०९ अध्यायः

अथ नवमोऽध्यायः

ऋषय ऊचुः

विश्वास-प्रस्तुतिः

ब्रह्मन् ब्रह्मविदां श्रेष्ठ मिश्रचक्रं तु कीदृशम् ।
एतत्संशयमाचक्ष्व ऋषीणां हितकाम्यया ॥ १ ॥

मूलम्

ब्रह्मन् ब्रह्मविदां श्रेष्ठ मिश्रचक्रं तु कीदृशम् ।
एतत्संशयमाचक्ष्व ऋषीणां हितकाम्यया ॥ १ ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

एवमेव पुरा विप्रसंशयाद्विप्रबुद्धिना ।
सर्वलोकहितार्थाय मया सञ्चोदितं प्रभो ? ॥ २ ॥

मूलम्

एवमेव पुरा विप्रसंशयाद्विप्रबुद्धिना ।
सर्वलोकहितार्थाय मया सञ्चोदितं प्रभो ? ॥ २ ॥

विश्वास-प्रस्तुतिः

उत्तिष्ठ 1 * * * * येनोक्तं यत् पुरा तद्वदस्व मे ।
मिश्राणां चक्रयागानां लक्षणं लक्ष्मिनन्दन ॥ ३ ॥

मूलम्

उत्तिष्ठ 1 * * * * येनोक्तं यत् पुरा तद्वदस्व मे ।
मिश्राणां चक्रयागानां लक्षणं लक्ष्मिनन्दन ॥ ३ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

उत्तमादिविभागेन चक्रेषूक्ता यथा पुरा ।
कल्पना विविधा तद्वन्मिश्रेषु परिकीर्तिता ॥ ४ ॥

मूलम्

उत्तमादिविभागेन चक्रेषूक्ता यथा पुरा ।
कल्पना विविधा तद्वन्मिश्रेषु परिकीर्तिता ॥ ४ ॥

विश्वास-प्रस्तुतिः

मुख्या वै मध्यमा चान्या ततश्चैवाधमा 2 स्मृता ।
मुख्यसङ्ख्यामनाख्यातं ? त्रिधा वै मध्यका भवेत् ॥ ५ ॥

मूलम्

मुख्या वै मध्यमा चान्या ततश्चैवाधमा 2 स्मृता ।
मुख्यसङ्ख्यामनाख्यातं ? त्रिधा वै मध्यका भवेत् ॥ ५ ॥

विश्वास-प्रस्तुतिः

विज्ञेयं च तथा तद्वन्मिश्राख्येष्वम्बुजोद्भव ।
सविधा 3 नवधा या वै प्रथमा परिकल्पना ॥ ६ ॥

मूलम्

विज्ञेयं च तथा तद्वन्मिश्राख्येष्वम्बुजोद्भव ।
सविधा 3 नवधा या वै प्रथमा परिकल्पना ॥ ६ ॥

विश्वास-प्रस्तुतिः

साम्प्रतं तामहं वच्मि समासादवधारय ।
प्रागष्टपत्रं कमलं त्वसंसक्तदलं लिखेत् ॥ ७ ॥

मूलम्

साम्प्रतं तामहं वच्मि समासादवधारय ।
प्रागष्टपत्रं कमलं त्वसंसक्तदलं लिखेत् ॥ ७ ॥

विश्वास-प्रस्तुतिः

तद्बहिश्चक्रषट्कोणं मिश्रं कुर्यात्तु चक्रराट् ।
यश्चक्रैस्साधनीयं तं रक्तचक्राणि पौष्कर ॥ ८ ॥

मूलम्

तद्बहिश्चक्रषट्कोणं मिश्रं कुर्यात्तु चक्रराट् ।
यश्चक्रैस्साधनीयं तं रक्तचक्राणि पौष्कर ॥ ८ ॥

विश्वास-प्रस्तुतिः

परस्वं च पथीहीरनिसूतं 4 निसु संलिखेत् ।
अथवा षष्ठपूर्वाभ्यां चक्राभ्यां सम्प्रदर्शयेत् ॥ ९ ॥

मूलम्

परस्वं च पथीहीरनिसूतं 4 निसु संलिखेत् ।
अथवा षष्ठपूर्वाभ्यां चक्राभ्यां सम्प्रदर्शयेत् ॥ ९ ॥

विश्वास-प्रस्तुतिः

पूर्ववन्नेमिभूमौ तु वर्ज्यं मध्यचतुष्टयम् ।
बहिस्स्थितं वा चक्रे * * * * त्वेकस्मिन् प्रधयस्स्मृताः ॥ १० ॥

मूलम्

पूर्ववन्नेमिभूमौ तु वर्ज्यं मध्यचतुष्टयम् ।
बहिस्स्थितं वा चक्रे * * * * त्वेकस्मिन् प्रधयस्स्मृताः ॥ १० ॥

प्। ५४)

विश्वास-प्रस्तुतिः

अध्यक्षं लक्ष्यते तेषां चक्राणां भिन्नरूपिणाम् ।
आवार्यावारकाख्येन 5 संस्थाने संस्थिते सति ॥ ११ ॥

मूलम्

अध्यक्षं लक्ष्यते तेषां चक्राणां भिन्नरूपिणाम् ।
आवार्यावारकाख्येन 5 संस्थाने संस्थिते सति ॥ ११ ॥

विश्वास-प्रस्तुतिः

प्रयोजनं मया ते वै प्रधिषु प्रागुदीरितम् ।
आदावुत्तमचक्राणां यावन्मध्येऽन्तरं तु वै ॥ १२ ॥

मूलम्

प्रयोजनं मया ते वै प्रधिषु प्रागुदीरितम् ।
आदावुत्तमचक्राणां यावन्मध्येऽन्तरं तु वै ॥ १२ ॥

विश्वास-प्रस्तुतिः

चक्रयागमिदं 6 मिश्रं प्रथमं चामर ? शृणु ।
आरभ्योत्तममध्यात्तु चक्राद्यावत् प्रजायते ॥ १३ ॥

मूलम्

चक्रयागमिदं 6 मिश्रं प्रथमं चामर ? शृणु ।
आरभ्योत्तममध्यात्तु चक्राद्यावत् प्रजायते ॥ १३ ॥

विश्वास-प्रस्तुतिः

कानीयोत्तमचक्रं तु द्वितीयं 7 मिश्रमिश्रराट् ।
अनेन क्रमयोगेन मिश्रीकरणमाचरेत् ॥ १४ ॥

मूलम्

कानीयोत्तमचक्रं तु द्वितीयं 7 मिश्रमिश्रराट् ।
अनेन क्रमयोगेन मिश्रीकरणमाचरेत् ॥ १४ ॥

विश्वास-प्रस्तुतिः

यावन्न्यूनेतराच्चक्राच्चक्रमध्यममध्यमम् ।
भवत्येवं कृते सम्यक् चक्र षट्का 8 * * * * शुभम् ॥ १५ ॥

मूलम्

यावन्न्यूनेतराच्चक्राच्चक्रमध्यममध्यमम् ।
भवत्येवं कृते सम्यक् चक्र षट्का 8 * * * * शुभम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

मिश्राणि चक्रयागानां नवकं परिसङ्ख्यया ।
इत्युक्ता वै समानेनाप्युत्तमा मिश्रकल्पना ॥ १६ ॥

मूलम्

मिश्राणि चक्रयागानां नवकं परिसङ्ख्यया ।
इत्युक्ता वै समानेनाप्युत्तमा मिश्रकल्पना ॥ १६ ॥

विश्वास-प्रस्तुतिः

द्वितीयामथ वक्ष्यामि मध्याख्या या त्रिधा हि वै ।
त्रिह्येकनाभि 9 वा तद्वद्युक्तं 10 नेमित्रयेण तु ॥ १७ ॥

मूलम्

द्वितीयामथ वक्ष्यामि मध्याख्या या त्रिधा हि वै ।
त्रिह्येकनाभि 9 वा तद्वद्युक्तं 10 नेमित्रयेण तु ॥ १७ ॥

विश्वास-प्रस्तुतिः

लिखेच्चक्रं तु वै पूर्वं पद्म्बाह्ये यथेच्छया ।
सनाभिनेमियुक्तस्य 11 तस्य चक्राम्बुजस्य च ॥ १८ ॥

मूलम्

लिखेच्चक्रं तु वै पूर्वं पद्म्बाह्ये यथेच्छया ।
सनाभिनेमियुक्तस्य 11 तस्य चक्राम्बुजस्य च ॥ १८ ॥

विश्वास-प्रस्तुतिः

क्रमेण च बहिष्कुर्याच्चक्राणां पङ्कजं 12 तु वै ।
तेनाभिदृत ? वै ब्रह्मन् नेमियुक्तं समालिखेत् ॥ १९ ॥

मूलम्

क्रमेण च बहिष्कुर्याच्चक्राणां पङ्कजं 12 तु वै ।
तेनाभिदृत ? वै ब्रह्मन् नेमियुक्तं समालिखेत् ॥ १९ ॥

विश्वास-प्रस्तुतिः

तस्माद्वा पूर्वचक्रस्य नेमिनाभ्यवरस्य च ।
अनेन क्रमयोगेन लोहं नाभिगणं नयेत् ॥ २० ॥

मूलम्

तस्माद्वा पूर्वचक्रस्य नेमिनाभ्यवरस्य च ।
अनेन क्रमयोगेन लोहं नाभिगणं नयेत् ॥ २० ॥

विश्वास-प्रस्तुतिः

अर्धषट्चक्रषष्ठस्य साम्प्रतं 13 नेमिपूर्ववत् ।
कुर्याद्यत्नेन चेत् तेषां मध्यमा कल्पना स्मृता ॥ २१ ॥

मूलम्

अर्धषट्चक्रषष्ठस्य साम्प्रतं 13 नेमिपूर्ववत् ।
कुर्याद्यत्नेन चेत् तेषां मध्यमा कल्पना स्मृता ॥ २१ ॥

विश्वास-प्रस्तुतिः

चक्राम्बुजेषु मिश्रेषु त्ववरामवधारय 14
त्रिनाभिसाम्बुजं कुर्याद्विना ह्येकाञ्चितं ? तु वा ॥ २२ ॥

मूलम्

चक्राम्बुजेषु मिश्रेषु त्ववरामवधारय 14
त्रिनाभिसाम्बुजं कुर्याद्विना ह्येकाञ्चितं ? तु वा ॥ २२ ॥

विश्वास-प्रस्तुतिः

चतुष्टयं तु तद्बाह्ये तानि भिन्नेभिवर्जितम् ? ।
साधनीयं च चक्राणामिष्टं नेमियुतं बहिः ॥ २३ ॥

मूलम्

चतुष्टयं तु तद्बाह्ये तानि भिन्नेभिवर्जितम् ? ।
साधनीयं च चक्राणामिष्टं नेमियुतं बहिः ॥ २३ ॥

विश्वास-प्रस्तुतिः

अलङ्कृतश्च ? नाडीभिर्न्यूनं चान्येन 15 कीर्तितम् ।
ताभ्यां 16 देववसञ्चरैर्बहुभेदं स्थितस्य च ॥ २४ ॥

