अथ षष्ठोऽध्यायः
विश्वास-प्रस्तुतिः
भूमौ 1 विभजयेत्तस्मात् ततो विभजयेत् पुनः ।
कृत्वोभयं परिच्छिन्नं * * * * 2 गवं पुरा ॥ १ ॥
विश्वास-प्रस्तुतिः
ततोऽष्टमनवांशं च दशमैकादशं 3 च वा ।
द्वादशांशं परित्यज्य क्रमात् 4 पत्राग्रसिद्धये ॥ २ ॥
विश्वास-प्रस्तुतिः
पञ्चानामपि पञ्चाअनां 5 त्रिपत्राद्यावदन्तिमम् ।
शेषेण कर्णिकाभागे केसराणि दलानि च ॥ ३ ॥
मूलम्
पञ्चानामपि पञ्चाअनां 5 त्रिपत्राद्यावदन्तिमम् ।
शेषेण कर्णिकाभागे केसराणि दलानि च ॥ ३ ॥
विश्वास-प्रस्तुतिः
सम्यग्विकसिताकारं पद्मक्षेत्रेष्वयं क्रमः ।
दलाग्रसिद्धये नूनमाख्यातं कमलोद्भव ॥ ४ ॥
मूलम्
सम्यग्विकसिताकारं पद्मक्षेत्रेष्वयं क्रमः ।
दलाग्रसिद्धये नूनमाख्यातं कमलोद्भव ॥ ४ ॥
विश्वास-प्रस्तुतिः
वक्ष्ये मुकुलिताकारं पद्मपत्राग्रसाधनम् ।
मध्याचिह्नावसानं ? 6 तु कर्णिकाद्यैर्विभज्य च ॥ ५ ॥
मूलम्
वक्ष्ये मुकुलिताकारं पद्मपत्राग्रसाधनम् ।
मध्याचिह्नावसानं ? 6 तु कर्णिकाद्यैर्विभज्य च ॥ ५ ॥
प्। ३३)
विश्वास-प्रस्तुतिः
भागैश्चतुष्प्रकारोत्थैस्सुसमैर्विषमैस्तु वा ।
यथा तत् ते प्रवक्ष्यामि येन निस्संशयो भवेत् ॥ ६ ॥
मूलम्
भागैश्चतुष्प्रकारोत्थैस्सुसमैर्विषमैस्तु वा ।
यथा तत् ते प्रवक्ष्यामि येन निस्संशयो भवेत् ॥ ६ ॥
विश्वास-प्रस्तुतिः
नवाष्टसप्तषट्पञ्चचतुर्भिश्चांशकैर्भवेत् ।
त्रिदलाद्यष्टपत्रान्तक्षेत्रं वक्ष्ये पृथक् पृथक् ॥ ७ ॥
मूलम्
नवाष्टसप्तषट्पञ्चचतुर्भिश्चांशकैर्भवेत् ।
त्रिदलाद्यष्टपत्रान्तक्षेत्रं वक्ष्ये पृथक् पृथक् ॥ ७ ॥
विश्वास-प्रस्तुतिः
मध्यदेशात् समारभ्य शेषं क्षेत्रावसानकम् ।
एकैकांशेन सर्वेषां मध्ये कार्या च कर्णिका ॥ ८ ॥
मूलम्
मध्यदेशात् समारभ्य शेषं क्षेत्रावसानकम् ।
एकैकांशेन सर्वेषां मध्ये कार्या च कर्णिका ॥ ८ ॥
विश्वास-प्रस्तुतिः
शेषाणां त्रिंशत्सङ्ख्यानां 7 त्रिष्वाद्यप्रतिदीर्घिताः 8 ।
केसराण्यंशदीर्घाणि दलमूलार्धकर्णिका 9 ॥ ९ ॥
मूलम्
शेषाणां त्रिंशत्सङ्ख्यानां 7 त्रिष्वाद्यप्रतिदीर्घिताः 8 ।
केसराण्यंशदीर्घाणि दलमूलार्धकर्णिका 9 ॥ ९ ॥
विश्वास-प्रस्तुतिः
अथवा कर्णिकोच्छ्रायतुल्यानि परिकल्प्य वै ।
स्थितानि पत्रमध्ये तु सर्वत्र द्वित्रिसङ्ख्यया ॥ १० ॥
मूलम्
अथवा कर्णिकोच्छ्रायतुल्यानि परिकल्प्य वै ।
स्थितानि पत्रमध्ये तु सर्वत्र द्वित्रिसङ्ख्यया ॥ १० ॥
विश्वास-प्रस्तुतिः
दलशेषं द्विधा कृत्वा तन्मध्ये प्रथमं स्मृतम् ।
मध्यात् पद्मदलाग्रं यत् कोटिमूले तु कीर्तितम् ॥ ११ ॥
मूलम्
दलशेषं द्विधा कृत्वा तन्मध्ये प्रथमं स्मृतम् ।
मध्यात् पद्मदलाग्रं यत् कोटिमूले तु कीर्तितम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
