०६ अध्यायः

अथ षष्ठोऽध्यायः

विश्वास-प्रस्तुतिः

भूमौ 1 विभजयेत्तस्मात् ततो विभजयेत् पुनः ।
कृत्वोभयं परिच्छिन्नं * * * * 2 गवं पुरा ॥ १ ॥

मूलम्

भूमौ 1 विभजयेत्तस्मात् ततो विभजयेत् पुनः ।
कृत्वोभयं परिच्छिन्नं * * * * 2 गवं पुरा ॥ १ ॥

विश्वास-प्रस्तुतिः

ततोऽष्टमनवांशं च दशमैकादशं 3 च वा ।
द्वादशांशं परित्यज्य क्रमात् 4 पत्राग्रसिद्धये ॥ २ ॥

मूलम्

ततोऽष्टमनवांशं च दशमैकादशं 3 च वा ।
द्वादशांशं परित्यज्य क्रमात् 4 पत्राग्रसिद्धये ॥ २ ॥

विश्वास-प्रस्तुतिः

पञ्चानामपि पञ्चाअनां 5 त्रिपत्राद्यावदन्तिमम् ।
शेषेण कर्णिकाभागे केसराणि दलानि च ॥ ३ ॥

मूलम्

पञ्चानामपि पञ्चाअनां 5 त्रिपत्राद्यावदन्तिमम् ।
शेषेण कर्णिकाभागे केसराणि दलानि च ॥ ३ ॥

विश्वास-प्रस्तुतिः

सम्यग्विकसिताकारं पद्मक्षेत्रेष्वयं क्रमः ।
दलाग्रसिद्धये नूनमाख्यातं कमलोद्भव ॥ ४ ॥

मूलम्

सम्यग्विकसिताकारं पद्मक्षेत्रेष्वयं क्रमः ।
दलाग्रसिद्धये नूनमाख्यातं कमलोद्भव ॥ ४ ॥

विश्वास-प्रस्तुतिः

वक्ष्ये मुकुलिताकारं पद्मपत्राग्रसाधनम् ।
मध्याचिह्नावसानं ? 6 तु कर्णिकाद्यैर्विभज्य च ॥ ५ ॥

मूलम्

वक्ष्ये मुकुलिताकारं पद्मपत्राग्रसाधनम् ।
मध्याचिह्नावसानं ? 6 तु कर्णिकाद्यैर्विभज्य च ॥ ५ ॥

प्। ३३)

विश्वास-प्रस्तुतिः

भागैश्चतुष्प्रकारोत्थैस्सुसमैर्विषमैस्तु वा ।
यथा तत् ते प्रवक्ष्यामि येन निस्संशयो भवेत् ॥ ६ ॥

मूलम्

भागैश्चतुष्प्रकारोत्थैस्सुसमैर्विषमैस्तु वा ।
यथा तत् ते प्रवक्ष्यामि येन निस्संशयो भवेत् ॥ ६ ॥

विश्वास-प्रस्तुतिः

नवाष्टसप्तषट्पञ्चचतुर्भिश्चांशकैर्भवेत् ।
त्रिदलाद्यष्टपत्रान्तक्षेत्रं वक्ष्ये पृथक् पृथक् ॥ ७ ॥

मूलम्

नवाष्टसप्तषट्पञ्चचतुर्भिश्चांशकैर्भवेत् ।
त्रिदलाद्यष्टपत्रान्तक्षेत्रं वक्ष्ये पृथक् पृथक् ॥ ७ ॥

विश्वास-प्रस्तुतिः

मध्यदेशात् समारभ्य शेषं क्षेत्रावसानकम् ।
एकैकांशेन सर्वेषां मध्ये कार्या च कर्णिका ॥ ८ ॥

मूलम्

मध्यदेशात् समारभ्य शेषं क्षेत्रावसानकम् ।
एकैकांशेन सर्वेषां मध्ये कार्या च कर्णिका ॥ ८ ॥

विश्वास-प्रस्तुतिः

शेषाणां त्रिंशत्सङ्ख्यानां 7 त्रिष्वाद्यप्रतिदीर्घिताः 8
केसराण्यंशदीर्घाणि दलमूलार्धकर्णिका 9 ॥ ९ ॥

मूलम्

शेषाणां त्रिंशत्सङ्ख्यानां 7 त्रिष्वाद्यप्रतिदीर्घिताः 8
केसराण्यंशदीर्घाणि दलमूलार्धकर्णिका 9 ॥ ९ ॥

विश्वास-प्रस्तुतिः

अथवा कर्णिकोच्छ्रायतुल्यानि परिकल्प्य वै ।
स्थितानि पत्रमध्ये तु सर्वत्र द्वित्रिसङ्ख्यया ॥ १० ॥

मूलम्

अथवा कर्णिकोच्छ्रायतुल्यानि परिकल्प्य वै ।
स्थितानि पत्रमध्ये तु सर्वत्र द्वित्रिसङ्ख्यया ॥ १० ॥

विश्वास-प्रस्तुतिः

दलशेषं द्विधा कृत्वा तन्मध्ये प्रथमं स्मृतम् ।
मध्यात् पद्मदलाग्रं यत् कोटिमूले तु कीर्तितम् ॥ ११ ॥