मूलम्

अलङ्कृतश्च ? नाडीभिर्न्यूनं चान्येन 15 कीर्तितम् ।
ताभ्यां 16 देववसञ्चरैर्बहुभेदं स्थितस्य च ॥ २४ ॥

विश्वास-प्रस्तुतिः

योजनेषांशकारस्य ? कीर्तिता निर्मिता द्विज ।
त्रिविधेन सहस्रारमुत्तमाद्येन कल्पयेत् ॥ २५ ॥

मूलम्

योजनेषांशकारस्य ? कीर्तिता निर्मिता द्विज ।
त्रिविधेन सहस्रारमुत्तमाद्येन कल्पयेत् ॥ २५ ॥

विश्वास-प्रस्तुतिः

त्रिगुणेन त्रितयतो 17 गर्भतश्चाथवा शृणु ।
उत्तमाश्च कनीयांश्च प्रथमं परिकीर्तितम् ॥ २६ ॥

मूलम्

त्रिगुणेन त्रितयतो 17 गर्भतश्चाथवा शृणु ।
उत्तमाश्च कनीयांश्च प्रथमं परिकीर्तितम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

मध्यमादुत्तमानां च सहस्रारं द्वितीयकम् ।
न्यूनं 18 द्वे मध्यमान्तं च तृतीयं समुदाहृतम् ॥ २७ ॥

मूलम्

मध्यमादुत्तमानां च सहस्रारं द्वितीयकम् ।
न्यूनं 18 द्वे मध्यमान्तं च तृतीयं समुदाहृतम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

क्षेत्रमाद्यं तथैतेषां क्रमेण शृणु पौष्कर ।
प्रधानल्पनोक्तानि यानि चक्राणि वै पुरा ॥ २८ ॥

मूलम्

क्षेत्रमाद्यं तथैतेषां क्रमेण शृणु पौष्कर ।
प्रधानल्पनोक्तानि यानि चक्राणि वै पुरा ॥ २८ ॥

विश्वास-प्रस्तुतिः

सर्वाणि नवहस्तानि षट्कोलकयुतानि ? च ।
यथाविभागसंस्थानि कन्यादौ ? कथयाम्यहम् ॥ २९ ॥

मूलम्

सर्वाणि नवहस्तानि षट्कोलकयुतानि ? च ।
यथाविभागसंस्थानि कन्यादौ ? कथयाम्यहम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

मानानामङ्गुलानां तु विज्ञातव्यं शतं द्विज ।
द्विस्सप्तकाङ्गुलैर्युक्तं 19 विभागं चाधुनोच्यते ॥ ३० ॥

मूलम्

मानानामङ्गुलानां तु विज्ञातव्यं शतं द्विज ।
द्विस्सप्तकाङ्गुलैर्युक्तं 19 विभागं चाधुनोच्यते ॥ ३० ॥

विश्वास-प्रस्तुतिः

सर्वेषां कमलार्धं तु ज्ञेयं पञ्चदशाङ्गुलम् ।
नाभ्यानामरसिद्ध्यर्थं * * * * बलात्रयम् ॥ ३१ ॥

मूलम्

सर्वेषां कमलार्धं तु ज्ञेयं पञ्चदशाङ्गुलम् ।
नाभ्यानामरसिद्ध्यर्थं * * * * बलात्रयम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

क्षेत्रं यन्नाभिपूर्वात्तत् तत् षडङ्गत्रयेण तु ।
वरं प्रणद्विजस्थाने ? चक्रार्धं वृत्तमुल्लिखेत् ॥ ३२ ॥

मूलम्

क्षेत्रं यन्नाभिपूर्वात्तत् तत् षडङ्गत्रयेण तु ।
वरं प्रणद्विजस्थाने ? चक्रार्धं वृत्तमुल्लिखेत् ॥ ३२ ॥

प्। ५५)

विश्वास-प्रस्तुतिः

सनाभिनेमिचक्राणां तद्वितानां ? विशेषतः ।
अरान्मूलोपगं तस्मिन् प्रतिबन्धा 20 * * * ॥ ३३ ॥

मूलम्

सनाभिनेमिचक्राणां तद्वितानां ? विशेषतः ।
अरान्मूलोपगं तस्मिन् प्रतिबन्धा 20 * * * ॥ ३३ ॥

विश्वास-प्रस्तुतिः

मानं वै चक्रबन्धस्य यदिदं परिकीर्तितम् ।
परश्चरकचक्रेण सामान्येषां तु सर्वदा ॥ ३४ ॥

मूलम्

मानं वै चक्रबन्धस्य यदिदं परिकीर्तितम् ।
परश्चरकचक्रेण सामान्येषां तु सर्वदा ॥ ३४ ॥

विश्वास-प्रस्तुतिः

चक्राङ्गजेऽथ ? वा तन्तु कृत्वैषां क्षेत्रकल्पना ।
ततोऽत्र नाभ्यरानेमिसिद्धिं कुर्यात् क्रमेण तु ॥ ३५ ॥

मूलम्

चक्राङ्गजेऽथ ? वा तन्तु कृत्वैषां क्षेत्रकल्पना ।
ततोऽत्र नाभ्यरानेमिसिद्धिं कुर्यात् क्रमेण तु ॥ ३५ ॥

विश्वास-प्रस्तुतिः

एवं प्रकल्पिते चक्रं साम्बुजेऽम्बुजसम्पदाम् ।
तद्बाह्ये परचक्रस्य तस्माच्चक्रात्तु केवलात् ॥ ३६ ॥

मूलम्

एवं प्रकल्पिते चक्रं साम्बुजेऽम्बुजसम्पदाम् ।
तद्बाह्ये परचक्रस्य तस्माच्चक्रात्तु केवलात् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

त्र्यङ्गुलेनाथगं ? मानं कल्पनीयं प्रवर्तते ।
क्षेत्राणां नाभिपूर्वाणां संविभज्य च संस्थिता ॥ ३७ ॥

मूलम्

त्र्यङ्गुलेनाथगं ? मानं कल्पनीयं प्रवर्तते ।
क्षेत्राणां नाभिपूर्वाणां संविभज्य च संस्थिता ॥ ३७ ॥

विश्वास-प्रस्तुतिः

एवं हि सर्वचक्राणां बाह्यस्वानां ? प्रकल्पयेत् ।
मानमन्तरचक्रात्तु त्र्यङ्गुलेनाधिकं क्रमात् ॥ ३८ ॥

मूलम्

एवं हि सर्वचक्राणां बाह्यस्वानां ? प्रकल्पयेत् ।
मानमन्तरचक्रात्तु त्र्यङ्गुलेनाधिकं क्रमात् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

यावद्बहिष्ठचक्रस्य नाभ्यामिष्टं गुलाष्टकौ ? ।
क्षेत्रं भवति विप्रेश त्वेकीकृत्य समं समम् ॥ ३९ ॥

मूलम्

यावद्बहिष्ठचक्रस्य नाभ्यामिष्टं गुलाष्टकौ ? ।
क्षेत्रं भवति विप्रेश त्वेकीकृत्य समं समम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

सनाभिनेमिचक्राणामेतन्मानं विधीयते ।
विधिवच्चोत्तमानां तु मध्यमानामतश्शृणु ॥ ४० ॥

मूलम्

सनाभिनेमिचक्राणामेतन्मानं विधीयते ।
विधिवच्चोत्तमानां तु मध्यमानामतश्शृणु ॥ ४० ॥

विश्वास-प्रस्तुतिः

चतुर्विंशत्यङ्गुलाब्जं कृत्वा मानं तु लोपयेत् ।
नाभीयं पूर्वमानं च न्यूनाना * * * * मेव च ॥ ४१ ॥

मूलम्

चतुर्विंशत्यङ्गुलाब्जं कृत्वा मानं तु लोपयेत् ।
नाभीयं पूर्वमानं च न्यूनाना * * * * मेव च ॥ ४१ ॥

विश्वास-प्रस्तुतिः

सनाभिनेमिमानं च स्वयमूह्यमवाग्भवेत् 21
किञ्चैषां पद्ममानं च ज्ञेयमष्टादशाङ्गुलम् ॥ ४२ ॥

मूलम्

सनाभिनेमिमानं च स्वयमूह्यमवाग्भवेत् 21
किञ्चैषां पद्ममानं च ज्ञेयमष्टादशाङ्गुलम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

इत्युक्तं क्षेत्रमानं तु त्रिधा मिश्रवयस्य च ।
विप्रभागमराणां ? च साधारमवधारय ॥ ४३ ॥

मूलम्

इत्युक्तं क्षेत्रमानं तु त्रिधा मिश्रवयस्य च ।
विप्रभागमराणां ? च साधारमवधारय ॥ ४३ ॥

विश्वास-प्रस्तुतिः

षडरं पद्मबाह्ये तु प्रचक्रं परिकल्पयेत् ।
तस्य कुर्यात्तदा चक्रं परिल्लेवरपत्रवत् ? ॥ ४४ ॥

मूलम्

षडरं पद्मबाह्ये तु प्रचक्रं परिकल्पयेत् ।
तस्य कुर्यात्तदा चक्रं परिल्लेवरपत्रवत् ? ॥ ४४ ॥

विश्वास-प्रस्तुतिः

यवोदरेऽथवाऽष्टारमरकैस्तं बहिर्लिखेत् ।
द्वादशारं तदा कुर्याच्चक्रपद्मस्य तैस्स्वरैः ॥ ४५ ॥

मूलम्

यवोदरेऽथवाऽष्टारमरकैस्तं बहिर्लिखेत् ।
द्वादशारं तदा कुर्याच्चक्रपद्मस्य तैस्स्वरैः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

पिपीलिकोदरे 22 चक्रं षोडशारमतः परम् ।
चतुर्विंशयरं कुर्यान्मातुलङ्गोपमारकैः ॥ ४६ ॥

मूलम्

पिपीलिकोदरे 22 चक्रं षोडशारमतः परम् ।
चतुर्विंशयरं कुर्यान्मातुलङ्गोपमारकैः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

अथ कर्तरिसंयुक्तो ? केवलैर्वसितो द्विज ।
चतुस्त्रिंशत्यरं कुर्याच्चक्रं परशुसञ्ज्ञकैः ॥ ४७ ॥

मूलम्

अथ कर्तरिसंयुक्तो ? केवलैर्वसितो द्विज ।
चतुस्त्रिंशत्यरं कुर्याच्चक्रं परशुसञ्ज्ञकैः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

भवत्येवं कृते मिश्रे चक्रयागं शतारकम् ।
द्वैरूप्येणास्य कथितं देहं संवत्सरेण तु ॥ ४८ ॥

मूलम्

भवत्येवं कृते मिश्रे चक्रयागं शतारकम् ।
द्वैरूप्येणास्य कथितं देहं संवत्सरेण तु ॥ ४८ ॥

विश्वास-प्रस्तुतिः

अथ षडृतवो ज्ञेयाष्षडरेष्ववधारयेत् ।
परे बहिर्द्वारमासात् ते षोडशकमासकम् ॥ ४९ ॥

मूलम्

अथ षडृतवो ज्ञेयाष्षडरेष्ववधारयेत् ।
परे बहिर्द्वारमासात् ते षोडशकमासकम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