त्रिपत्राद्यष्टपत्रान्तं पद्मानामीदृशो विधिः ।
नवपत्रादितो 10 यावत् सप्तविंशद्दलान्तकम् ॥ १२ ॥
मूलम्
त्रिपत्राद्यष्टपत्रान्तं पद्मानामीदृशो विधिः ।
नवपत्रादितो 10 यावत् सप्तविंशद्दलान्तकम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
यथा स्यात् कर्णिकामानं तत् ते वच्मि सकेसरम् ।
न्यूनं विंशतिमं भागमष्टपत्रस्य कर्णिकम् ॥ १३ ॥
मूलम्
यथा स्यात् कर्णिकामानं तत् ते वच्मि सकेसरम् ।
न्यूनं विंशतिमं भागमष्टपत्रस्य कर्णिकम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
तत्कर्णिकाप्रमाणस्य त्वेकवृद्ध्या 11 तु वंशयेत् ।
विधिनाऽनेन पद्मानां प्रथिका ? कर्णिका नयेत् ॥ १४ ॥
मूलम्
तत्कर्णिकाप्रमाणस्य त्वेकवृद्ध्या 11 तु वंशयेत् ।
विधिनाऽनेन पद्मानां प्रथिका ? कर्णिका नयेत् ॥ १४ ॥
विश्वास-प्रस्तुतिः
दलप्रदं केसरं यत् कुर्याच्छिष्टेन पूर्ववत् ।
दीर्घिकाकेसराणां तु कर्णिकार्धेन वर्धयेत् ॥ १५ ॥
मूलम्
दलप्रदं केसरं यत् कुर्याच्छिष्टेन पूर्ववत् ।
दीर्घिकाकेसराणां तु कर्णिकार्धेन वर्धयेत् ॥ १५ ॥
विश्वास-प्रस्तुतिः
अथोऽन्येन दलाब्जानां यागानां देवता पुनः ।
ब्रह्मन् निर्वर्त्यमानानामेष एव विधिस्स्मृतः ॥ १६ ॥
मूलम्
अथोऽन्येन दलाब्जानां यागानां देवता पुनः ।
ब्रह्मन् निर्वर्त्यमानानामेष एव विधिस्स्मृतः ॥ १६ ॥
विश्वास-प्रस्तुतिः
सुस्थिताधारपद्मानां हेमशैलादिवर्त्मनाम् ।
पर्यङ्कशयनाभोगं मूर्त्यादीनां निवेशने ॥ १७ ॥
मूलम्
सुस्थिताधारपद्मानां हेमशैलादिवर्त्मनाम् ।
पर्यङ्कशयनाभोगं मूर्त्यादीनां निवेशने ॥ १७ ॥
विश्वास-प्रस्तुतिः
तत्प्रभा पतिकानां 12 च चतुर्थांशेन कल्पयेत् ।
पत्राणि केसराढ्यानि त्रिभिरंशैस्तु कर्णिका ॥ १८ ॥
मूलम्
तत्प्रभा पतिकानां 12 च चतुर्थांशेन कल्पयेत् ।
पत्राणि केसराढ्यानि त्रिभिरंशैस्तु कर्णिका ॥ १८ ॥
विश्वास-प्रस्तुतिः
सा चोच्छ्रिता दलार्धेन दलमानेन वा भवेत् ।
कुर्याद्दलार्धदीर्घाणि पतितानि तदन्तरे ॥ १९ ॥
मूलम्
सा चोच्छ्रिता दलार्धेन दलमानेन वा भवेत् ।
कुर्याद्दलार्धदीर्घाणि पतितानि तदन्तरे ॥ १९ ॥
विश्वास-प्रस्तुतिः
केसराण्यथवा विद्धि तत्त्रिभागसमानि च ।
कल्पनीयानि वा विप्र कर्णिकासंश्रितानि च ॥ २० ॥
मूलम्
केसराण्यथवा विद्धि तत्त्रिभागसमानि च ।
कल्पनीयानि वा विप्र कर्णिकासंश्रितानि च ॥ २० ॥
विश्वास-प्रस्तुतिः
प्रागुक्तोच्छ्रायमानानि सम्यगेवोत्थितानि च ।
ईदृशानां द्विजाब्जानां सहस्रशतसङ्ख्यया ॥ २१ ॥
मूलम्
प्रागुक्तोच्छ्रायमानानि सम्यगेवोत्थितानि च ।
ईदृशानां द्विजाब्जानां सहस्रशतसङ्ख्यया ॥ २१ ॥
विश्वास-प्रस्तुतिः
शोभानुरूपया दृष्ट्वा सम्पाद्या पत्रसन्ततिः ।
