॥ श्रीः ॥
चतुर्थोऽध्यायः
विश्वास-प्रस्तुतिः - 1
संशुद्धविग्रहो मन्त्री मन्त्रन्यासं समाचरेत्।
येन विन्यस्तमात्रेण देवदेवसमो भवेत् ॥ 1 ॥
मूलम् - 1
संशुद्धविग्रहो मन्त्री मन्त्रन्यासं समाचरेत्।
येन विन्यस्तमात्रेण देवदेवसमो भवेत् ॥ 1 ॥
विश्वास-प्रस्तुतिः - 2
पूजादिसर्वकार्याणामधिकारी(रः) च जायते।
भवेद्वै सर्वसिद्धीनामाविर्भावस्तु येन च ॥ 2 ॥
मूलम् - 2
पूजादिसर्वकार्याणामधिकारी(रः) च जायते।
भवेद्वै सर्वसिद्धीनामाविर्भावस्तु येन च ॥ 2 ॥
विश्वास-प्रस्तुतिः - 3
यं कृत्वा निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले।
विजयश्चापमृत्यूनां स्याद्येन विहितेन च ॥ 3 ॥
मूलम् - 3
यं कृत्वा निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले।
विजयश्चापमृत्यूनां स्याद्येन विहितेन च ॥ 3 ॥
विश्वास-प्रस्तुतिः - 4
व्यापारो मानसो ह्येष न्यासाख्यो यद्यपि स्मृतः।
न बध्नाति स्थितिं सम्यक् तथाऽपि क्रियया विना ॥ 4 ॥
मूलम् - 4
व्यापारो मानसो ह्येष न्यासाख्यो यद्यपि स्मृतः।
न बध्नाति स्थितिं सम्यक् तथाऽपि क्रियया विना ॥ 4 ॥
विश्वास-प्रस्तुतिः - 5
कराधीना पुनस्सा तु प्राङ्न्यासस्तु तयोः स्थितः।
अथ हस्तद्वये न्यस्य दीप्तिमद्द्वादशाक्षरम् ॥ 5 ॥
मूलम् - 5
कराधीना पुनस्सा तु प्राङ्न्यासस्तु तयोः स्थितः।
अथ हस्तद्वये न्यस्य दीप्तिमद्द्वादशाक्षरम् ॥ 5 ॥
विश्वास-प्रस्तुतिः - 6
मणिबन्धान्नखाग्रान्तं त्वादित्यातपवत्ततः।
सृष्टिसंस्थितिसंहारन्यासं कुर्याद्यथाविधि ॥ 6 ॥
मूलम् - 6
मणिबन्धान्नखाग्रान्तं त्वादित्यातपवत्ततः।
सृष्टिसंस्थितिसंहारन्यासं कुर्याद्यथाविधि ॥ 6 ॥
विश्वास-प्रस्तुतिः - 7
दक्षहस्ततलारम्भो वामान्तः सृष्टिसंज्ञितः।
दक्षाङ्गुष्ठादिको वामतलान्तः स्थितिसंज्ञितः ॥ 7 ॥
मूलम् - 7
दक्षहस्ततलारम्भो वामान्तः सृष्टिसंज्ञितः।
दक्षाङ्गुष्ठादिको वामतलान्तः स्थितिसंज्ञितः ॥ 7 ॥
विश्वास-प्रस्तुतिः - 8
वामहस्ततलारम्भो दक्षान्त इतरः स्मृतः।
सृष्टौ दक्षतले तारं तदङ्गुष्ठादिके क्रमात् ॥ 8 ॥
मूलम् - 8
वामहस्ततलारम्भो दक्षान्त इतरः स्मृतः।
सृष्टौ दक्षतले तारं तदङ्गुष्ठादिके क्रमात् ॥ 8 ॥
विश्वास-प्रस्तुतिः - 9
अङ्गुलीनां तु दशके यावद्वामकनिष्ठिका।
विन्यस्य दशवर्णांस्तु न्यसेद्वामतलेऽन्तिमम् ॥ 9 ॥
मूलम् - 9
अङ्गुलीनां तु दशके यावद्वामकनिष्ठिका।
विन्यस्य दशवर्णांस्तु न्यसेद्वामतलेऽन्तिमम् ॥ 9 ॥