चतुर्विंशति तत्पक्षा तन्मारद्विते ? 23 स्थिता ।
ततष्षोडशमासाख्यपक्षा ? संवत्सरस्य च ॥ ५० ॥

मूलम्

चतुर्विंशति तत्पक्षा तन्मारद्विते ? 23 स्थिता ।
ततष्षोडशमासाख्यपक्षा ? संवत्सरस्य च ॥ ५० ॥

विश्वास-प्रस्तुतिः

तत्रायनद्वयं 24 विद्धि संस्था चारकतु ? द्वये ।
दक्षिणोत्तरसञ्ज्ञे च सामान्यं वत्सरद्वये ॥ ५१ ॥

मूलम्

तत्रायनद्वयं 24 विद्धि संस्था चारकतु ? द्वये ।
दक्षिणोत्तरसञ्ज्ञे च सामान्यं वत्सरद्वये ॥ ५१ ॥

विश्वास-प्रस्तुतिः

विप्रभङ्गं च यत्रेदं बन्धं चति ? स तिष्ठति ।
मिश्राख्यस्य शतारस्य नानाभेदगतस्य च ॥ ५२ ॥

मूलम्

विप्रभङ्गं च यत्रेदं बन्धं चति ? स तिष्ठति ।
मिश्राख्यस्य शतारस्य नानाभेदगतस्य च ॥ ५२ ॥

विश्वास-प्रस्तुतिः

इत्येतत् साधनं प्रोक्तं निश्शेषेण तवानघ ।
सूचितं प्राक् सहस्रारं मिश्रया संस्थितं त्रिधा ॥ ५३ ॥

मूलम्

इत्येतत् साधनं प्रोक्तं निश्शेषेण तवानघ ।
सूचितं प्राक् सहस्रारं मिश्रया संस्थितं त्रिधा ॥ ५३ ॥

विश्वास-प्रस्तुतिः

क्षेत्रमाणं ? तथाऽराणां ? विभागं चापि मे श्रुतम् ।
शतद्वादशकेनैव क्षेमस्य परिकीर्तितम् ॥ ५४ ॥

मूलम्

क्षेत्रमाणं ? तथाऽराणां ? विभागं चापि मे श्रुतम् ।
शतद्वादशकेनैव क्षेमस्य परिकीर्तितम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

एकत्रिंशत्यङ्गुलैस्तत् पद्मार्धं चास्य कल्पयेत् ।
तद्बहिर्नाभ्यरान्नेमिभूमयोऽथ 25 दशाङ्गुलैः ॥ ५५ ॥

मूलम्

एकत्रिंशत्यङ्गुलैस्तत् पद्मार्धं चास्य कल्पयेत् ।
तद्बहिर्नाभ्यरान्नेमिभूमयोऽथ 25 दशाङ्गुलैः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

तद्बाह्यस्थस्य चक्रस्य नेम्यरान्नेमिमेदिनी 26
स्वर्गो 27 याति द्विजैकत्र * * * * त्वर्धं षोडशाङ्गुलैः ॥ ५६ ॥

मूलम्

तद्बाह्यस्थस्य चक्रस्य नेम्यरान्नेमिमेदिनी 26
स्वर्गो 27 याति द्विजैकत्र * * * * त्वर्धं षोडशाङ्गुलैः ॥ ५६ ॥

प्। ५६)

विश्वास-प्रस्तुतिः

एकोनविंशत्यङ्गुलकैः 28 क्ष्मातृतीयस्य कीर्तितम् ।
ततश्चतुष्कलांशस्य 29 द्वाविंशत्यङ्गुलैर्महीम् ॥ ५७ ॥

मूलम्

एकोनविंशत्यङ्गुलकैः 28 क्ष्मातृतीयस्य कीर्तितम् ।
ततश्चतुष्कलांशस्य 29 द्वाविंशत्यङ्गुलैर्महीम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

प्राक् प्रोक्तयवमानं तु पञ्चमस्य च चक्ष्महे ।
पञ्चविंशत्यङ्गुलकैर्हस्त 30 * * * * त्रितयं भवेत् ॥ ५८ ॥

मूलम्

प्राक् प्रोक्तयवमानं तु पञ्चमस्य च चक्ष्महे ।
पञ्चविंशत्यङ्गुलकैर्हस्त 30 * * * * त्रितयं भवेत् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

अष्टाविंशत्यङ्गुलैस्स्यात् षष्ठचक्रस्य 31 पौष्कर ।
धरारान्वाभि 32 नेम्यर्धमर्धतश्चेद ? सर्वदा ॥ ५९ ॥

मूलम्

अष्टाविंशत्यङ्गुलैस्स्यात् षष्ठचक्रस्य 31 पौष्कर ।
धरारान्वाभि 32 नेम्यर्धमर्धतश्चेद ? सर्वदा ॥ ५९ ॥

विश्वास-प्रस्तुतिः

एकैकस्याधिचक्रस्य यदुक्तस्तत्त्रिधा व्रजेत् ।
समांशेन ततः कुर्याज्ज्ञात्वा त्रिवैकधातु 33 वा ॥ ६० ॥

मूलम्

एकैकस्याधिचक्रस्य यदुक्तस्तत्त्रिधा व्रजेत् ।
समांशेन ततः कुर्याज्ज्ञात्वा त्रिवैकधातु 33 वा ॥ ६० ॥

विश्वास-प्रस्तुतिः

स्वक्षेत्रनाभिनेमीयां वर्जयित्वा 34 परा यया ।
चक्रं 35 भ्रमसुगेहं ? च चक्रं चापि च पूर्ववत् ॥ ६१ ॥

मूलम्

स्वक्षेत्रनाभिनेमीयां वर्जयित्वा 34 परा यया ।
चक्रं 35 भ्रमसुगेहं ? च चक्रं चापि च पूर्ववत् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

समद्वादशकात् क्षेत्रात् पूर्णिमाद्यदि 36 नेच्छसि ।
कुर्याद्वै भूमिसङ्कोचं 37 नाभिनेमिक्षये सति ॥ ६२ ॥

मूलम्

समद्वादशकात् क्षेत्रात् पूर्णिमाद्यदि 36 नेच्छसि ।
कुर्याद्वै भूमिसङ्कोचं 37 नाभिनेमिक्षये सति ॥ ६२ ॥

विश्वास-प्रस्तुतिः

ततोऽरकाणां साहस्रं क्रमेणानेन साधयेत् ।
पद्मवृत्तं 38 च संलिख्य प्राक् तु तारं तु हेतिराट् ॥ ६३ ॥

मूलम्

ततोऽरकाणां साहस्रं क्रमेणानेन साधयेत् ।
पद्मवृत्तं 38 च संलिख्य प्राक् तु तारं तु हेतिराट् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

ततोऽन्यत् पञ्चचक्राणि क्रमात्तस्य बहिर्लिखेत् ।
प्राग्वदावरणायुक्त्या गेषु 39 राम नामा शृणु ? ॥ ६४ ॥

मूलम्

ततोऽन्यत् पञ्चचक्राणि क्रमात्तस्य बहिर्लिखेत् ।
प्राग्वदावरणायुक्त्या गेषु 39 राम नामा शृणु ? ॥ ६४ ॥

विश्वास-प्रस्तुतिः

शतैश्शतैस्तैर्विन्यस्तैस्त्रिंशत्त्रिंशत् 40 क्रमाद्युतैः ।
चत्वारिंशत् क्रमाद्युक्तैः कुर्याच्चक्रद्वयं तथा ॥ ६५ ॥

मूलम्

शतैश्शतैस्तैर्विन्यस्तैस्त्रिंशत्त्रिंशत् 40 क्रमाद्युतैः ।
चत्वारिंशत् क्रमाद्युक्तैः कुर्याच्चक्रद्वयं तथा ॥ ६५ ॥

विश्वास-प्रस्तुतिः

शतद्वयेन सार्धेन तथा षष्ट्यधिकेन तु ।
चक्रत्रयं क्रमात् कुर्यात् सहस्रारं यथा भवेत् ॥ ६६ ॥

मूलम्

शतद्वयेन सार्धेन तथा षष्ट्यधिकेन तु ।
चक्रत्रयं क्रमात् कुर्यात् सहस्रारं यथा भवेत् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

युगाख्यं मिश्रमित्युक्तं सिद्धैस्सम्पूजितं तु यत् ।
यथाऽङ्गयागच्चैते ? हि ज्ञेयास्त्वष्टादश क्रमात् ॥ ६७ ॥

मूलम्

युगाख्यं मिश्रमित्युक्तं सिद्धैस्सम्पूजितं तु यत् ।
यथाऽङ्गयागच्चैते ? हि ज्ञेयास्त्वष्टादश क्रमात् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

वीर्यसंसिद्धिका ब्रह्मन् न ममाद्यासुकेषु ? च ।
यथोत्तमादिचक्राणां सञ्चार ? परिकीर्तिता ॥ ६८ ॥

मूलम्

वीर्यसंसिद्धिका ब्रह्मन् न ममाद्यासुकेषु ? च ।
यथोत्तमादिचक्राणां सञ्चार ? परिकीर्तिता ॥ ६८ ॥

विश्वास-प्रस्तुतिः

अरेष्वाच 41 परित्यर्थं तत्सञ्चारमयोगतः ।
यान्युत्पलदलाग्राणि पद्मबाह्ये स्थितानि च ॥ ६९ ॥

मूलम्

अरेष्वाच 41 परित्यर्थं तत्सञ्चारमयोगतः ।
यान्युत्पलदलाग्राणि पद्मबाह्ये स्थितानि च ॥ ६९ ॥

विश्वास-प्रस्तुतिः

युवोन्तकाशदुर्देशे तत् स्थाने जीवरञ्जत ? ।
पद्मपत्रावधौ जाता कुर्यादुत्पलपत्रकम् ॥ ७० ॥

मूलम्

युवोन्तकाशदुर्देशे तत् स्थाने जीवरञ्जत ? ।
पद्मपत्रावधौ जाता कुर्यादुत्पलपत्रकम् ॥ ७० ॥

विश्वास-प्रस्तुतिः

नीलाम्भोजदलाकारं स्थाने संयोजयेच्च ताः ।
परश्वाकथपद्मस्य ? बहिस्तत्रोल्लसच्छदः ॥ ७१ ॥

मूलम्

नीलाम्भोजदलाकारं स्थाने संयोजयेच्च ताः ।
परश्वाकथपद्मस्य ? बहिस्तत्रोल्लसच्छदः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

परश्वारैर्यदा ? चक्रं बाह्ये भवति कस्यचित् ।
चक्रेऽस्य देवचक्रे च तदादधरसाधवम् ॥ ७२ ॥

मूलम्

परश्वारैर्यदा ? चक्रं बाह्ये भवति कस्यचित् ।
चक्रेऽस्य देवचक्रे च तदादधरसाधवम् ॥ ७२ ॥

प्। ५७)

विश्वास-प्रस्तुतिः

नमोने ? पूर्ववच्चैव तथोत्पद्येत तच्छृणु ।
आराख्यं मध्यमं सूत्रमास्फल्यादौ तदा द्विज ॥ ७३ ॥