कर्णिकाऽपि ततः कुर्यादुक्तमानाधिका यया ? 13 ॥ २२ ॥
मूलम्
शोभानुरूपया दृष्ट्वा सम्पाद्या पत्रसन्ततिः ।
कर्णिकाऽपि ततः कुर्यादुक्तमानाधिका यया ? 13 ॥ २२ ॥
विश्वास-प्रस्तुतिः
वृत्तायतानां पद्मानामेष भावविधिस्स्मृतः ।
एवं सञ्चिन्तयित्वा तु द्यौस्स्यादूनाधिका यथा ॥ २३ ॥
मूलम्
वृत्तायतानां पद्मानामेष भावविधिस्स्मृतः ।
एवं सञ्चिन्तयित्वा तु द्यौस्स्यादूनाधिका यथा ॥ २३ ॥
विश्वास-प्रस्तुतिः
भ्राम्यं वृत्तचतुष्कं तु मध्यस्थं विद्धि कर्णिका ।
द्वितीयं केसराख्यं तु दलमध्यं तृतीयकम् ॥ २४ ॥
मूलम्
भ्राम्यं वृत्तचतुष्कं तु मध्यस्थं विद्धि कर्णिका ।
द्वितीयं केसराख्यं तु दलमध्यं तृतीयकम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
नार्यां ? दलावसानं तु स्यात्तं चिह्नोन्तिकन्तुवत् ? ।
पश्चादलावसानस्थवृत्तस्याह्यन्तरे स्थिते ॥ २५ ॥
मूलम्
नार्यां ? दलावसानं तु स्यात्तं चिह्नोन्तिकन्तुवत् ? ।
पश्चादलावसानस्थवृत्तस्याह्यन्तरे स्थिते ॥ २५ ॥
विश्वास-प्रस्तुतिः
पद्मानां प्राग्बहिश्चोक्तं प्रागुक्तपरिसङ्ख्यया ।
अनुक्तेष्वपि वाऽब्जेषु नियमादूर्ध्वगेषु च ॥ २६ ॥
मूलम्
पद्मानां प्राग्बहिश्चोक्तं प्रागुक्तपरिसङ्ख्यया ।
अनुक्तेष्वपि वाऽब्जेषु नियमादूर्ध्वगेषु च ॥ २६ ॥
विश्वास-प्रस्तुतिः
सामान्यमम्श सङ्ख्याता 14 तेष्वन्येषूदितेष्वपि ।
त्रिपत्रादिषु सर्वेषु त्वथवा कमलोद्भव ॥ २७ ॥
मूलम्
सामान्यमम्श सङ्ख्याता 14 तेष्वन्येषूदितेष्वपि ।
त्रिपत्रादिषु सर्वेषु त्वथवा कमलोद्भव ॥ २७ ॥
विश्वास-प्रस्तुतिः
येन यद्भ्राजते पद्मं स्ॐशस्तस्याग्रतः क्षिपेत् ।
पत्रविस्तारसङ्क्षेपवशेन च वरप्रदः ॥ २८ ॥
मूलम्
येन यद्भ्राजते पद्मं स्ॐशस्तस्याग्रतः क्षिपेत् ।
पत्रविस्तारसङ्क्षेपवशेन च वरप्रदः ॥ २८ ॥
विश्वास-प्रस्तुतिः
तस्मात् सङ्क्षिप्तपत्राणामग्रं दीर्घं विराजते ।
तद्वद्बिम्बोदरस्थानां बहुपल्लविनां तु वै ॥ २९ ॥
मूलम्
तस्मात् सङ्क्षिप्तपत्राणामग्रं दीर्घं विराजते ।
तद्वद्बिम्बोदरस्थानां बहुपल्लविनां तु वै ॥ २९ ॥
विश्वास-प्रस्तुतिः
साग्रपत्रांशसिद्धिं च कृत्वैवं सूत्रसञ्चयम् ।
स्फटिकादर्धमंशानां विनिक्षिप्य ततोऽब्जज ॥ ३० ॥
मूलम्
साग्रपत्रांशसिद्धिं च कृत्वैवं सूत्रसञ्चयम् ।
स्फटिकादर्धमंशानां विनिक्षिप्य ततोऽब्जज ॥ ३० ॥
प्। ३४)
विश्वास-प्रस्तुतिः
दलार्धमानसूत्रेण दलाग्रं संस्थितेन च ।
दलांशकं * * * 15 सन्तु दलांशस्यैव मध्यमा ॥ ३१ ॥
मूलम्
दलार्धमानसूत्रेण दलाग्रं संस्थितेन च ।
दलांशकं * * * 15 सन्तु दलांशस्यैव मध्यमा ॥ ३१ ॥
विश्वास-प्रस्तुतिः
मत्स्यचिह्नद्वयेनैव सम्यगुत्पाद्य सङ्गमम् ।
पत्रमध्यं प्रसिद्ध्यर्थं तेषु सूत्राण्यतः क्षिपेत् ॥ ३२ ॥