विश्वास-प्रस्तुतिः - 10
स्थित्याख्ये दक्षिणाङ्गुष्ठादारभ्याङ्गुलिपञ्चके।
तत्तलान्तं तु ताराद्यं वर्णषट्कं तु विन्यसेत् ॥ 10 ॥
मूलम् - 10
स्थित्याख्ये दक्षिणाङ्गुष्ठादारभ्याङ्गुलिपञ्चके।
तत्तलान्तं तु ताराद्यं वर्णषट्कं तु विन्यसेत् ॥ 10 ॥
विश्वास-प्रस्तुतिः - 11
वामाङ्गुष्ठात्तत्तलान्तं विन्यसेत् षट्कमुत्तरम्।
संहाराख्येऽक्षरं न्यस्य वामहस्ततलेऽन्तिमम् ॥ 11 ॥
मूलम् - 11
वामाङ्गुष्ठात्तत्तलान्तं विन्यसेत् षट्कमुत्तरम्।
संहाराख्येऽक्षरं न्यस्य वामहस्ततलेऽन्तिमम् ॥ 11 ॥
विश्वास-प्रस्तुतिः - 12
अप्ययाख्यक्रमेणैव दक्षहस्ततलावधि।
ततो वर्णगणं शेषं न्यसेत् प्रणवपश्चिमम् ॥ 12 ॥
मूलम् - 12
अप्ययाख्यक्रमेणैव दक्षहस्ततलावधि।
ततो वर्णगणं शेषं न्यसेत् प्रणवपश्चिमम् ॥ 12 ॥
विश्वास-प्रस्तुतिः - 13
तर्जन्या तत्तदङ्गुष्ठे तत्तदङ्गुष्ठकेन च।
तर्जन्यादिषु शाखासु तत्तन्मध्यमया तले ॥ 13 ॥
मूलम् - 13
तर्जन्या तत्तदङ्गुष्ठे तत्तदङ्गुष्ठकेन च।
तर्जन्यादिषु शाखासु तत्तन्मध्यमया तले ॥ 13 ॥
विश्वास-प्रस्तुतिः - 14
न्यासं कुर्याद्यथायोगं ततोऽङ्गन्यासमाचरेत्।
आरभ्य दक्षिणाङ्गुष्ठाच्छाखासु दशसु द्विज! ॥ 14 ॥
मूलम् - 14
न्यासं कुर्याद्यथायोगं ततोऽङ्गन्यासमाचरेत्।
आरभ्य दक्षिणाङ्गुष्ठाच्छाखासु दशसु द्विज! ॥ 14 ॥
विश्वास-प्रस्तुतिः - 15
क्रमाद्वामकनिष्ठान्तं दक्षिणादि तलद्वये।
हृदादिद्वादशाङ्गानि भास्वद्रूपाणि विन्यसेत् ॥ 15 ॥
मूलम् - 15
क्रमाद्वामकनिष्ठान्तं दक्षिणादि तलद्वये।
हृदादिद्वादशाङ्गानि भास्वद्रूपाणि विन्यसेत् ॥ 15 ॥
विश्वास-प्रस्तुतिः - 16
दक्षिणे मध्यतः पझं प्रस्फुरत्किरणोज्ज्वलम्।
गदां वामतले न्यस्येज्ज्वलन्तीं स्वेन तेजसा ॥ 16 ॥
मूलम् - 16
दक्षिणे मध्यतः पझं प्रस्फुरत्किरणोज्ज्वलम्।
गदां वामतले न्यस्येज्ज्वलन्तीं स्वेन तेजसा ॥ 16 ॥
विश्वास-प्रस्तुतिः - 17
दक्षे महाप्रभं चक्रं शङ्खं वामतले न्यसेत्।
किरीटं दक्षिणे हस्ते श्रीवत्सं वाममध्मतः ॥ 17 ॥
मूलम् - 17
दक्षे महाप्रभं चक्रं शङ्खं वामतले न्यसेत्।
किरीटं दक्षिणे हस्ते श्रीवत्सं वाममध्मतः ॥ 17 ॥
विश्वास-प्रस्तुतिः - 18
कौस्तुभं दक्षिणतले वनमालां तथाऽपरे।
श्रियं दक्षिणहस्ते तु पुष्टिं वामतले न्यसेत् ॥ 18 ॥
मूलम् - 18
कौस्तुभं दक्षिणतले वनमालां तथाऽपरे।
श्रियं दक्षिणहस्ते तु पुष्टिं वामतले न्यसेत् ॥ 18 ॥