मूलम्

दलशेषं द्विधा कृत्वा तन्मध्ये प्रथमं स्मृतम् ।
मध्यात् पद्मदलाग्रं यत् कोटिमूले तु कीर्तितम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

त्रिपत्राद्यष्टपत्रान्तं पद्मानामीदृशो विधिः ।
नवपत्रादितो 10 यावत् सप्तविंशद्दलान्तकम् ॥ १२ ॥

मूलम्

त्रिपत्राद्यष्टपत्रान्तं पद्मानामीदृशो विधिः ।
नवपत्रादितो 10 यावत् सप्तविंशद्दलान्तकम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

यथा स्यात् कर्णिकामानं तत् ते वच्मि सकेसरम् ।
न्यूनं विंशतिमं भागमष्टपत्रस्य कर्णिकम् ॥ १३ ॥

मूलम्

यथा स्यात् कर्णिकामानं तत् ते वच्मि सकेसरम् ।
न्यूनं विंशतिमं भागमष्टपत्रस्य कर्णिकम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

तत्कर्णिकाप्रमाणस्य त्वेकवृद्ध्या 11 तु वंशयेत् ।
विधिनाऽनेन पद्मानां प्रथिका ? कर्णिका नयेत् ॥ १४ ॥

मूलम्

तत्कर्णिकाप्रमाणस्य त्वेकवृद्ध्या 11 तु वंशयेत् ।
विधिनाऽनेन पद्मानां प्रथिका ? कर्णिका नयेत् ॥ १४ ॥

विश्वास-प्रस्तुतिः

दलप्रदं केसरं यत् कुर्याच्छिष्टेन पूर्ववत् ।
दीर्घिकाकेसराणां तु कर्णिकार्धेन वर्धयेत् ॥ १५ ॥

मूलम्

दलप्रदं केसरं यत् कुर्याच्छिष्टेन पूर्ववत् ।
दीर्घिकाकेसराणां तु कर्णिकार्धेन वर्धयेत् ॥ १५ ॥

विश्वास-प्रस्तुतिः

अथोऽन्येन दलाब्जानां यागानां देवता पुनः ।
ब्रह्मन् निर्वर्त्यमानानामेष एव विधिस्स्मृतः ॥ १६ ॥

मूलम्

अथोऽन्येन दलाब्जानां यागानां देवता पुनः ।
ब्रह्मन् निर्वर्त्यमानानामेष एव विधिस्स्मृतः ॥ १६ ॥

विश्वास-प्रस्तुतिः

सुस्थिताधारपद्मानां हेमशैलादिवर्त्मनाम् ।
पर्यङ्कशयनाभोगं मूर्त्यादीनां निवेशने ॥ १७ ॥

मूलम्

सुस्थिताधारपद्मानां हेमशैलादिवर्त्मनाम् ।
पर्यङ्कशयनाभोगं मूर्त्यादीनां निवेशने ॥ १७ ॥

विश्वास-प्रस्तुतिः

तत्प्रभा पतिकानां 12 च चतुर्थांशेन कल्पयेत् ।
पत्राणि केसराढ्यानि त्रिभिरंशैस्तु कर्णिका ॥ १८ ॥

मूलम्

तत्प्रभा पतिकानां 12 च चतुर्थांशेन कल्पयेत् ।
पत्राणि केसराढ्यानि त्रिभिरंशैस्तु कर्णिका ॥ १८ ॥

विश्वास-प्रस्तुतिः

सा चोच्छ्रिता दलार्धेन दलमानेन वा भवेत् ।
कुर्याद्दलार्धदीर्घाणि पतितानि तदन्तरे ॥ १९ ॥

मूलम्

सा चोच्छ्रिता दलार्धेन दलमानेन वा भवेत् ।
कुर्याद्दलार्धदीर्घाणि पतितानि तदन्तरे ॥ १९ ॥

विश्वास-प्रस्तुतिः

केसराण्यथवा विद्धि तत्त्रिभागसमानि च ।
कल्पनीयानि वा विप्र कर्णिकासंश्रितानि च ॥ २० ॥

मूलम्

केसराण्यथवा विद्धि तत्त्रिभागसमानि च ।
कल्पनीयानि वा विप्र कर्णिकासंश्रितानि च ॥ २० ॥

विश्वास-प्रस्तुतिः

प्रागुक्तोच्छ्रायमानानि सम्यगेवोत्थितानि च ।
ईदृशानां द्विजाब्जानां सहस्रशतसङ्ख्यया ॥ २१ ॥

मूलम्

प्रागुक्तोच्छ्रायमानानि सम्यगेवोत्थितानि च ।
ईदृशानां द्विजाब्जानां सहस्रशतसङ्ख्यया ॥ २१ ॥

विश्वास-प्रस्तुतिः

शोभानुरूपया दृष्ट्वा सम्पाद्या पत्रसन्ततिः ।
कर्णिकाऽपि ततः कुर्यादुक्तमानाधिका यया ? 13 ॥ २२ ॥

मूलम्

शोभानुरूपया दृष्ट्वा सम्पाद्या पत्रसन्ततिः ।
कर्णिकाऽपि ततः कुर्यादुक्तमानाधिका यया ? 13 ॥ २२ ॥

विश्वास-प्रस्तुतिः

वृत्तायतानां पद्मानामेष भावविधिस्स्मृतः ।
एवं सञ्चिन्तयित्वा तु द्यौस्स्यादूनाधिका यथा ॥ २३ ॥