मूलम्
मत्स्यचिह्नद्वयेनैव सम्यगुत्पाद्य सङ्गमम् ।
पत्रमध्यं प्रसिद्ध्यर्थं तेषु सूत्राण्यतः क्षिपेत् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
दलरामप्यमं ? सूत्रं प्रकीर्त्या ? ह्यवतिष्ठते ।
शेषं सूत्रद्वयं ह्येषां साधकं स्यात् परस्परम् ॥ ३३ ॥
मूलम्
दलरामप्यमं ? सूत्रं प्रकीर्त्या ? ह्यवतिष्ठते ।
शेषं सूत्रद्वयं ह्येषां साधकं स्यात् परस्परम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
इत्युक्तं पद्मयागानां सूत्रपातं समासतः ।
दलानां घटनां 16 चाथ समासाच्छृणु सन्ततिम् ॥ ३४ ॥
मूलम्
इत्युक्तं पद्मयागानां सूत्रपातं समासतः ।
दलानां घटनां 16 चाथ समासाच्छृणु सन्ततिम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
यद्वेन्दुलाञ्छनाद्यैस्तु ससूत्रैरेव जायते ।
अभीप्सितामपूजास्य ? 17 प्रादक्षिण्याल्लिखेद्दलम् ॥ ३५ ॥
मूलम्
यद्वेन्दुलाञ्छनाद्यैस्तु ससूत्रैरेव जायते ।
अभीप्सितामपूजास्य ? 17 प्रादक्षिण्याल्लिखेद्दलम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
दिग्विदिक्सप्तसंश्लेषैः पूरणाय कजच्छदैः ।
दलमध्ये कदोरस्थं ? सूत्राणां तु दलान्तरम् ॥ ३६ ॥
मूलम्
दिग्विदिक्सप्तसंश्लेषैः पूरणाय कजच्छदैः ।
दलमध्ये कदोरस्थं ? सूत्राणां तु दलान्तरम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
तुर्यवृत्तावसानाद्वै 18 समारभ्य तु लाञ्चह्येत् ।
स्पृशेत् तत्सिद्धिसूत्राभ्यां मध्ये तु सदृशक्षितिः ॥ ३७ ॥
मूलम्
तुर्यवृत्तावसानाद्वै 18 समारभ्य तु लाञ्चह्येत् ।
स्पृशेत् तत्सिद्धिसूत्राभ्यां मध्ये तु सदृशक्षितिः ॥ ३७ ॥
सूत्रयोश्शशिनो ? नन्याद्यथा कण्ठौ तु मीलिता 19 । ततश्शशिकलाशृङ्गस्थाने सूत्रं निधाय च ॥ ३८ ॥
विश्वास-प्रस्तुतिः
दलाग्रभागपर्यन्त निष्पाल्यावपरं तु वा 20 ।
कृतेनानेन विधिना शीर्णपत्राकृतिर्भवेत् ॥ ३९ ॥
मूलम्
दलाग्रभागपर्यन्त निष्पाल्यावपरं तु वा 20 ।
कृतेनानेन विधिना शीर्णपत्राकृतिर्भवेत् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
अन्तराद्यन्तसूत्राभ्या 21 मशान्तानाममत्यशीम् ? 22 ।
सिद्धस्य शर्णोपत्रस्य चान्तरे 23 त्वग्रांशार्धस्य 24 ॥ ४० ॥
मूलम्
अन्तराद्यन्तसूत्राभ्या 21 मशान्तानाममत्यशीम् ? 22 ।
सिद्धस्य शर्णोपत्रस्य चान्तरे 23 त्वग्रांशार्धस्य 24 ॥ ४० ॥
विश्वास-प्रस्तुतिः
कृत्वा सूत्रं समानीय 25 प्राग्दत्तांशस्य सन्निधिम् ।
एवं तदवधे सूत्रस्तदेव ? 26 कमलोद्भव ॥ ४१ ॥
मूलम्
कृत्वा सूत्रं समानीय 25 प्राग्दत्तांशस्य सन्निधिम् ।
एवं तदवधे सूत्रस्तदेव ? 26 कमलोद्भव ॥ ४१ ॥
विश्वास-प्रस्तुतिः
दिव्य चन्दनलेख्यां 27 च जलयेच्छशिलाञ्छने ।