मूलम्

नमोने ? पूर्ववच्चैव तथोत्पद्येत तच्छृणु ।
आराख्यं मध्यमं सूत्रमास्फल्यादौ तदा द्विज ॥ ७३ ॥

विश्वास-प्रस्तुतिः

अरक्षेत्रादराग्रे तु किञ्चिन्मानकलांशजम् ।
त्यक्त्वा तु व्यवधानार्थं बाह्ये वृत्तारकस्य 42 च ॥ ७४ ॥

मूलम्

अरक्षेत्रादराग्रे तु किञ्चिन्मानकलांशजम् ।
त्यक्त्वा तु व्यवधानार्थं बाह्ये वृत्तारकस्य 42 च ॥ ७४ ॥

विश्वास-प्रस्तुतिः

सूत्रं कृत्वाऽरमध्ये तु अर्धचन्द्रेषु लाञ्छयेत् ।
प्राप ब्रह्मपदे सूत्रं कृत्वा तच्छृङ्गमानये ? ॥ ७५ ॥

मूलम्

सूत्रं कृत्वाऽरमध्ये तु अर्धचन्द्रेषु लाञ्छयेत् ।
प्राप ब्रह्मपदे सूत्रं कृत्वा तच्छृङ्गमानये ? ॥ ७५ ॥

विश्वास-प्रस्तुतिः

भ्रमणीय तदे ? षोढा त्वन्तोश्रं त्वयान्तरम् ? ।
संविभज्य समैर्भागैर्भ्रमाद्देशावधेर्द्विज ॥ ७६ ॥

मूलम्

भ्रमणीय तदे ? षोढा त्वन्तोश्रं त्वयान्तरम् ? ।
संविभज्य समैर्भागैर्भ्रमाद्देशावधेर्द्विज ॥ ७६ ॥

विश्वास-प्रस्तुतिः

पातयित्वाऽथ सूत्राणि पूर्वे च क्रमयोगतः ? ।
अरसिद्धिं तु वै कुर्यान्मित्रं ते देवमेव ? हि ॥ ७७ ॥

मूलम्

पातयित्वाऽथ सूत्राणि पूर्वे च क्रमयोगतः ? ।
अरसिद्धिं तु वै कुर्यान्मित्रं ते देवमेव ? हि ॥ ७७ ॥

विश्वास-प्रस्तुतिः

नस्य चक्रविधौ 43 ब्रह्मन् नयतोरान्तरस्य च ।
अराच्चये तु संसिद्धे शेषक्षेत्रेण कल्पयेत् ॥ ७८ ॥

मूलम्

नस्य चक्रविधौ 43 ब्रह्मन् नयतोरान्तरस्य च ।
अराच्चये तु संसिद्धे शेषक्षेत्रेण कल्पयेत् ॥ ७८ ॥

विश्वास-प्रस्तुतिः

चक्रक्षेत्रं सुवृत्तं वै बृन्दमानानि 44 * * * * ।
प्रागुक्तेनैव विधिना त्वेकैकस्य पृथक् पृथक् ॥ ७९ ॥

मूलम्

चक्रक्षेत्रं सुवृत्तं वै बृन्दमानानि 44 * * * * ।
प्रागुक्तेनैव विधिना त्वेकैकस्य पृथक् पृथक् ॥ ७९ ॥

विश्वास-प्रस्तुतिः

अरावशाच्च ? विप्रेन्द्र सूत्रपातं समाचरेत् ।
वृत्तानां कल्पनं कुर्यादरसिद्धिं तथैव हि ॥ ८० ॥

मूलम्

अरावशाच्च ? विप्रेन्द्र सूत्रपातं समाचरेत् ।
वृत्तानां कल्पनं कुर्यादरसिद्धिं तथैव हि ॥ ८० ॥

विश्वास-प्रस्तुतिः

इत्येतत् कथितं सर्वं मिश्राणां साधनं मया ।
चक्राणां च समासेन विशेषं चात्र मे शृणु ॥ ८१ ॥

मूलम्

इत्येतत् कथितं सर्वं मिश्राणां साधनं मया ।
चक्राणां च समासेन विशेषं चात्र मे शृणु ॥ ८१ ॥

विश्वास-प्रस्तुतिः

यदुक्तमथ 45 तन्मानं नाभिनेमिगणस्य च ।
सर्वेषां चैव चक्राणां तस्मात् सञ्चारमाचरेत् ॥ ८२ ॥

मूलम्

यदुक्तमथ 45 तन्मानं नाभिनेमिगणस्य च ।
सर्वेषां चैव चक्राणां तस्मात् सञ्चारमाचरेत् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

ज्ञात्वा सङ्कोचविस्तारं भौमक्षेत्रेषु पौष्कर ।
क्षेत्रात्तु ह्येकनाभीयं तथा वै ह्येकनाभिजात् ॥ ८३ ॥

मूलम्

ज्ञात्वा सङ्कोचविस्तारं भौमक्षेत्रेषु पौष्कर ।
क्षेत्रात्तु ह्येकनाभीयं तथा वै ह्येकनाभिजात् ॥ ८३ ॥

विश्वास-प्रस्तुतिः

नामार्धं तु त्रिभागां वा सङ्गृहीत्वा विनिक्षिपेत् ।
त्रिनाभिनेमिक्षेत्राभ्यां 46 त्वादिमध्यत्वभिर्गता ? ॥ ८४ ॥

मूलम्

नामार्धं तु त्रिभागां वा सङ्गृहीत्वा विनिक्षिपेत् ।
त्रिनाभिनेमिक्षेत्राभ्यां 46 त्वादिमध्यत्वभिर्गता ? ॥ ८४ ॥

विश्वास-प्रस्तुतिः

रागभेदमथो 47 वच्मि त्वरादे ? त्वादितः क्रमात् ।
प्राग्वत् पद्मजकह्लारं भ्रमाणामपि सन्ततिः ? ॥ ८५ ॥

मूलम्

रागभेदमथो 47 वच्मि त्वरादे ? त्वादितः क्रमात् ।
प्राग्वत् पद्मजकह्लारं भ्रमाणामपि सन्ततिः ? ॥ ८५ ॥

विश्वास-प्रस्तुतिः

समपात्रान्तरालानि 48 वैडूर्यसदृशानि च ।
समानवर्णेन ततो रागेणेन्दीवरच्छदा ? ॥ ८६ ॥

मूलम्

समपात्रान्तरालानि 48 वैडूर्यसदृशानि च ।
समानवर्णेन ततो रागेणेन्दीवरच्छदा ? ॥ ८६ ॥

विश्वास-प्रस्तुतिः

प्रपूरयित्वा वाप 49 * * * * स्तदन्तः पाण्डुरोज्ज्वलम् ।
यवोदरांशुशुक्लेन 50 कृष्णेन तदनन्तरम् ॥ ८७ ॥

मूलम्

प्रपूरयित्वा वाप 49 * * * * स्तदन्तः पाण्डुरोज्ज्वलम् ।
यवोदरांशुशुक्लेन 50 कृष्णेन तदनन्तरम् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

कुर्याद्वरितपीतेन ? मातुलुङ्गोपमारकाः ।
रक्तोज्ज्वलेन रागेण तेषु मध्यं प्रपूरयेत् ॥ ८८ ॥

मूलम्

कुर्याद्वरितपीतेन ? मातुलुङ्गोपमारकाः ।
रक्तोज्ज्वलेन रागेण तेषु मध्यं प्रपूरयेत् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

राजोपलनिभेनाथ पारश्वास्त्वथ 51 रञ्जयेत् ।
रोचनाभेन रजसा तदरेष्वन्तरं तु यत् ॥ ८९ ॥

मूलम्

राजोपलनिभेनाथ पारश्वास्त्वथ 51 रञ्जयेत् ।
रोचनाभेन रजसा तदरेष्वन्तरं तु यत् ॥ ८९ ॥

विश्वास-प्रस्तुतिः

सकेसरालीचाराणि 52 सर्वचक्रगणस्य च ।
रङ्गे 53 शोभानुरूपेण पूरणीयानि वा द्विज ॥ ९० ॥

मूलम्

सकेसरालीचाराणि 52 सर्वचक्रगणस्य च ।
रङ्गे 53 शोभानुरूपेण पूरणीयानि वा द्विज ॥ ९० ॥

विश्वास-प्रस्तुतिः

द्वारवीध्यादिकं ब्रह्मन् सर्वसिद्धि पुरोदितम् ।
सम्पाद्य परया भक्त्या सद्यागनिचयं महत् ॥ ९१ ॥

मूलम्

द्वारवीध्यादिकं ब्रह्मन् सर्वसिद्धि पुरोदितम् ।
सम्पाद्य परया भक्त्या सद्यागनिचयं महत् ॥ ९१ ॥

विश्वास-प्रस्तुतिः

रागेषु 54 कामभूतं च चक्रगात्रं विचक्षणम् ।
नाभिशीर्षदरापक्षासप्र 55 * * * * श्च पुत्रभृत् ॥ ९२ ॥

मूलम्

रागेषु 54 कामभूतं च चक्रगात्रं विचक्षणम् ।
नाभिशीर्षदरापक्षासप्र 55 * * * * श्च पुत्रभृत् ॥ ९२ ॥

विश्वास-प्रस्तुतिः

संविशेच्च 56 तन्मध्यं नयज्ञ च नव ? द्विज ।
क्रमणीयं यथा मध्यं तथा ब्रह्मन् प्रचक्ष्महे ॥ ९३ ॥

मूलम्

संविशेच्च 56 तन्मध्यं नयज्ञ च नव ? द्विज ।
क्रमणीयं यथा मध्यं तथा ब्रह्मन् प्रचक्ष्महे ॥ ९३ ॥

प्। ५८)

विश्वास-प्रस्तुतिः

सदृशैर्यज्ञकाष्ठैश्च शमोच्चैर्द्वाचमेस्तव ? ।
गजवाजिवृषाकारं त्रयाद्यष्टचतुष्टयम् 57 ॥ ९४ ॥

मूलम्

सदृशैर्यज्ञकाष्ठैश्च शमोच्चैर्द्वाचमेस्तव ? ।
गजवाजिवृषाकारं त्रयाद्यष्टचतुष्टयम् 57 ॥ ९४ ॥

विश्वास-प्रस्तुतिः

सुस्थूल स्थिरजान्विड्यं 58 स्थाप्यं तद्दिक्चतुष्टये ।
द्वाराणां तु बहिःपार्श्वे तद्वद्वीथ्यन्तरे तु वा ॥ ९५ ॥

मूलम्

सुस्थूल स्थिरजान्विड्यं 58 स्थाप्यं तद्दिक्चतुष्टये ।
द्वाराणां तु बहिःपार्श्वे तद्वद्वीथ्यन्तरे तु वा ॥ ९५ ॥

विश्वास-प्रस्तुतिः

समदीर्घे सुदृढैश्चाथ बध्वांसशैस्म 59 पट्टिकात् ।
शमध्यम 60 * * * * शमानं यन्मूलाद्यै रज्जुभिर्दृढैः ॥ ९६ ॥

मूलम्

समदीर्घे सुदृढैश्चाथ बध्वांसशैस्म 59 पट्टिकात् ।
शमध्यम 60 * * * * शमानं यन्मूलाद्यै रज्जुभिर्दृढैः ॥ ९६ ॥