मूलम्

वृत्तायतानां पद्मानामेष भावविधिस्स्मृतः ।
एवं सञ्चिन्तयित्वा तु द्यौस्स्यादूनाधिका यथा ॥ २३ ॥

विश्वास-प्रस्तुतिः

भ्राम्यं वृत्तचतुष्कं तु मध्यस्थं विद्धि कर्णिका ।
द्वितीयं केसराख्यं तु दलमध्यं तृतीयकम् ॥ २४ ॥

मूलम्

भ्राम्यं वृत्तचतुष्कं तु मध्यस्थं विद्धि कर्णिका ।
द्वितीयं केसराख्यं तु दलमध्यं तृतीयकम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

नार्यां ? दलावसानं तु स्यात्तं चिह्नोन्तिकन्तुवत् ? ।
पश्चादलावसानस्थवृत्तस्याह्यन्तरे स्थिते ॥ २५ ॥

मूलम्

नार्यां ? दलावसानं तु स्यात्तं चिह्नोन्तिकन्तुवत् ? ।
पश्चादलावसानस्थवृत्तस्याह्यन्तरे स्थिते ॥ २५ ॥

विश्वास-प्रस्तुतिः

पद्मानां प्राग्बहिश्चोक्तं प्रागुक्तपरिसङ्ख्यया ।
अनुक्तेष्वपि वाऽब्जेषु नियमादूर्ध्वगेषु च ॥ २६ ॥

मूलम्

पद्मानां प्राग्बहिश्चोक्तं प्रागुक्तपरिसङ्ख्यया ।
अनुक्तेष्वपि वाऽब्जेषु नियमादूर्ध्वगेषु च ॥ २६ ॥

विश्वास-प्रस्तुतिः

सामान्यमम्श सङ्ख्याता 14 तेष्वन्येषूदितेष्वपि ।
त्रिपत्रादिषु सर्वेषु त्वथवा कमलोद्भव ॥ २७ ॥

मूलम्

सामान्यमम्श सङ्ख्याता 14 तेष्वन्येषूदितेष्वपि ।
त्रिपत्रादिषु सर्वेषु त्वथवा कमलोद्भव ॥ २७ ॥

विश्वास-प्रस्तुतिः

येन यद्भ्राजते पद्मं स्ॐशस्तस्याग्रतः क्षिपेत् ।
पत्रविस्तारसङ्क्षेपवशेन च वरप्रदः ॥ २८ ॥

मूलम्

येन यद्भ्राजते पद्मं स्ॐशस्तस्याग्रतः क्षिपेत् ।
पत्रविस्तारसङ्क्षेपवशेन च वरप्रदः ॥ २८ ॥

विश्वास-प्रस्तुतिः

तस्मात् सङ्क्षिप्तपत्राणामग्रं दीर्घं विराजते ।
तद्वद्बिम्बोदरस्थानां बहुपल्लविनां तु वै ॥ २९ ॥

मूलम्

तस्मात् सङ्क्षिप्तपत्राणामग्रं दीर्घं विराजते ।
तद्वद्बिम्बोदरस्थानां बहुपल्लविनां तु वै ॥ २९ ॥

विश्वास-प्रस्तुतिः

साग्रपत्रांशसिद्धिं च कृत्वैवं सूत्रसञ्चयम् ।
स्फटिकादर्धमंशानां विनिक्षिप्य ततोऽब्जज ॥ ३० ॥

मूलम्

साग्रपत्रांशसिद्धिं च कृत्वैवं सूत्रसञ्चयम् ।
स्फटिकादर्धमंशानां विनिक्षिप्य ततोऽब्जज ॥ ३० ॥

प्। ३४)

विश्वास-प्रस्तुतिः

दलार्धमानसूत्रेण दलाग्रं संस्थितेन च ।
दलांशकं * * * 15 सन्तु दलांशस्यैव मध्यमा ॥ ३१ ॥

मूलम्

दलार्धमानसूत्रेण दलाग्रं संस्थितेन च ।
दलांशकं * * * 15 सन्तु दलांशस्यैव मध्यमा ॥ ३१ ॥

विश्वास-प्रस्तुतिः

मत्स्यचिह्नद्वयेनैव सम्यगुत्पाद्य सङ्गमम् ।
पत्रमध्यं प्रसिद्ध्यर्थं तेषु सूत्राण्यतः क्षिपेत् ॥ ३२ ॥

मूलम्

मत्स्यचिह्नद्वयेनैव सम्यगुत्पाद्य सङ्गमम् ।
पत्रमध्यं प्रसिद्ध्यर्थं तेषु सूत्राण्यतः क्षिपेत् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

दलरामप्यमं ? सूत्रं प्रकीर्त्या ? ह्यवतिष्ठते ।
शेषं सूत्रद्वयं ह्येषां साधकं स्यात् परस्परम् ॥ ३३ ॥

मूलम्

दलरामप्यमं ? सूत्रं प्रकीर्त्या ? ह्यवतिष्ठते ।
शेषं सूत्रद्वयं ह्येषां साधकं स्यात् परस्परम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

इत्युक्तं पद्मयागानां सूत्रपातं समासतः ।
दलानां घटनां 16 चाथ समासाच्छृणु सन्ततिम् ॥ ३४ ॥