अग्रवज्जायते तीक्ष्णं मध्यदन्तौ ? दलान्तरम् ॥ ४२ ॥
मूलम्
दिव्य चन्दनलेख्यां 27 च जलयेच्छशिलाञ्छने ।
अग्रवज्जायते तीक्ष्णं मध्यदन्तौ ? दलान्तरम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
अथ संसक्तपत्राणां स्यादिदं * * * * 28 साधनम् ।
अथासंसक्तपत्राणां स * * * * सूत्रत्व 29 * * * * विना 30 ॥ ४३ ॥
मूलम्
अथ संसक्तपत्राणां स्यादिदं * * * * 28 साधनम् ।
अथासंसक्तपत्राणां स * * * * सूत्रत्व 29 * * * * विना 30 ॥ ४३ ॥
विना शकुर्याच्चपसा * * * * * * * * ।
विश्वास-प्रस्तुतिः
यथा तदधुना वच्मि तव सन्देहशान्तये ।
दलसिद्धिम् विना प्राक् * * * * संयुक्तं लिख्य पङ्कजम् ॥ ४५ ॥
मूलम्
यथा तदधुना वच्मि तव सन्देहशान्तये ।
दलसिद्धिम् विना प्राक् * * * * संयुक्तं लिख्य पङ्कजम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
त्यक्त्वा व्योमार्धमात्रं तु समीपात् सूत्रमध्ययोः ।
तृतीयांशं तु पादं वा ज्ञात्वांशाब्जे पदे स्मृतिम् ॥ ४६ ॥
मूलम्
त्यक्त्वा व्योमार्धमात्रं तु समीपात् सूत्रमध्ययोः ।
तृतीयांशं तु पादं वा ज्ञात्वांशाब्जे पदे स्मृतिम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
एतञ्चन्द्रेऽर्धचन्द्रं 31 तु दलमध्यं तु पूर्ववत् ।
छत्रं ग ? ब्रह्मदेशस्थं सूत्रद्वितयपातनात् ॥ ४७ ॥
मूलम्
एतञ्चन्द्रेऽर्धचन्द्रं 31 तु दलमध्यं तु पूर्ववत् ।
छत्रं ग ? ब्रह्मदेशस्थं सूत्रद्वितयपातनात् ॥ ४७ ॥
अदृष्टपृष्ठभागस्य परिवारावृतस्य च ॥ ४८ ॥
विश्वास-प्रस्तुतिः
साम्मुख्यं तु विभोः कल्प्यं भागमाश्रित्य दक्षिणम् ।
आश्रयं भृतपादीनां दिग्विदिग्घृदयं हियम् ॥ ४९ ॥
मूलम्
साम्मुख्यं तु विभोः कल्प्यं भागमाश्रित्य दक्षिणम् ।
आश्रयं भृतपादीनां दिग्विदिग्घृदयं हियम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
अग्रात् प्राच्यमथाग्नेयं दक्षिणे नै-ऋतिक्रमात् ।
एवमुत्तरभागे तु ऐशानं दैवतं स्मृतम् ॥ ५० ॥
मूलम्
अग्रात् प्राच्यमथाग्नेयं दक्षिणे नै-ऋतिक्रमात् ।
एवमुत्तरभागे तु ऐशानं दैवतं स्मृतम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
दलता देवमस्याथ ? ददतं धनमुच्यते ।
प्रागीशदलसन्धेस्तु मध्यात् सूत्रं प्रसार्य च ॥ ५१ ॥
मूलम्
दलता देवमस्याथ ? ददतं धनमुच्यते ।
प्रागीशदलसन्धेस्तु मध्यात् सूत्रं प्रसार्य च ॥ ५१ ॥
प्। ३५)
विश्वास-प्रस्तुतिः
आप्य-ऋक्षेशयोः पत्रं सिद्धपर्यन्तमानयेत् ।
प्राक्पदादीश्वराख्यस्य पोम्यव्यं ? पूर्वलक्षितम् ॥ ५२ ॥
मूलम्
आप्य-ऋक्षेशयोः पत्रं सिद्धपर्यन्तमानयेत् ।
प्राक्पदादीश्वराख्यस्य पोम्यव्यं ? पूर्वलक्षितम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
पङ्क्तित्वे वर्तमानस्य दलजालस्य लक्षणम् ।