विश्वास-प्रस्तुतिः

यत्रान्यापृष्ठतस्ता वै कृत्वा तस्मात् समारुहे ? ।
सञ्छाद्य 61 पूजयित्वाऽथं क्रमासात्सर्वमीषु वै ? ॥ ९७ ॥

मूलम्

यत्रान्यापृष्ठतस्ता वै कृत्वा तस्मात् समारुहे ? ।
सञ्छाद्य 61 पूजयित्वाऽथं क्रमासात्सर्वमीषु वै ? ॥ ९७ ॥

विश्वास-प्रस्तुतिः

एवमेव प्रयोगेण वंशवीथिश्च वा बहुः ।
सञ्चा 62 विदिक्षु वै दत्त्वा मध्यचक्रं तु साम्प्रतम् ॥ ९८ ॥

मूलम्

एवमेव प्रयोगेण वंशवीथिश्च वा बहुः ।
सञ्चा 62 विदिक्षु वै दत्त्वा मध्यचक्रं तु साम्प्रतम् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

अर्घ्यपात्रोद्धृतेनैव पवित्रीकृत्य चाम्बुना ।
बद्ध्वा स्वमुद्रां संस्पृश्य मन्त्रदृष्ट्याऽवलोकयेत् ॥ ९९ ॥

मूलम्

अर्घ्यपात्रोद्धृतेनैव पवित्रीकृत्य चाम्बुना ।
बद्ध्वा स्वमुद्रां संस्पृश्य मन्त्रदृष्ट्याऽवलोकयेत् ॥ ९९ ॥

विश्वास-प्रस्तुतिः

पूज्यो राजोपचारेण तत्र मन्त्रगणो द्विज ।
यायात् 63 प्रवेशमार्गेण पूर्णायश्च ? ततो बहिः ॥ १०० ॥

मूलम्

पूज्यो राजोपचारेण तत्र मन्त्रगणो द्विज ।
यायात् 63 प्रवेशमार्गेण पूर्णायश्च ? ततो बहिः ॥ १०० ॥

विश्वास-प्रस्तुतिः

द्वितीयं स यजेत् प्राग्वत् कृत्वा संस्कारसंस्कृतम् ।
एवमेव प्रकारेण परिशिष्टानि चाचरेत् ॥ १०१ ॥

मूलम्

द्वितीयं स यजेत् प्राग्वत् कृत्वा संस्कारसंस्कृतम् ।
एवमेव प्रकारेण परिशिष्टानि चाचरेत् ॥ १०१ ॥

विश्वास-प्रस्तुतिः

एतेन कल्पितं ब्रह्मन् भूमौ चक्रं तु चक्रवत् ।
कर्मणा प्रोक्षणाद्येन ध्यानन्यासान्तिकेन च ॥ १०२ ॥

मूलम्

एतेन कल्पितं ब्रह्मन् भूमौ चक्रं तु चक्रवत् ।
कर्मणा प्रोक्षणाद्येन ध्यानन्यासान्तिकेन च ॥ १०२ ॥

विश्वास-प्रस्तुतिः

तावन्न चास्ति दोषोऽत्र चक्राणां तु विलङ्घनात् ।
यस्माच्चक्रारविन्दानां द्वारवीथी न विद्यते ॥ १०३ ॥

मूलम्

तावन्न चास्ति दोषोऽत्र चक्राणां तु विलङ्घनात् ।
यस्माच्चक्रारविन्दानां द्वारवीथी न विद्यते ॥ १०३ ॥

विश्वास-प्रस्तुतिः

यस्मान्न जायते दोषात् 64 साधकस्य कृतात्मनः ।
चक्रान्तरोपविष्टस्य नाभ्यादङ्गेषु ? मर्दनात् ॥ १०४ ॥

मूलम्

यस्मान्न जायते दोषात् 64 साधकस्य कृतात्मनः ।
चक्रान्तरोपविष्टस्य नाभ्यादङ्गेषु ? मर्दनात् ॥ १०४ ॥

विश्वास-प्रस्तुतिः

मध्ये शतारचक्राणां कर्णिकारौ क्रमेण तु ।
पुरुषं चोत्तरं देवं परमेश्वरपूर्वकम् ॥ १०५ ॥

मूलम्

मध्ये शतारचक्राणां कर्णिकारौ क्रमेण तु ।
पुरुषं चोत्तरं देवं परमेश्वरपूर्वकम् ॥ १०५ ॥

विश्वास-प्रस्तुतिः

न्यसेत द्वितयं पश्चात् पुरुषं केसरावधौ 65
पत्रे त्वष्टविधां चैव पूर्वादौ प्रकृतिं न्यसेत् ॥ १०६ ॥

मूलम्

न्यसेत द्वितयं पश्चात् पुरुषं केसरावधौ 65
पत्रे त्वष्टविधां चैव पूर्वादौ प्रकृतिं न्यसेत् ॥ १०६ ॥

विश्वास-प्रस्तुतिः

षडात्मा 66 षडरे चक्रे त्वष्टारेऽष्टतनुस्तथा ।
द्वादशात्मा द्विषट्कारे तदात्मा षोडशारके ॥ १०७ ॥

मूलम्

षडात्मा 66 षडरे चक्रे त्वष्टारेऽष्टतनुस्तथा ।
द्वादशात्मा द्विषट्कारे तदात्मा षोडशारके ॥ १०७ ॥

विश्वास-प्रस्तुतिः

त्रिरष्टधा च प्रकृतितत्वभेदस्तथा पुनः ।
द्विर्द्वादशारके पूर्वे क्रमशश्शक्तयस्त्रयः ॥ १०८ ॥

मूलम्

त्रिरष्टधा च प्रकृतितत्वभेदस्तथा पुनः ।
द्विर्द्वादशारके पूर्वे क्रमशश्शक्तयस्त्रयः ॥ १०८ ॥

विश्वास-प्रस्तुतिः

द्विशोडशारसङ्ख्याते 67 शेषं 68 शक्तिद्वयं हि यत् ।
अरद्वये 69 चानिचया ? प्रागुक्तं नाभिनेमिषु ॥ १०९ ॥

मूलम्

द्विशोडशारसङ्ख्याते 67 शेषं 68 शक्तिद्वयं हि यत् ।
अरद्वये 69 चानिचया ? प्रागुक्तं नाभिनेमिषु ॥ १०९ ॥

विश्वास-प्रस्तुतिः

ऋग्वादद्याम्बुजानीया 70 यथा चानुक्रमेण तु ।
पूर्वमुक्ता सहस्राख्या यो मन्त्रनिचयो महत् ॥ ११० ॥

मूलम्

ऋग्वादद्याम्बुजानीया 70 यथा चानुक्रमेण तु ।
पूर्वमुक्ता सहस्राख्या यो मन्त्रनिचयो महत् ॥ ११० ॥

विश्वास-प्रस्तुतिः

तमेव 71 विन्यसेन्मन्त्रे त्वेकीकृत्यादिकुमम ? ।
इष्ट्वा शरीरचक्रेऽस्मिन् पुण्डरीकोदरे पुरा ॥ १११ ॥

मूलम्

तमेव 71 विन्यसेन्मन्त्रे त्वेकीकृत्यादिकुमम ? ।
इष्ट्वा शरीरचक्रेऽस्मिन् पुण्डरीकोदरे पुरा ॥ १११ ॥

प्। ५९)

विश्वास-प्रस्तुतिः

नित्यशुद्धैस्तु विधिवै दुर्व्येसङ्कल्पयोद्विकैः ? ।
क्रमेण हृदय * * * * अवतार्य शनैश्शनैः ॥ ११२ ॥

मूलम्

नित्यशुद्धैस्तु विधिवै दुर्व्येसङ्कल्पयोद्विकैः ? ।
क्रमेण हृदय * * * * अवतार्य शनैश्शनैः ॥ ११२ ॥

विश्वास-प्रस्तुतिः

उष्णदीधितिमार्गेण भ्रमणे चक्रज न्यसेत् ।
मन्त्रग्रामं तु निखिलं विद्युत्पुञ्जनिभोज्ज्वलम् ॥ ११३ ॥

मूलम्

उष्णदीधितिमार्गेण भ्रमणे चक्रज न्यसेत् ।
मन्त्रग्रामं तु निखिलं विद्युत्पुञ्जनिभोज्ज्वलम् ॥ ११३ ॥

विश्वास-प्रस्तुतिः

दिव्योपकरणं नाथ यथाप्राप्तेव ? संयजेत् ।
विसर्जनावसानं च यावत्कालं यथेच्छया ॥ ११४ ॥

मूलम्

दिव्योपकरणं नाथ यथाप्राप्तेव ? संयजेत् ।
विसर्जनावसानं च यावत्कालं यथेच्छया ॥ ११४ ॥

विश्वास-प्रस्तुतिः

देहचक्रारविन्दे यः प्रविशंस्तं विचिन्तयेत् ।
द्विसप्तशब्ददेहं तु तन्मात्रानिचयं महत् ॥ ११५ ॥

मूलम्

देहचक्रारविन्दे यः प्रविशंस्तं विचिन्तयेत् ।
द्विसप्तशब्ददेहं तु तन्मात्रानिचयं महत् ॥ ११५ ॥

विश्वास-प्रस्तुतिः

पथाऽमृतविवाहेण स्वे स्वे स्थाने नियोजयेत् ।
विसर्जनं तदाह्वानमवतारं च नान्यथा ॥ ११६ ॥

मूलम्

पथाऽमृतविवाहेण स्वे स्वे स्थाने नियोजयेत् ।
विसर्जनं तदाह्वानमवतारं च नान्यथा ॥ ११६ ॥

विश्वास-प्रस्तुतिः

नाभ्यागमो 72 नैव * * * * स्मि च विसर्जनम् ।
साधकेभ्यस्स्वमन्त्रस्य नित्यं यस्मान्न तन्मया ॥ ११७ ॥

मूलम्

नाभ्यागमो 72 नैव * * * * स्मि च विसर्जनम् ।
साधकेभ्यस्स्वमन्त्रस्य नित्यं यस्मान्न तन्मया ॥ ११७ ॥

विश्वास-प्रस्तुतिः

आगच्छेति च यद्ब्रूते त्वात्मन्यामन्त्रमात्मवित् 73
जनार्थमपि साम * * * * भवामि भगवन्मया ॥ ११८ ॥

मूलम्

आगच्छेति च यद्ब्रूते त्वात्मन्यामन्त्रमात्मवित् 73
जनार्थमपि साम * * * * भवामि भगवन्मया ॥ ११८ ॥

विश्वास-प्रस्तुतिः

एतदावाहनं 74 चान्यदादरात् प्रेरणं बहिः ।
पूजावसानकाले हि गच्छेत्युक्त्वा भृतिं न्यसेत् ॥ ११९ ॥

मूलम्

एतदावाहनं 74 चान्यदादरात् प्रेरणं बहिः ।
पूजावसानकाले हि गच्छेत्युक्त्वा भृतिं न्यसेत् ॥ ११९ ॥

विश्वास-प्रस्तुतिः

गच्छामि भगवंश्चाहं मन्ये कर्मणि मे क्षमम् ।
एतव्याच ? सशक्तीनामावाहनविसर्जनम् ॥ १२० ॥