मूलम्

इत्युक्तं पद्मयागानां सूत्रपातं समासतः ।
दलानां घटनां 16 चाथ समासाच्छृणु सन्ततिम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

यद्वेन्दुलाञ्छनाद्यैस्तु ससूत्रैरेव जायते ।
अभीप्सितामपूजास्य ? 17 प्रादक्षिण्याल्लिखेद्दलम् ॥ ३५ ॥

मूलम्

यद्वेन्दुलाञ्छनाद्यैस्तु ससूत्रैरेव जायते ।
अभीप्सितामपूजास्य ? 17 प्रादक्षिण्याल्लिखेद्दलम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

दिग्विदिक्सप्तसंश्लेषैः पूरणाय कजच्छदैः ।
दलमध्ये कदोरस्थं ? सूत्राणां तु दलान्तरम् ॥ ३६ ॥

मूलम्

दिग्विदिक्सप्तसंश्लेषैः पूरणाय कजच्छदैः ।
दलमध्ये कदोरस्थं ? सूत्राणां तु दलान्तरम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

तुर्यवृत्तावसानाद्वै 18 समारभ्य तु लाञ्चह्येत् ।
स्पृशेत् तत्सिद्धिसूत्राभ्यां मध्ये तु सदृशक्षितिः ॥ ३७ ॥

मूलम्

तुर्यवृत्तावसानाद्वै 18 समारभ्य तु लाञ्चह्येत् ।
स्पृशेत् तत्सिद्धिसूत्राभ्यां मध्ये तु सदृशक्षितिः ॥ ३७ ॥

सूत्रयोश्शशिनो ? नन्याद्यथा कण्ठौ तु मीलिता 19 । ततश्शशिकलाशृङ्गस्थाने सूत्रं निधाय च ॥ ३८ ॥

विश्वास-प्रस्तुतिः

दलाग्रभागपर्यन्त निष्पाल्यावपरं तु वा 20
कृतेनानेन विधिना शीर्णपत्राकृतिर्भवेत् ॥ ३९ ॥

मूलम्

दलाग्रभागपर्यन्त निष्पाल्यावपरं तु वा 20
कृतेनानेन विधिना शीर्णपत्राकृतिर्भवेत् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

अन्तराद्यन्तसूत्राभ्या 21 मशान्तानाममत्यशीम् ? 22
सिद्धस्य शर्णोपत्रस्य चान्तरे 23 त्वग्रांशार्धस्य 24 ॥ ४० ॥

मूलम्

अन्तराद्यन्तसूत्राभ्या 21 मशान्तानाममत्यशीम् ? 22
सिद्धस्य शर्णोपत्रस्य चान्तरे 23 त्वग्रांशार्धस्य 24 ॥ ४० ॥

विश्वास-प्रस्तुतिः

कृत्वा सूत्रं समानीय 25 प्राग्दत्तांशस्य सन्निधिम् ।
एवं तदवधे सूत्रस्तदेव ? 26 कमलोद्भव ॥ ४१ ॥

मूलम्

कृत्वा सूत्रं समानीय 25 प्राग्दत्तांशस्य सन्निधिम् ।
एवं तदवधे सूत्रस्तदेव ? 26 कमलोद्भव ॥ ४१ ॥

विश्वास-प्रस्तुतिः

दिव्य चन्दनलेख्यां 27 च जलयेच्छशिलाञ्छने ।
अग्रवज्जायते तीक्ष्णं मध्यदन्तौ ? दलान्तरम् ॥ ४२ ॥

मूलम्

दिव्य चन्दनलेख्यां 27 च जलयेच्छशिलाञ्छने ।
अग्रवज्जायते तीक्ष्णं मध्यदन्तौ ? दलान्तरम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

अथ संसक्तपत्राणां स्यादिदं * * * * 28 साधनम् ।
अथासंसक्तपत्राणां स * * * * सूत्रत्व 29 * * * * विना 30 ॥ ४३ ॥

मूलम्

अथ संसक्तपत्राणां स्यादिदं * * * * 28 साधनम् ।
अथासंसक्तपत्राणां स * * * * सूत्रत्व 29 * * * * विना 30 ॥ ४३ ॥

विना शकुर्याच्चपसा * * * * * * * * ।

विश्वास-प्रस्तुतिः

यथा तदधुना वच्मि तव सन्देहशान्तये ।
दलसिद्धिम् विना प्राक् * * * * संयुक्तं लिख्य पङ्कजम् ॥ ४५ ॥

मूलम्

यथा तदधुना वच्मि तव सन्देहशान्तये ।
दलसिद्धिम् विना प्राक् * * * * संयुक्तं लिख्य पङ्कजम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

त्यक्त्वा व्योमार्धमात्रं तु समीपात् सूत्रमध्ययोः ।
तृतीयांशं तु पादं वा ज्ञात्वांशाब्जे पदे स्मृतिम् ॥ ४६ ॥

मूलम्

त्यक्त्वा व्योमार्धमात्रं तु समीपात् सूत्रमध्ययोः ।
तृतीयांशं तु पादं वा ज्ञात्वांशाब्जे पदे स्मृतिम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