विश्वास-प्रस्तुतिः - 19
अङ्गुष्ठाद्दक्षिणादादौ वामान्तं मूलदेशतः।
गारुडं विन्यसेन्मन्त्रं दशस्वङ्गुलिषु क्रमात् ॥ 19 ॥
मूलम् - 19
अङ्गुष्ठाद्दक्षिणादादौ वामान्तं मूलदेशतः।
गारुडं विन्यसेन्मन्त्रं दशस्वङ्गुलिषु क्रमात् ॥ 19 ॥
विश्वास-प्रस्तुतिः - 20
अनेन विधिना पूर्वं हस्तन्यासं समाचरेत्।
या विभोः परमा शक्तिर्हृत्पझकुहरान्तगा ॥ 20 ॥
मूलम् - 20
अनेन विधिना पूर्वं हस्तन्यासं समाचरेत्।
या विभोः परमा शक्तिर्हृत्पझकुहरान्तगा ॥ 20 ॥
विश्वास-प्रस्तुतिः - 21
वायव्यं रूपमास्थाय दशधा संव्यवस्थिता।
इच्छया स्वप्रवाहेण पाणिमार्गेण निर्गता ॥ 21 ॥
मूलम् - 21
वायव्यं रूपमास्थाय दशधा संव्यवस्थिता।
इच्छया स्वप्रवाहेण पाणिमार्गेण निर्गता ॥ 21 ॥
विश्वास-प्रस्तुतिः - 22
नाडीदशकमाश्रित्य ता एवाङ्गुलयो मताः।
अत एव द्विजश्रेष्ठ! शक्त्याख्ये प्रभुविग्रहे ॥ 22 ॥
मूलम् - 22
नाडीदशकमाश्रित्य ता एवाङ्गुलयो मताः।
अत एव द्विजश्रेष्ठ! शक्त्याख्ये प्रभुविग्रहे ॥ 22 ॥
विश्वास-प्रस्तुतिः - 23
पूर्वं मन्त्रगणं न्यस्य ततो भूतमये न्यसेत्।
विग्रहे मन्त्रसंघातं यथा तदवधारय ॥ 23 ॥
मूलम् - 23
पूर्वं मन्त्रगणं न्यस्य ततो भूतमये न्यसेत्।
विग्रहे मन्त्रसंघातं यथा तदवधारय ॥ 23 ॥
विश्वास-प्रस्तुतिः - 24
आमूर्ध्नश्चरणान्तं च द्वादशार्णं न्यसेत्तनौ।
व्यापकत्वेन विन्यस्य पादाद्भूयः शिरोऽन्तिमम् ॥ 24 ॥
मूलम् - 24
आमूर्ध्नश्चरणान्तं च द्वादशार्णं न्यसेत्तनौ।
व्यापकत्वेन विन्यस्य पादाद्भूयः शिरोऽन्तिमम् ॥ 24 ॥
विश्वास-प्रस्तुतिः - 25
सृष्टिसंस्थितिसंहारन्यासं कुर्यात्ततः परम्।
मूर्धादिपादपर्यन्तः सृष्टिन्यासः प्रकीर्तितः ॥ 25 ॥
मूलम् - 25
सृष्टिसंस्थितिसंहारन्यासं कुर्यात्ततः परम्।
मूर्धादिपादपर्यन्तः सृष्टिन्यासः प्रकीर्तितः ॥ 25 ॥
विश्वास-प्रस्तुतिः - 26
पादादिश्च शिरोऽन्तस्तु संहृतिन्यास उच्यते।
यथाऽभिलषितं कुर्यात् सर्वथा कर्तुरिच्छया ॥ 26 ॥
मूलम् - 26
पादादिश्च शिरोऽन्तस्तु संहृतिन्यास उच्यते।
यथाऽभिलषितं कुर्यात् सर्वथा कर्तुरिच्छया ॥ 26 ॥
विश्वास-प्रस्तुतिः - 27
मूर्ध्नि वक्त्रेंऽसयुग्मे च क्रमात् सव्येतरे हृदि।
पृष्ठे नाभौ तथा कट्यां जानुनोरथ पादयोः ॥ 27 ॥
मूलम् - 27
मूर्ध्नि वक्त्रेंऽसयुग्मे च क्रमात् सव्येतरे हृदि।
पृष्ठे नाभौ तथा कट्यां जानुनोरथ पादयोः ॥ 27 ॥
विश्वास-प्रस्तुतिः - 28
क्रमेण प्रणवाद्यं तु यान्तं द्वादशवर्णकम्।