इत्येतत् पत्रबन्धानामब्जानामब्जसम्भव ॥ ५३ ॥
मूलम्
पङ्क्तित्वे वर्तमानस्य दलजालस्य लक्षणम् ।
इत्येतत् पत्रबन्धानामब्जानामब्जसम्भव ॥ ५३ ॥
विश्वास-प्रस्तुतिः
कीर्तितं सर्वसामान्यं कर्णिकासाधनं शृणु ।
सार्धेन मूलव्यासेन तेन पादाधिकेन वा ॥ ५४ ॥
मूलम्
कीर्तितं सर्वसामान्यं कर्णिकासाधनं शृणु ।
सार्धेन मूलव्यासेन तेन पादाधिकेन वा ॥ ५४ ॥
विश्वास-प्रस्तुतिः
द्विगुणेनाथवा विप्र कुर्यद्वै कर्णिकोच्छ्रितम् ।
सबीजं वक्त्रविस्तारं तथैनेन 32 प्रकल्पयेत् ॥ ५५ ॥
मूलम्
द्विगुणेनाथवा विप्र कुर्यद्वै कर्णिकोच्छ्रितम् ।
सबीजं वक्त्रविस्तारं तथैनेन 32 प्रकल्पयेत् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
हिबेरकर्णिकाप्रान्तं ? मेखलार्थं विवर्ज्य च ।
ब्रह्मस्थानपदे शेषं बीजार्थं विभजेद् द्विधा ॥ ५६ ॥
मूलम्
हिबेरकर्णिकाप्रान्तं ? मेखलार्थं विवर्ज्य च ।
ब्रह्मस्थानपदे शेषं बीजार्थं विभजेद् द्विधा ॥ ५६ ॥
विश्वास-प्रस्तुतिः
बीजैस्तन्मध्यतस्तस्य 33 दिग्विदिक्ष्वष्टकं लिखेत् ।
परिधेरवसानं तु बीजानामन्तरं द्विज ॥ ५७ ॥
मूलम्
बीजैस्तन्मध्यतस्तस्य 33 दिग्विदिक्ष्वष्टकं लिखेत् ।
परिधेरवसानं तु बीजानामन्तरं द्विज ॥ ५७ ॥
विश्वास-प्रस्तुतिः
किञ्चिन्निम्नाऽथ कर्तव्यं बीजो 34 वै कथयते यथा ।
जाम्बुनदादिधातूत्थं यज्ञकाष्ठाश्मजं तु वा ॥ ५८ ॥
मूलम्
किञ्चिन्निम्नाऽथ कर्तव्यं बीजो 34 वै कथयते यथा ।
जाम्बुनदादिधातूत्थं यज्ञकाष्ठाश्मजं तु वा ॥ ५८ ॥
सुषिरं कर्णिकाकारं मन्त्रं कुर्याद्विभेदभृत् 35 । तेनेन्द्रकर्णिकाकारं कर्णकेल ? समुच्छ्रितम् ॥ ५९ ॥
श्रीवेष्टकस्समुदितमीषत्क्षीरमधुप्लतम् ।
विश्वास-प्रस्तुतिः
रञ्जितं कुङ्कुमेनैव सुपीतेनाथ 36 सानुना ।
द्विदेहं तेन तद्वक्त्रं पत्रबन्धु प्रसूर्य च ? ॥ ६१ ॥
मूलम्
रञ्जितं कुङ्कुमेनैव सुपीतेनाथ 36 सानुना ।
द्विदेहं तेन तद्वक्त्रं पत्रबन्धु प्रसूर्य च ? ॥ ६१ ॥
विश्वास-प्रस्तुतिः
कवाटरहितं कृत्वा पिण्डीभूय यथागतम् ।
तदा नियोज्य स्वक्षेत्रे हेमरत्नादिकान्विते ॥ ६२ ॥
मूलम्
कवाटरहितं कृत्वा पिण्डीभूय यथागतम् ।
तदा नियोज्य स्वक्षेत्रे हेमरत्नादिकान्विते ॥ ६२ ॥
प्रोक्तानि तु च वै मध्याज्जलस्थमिव गोलकम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
करिकुम्भसमानानि द्विजाण्डसदृशानि च ।
स बाह्याभ्यन्तरन्तस्थो देवीशोणोन्नतानि च ॥ ६४ ॥
मूलम्
करिकुम्भसमानानि द्विजाण्डसदृशानि च ।
स बाह्याभ्यन्तरन्तस्थो देवीशोणोन्नतानि च ॥ ६४ ॥
विश्वास-प्रस्तुतिः
क्रमान्निम्नं तु वै यावद्भूभागसतां व्रजेत् ।
तनुमूलप्रसुप्रान्तं ? मध्यमध्यानि पूरयेत् ॥ ६५ ॥
मूलम्