एतञ्चन्द्रेऽर्धचन्द्रं 31 तु दलमध्यं तु पूर्ववत् ।
छत्रं ग ? ब्रह्मदेशस्थं सूत्रद्वितयपातनात् ॥ ४७ ॥

मूलम्

एतञ्चन्द्रेऽर्धचन्द्रं 31 तु दलमध्यं तु पूर्ववत् ।
छत्रं ग ? ब्रह्मदेशस्थं सूत्रद्वितयपातनात् ॥ ४७ ॥

अदृष्टपृष्ठभागस्य परिवारावृतस्य च ॥ ४८ ॥

विश्वास-प्रस्तुतिः

साम्मुख्यं तु विभोः कल्प्यं भागमाश्रित्य दक्षिणम् ।
आश्रयं भृतपादीनां दिग्विदिग्घृदयं हियम् ॥ ४९ ॥

मूलम्

साम्मुख्यं तु विभोः कल्प्यं भागमाश्रित्य दक्षिणम् ।
आश्रयं भृतपादीनां दिग्विदिग्घृदयं हियम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

अग्रात् प्राच्यमथाग्नेयं दक्षिणे नै-ऋतिक्रमात् ।
एवमुत्तरभागे तु ऐशानं दैवतं स्मृतम् ॥ ५० ॥

मूलम्

अग्रात् प्राच्यमथाग्नेयं दक्षिणे नै-ऋतिक्रमात् ।
एवमुत्तरभागे तु ऐशानं दैवतं स्मृतम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

दलता देवमस्याथ ? ददतं धनमुच्यते ।
प्रागीशदलसन्धेस्तु मध्यात् सूत्रं प्रसार्य च ॥ ५१ ॥

मूलम्

दलता देवमस्याथ ? ददतं धनमुच्यते ।
प्रागीशदलसन्धेस्तु मध्यात् सूत्रं प्रसार्य च ॥ ५१ ॥

प्। ३५)

विश्वास-प्रस्तुतिः

आप्य-ऋक्षेशयोः पत्रं सिद्धपर्यन्तमानयेत् ।
प्राक्पदादीश्वराख्यस्य पोम्यव्यं ? पूर्वलक्षितम् ॥ ५२ ॥

मूलम्

आप्य-ऋक्षेशयोः पत्रं सिद्धपर्यन्तमानयेत् ।
प्राक्पदादीश्वराख्यस्य पोम्यव्यं ? पूर्वलक्षितम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

पङ्क्तित्वे वर्तमानस्य दलजालस्य लक्षणम् ।
इत्येतत् पत्रबन्धानामब्जानामब्जसम्भव ॥ ५३ ॥

मूलम्

पङ्क्तित्वे वर्तमानस्य दलजालस्य लक्षणम् ।
इत्येतत् पत्रबन्धानामब्जानामब्जसम्भव ॥ ५३ ॥

विश्वास-प्रस्तुतिः

कीर्तितं सर्वसामान्यं कर्णिकासाधनं शृणु ।
सार्धेन मूलव्यासेन तेन पादाधिकेन वा ॥ ५४ ॥

मूलम्

कीर्तितं सर्वसामान्यं कर्णिकासाधनं शृणु ।
सार्धेन मूलव्यासेन तेन पादाधिकेन वा ॥ ५४ ॥

विश्वास-प्रस्तुतिः

द्विगुणेनाथवा विप्र कुर्यद्वै कर्णिकोच्छ्रितम् ।
सबीजं वक्त्रविस्तारं तथैनेन 32 प्रकल्पयेत् ॥ ५५ ॥

मूलम्

द्विगुणेनाथवा विप्र कुर्यद्वै कर्णिकोच्छ्रितम् ।
सबीजं वक्त्रविस्तारं तथैनेन 32 प्रकल्पयेत् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

हिबेरकर्णिकाप्रान्तं ? मेखलार्थं विवर्ज्य च ।
ब्रह्मस्थानपदे शेषं बीजार्थं विभजेद् द्विधा ॥ ५६ ॥

मूलम्

हिबेरकर्णिकाप्रान्तं ? मेखलार्थं विवर्ज्य च ।
ब्रह्मस्थानपदे शेषं बीजार्थं विभजेद् द्विधा ॥ ५६ ॥

विश्वास-प्रस्तुतिः

बीजैस्तन्मध्यतस्तस्य 33 दिग्विदिक्ष्वष्टकं लिखेत् ।
परिधेरवसानं तु बीजानामन्तरं द्विज ॥ ५७ ॥

मूलम्

बीजैस्तन्मध्यतस्तस्य 33 दिग्विदिक्ष्वष्टकं लिखेत् ।
परिधेरवसानं तु बीजानामन्तरं द्विज ॥ ५७ ॥

विश्वास-प्रस्तुतिः

किञ्चिन्निम्नाऽथ कर्तव्यं बीजो 34 वै कथयते यथा ।
जाम्बुनदादिधातूत्थं यज्ञकाष्ठाश्मजं तु वा ॥ ५८ ॥

मूलम्

किञ्चिन्निम्नाऽथ कर्तव्यं बीजो 34 वै कथयते यथा ।
जाम्बुनदादिधातूत्थं यज्ञकाष्ठाश्मजं तु वा ॥ ५८ ॥

सुषिरं कर्णिकाकारं मन्त्रं कुर्याद्विभेदभृत् 35 । तेनेन्द्रकर्णिकाकारं कर्णकेल ? समुच्छ्रितम् ॥ ५९ ॥