मूलम्

गच्छामि भगवंश्चाहं मन्ये कर्मणि मे क्षमम् ।
एतव्याच ? सशक्तीनामावाहनविसर्जनम् ॥ १२० ॥

विश्वास-प्रस्तुतिः

सर्वगाणाममन्त्राणा मुक्तं 75 न त्वितरेषु वै ।
तेषामगञ्च वै गच्छ ? कर्मस्वेति यथा स्थितम् ॥ १२१ ॥

मूलम्

सर्वगाणाममन्त्राणा मुक्तं 75 न त्वितरेषु वै ।
तेषामगञ्च वै गच्छ ? कर्मस्वेति यथा स्थितम् ॥ १२१ ॥

ज्ञात्वैवं च यजेत् पश्चाद्देवाचक्रेति भूगते ।

पौष्कर उवाच

विश्वास-प्रस्तुतिः

इदं शरीरं भगवन् ज्ञातं 76 च व * * * * वत् कथम् ।
सञ्चितं 77 च त्वयाऽद्यापि त्वामस्य च परस्य च ॥ १२३ ॥

मूलम्

इदं शरीरं भगवन् ज्ञातं 76 च व * * * * वत् कथम् ।
सञ्चितं 77 च त्वयाऽद्यापि त्वामस्य च परस्य च ॥ १२३ ॥

विश्वास-प्रस्तुतिः

अक्षाद्यनेमिपर्यन्ता साम्बुजावयवा तथा ।
शरीरेऽस्मिन् महाभूत * * * * मये प्रभो ॥ १२४ ॥

मूलम्

अक्षाद्यनेमिपर्यन्ता साम्बुजावयवा तथा ।
शरीरेऽस्मिन् महाभूत * * * * मये प्रभो ॥ १२४ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

कदली पूर्ववद्ब्रह्मन् शरीरं प्राकृतं 78 त्विदम् ।
ययो ? द्वियद्गुणा वायुतेजश्चाप्युदकं नर ॥ १२५ ॥

मूलम्

कदली पूर्ववद्ब्रह्मन् शरीरं प्राकृतं 78 त्विदम् ।
ययो ? द्वियद्गुणा वायुतेजश्चाप्युदकं नर ॥ १२५ ॥

विश्वास-प्रस्तुतिः

सपद्मामातदेहाख्यं चक्रसाराय ? वस्मृतम् ।
संसिद्धा चाष्टधा बुद्धि कमलाख्य 79 * * * * मध्यमा ॥ १२६ ॥

मूलम्

सपद्मामातदेहाख्यं चक्रसाराय ? वस्मृतम् ।
संसिद्धा चाष्टधा बुद्धि कमलाख्य 79 * * * * मध्यमा ॥ १२६ ॥

गुणत्रयस्य बाह्ये तु तस्मिन् सर्वं प्रतिष्ठितम् ॥ १२७ ॥

विश्वास-प्रस्तुतिः

समीपवस्तिवैयोस्ते * * * * * * * * ।
ज्वालाचक्रसहस्रेण 80 सङ्ख्या * * * * स्वेच्छया भवेत् ॥ १२८ ॥

मूलम्

समीपवस्तिवैयोस्ते * * * * * * * * ।
ज्वालाचक्रसहस्रेण 80 सङ्ख्या * * * * स्वेच्छया भवेत् ॥ १२८ ॥

विश्वास-प्रस्तुतिः

ब्रह्ममूर्तिवशाच्चैव त्वाधारस्स्वस्वराधयः 81
ततस्त्यज्य गणं विद्धि देहचक्रे 82 त्वरागतम् ॥ १२९ ॥

मूलम्

ब्रह्ममूर्तिवशाच्चैव त्वाधारस्स्वस्वराधयः 81
ततस्त्यज्य गणं विद्धि देहचक्रे 82 त्वरागतम् ॥ १२९ ॥

विश्वास-प्रस्तुतिः

धाराचक्रधरं तोयं संस्थितं तेजसोरपि ।
अच्छिन्नया च वै व्याप्त्या आपादतलमस्तकात् ॥ १३० ॥

मूलम्

धाराचक्रधरं तोयं संस्थितं तेजसोरपि ।
अच्छिन्नया च वै व्याप्त्या आपादतलमस्तकात् ॥ १३० ॥

विश्वास-प्रस्तुतिः

सहस्रनाडीरूपेण ज्ञेयं प्रतिगणं तु यत् ।
इच्छाराधकवत्तास्यं कल्पना नित्यमाचरेत् ॥ १३१ ॥

मूलम्

सहस्रनाडीरूपेण ज्ञेयं प्रतिगणं तु यत् ।
इच्छाराधकवत्तास्यं कल्पना नित्यमाचरेत् ॥ १३१ ॥

विश्वास-प्रस्तुतिः

सर्वसन्देहनाडीभिर्वृद्धित्वेनतु पौष्कर ।
संस्थिता तोयमावृत्य धारा पञ्चगणा बहिः ॥ १३२ ॥

मूलम्

सर्वसन्देहनाडीभिर्वृद्धित्वेनतु पौष्कर ।
संस्थिता तोयमावृत्य धारा पञ्चगणा बहिः ॥ १३२ ॥

प्। ६०)

विश्वास-प्रस्तुतिः

अनेन रुचिभेदेन विद्धि 83 तन्नेमिमण्डलम् ।
व्यक्ताव्यक्तविभागेन धियाद्येन गुणेन च ॥ १३३ ॥

मूलम्

अनेन रुचिभेदेन विद्धि 83 तन्नेमिमण्डलम् ।
व्यक्ताव्यक्तविभागेन धियाद्येन गुणेन च ॥ १३३ ॥

विश्वास-प्रस्तुतिः

भूयो भूयस्तु वैद्याप्या कृत्योच्छिन्नं 84 मया द्विज ।
संस्थितं कच्छनीयं वै देवमिश्रस्य 85 सर्वगम् ॥ १३४ ॥

मूलम्

भूयो भूयस्तु वैद्याप्या कृत्योच्छिन्नं 84 मया द्विज ।
संस्थितं कच्छनीयं वै देवमिश्रस्य 85 सर्वगम् ॥ १३४ ॥

विश्वास-प्रस्तुतिः

बहिरन्तर्विभागेन द्वीपसागरवत् क्रमात् ।
इत्येतत् कथितं सर्वं यत् त्वया चोदितोऽस्म्यहम् ॥ १३५ ॥

मूलम्

बहिरन्तर्विभागेन द्वीपसागरवत् क्रमात् ।
इत्येतत् कथितं सर्वं यत् त्वया चोदितोऽस्म्यहम् ॥ १३५ ॥

विश्वास-प्रस्तुतिः

नि * * * * * * * * देहचक्रस्य विज्ञात्वाऽमृतमश्नुते ।
षाड्गुण्यविग्रहेणैव अच्युतेनाव्ययात्मना ॥ १३६ ॥

मूलम्

नि * * * * * * * * देहचक्रस्य विज्ञात्वाऽमृतमश्नुते ।
षाड्गुण्यविग्रहेणैव अच्युतेनाव्ययात्मना ॥ १३६ ॥

विश्वास-प्रस्तुतिः

सर्वेश्वरेण विभुनाऽधिष्ठितं परमात्मना ।
बोद्धव्यं विग्रहातीतमेतद्देहं 86 महामते ॥ १३७ ॥

मूलम्

सर्वेश्वरेण विभुनाऽधिष्ठितं परमात्मना ।
बोद्धव्यं विग्रहातीतमेतद्देहं 86 महामते ॥ १३७ ॥

विश्वास-प्रस्तुतिः

बृहद्द्वारोपरिस्थं च संविदक्षादतीन्द्रियम् ।
तत्प्राप्ति 87 महाज्ञान * * * * * * * * वरम् ॥ १३८ ॥

मूलम्

बृहद्द्वारोपरिस्थं च संविदक्षादतीन्द्रियम् ।
तत्प्राप्ति 87 महाज्ञान * * * * * * * * वरम् ॥ १३८ ॥

विश्वास-प्रस्तुतिः

बोधदृक्कर्तृ 88 तद्वृत्तमस्मिंस्तारं 89 द्विजोत्तम ।
अभकोरमहानेमि ? त्विन्द्रियप्रथिताक्षयः ॥ १३९ ॥

मूलम्

बोधदृक्कर्तृ 88 तद्वृत्तमस्मिंस्तारं 89 द्विजोत्तम ।
अभकोरमहानेमि ? त्विन्द्रियप्रथिताक्षयः ॥ १३९ ॥

विश्वास-प्रस्तुतिः

प्रलयार्कानलरुचिस्तद्वतामग्रवृत्तयम् ? ।
सन्धानानन्दको 90 जालं प्रकृतं परमेश्वरम् ॥ १४० ॥

मूलम्

प्रलयार्कानलरुचिस्तद्वतामग्रवृत्तयम् ? ।
सन्धानानन्दको 90 जालं प्रकृतं परमेश्वरम् ॥ १४० ॥

विश्वास-प्रस्तुतिः

नित्याभ्यासरतानां च श्रद्धासंयमसेविनाम् ।
भावभूति ? समं ? येति ? भक्तानां पुरुषोत्तम ॥ १४१ ॥

मूलम्

नित्याभ्यासरतानां च श्रद्धासंयमसेविनाम् ।
भावभूति ? समं ? येति ? भक्तानां पुरुषोत्तम ॥ १४१ ॥

विश्वास-प्रस्तुतिः

मन्त्रेशप्रतिमा जीवा तिष्ठते तन्महागृहे ।
एवं बुद्ध्या समारोप्य कृत्वा जाम्बूनदादिकैः ॥ १४२ ॥

मूलम्

मन्त्रेशप्रतिमा जीवा तिष्ठते तन्महागृहे ।
एवं बुद्ध्या समारोप्य कृत्वा जाम्बूनदादिकैः ॥ १४२ ॥

विश्वास-प्रस्तुतिः

ततनेभिपथे 91 व्यासं सर्वकण्ठोत्थितं 92 तु वै ।
मानं शिखरवेदीयमेककण्ठोज्झितं 93 त्वथ ॥ १४३ ॥

मूलम्

ततनेभिपथे 91 व्यासं सर्वकण्ठोत्थितं 92 तु वै ।
मानं शिखरवेदीयमेककण्ठोज्झितं 93 त्वथ ॥ १४३ ॥

विश्वास-प्रस्तुतिः

कण्ठात् कर्णगतं चान्यत् पीठ दैव्यं 94 समं स्मृतम् ।
द्वारविस्तारगर्भस्थं तुल्यापो नेमिभूस्ततः ॥ १४४ ॥

मूलम्

कण्ठात् कर्णगतं चान्यत् पीठ दैव्यं 94 समं स्मृतम् ।
द्वारविस्तारगर्भस्थं तुल्यापो नेमिभूस्ततः ॥ १४४ ॥

विश्वास-प्रस्तुतिः

कुर्यात् प्राच्यपदोद्देशाद् बालेन्दुशृङ्गलक्षणम् ।
तत्क्षेत्रं सूत्रमानेन सार्धेन द्विगुणेन वा ॥ १४५ ॥