क्रमान्निम्नं तु वै यावद्भूभागसतां व्रजेत् ।
तनुमूलप्रसुप्रान्तं ? मध्यमध्यानि पूरयेत् ॥ ६५ ॥
वृक्षलास्थलतुल्यानि क्रमशः केसराणि च ।
एवं सम्पाद्य सम्पूज्य अन्येषाभ्यन्तरे ? द्विज ।
विश्वास-प्रस्तुतिः
अध्यात्मा ह्यधिदेवाख्या अधिभूतक्रमेण तु ।
मन्त्राणि मन्त्रमूर्तिश्च तत्त्वानि सकलानि च ॥ ६७ ॥
मूलम्
अध्यात्मा ह्यधिदेवाख्या अधिभूतक्रमेण तु ।
मन्त्राणि मन्त्रमूर्तिश्च तत्त्वानि सकलानि च ॥ ६७ ॥
विश्वास-प्रस्तुतिः
मन्त्रो ह्यध्यात्ममुद्दिष्टं मन्त्रमूर्त्यधिदैवतम् ।
अधिभूतं स्मृतं तत्त्व मित्येवं क्रियते द्विज ॥ ६८ ॥
मूलम्
मन्त्रो ह्यध्यात्ममुद्दिष्टं मन्त्रमूर्त्यधिदैवतम् ।
अधिभूतं स्मृतं तत्त्व मित्येवं क्रियते द्विज ॥ ६८ ॥
विश्वास-प्रस्तुतिः
स्थूलसूक्ष्मपरत्वेन स्वयं मान्त्री 37 स्थितिस्तथा ।
सन्निवेश्यात्मसक्तं वा उत्तरोत्तरया सह ॥ ६९ ॥
मूलम्
स्थूलसूक्ष्मपरत्वेन स्वयं मान्त्री 37 स्थितिस्तथा ।
सन्निवेश्यात्मसक्तं वा उत्तरोत्तरया सह ॥ ६९ ॥
विश्वास-प्रस्तुतिः
प्रभवाप्यययोगेन योजयेन्मन्त्रसन्ततिम् 38 ।
अभिन्नाभेदभूतानां वेदानां च पृथक् पृथक् ॥ ७० ॥
मूलम्
प्रभवाप्यययोगेन योजयेन्मन्त्रसन्ततिम् 38 ।
अभिन्नाभेदभूतानां वेदानां च पृथक् पृथक् ॥ ७० ॥
विश्वास-प्रस्तुतिः
अध्वक्रमेण युक्त्या वै स यागफलमश्नुते ।
मन्त्रोदितम् हि यद्वस्तु तद्विद्ध्यानन्दलक्षणम् ॥ ७१ ॥
मूलम्
अध्वक्रमेण युक्त्या वै स यागफलमश्नुते ।
मन्त्रोदितम् हि यद्वस्तु तद्विद्ध्यानन्दलक्षणम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
सर्वभावेष्वतीतत्वात् सर्वेषां * * * 39 योजयेत् ।
स्मस्तपद्मयागानां पत्रेष्वाद्यन्तयोस्तथा ॥ ७२ ॥
मूलम्
सर्वभावेष्वतीतत्वात् सर्वेषां * * * 39 योजयेत् ।
स्मस्तपद्मयागानां पत्रेष्वाद्यन्तयोस्तथा ॥ ७२ ॥
प्। ३६)
विश्वास-प्रस्तुतिः
सर्वेष्वाधारभूतत्वात् तद्बिम्बत्वात्तु 40 तत्त्वतः ।
न्यसेम केसरे लाजास्तां शक्तिं तद्धि कर्मणि ॥ ७३ ॥
मूलम्
सर्वेष्वाधारभूतत्वात् तद्बिम्बत्वात्तु 40 तत्त्वतः ।
न्यसेम केसरे लाजास्तां शक्तिं तद्धि कर्मणि ॥ ७३ ॥
विश्वास-प्रस्तुतिः
अनेकभेदभिन्नानां व्यापिनीं सर्वदेहगाम् ।
तदङ्गषट्कज्ञानाद्यं समुदायान्यदैश्वरम् 41 ॥ ७४ ॥
मूलम्
अनेकभेदभिन्नानां व्यापिनीं सर्वदेहगाम् ।
तदङ्गषट्कज्ञानाद्यं समुदायान्यदैश्वरम् 41 ॥ ७४ ॥
विश्वास-प्रस्तुतिः
येनानन्दाद्यशक्त्या 42 वै ग्रहणं प्रतिपद्यते ।
सिञ्चञ्चो ? तत्त्वतो भिन्ना न्यसेत् केसरकोटिभम् ॥ ७५ ॥
मूलम्
येनानन्दाद्यशक्त्या 42 वै ग्रहणं प्रतिपद्यते ।
सिञ्चञ्चो ? तत्त्वतो भिन्ना न्यसेत् केसरकोटिभम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