श्रीवेष्टकस्समुदितमीषत्क्षीरमधुप्लतम् ।

विश्वास-प्रस्तुतिः

रञ्जितं कुङ्कुमेनैव सुपीतेनाथ 36 सानुना ।
द्विदेहं तेन तद्वक्त्रं पत्रबन्धु प्रसूर्य च ? ॥ ६१ ॥

मूलम्

रञ्जितं कुङ्कुमेनैव सुपीतेनाथ 36 सानुना ।
द्विदेहं तेन तद्वक्त्रं पत्रबन्धु प्रसूर्य च ? ॥ ६१ ॥

विश्वास-प्रस्तुतिः

कवाटरहितं कृत्वा पिण्डीभूय यथागतम् ।
तदा नियोज्य स्वक्षेत्रे हेमरत्नादिकान्विते ॥ ६२ ॥

मूलम्

कवाटरहितं कृत्वा पिण्डीभूय यथागतम् ।
तदा नियोज्य स्वक्षेत्रे हेमरत्नादिकान्विते ॥ ६२ ॥

प्रोक्तानि तु च वै मध्याज्जलस्थमिव गोलकम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

करिकुम्भसमानानि द्विजाण्डसदृशानि च ।
स बाह्याभ्यन्तरन्तस्थो देवीशोणोन्नतानि च ॥ ६४ ॥

मूलम्

करिकुम्भसमानानि द्विजाण्डसदृशानि च ।
स बाह्याभ्यन्तरन्तस्थो देवीशोणोन्नतानि च ॥ ६४ ॥

विश्वास-प्रस्तुतिः

क्रमान्निम्नं तु वै यावद्भूभागसतां व्रजेत् ।
तनुमूलप्रसुप्रान्तं ? मध्यमध्यानि पूरयेत् ॥ ६५ ॥

मूलम्

क्रमान्निम्नं तु वै यावद्भूभागसतां व्रजेत् ।
तनुमूलप्रसुप्रान्तं ? मध्यमध्यानि पूरयेत् ॥ ६५ ॥

वृक्षलास्थलतुल्यानि क्रमशः केसराणि च ।

एवं सम्पाद्य सम्पूज्य अन्येषाभ्यन्तरे ? द्विज ।

विश्वास-प्रस्तुतिः

अध्यात्मा ह्यधिदेवाख्या अधिभूतक्रमेण तु ।
मन्त्राणि मन्त्रमूर्तिश्च तत्त्वानि सकलानि च ॥ ६७ ॥

मूलम्

अध्यात्मा ह्यधिदेवाख्या अधिभूतक्रमेण तु ।
मन्त्राणि मन्त्रमूर्तिश्च तत्त्वानि सकलानि च ॥ ६७ ॥

विश्वास-प्रस्तुतिः

मन्त्रो ह्यध्यात्ममुद्दिष्टं मन्त्रमूर्त्यधिदैवतम् ।
अधिभूतं स्मृतं तत्त्व मित्येवं क्रियते द्विज ॥ ६८ ॥

मूलम्

मन्त्रो ह्यध्यात्ममुद्दिष्टं मन्त्रमूर्त्यधिदैवतम् ।
अधिभूतं स्मृतं तत्त्व मित्येवं क्रियते द्विज ॥ ६८ ॥

विश्वास-प्रस्तुतिः

स्थूलसूक्ष्मपरत्वेन स्वयं मान्त्री 37 स्थितिस्तथा ।
सन्निवेश्यात्मसक्तं वा उत्तरोत्तरया सह ॥ ६९ ॥

मूलम्

स्थूलसूक्ष्मपरत्वेन स्वयं मान्त्री 37 स्थितिस्तथा ।
सन्निवेश्यात्मसक्तं वा उत्तरोत्तरया सह ॥ ६९ ॥

विश्वास-प्रस्तुतिः

प्रभवाप्यययोगेन योजयेन्मन्त्रसन्ततिम् 38
अभिन्नाभेदभूतानां वेदानां च पृथक् पृथक् ॥ ७० ॥

मूलम्

प्रभवाप्यययोगेन योजयेन्मन्त्रसन्ततिम् 38
अभिन्नाभेदभूतानां वेदानां च पृथक् पृथक् ॥ ७० ॥

विश्वास-प्रस्तुतिः

अध्वक्रमेण युक्त्या वै स यागफलमश्नुते ।
मन्त्रोदितम् हि यद्वस्तु तद्विद्ध्यानन्दलक्षणम् ॥ ७१ ॥

मूलम्

अध्वक्रमेण युक्त्या वै स यागफलमश्नुते ।
मन्त्रोदितम् हि यद्वस्तु तद्विद्ध्यानन्दलक्षणम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

सर्वभावेष्वतीतत्वात् सर्वेषां * * * 39 योजयेत् ।
स्मस्तपद्मयागानां पत्रेष्वाद्यन्तयोस्तथा ॥ ७२ ॥

मूलम्

सर्वभावेष्वतीतत्वात् सर्वेषां * * * 39 योजयेत् ।
स्मस्तपद्मयागानां पत्रेष्वाद्यन्तयोस्तथा ॥ ७२ ॥

प्। ३६)