मूलम्

कुर्यात् प्राच्यपदोद्देशाद् बालेन्दुशृङ्गलक्षणम् ।
तत्क्षेत्रं सूत्रमानेन सार्धेन द्विगुणेन वा ॥ १४५ ॥

विश्वास-प्रस्तुतिः

लाञ्छये दन्तरावर्तं 95 प्राक् सूत्रं तु सपद्मयोः ।
मध्यात् पश्चिमभागेऽथ नातिदूरे ध्रुवार्चने ॥ १४६ ॥

मूलम्

लाञ्छये दन्तरावर्तं 95 प्राक् सूत्रं तु सपद्मयोः ।
मध्यात् पश्चिमभागेऽथ नातिदूरे ध्रुवार्चने ॥ १४६ ॥

विश्वास-प्रस्तुतिः

निधाय मध्यसूत्राभ्यां सूत्रमभ्यन्तरक्षिते ।
सम्मुखं वायुकोणस्य यत्रस्थं चार्कसन्निधिम् ॥ १४७ ॥

मूलम्

निधाय मध्यसूत्राभ्यां सूत्रमभ्यन्तरक्षिते ।
सम्मुखं वायुकोणस्य यत्रस्थं चार्कसन्निधिम् ॥ १४७ ॥

विश्वास-प्रस्तुतिः

नेमेरपि पदे बाह्यं सौम्यं समुपयाति च ।
लाञ्छयेत् तेन तत् क्षेत्रं तदङ्गात् तत्पदावधि ॥ १४८ ॥

मूलम्

नेमेरपि पदे बाह्यं सौम्यं समुपयाति च ।
लाञ्छयेत् तेन तत् क्षेत्रं तदङ्गात् तत्पदावधि ॥ १४८ ॥

विश्वास-प्रस्तुतिः

एवं निजनिकोणस्तु सूत्रेण चरलाञ्छनम् ।
याम्यदिक्पदपर्यन्तं परादन्तु समाचरेत् ॥ १४९ ॥

मूलम्

एवं निजनिकोणस्तु सूत्रेण चरलाञ्छनम् ।
याम्यदिक्पदपर्यन्तं परादन्तु समाचरेत् ॥ १४९ ॥

विश्वास-प्रस्तुतिः

सिद्धिसौम्यप्रभायस्यात् ? 96 त्रयं यत् परितोक्षयम् ।
तेषां 97 चक्रवादि * * * * मुखस्य च ॥ १५० ॥

मूलम्

सिद्धिसौम्यप्रभायस्यात् ? 96 त्रयं यत् परितोक्षयम् ।
तेषां 97 चक्रवादि * * * * मुखस्य च ॥ १५० ॥

विश्वास-प्रस्तुतिः

यथावस्थितनेमिर्वै * * * * * * * * ।
मुनिसिद्धामराणां च सर्वलोकनिवासिनाम् ॥ १५१ ॥

मूलम्

यथावस्थितनेमिर्वै * * * * * * * * ।
मुनिसिद्धामराणां च सर्वलोकनिवासिनाम् ॥ १५१ ॥

विश्वास-प्रस्तुतिः

सौम्यप्रभानियत्या मा आनन्दयति वा दिशः ।
सम्पदोर्कयितं 98 पर्व नेमिमानं तदन्तरे ॥ १५२ ॥

मूलम्

सौम्यप्रभानियत्या मा आनन्दयति वा दिशः ।
सम्पदोर्कयितं 98 पर्व नेमिमानं तदन्तरे ॥ १५२ ॥

विश्वास-प्रस्तुतिः

दत्त्वा विभज्य वै यूप * * * * निष्ठं हि सप्तथा ।
चतुर्भिश्चतुरङ्गं तु मध्येऽब्जं 99 द्वादशच्छदम् ॥ १५३ ॥

मूलम्

दत्त्वा विभज्य वै यूप * * * * निष्ठं हि सप्तथा ।
चतुर्भिश्चतुरङ्गं तु मध्येऽब्जं 99 द्वादशच्छदम् ॥ १५३ ॥

प्। ६१)

विश्वास-प्रस्तुतिः

तुर्यांशं पञ्चमाद्भागाद्दलभूमौ दलं नयेत् ।
तन्मानेन समापाद्य दलाग्रवलयं शिवम् ॥ १५४ ॥

मूलम्

तुर्यांशं पञ्चमाद्भागाद्दलभूमौ दलं नयेत् ।
तन्मानेन समापाद्य दलाग्रवलयं शिवम् ॥ १५४ ॥

विश्वास-प्रस्तुतिः

तच्छेषविस्तृतं चक्रं वृत्तद्व्यंशोन्नतारकम् 100
प्रा 101 * * * * सलक्षणं कुर्याद्द्विगुणं पत्रसन्ततेः ॥ १५५ ॥

मूलम्

तच्छेषविस्तृतं चक्रं वृत्तद्व्यंशोन्नतारकम् 100
प्रा 101 * * * * सलक्षणं कुर्याद्द्विगुणं पत्रसन्ततेः ॥ १५५ ॥

विश्वास-प्रस्तुतिः

नीलनीरजपत्राख्या 102 मातुलुङ्गोपमास्तु वा ।
कर्तव्यं तद्गता शुद्धा परश्वाख्याऽथवोद्यया ? ॥ १५६ ॥

मूलम्

नीलनीरजपत्राख्या 102 मातुलुङ्गोपमास्तु वा ।
कर्तव्यं तद्गता शुद्धा परश्वाख्याऽथवोद्यया ? ॥ १५६ ॥

विश्वास-प्रस्तुतिः

पूर्वोक्तविधिनाऽपाद्य नेमिमानं तदन्तरे ।
त्र्यंशोत्थितं वा पादोनं मध्यहीनव्यपेक्षया ॥ १५७ ॥

मूलम्

पूर्वोक्तविधिनाऽपाद्य नेमिमानं तदन्तरे ।
त्र्यंशोत्थितं वा पादोनं मध्यहीनव्यपेक्षया ॥ १५७ ॥

विश्वास-प्रस्तुतिः

दत्त्वा संसक्तपत्रं च लिखेत् पद्मं सुलक्षणम् ।
दिक्चतुष्कं तु चाक्षय्यं युक्तं काष्ठद्वयेन तु ॥ १५८ ॥

मूलम्

दत्त्वा संसक्तपत्रं च लिखेत् पद्मं सुलक्षणम् ।
दिक्चतुष्कं तु चाक्षय्यं युक्तं काष्ठद्वयेन तु ॥ १५८ ॥

विश्वास-प्रस्तुतिः

प्रभानेमिविहीनं च हिन्दिशन्देन 103 मन्दिने ।
प्रच्छाद्यं चुलिकाग्रस्थं चक्रव्यासं समा च सा ॥ १५९ ॥

मूलम्

प्रभानेमिविहीनं च हिन्दिशन्देन 103 मन्दिने ।
प्रच्छाद्यं चुलिकाग्रस्थं चक्रव्यासं समा च सा ॥ १५९ ॥

विश्वास-प्रस्तुतिः

रजतन्त्वददेकांशं सेव्यब्राह्मणरन्ध्रके ।
पञ्चमांशं चतुर्थांशं नयेद्वृत्तिं च तद्बहिः ॥ १६० ॥

मूलम्

रजतन्त्वददेकांशं सेव्यब्राह्मणरन्ध्रके ।
पञ्चमांशं चतुर्थांशं नयेद्वृत्तिं च तद्बहिः ॥ १६० ॥

विश्वास-प्रस्तुतिः

त्रस्या 104 सो ? नेमिमानेन तुङ्गालयवशं पुनः ।
सम 105 ऊनाधिकं चैव सौष्ठीसंवेष्टनं भवेत् ॥ १६१ ॥

मूलम्

त्रस्या 104 सो ? नेमिमानेन तुङ्गालयवशं पुनः ।
सम 105 ऊनाधिकं चैव सौष्ठीसंवेष्टनं भवेत् ॥ १६१ ॥

विश्वास-प्रस्तुतिः

अक्षमध्यं समाश्रित्य चन्द्रद्वयविभूषितम् ।
ये 106 * * * * ग्रहणदक्षं च कार्यमस्य भुजद्वयम् ॥ १६२ ॥

मूलम्

अक्षमध्यं समाश्रित्य चन्द्रद्वयविभूषितम् ।
ये 106 * * * * ग्रहणदक्षं च कार्यमस्य भुजद्वयम् ॥ १६२ ॥

विश्वास-प्रस्तुतिः

खस्थदञ्च तथा दारमव्यक्तावयवान्वितम् ।
तस्य सूक्ष्मतमं रूपमापाद्यममलं तु वै ॥ १६३ ॥

मूलम्

खस्थदञ्च तथा दारमव्यक्तावयवान्वितम् ।
तस्य सूक्ष्मतमं रूपमापाद्यममलं तु वै ॥ १६३ ॥

विश्वास-प्रस्तुतिः

कर्मालयात् समानीय विभवेन च हेतिरम् ।
प्रवेश्य यागभवनं विनिवेश्योचिते यते ? ॥ १६४ ॥

मूलम्

कर्मालयात् समानीय विभवेन च हेतिरम् ।
प्रवेश्य यागभवनं विनिवेश्योचिते यते ? ॥ १६४ ॥

विश्वास-प्रस्तुतिः

ध्यात्वाऽभिमानिकेनैव रूपेणास्त्रगणैस्स्मृतम् ।
भगवद्बिम्बवत्तस्य 107 स्थित्यर्थं सर्वमाचरेत् ॥ १६५ ॥

मूलम्

ध्यात्वाऽभिमानिकेनैव रूपेणास्त्रगणैस्स्मृतम् ।
भगवद्बिम्बवत्तस्य 107 स्थित्यर्थं सर्वमाचरेत् ॥ १६५ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां

मिश्रलक्षणो नाम

नवमोऽध्यायः ॥ ९ ॥


  1. क्, ख्, ग्, घ्: उत्तिष्ठं चन ↩︎ ↩︎

  2. क्: ततश्चे * * * * स्मृता; ग्, घ्: ततवेश्चे * * * न्यता ↩︎ ↩︎

  3. क्, ग्, घ्: सविता ↩︎ ↩︎

  4. सर्वत्र समानान्यक्षराणि ↩︎ ↩︎

  5. क्, ग्, घ्: आवार्यवरका ↩︎ ↩︎

  6. क्: चक्रयागदिनम् ↩︎ ↩︎

  7. ख्: तृतीयं मिश्र ↩︎ ↩︎

  8. क्: षट्का * * * शुभम्; ख्: षट्काद्वितश्शुभम्; ग्, घ्: षट्काद्वितं शुभम् ↩︎ ↩︎

  9. क्: * * * * ह्येक ↩︎ ↩︎

  10. क्: तद्वत् * * * * त्रयेण; ग्, घ्: तद्वद्युक्तमेनित्रयेण ↩︎ ↩︎

  11. क्: * * * * नान्नेम्यर्ध; ग्, घ्: सनान्नेम्यर्ध ↩︎ ↩︎

  12. ख्: चक्राणां पञ्चकम् ↩︎ ↩︎

  13. क्, ग्, घ्: सम्प्रतिन्नेमि ↩︎ ↩︎

  14. ख्: त्वपरामव ↩︎ ↩︎

  15. ख्: चान्ये प्रकी ↩︎ ↩︎

  16. क्, ख्: ताभ्यां देववसं चरै; ग्, घ्: ताभ्यां देववसं चैरै ↩︎ ↩︎

  17. क्: त्रिधा * * * * गर्भ; ख्: त्रितयतो गर्भ; ग्, घ्: त्रिगुणेन त्रिधातमगर्भतः ↩︎ ↩︎

