया ॥ ↩︎ ↩︎ -
ख्: तत्प्राप्तिमहाज्ञान * * * * ततनाभित्वन; ग्: - तत्प्राप्तिममहाज्ञानं नानानाभित्वनम्; घ्: एतत्प्राप्तिमहाज्ञानं * * * नानाभित्वनम् ↩︎ ↩︎