साधिभूताधिदैवो यो मन्त्रोऽनुग्रहकृत् प्रभुः ।
यष्टव्यो दलमध्ये तु तदङ्गानि च तत्र वै ॥ ७६ ॥
मूलम्
साधिभूताधिदैवो यो मन्त्रोऽनुग्रहकृत् प्रभुः ।
यष्टव्यो दलमध्ये तु तदङ्गानि च तत्र वै ॥ ७६ ॥
विश्वास-प्रस्तुतिः
तदग्राच्च चतुर्दिक्षु सह्यभूतं 43 हृदादयः ? ।
विदिक्सङ्कल्पनां कृत्वा तत्रास्त्रं तु प्रपूजयेत् ॥ ७७ ॥
मूलम्
तदग्राच्च चतुर्दिक्षु सह्यभूतं 43 हृदादयः ? ।
विदिक्सङ्कल्पनां कृत्वा तत्रास्त्रं तु प्रपूजयेत् ॥ ७७ ॥
विश्वास-प्रस्तुतिः
केवलं द्विति ? शक्तित्वान्मध्ये मन्त्रसमीपतः ।
ध्यात्वा न्यस्याथ सम्पूज्यो नेत्रमन्त्रो द्विजोत्तम ॥ ७८ ॥
मूलम्
केवलं द्विति ? शक्तित्वान्मध्ये मन्त्रसमीपतः ।
ध्यात्वा न्यस्याथ सम्पूज्यो नेत्रमन्त्रो द्विजोत्तम ॥ ७८ ॥
विश्वास-प्रस्तुतिः
इत्येष परमात्मीयमन्त्रन्यास उदाहृतः ।
पृथक् षड्विंशसङ्ख्यैस्तु तुर्यादौ यत् प्रकाशितम् ॥ ७९ ॥
मूलम्
इत्येष परमात्मीयमन्त्रन्यास उदाहृतः ।
पृथक् षड्विंशसङ्ख्यैस्तु तुर्यादौ यत् प्रकाशितम् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
स्थानभेदैश्शरीरस्थं मन्त्रव्रतमहदिज ? ।
यत् पिण्डं मन्त्रसङ्ख्यस्तु पदमन्त्रगणस्य च ॥ ८० ॥
मूलम्
स्थानभेदैश्शरीरस्थं मन्त्रव्रतमहदिज ? ।
यत् पिण्डं मन्त्रसङ्ख्यस्तु पदमन्त्रगणस्य च ॥ ८० ॥
विश्वास-प्रस्तुतिः
वर्तते हि प्रभुत्वेन त्वाधिपत्येन वै तथा ।
व्यूह स्थागममन्त्राणां 44 प्रागुक्तानाम् च सर्वशः ॥ ८१ ॥
मूलम्
वर्तते हि प्रभुत्वेन त्वाधिपत्येन वै तथा ।
व्यूह स्थागममन्त्राणां 44 प्रागुक्तानाम् च सर्वशः ॥ ८१ ॥
विश्वास-प्रस्तुतिः
यदयत्यभिविंशत्य ? 45 त्वथवा 46 ध्येययुक्तिभिः ।
पीठाख्यदेवतानां च पीठस्थानाननेकशः ? ॥ ८२ ॥
विश्वास-प्रस्तुतिः
द्वास्स्थाद्वास्स्थानुयायिभ्यां स्थानाश्रिष्वपरेष्वपि ।
सबाह्याभ्यन्तरस्थानि यागानां विविधानि च ॥ ८३ ॥
मूलम्
द्वास्स्थाद्वास्स्थानुयायिभ्यां स्थानाश्रिष्वपरेष्वपि ।
सबाह्याभ्यन्तरस्थानि यागानां विविधानि च ॥ ८३ ॥
विश्वास-प्रस्तुतिः
तानि त्वया ह्यभक्तानां नाभिव्यञ्ज्यानि पद्मज ।
वचसा कर्मणा चैव सुतप्ते 47 * * * * कषात्मनाम् ॥ ८४ ॥
मूलम्
तानि त्वया ह्यभक्तानां नाभिव्यञ्ज्यानि पद्मज ।
वचसा कर्मणा चैव सुतप्ते 47 * * * * कषात्मनाम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
विषयग्राह भूतानां ज्ञानज्ञेयाभिलाषिणाम् ।
श्रेयोर्थिनामिदं वाच्यं योगभेदं मयोदितम् ॥ ८५ ॥
मूलम्
विषयग्राह भूतानां ज्ञानज्ञेयाभिलाषिणाम् ।
श्रेयोर्थिनामिदं वाच्यं योगभेदं मयोदितम् ॥ ८५ ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां
पद्मलक्षणो नाम
षष्ठोऽध्यायः ॥ ६ ॥