  18. क्: न्यून * * * * मध्य ↩︎ ↩︎

  19. ख्: द्विसप्त- ↩︎ ↩︎

  20. क्: बन्धा * * *; ख्: बन्धाद् भवे * * * त; ग्, घ्: बद्धात् हकेतात् ↩︎ ↩︎

  21. क्, ग्, घ्: -मवासयेत् ↩︎ ↩︎

  22. ख्: पविभिक्रोदरे ↩︎ ↩︎

  23. सर्वत्र अशुद्धम् ↩︎ ↩︎

  24. ख्: अत्रायन ↩︎ ↩︎

  25. क्: न्नेमिभू * * * * योथ; ग्, घ्: न्नेमि भूमयो दशधा ↩︎ ↩︎

  26. ग्, घ्: नेम्यरानेमि ↩︎ ↩︎

  27. क्: स्वर्गोधा * * * * * * * *; ग्, घ्: स्वर्गोया * * * * द्विजैकत्रत्वर्ध * * * * षोडशाङ्गुलौ ↩︎ ↩︎

  28. क्, ख्: * * * शत्यङ्गुलकैः ↩︎ ↩︎

  29. ग्, घ्: ततश्चतुर्थं * * * लस्य ↩︎ ↩︎

  30. ग्, घ्: -र्हस्तगस्त्रितयम् ↩︎ ↩︎

  31. क्, ख्: स्यात् * * * चक्रस्य ↩︎ ↩︎

  32. क्, ख्: धारारान्वि * * * नेम्यर्ध; घ्: धारान्नाभिनेम्यर्थमध्यतश्चेद ↩︎ ↩︎

  33. ग्, घ्: त्रीवैकधा ↩︎ ↩︎

  34. ग्, घ्: त्वरारय ↩︎ ↩︎

  35. ग्, घ्: चक्रभ्रमसूरित्यहं चक्रस्यापि च ↩︎ ↩︎

  36. ग्, घ्: प्रणीताद्यदिकेश्छसि ↩︎ ↩︎

  37. ग्, घ्: भ्रमसङ्कोशम् ↩︎ ↩︎

  38. ग्, घ्: पद्मवृत्य च संलिख्यप्रात्वतारम् ↩︎ ↩︎

  39. ग्, घ्: तेषुरामानमाशृणु ↩︎ ↩︎

  40. ग्, घ्: शतैश्शतैन्यै र्विन्यैस्तस्यैः त्रिंशत् क्रमाद्युतैः ↩︎ ↩︎

  41. ग्, घ्: कोशपाठोऽयम्

    क्: पाठः-

    अरेष्वाच परित्यज्य त * * * * मयोदितम् ।
    धान्यात्प * * * * * * * * बाह्ये सितानि च ॥

    युवोन्तका * * * * देशे तत्स्थाने जीवरञ्जत ।
    पद्मपत्रं य * * * जाता कुर्यादुत्पलपत्रकम् ॥

    नीलाम्भोजदलाकारं स्थाने संयोजयेच्च ताः ।
    वरण्या * * * * पत्रस्य बहिः क्षेत्रे लसच्छदः ॥

    परश्वारै * * * * चक्रं बाह्ये भवति कस्यचित् ।
    चक्रे सदेवचक्रे च तदाददरसाधवः ॥

    तमोने पूर्ववच्चैव ततोत्तद * * * च्छृणु!

    ख्: पाठः

    अरेष्वाच परित्यस्मान् * * * सभ्रामयेत्ततः ।
    यस्य * * * * पं * * * श्री * * * बाह्येर्पितानि च ॥

    युवोन्नका * * * * * * * ** * * * ।
    सिसर्दैशेतत् * * * नैजीवरञ्जित ॥ ↩︎ ↩︎

  42. क्, ख्: हृत्तारकस्य ↩︎ ↩︎

  43. ग्, घ्: चक्रविधे ↩︎ ↩︎

  44. क्, ख्: मानानि * * * *; ग्, घ्: मानानिबोधकम् । अत्र माननिबोधकम् अथवा मानं निबोधतु इति स्यात् । ↩︎ ↩︎

  45. क्, ख्: यदुत्तमिय ↩︎ ↩︎

  46. क्, ख्: नेमिक्षेत्राभ्याम् ↩︎ ↩︎

  47. क्, ख्: रागमेवमथोवाच मम त्वरादेत्वादित ↩︎ ↩︎

  48. ग्, घ्: सनुपात्रं तरालानि ↩︎ ↩︎

  49. ग्, घ्: वा ब्रह्मा ? तदन्तः । ब्रह्मंस्तदन्तः इति स्यात् ↩︎ ↩︎

  50. क्, ख्: यवोदरां * * * * शुक्लेन ↩︎ ↩︎

  51. ग्, घ्: परश्वास्त्वस्तु ↩︎ ↩︎

  52. ग्, घ्: सकेसरालिचाराणि * * * गणस्य तु ↩︎ ↩︎

  53. क्, ख्: * * * गे शोभा ↩︎ ↩︎

  54. ग्, घ्: रागेष्टकाम ↩︎ ↩︎

  55. ग्, घ्: पक्षं सम्प्रथामी च पुत्रधृत् ↩︎ ↩︎

  56. क्, ख्: संविशेच्च तन्मध्यम्; ग्, घ्: संविशेच्चेत ↩︎ ↩︎

  57. ग्, घ्: तृतीयाद्यष्टचतुष्टयम् ↩︎ ↩︎

  58. ग्, घ्: स्थिरजानाढ्यम् ↩︎ ↩︎

  59. ग्, घ्: बध्वासंशैस्म ↩︎ ↩︎

  60. ग्, घ्: शमध्यमं शमानं यत् मुरुद्यैः ↩︎ ↩︎

  61. ग्, घ्: सञ्चार्य * * * * क्रमात् सर्व ↩︎ ↩︎

  62. सर्वत्रैकरूपाण्यक्षराणि ↩︎ ↩︎

  63. क्, ख्: ययाप्रवेश ↩︎ ↩︎

  64. क्, ख्: दोषासक …कृतात्मना ↩︎ ↩︎

  65. क्, ख्: सेश्वरं वधौ ↩︎ ↩︎

  66. क्, ख्: षडात्मविद्धरे ↩︎ ↩︎

  67. ग्: द्विषोडशाखी; घ्: द्विषोडशार; ख्: द्विषोडशारे ↩︎ ↩︎

  68. क्, ख्: शष * * * * न्तिचयम् ↩︎ ↩︎

  69. क्, ख्: पुरद्वये चानिचया; ग्: अरद्वये चानीया; घ्: अरद्वये चानियता ↩︎ ↩︎

  70. क्, ख्: वादद्याम्बुजोनीया; ग्, घ्: ऋग्वादद्याम्बुजानीया ↩︎ ↩︎

  71. क्, ख्:

    तमेव विन्यसेनि * * * मम ।

    नित्यशुद्धे * * * विधवैदुर्वैसिकल्पयो द्विकैः ।
    क्रमेण हृदय * * * * वतार्य शनैश्शनैः ॥

    उष्णदीधितिमार्गेण भ्रमणे किं * * * * ।

    दिव्योपकरणं नाथ यथाप्राप्ते * * * व्रजेत् ।
    विसर्जनाद्यस्नानं च यावत्कालं यथेच्छया ॥ ↩︎ ↩︎

  72. क्, ख्: नाभ्या * * * विसर्जनम् ↩︎ ↩︎

  73. क्, ख्: त्वामान्यं मन्त्रमात्मवित् ↩︎ ↩︎

  74. ग्, घ्: एतदाहामनं चान्यदादयात् ↩︎ ↩︎

  75. क्, ख्: मत्तम् ↩︎ ↩︎

  76. ग्, घ्: ज्ञानं च वव ? तत्कथम् ↩︎ ↩︎

  77. ग्, घ्: सवितं च मयाद्यापि ↩︎ ↩︎

  78. ग्, घ्: प्राकृते ↩︎ ↩︎

  79. ग्, घ्: कमलाखममध्यमा ↩︎ ↩︎

  80. ग्: ज्वालाचक्रेण सङ्ख्येरा * * * स्वेच्छया भवेत् ↩︎ ↩︎

  81. क्, ख्: धातारः स्व स्व ↩︎ ↩︎

  82. क्, ख्: चक्रेश्वरागतम् ↩︎ ↩︎

  83. क्, ख्: विदितोनेमि ↩︎ ↩︎

  84. ग्, घ्: त्वन्योच्छिन्नम् ↩︎ ↩︎

  85. ग्: देहमिश्रस्य सर्वदा ↩︎ ↩︎

  86. ग्, घ्: -मेतदेव ↩︎ ↩︎

  87. ख्: तत्प्राप्तिमहाज्ञान * * * * ततनाभित्वन; ग्: - तत्प्राप्तिममहाज्ञानं नानानाभित्वनम्; घ्: एतत्प्राप्तिमहाज्ञानं * * * नानाभित्वनम् ↩︎ ↩︎

  88. ग्, घ्: बोधधृक् कर्तृतावृत्त ↩︎ ↩︎

  89. क्, ख्: म * * * तारम् ↩︎ ↩︎

  90. ग्, घ्: सङ्घानानन्द ↩︎ ↩︎

  91. ग्, घ्: तते नेमिपथे ↩︎ ↩︎

  92. क्, ख्: सकर्णोसितम् ↩︎ ↩︎

  93. क्, ख्: -मेकण्ठोसितं त्वया ↩︎ ↩︎

  94. ग्, घ्: दैप्यं दैर्घ्यमिति स्यात् ↩︎ ↩︎

  95. ग्, घ्: दन्तरं वृत्तम् ↩︎ ↩︎

  96. क्, ख्: सिचि * * * प्रभाः स्या * * * यत्परितोषय ↩︎ ↩︎

  97. क्, ख्: तेषां च प्रभाचात्रिरध्य * * * मुखस्य च ↩︎ ↩︎

  98. ग्, घ्: सम्पदोजुधितम् ↩︎ ↩︎

  99. क्, ख्: मध्येशम् ↩︎ ↩︎

  100. क्, ख्: वृत्तद्व्यंशौ तु कारकम् ↩︎ ↩︎

  101. ग्, घ्: प्राक्क्वास ? ↩︎ ↩︎

  102. क्: ख्: नीलनीरद ↩︎ ↩︎

  103. सर्वत्र समान्यक्षराणि ↩︎ ↩︎

  104. तद्व्यास इति स्यात् ↩︎ ↩︎

  105. क्, ख्: * * * ऊनाधिकम् ↩︎ ↩︎

  106. ग्, घ्: येणाग्रहण ↩︎ ↩︎

  107. क्, ख्: भगवान् बिम्ब ↩︎ ↩︎