विश्वास-प्रस्तुतिः

सर्वेष्वाधारभूतत्वात् तद्बिम्बत्वात्तु 40 तत्त्वतः ।
न्यसेम केसरे लाजास्तां शक्तिं तद्धि कर्मणि ॥ ७३ ॥

मूलम्

सर्वेष्वाधारभूतत्वात् तद्बिम्बत्वात्तु 40 तत्त्वतः ।
न्यसेम केसरे लाजास्तां शक्तिं तद्धि कर्मणि ॥ ७३ ॥

विश्वास-प्रस्तुतिः

अनेकभेदभिन्नानां व्यापिनीं सर्वदेहगाम् ।
तदङ्गषट्कज्ञानाद्यं समुदायान्यदैश्वरम् 41 ॥ ७४ ॥

मूलम्

अनेकभेदभिन्नानां व्यापिनीं सर्वदेहगाम् ।
तदङ्गषट्कज्ञानाद्यं समुदायान्यदैश्वरम् 41 ॥ ७४ ॥

विश्वास-प्रस्तुतिः

येनानन्दाद्यशक्त्या 42 वै ग्रहणं प्रतिपद्यते ।
सिञ्चञ्चो ? तत्त्वतो भिन्ना न्यसेत् केसरकोटिभम् ॥ ७५ ॥

मूलम्

येनानन्दाद्यशक्त्या 42 वै ग्रहणं प्रतिपद्यते ।
सिञ्चञ्चो ? तत्त्वतो भिन्ना न्यसेत् केसरकोटिभम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

साधिभूताधिदैवो यो मन्त्रोऽनुग्रहकृत् प्रभुः ।
यष्टव्यो दलमध्ये तु तदङ्गानि च तत्र वै ॥ ७६ ॥

मूलम्

साधिभूताधिदैवो यो मन्त्रोऽनुग्रहकृत् प्रभुः ।
यष्टव्यो दलमध्ये तु तदङ्गानि च तत्र वै ॥ ७६ ॥

विश्वास-प्रस्तुतिः

तदग्राच्च चतुर्दिक्षु सह्यभूतं 43 हृदादयः ? ।
विदिक्सङ्कल्पनां कृत्वा तत्रास्त्रं तु प्रपूजयेत् ॥ ७७ ॥

मूलम्

तदग्राच्च चतुर्दिक्षु सह्यभूतं 43 हृदादयः ? ।
विदिक्सङ्कल्पनां कृत्वा तत्रास्त्रं तु प्रपूजयेत् ॥ ७७ ॥

विश्वास-प्रस्तुतिः

केवलं द्विति ? शक्तित्वान्मध्ये मन्त्रसमीपतः ।
ध्यात्वा न्यस्याथ सम्पूज्यो नेत्रमन्त्रो द्विजोत्तम ॥ ७८ ॥

मूलम्

केवलं द्विति ? शक्तित्वान्मध्ये मन्त्रसमीपतः ।
ध्यात्वा न्यस्याथ सम्पूज्यो नेत्रमन्त्रो द्विजोत्तम ॥ ७८ ॥

विश्वास-प्रस्तुतिः

इत्येष परमात्मीयमन्त्रन्यास उदाहृतः ।
पृथक् षड्विंशसङ्ख्यैस्तु तुर्यादौ यत् प्रकाशितम् ॥ ७९ ॥

मूलम्

इत्येष परमात्मीयमन्त्रन्यास उदाहृतः ।
पृथक् षड्विंशसङ्ख्यैस्तु तुर्यादौ यत् प्रकाशितम् ॥ ७९ ॥

विश्वास-प्रस्तुतिः

स्थानभेदैश्शरीरस्थं मन्त्रव्रतमहदिज ? ।
यत् पिण्डं मन्त्रसङ्ख्यस्तु पदमन्त्रगणस्य च ॥ ८० ॥

मूलम्

स्थानभेदैश्शरीरस्थं मन्त्रव्रतमहदिज ? ।
यत् पिण्डं मन्त्रसङ्ख्यस्तु पदमन्त्रगणस्य च ॥ ८० ॥

विश्वास-प्रस्तुतिः

वर्तते हि प्रभुत्वेन त्वाधिपत्येन वै तथा ।
व्यूह स्थागममन्त्राणां 44 प्रागुक्तानाम् च सर्वशः ॥ ८१ ॥

मूलम्

वर्तते हि प्रभुत्वेन त्वाधिपत्येन वै तथा ।
व्यूह स्थागममन्त्राणां 44 प्रागुक्तानाम् च सर्वशः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

यदयत्यभिविंशत्य ? 45 त्वथवा 46 ध्येययुक्तिभिः ।
पीठाख्यदेवतानां च पीठस्थानाननेकशः ? ॥ ८२ ॥

मूलम्

यदयत्यभिविंशत्य ? 45 त्वथवा 46 ध्येययुक्तिभिः ।
पीठाख्यदेवतानां च पीठस्थानाननेकशः ? ॥ ८२ ॥

विश्वास-प्रस्तुतिः

द्वास्स्थाद्वास्स्थानुयायिभ्यां स्थानाश्रिष्वपरेष्वपि ।
सबाह्याभ्यन्तरस्थानि यागानां विविधानि च ॥ ८३ ॥

मूलम्

द्वास्स्थाद्वास्स्थानुयायिभ्यां स्थानाश्रिष्वपरेष्वपि ।
सबाह्याभ्यन्तरस्थानि यागानां विविधानि च ॥ ८३ ॥

विश्वास-प्रस्तुतिः

तानि त्वया ह्यभक्तानां नाभिव्यञ्ज्यानि पद्मज ।
वचसा कर्मणा चैव सुतप्ते 47 * * * * कषात्मनाम् ॥ ८४ ॥

मूलम्

तानि त्वया ह्यभक्तानां नाभिव्यञ्ज्यानि पद्मज ।
वचसा कर्मणा चैव सुतप्ते 47 * * * * कषात्मनाम् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

विषयग्राह भूतानां ज्ञानज्ञेयाभिलाषिणाम् ।
श्रेयोर्थिनामिदं वाच्यं योगभेदं मयोदितम् ॥ ८५ ॥

मूलम्

विषयग्राह भूतानां ज्ञानज्ञेयाभिलाषिणाम् ।
श्रेयोर्थिनामिदं वाच्यं योगभेदं मयोदितम् ॥ ८५ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां

पद्मलक्षणो नाम

षष्ठोऽध्यायः ॥ ६ ॥


  1. क्: * * * * पुनः; ग्, घ्: भूतसमात् तः विभज ↩︎ ↩︎

  2. ख्: चिह्नं व्यामो ?; ग्, घ्: चिह्नं * * * * च्छ्यामो ↩︎ ↩︎

  3. ग्, घ्: दशमेकादशम् ↩︎ ↩︎

  4. क्, ग्, घ्: कामपात्राभशीचये ↩︎ ↩︎

  5. पद्मानां इति स्यात् ↩︎ ↩︎

  6. ख्: मध्याद्विहावसानम् ↩︎ ↩︎

  7. क्, ग्, घ्: त्रिंशत्सङ्ख्येन ↩︎ ↩︎

  8. ख्: -दीर्घकाः ↩︎ ↩︎

  9. क्: दलमूला * * * * * * * ; ग्, घ्: दलमूलाथकान्यथा ↩︎ ↩︎

  10. क्, ग्, घ्: नवपत्रान्ततो ↩︎ ↩︎

  11. ख्: त्वेकवृद्धि ↩︎ ↩︎

  12. क्, ग्, घ्: पतिकाञ्चानाम् ↩︎ ↩︎

  13. ग्, घ्: ऽथवा ↩︎ ↩︎

  14. ख्, ग्, घ्: सङ्घाता ↩︎ ↩︎

  15. क्: * * * *; ख्, ग्, घ्: द्विसा ↩︎ ↩︎

  16. ख्: विदलानां च समासा ↩︎ ↩︎

  17. ख्: तामपूजा स्यात् ↩︎ ↩︎

  18. ख्: वसानाद्यैः ↩︎ ↩︎

  19. क्, ग्, घ्: मीलिना ↩︎

  20. ख्: निष्पाद्यावपरं तु च ↩︎ ↩︎

  21. क्, ग्, घ्: अन्तरादद्य ↩︎ ↩︎

  22. क्: मन्तनाम * * *; ग्, घ्: मन्तनाममत्यशि ↩︎ ↩︎

  23. क्: शीर्णपत्रस्य इति स्यात् ↩︎ ↩︎

  24. घ्: त्वग्रान्द्धशार्धं स्य शान्तरे ↩︎ ↩︎

  25. ग्, घ्: समानीवा ↩︎ ↩︎

  26. क्, घ्: सूत ↩︎ ↩︎

  27. क्: चन्दनवे * * *; ग्: चन्दनवेल्यां चाम्; घ्: चन्दनवेलां द्याञ्चाम् ↩︎ ↩︎

  28. ख्: चय ↩︎ ↩︎

  29. ख्: सद्वि सचि ↩︎ ↩︎

  30. ख्: बिंविनाम् ↩︎ ↩︎

  31. ख्: एतच्चन्द्रार्ध ↩︎ ↩︎

  32. तथैतेन इति स्यात् ↩︎ ↩︎

  33. घ्: बीजैः इत्याद्यर्धत्रयं गलितम् ↩︎ ↩︎

  34. ख्: बीजोपं सज्यते ↩︎ ↩︎

  35. ख्: भेदकृत् - हृत् ↩︎

  36. क्, ग्, घ्: सवि * * * * थ ↩︎ ↩︎

  37. ख्: मन्त्रस्थित ↩︎ ↩︎

  38. ख्: यो यजेन्मन्त्र ↩︎ ↩︎

  39. ख्: स्तुत; ग्, घ्: स्फुट ↩︎ ↩︎

  40. क्, ग्, घ्: तल्लम्बत्वात्तु ↩︎ ↩︎

  41. ख्: समुदायां तु ? ↩︎ ↩︎

  42. क्, ग्, घ्: येनानन्दाच्च ↩︎ ↩︎

  43. ख्: साष्टमन्त्रम् ↩︎ ↩︎

  44. ख्: स्थानगमन्त्राणाम् ↩︎ ↩︎

  45. ख्: यदद्यस्थभिविंशस्य ↩︎ ↩︎

  46. ग्, घ्: त्वायाधेय ↩︎ ↩︎

  47. ख्: सुपक्वे * * * ↩︎ ↩︎