विन्यसेदेष सृष्ट्याख्यो न्यासः प्रोक्तो यथार्थतः ॥ 28 ॥
मूलम् - 28
क्रमेण प्रणवाद्यं तु यान्तं द्वादशवर्णकम्।
विन्यसेदेष सृष्ट्याख्यो न्यासः प्रोक्तो यथार्थतः ॥ 28 ॥
विश्वास-प्रस्तुतिः - 29
प्रणवाद्यान्न्यसेद्वर्णान् स्थानेषु हृदयादिषु।
अह्गोपाङ्गोक्तमार्गेण स्थितिन्यासः प्रकीर्तितः ॥ 29 ॥
मूलम् - 29
प्रणवाद्यान्न्यसेद्वर्णान् स्थानेषु हृदयादिषु।
अह्गोपाङ्गोक्तमार्गेण स्थितिन्यासः प्रकीर्तितः ॥ 29 ॥
विश्वास-प्रस्तुतिः - 30
पादयोर्जानुनोः कट्यां नाभौ पृष्ठे हृदन्तरे।
सव्येतरेसयुग्मे च वक्त्रे मूल्धनि च न्यसेत् ॥ 30 ॥
मूलम् - 30
पादयोर्जानुनोः कट्यां नाभौ पृष्ठे हृदन्तरे।
सव्येतरेसयुग्मे च वक्त्रे मूल्धनि च न्यसेत् ॥ 30 ॥
विश्वास-प्रस्तुतिः - 31
यादिवर्णांस्तु तारान्तानेष संहारसंज्ञकः।
ततो हृदादिस्थानेषु अङ्गोपाह्गानि विन्यसेत् ॥ 31 ॥
मूलम् - 31
यादिवर्णांस्तु तारान्तानेष संहारसंज्ञकः।
ततो हृदादिस्थानेषु अङ्गोपाह्गानि विन्यसेत् ॥ 31 ॥
विश्वास-प्रस्तुतिः - 32
न्यसेत्तु हृदये ज्ञानं यतो व्यज्येत तत्र तत्।
ऐश्वर्यं शिरसोद्देशे यस्मादुपरि तिष्ठति ॥ 32 ॥
मूलम् - 32
न्यसेत्तु हृदये ज्ञानं यतो व्यज्येत तत्र तत्।
ऐश्वर्यं शिरसोद्देशे यस्मादुपरि तिष्ठति ॥ 32 ॥
विश्वास-प्रस्तुतिः - 33
प्राकृतं तात्विकं वाऽपि सर्वत्र मुनिसत्तम्!।
हृदग्नेरूर्ध्वगायां तु शिखायां शक्तिमन्त्रराट् ॥ 33 ॥
मूलम् - 33
प्राकृतं तात्विकं वाऽपि सर्वत्र मुनिसत्तम्!।
हृदग्नेरूर्ध्वगायां तु शिखायां शक्तिमन्त्रराट् ॥ 33 ॥
विश्वास-प्रस्तुतिः - 34
बलं चाखिलगात्राणां त्वग्गतं वायुना सह।
मूर्छितं सर्वगात्रैर्यत्तद्वीर्यं हस्तयोर्न्यसेत् ॥ 34 ॥
मूलम् - 34
बलं चाखिलगात्राणां त्वग्गतं वायुना सह।
मूर्छितं सर्वगात्रैर्यत्तद्वीर्यं हस्तयोर्न्यसेत् ॥ 34 ॥
विश्वास-प्रस्तुतिः - 35
अन्तर्बोधस्वरूपं यत् प्राकृतध्वान्तशान्तिकृत।
तेजस्तत्तैजसे स्थाने न्यासकाले समस्यते ॥ 35 ॥
मूलम् - 35
अन्तर्बोधस्वरूपं यत् प्राकृतध्वान्तशान्तिकृत।
तेजस्तत्तैजसे स्थाने न्यासकाले समस्यते ॥ 35 ॥
विश्वास-प्रस्तुतिः - 36
यथोक्तविधिना सोऽयं विधिरूर्ध्वं प्रवक्ष्यते।
ततः पझगदाचक्रशङ्खान् प्राग्वत्तु विन्यसेत् ॥ 36 ॥
मूलम् - 36
यथोक्तविधिना सोऽयं विधिरूर्ध्वं प्रवक्ष्यते।
ततः पझगदाचक्रशङ्खान् प्राग्वत्तु विन्यसेत् ॥ 36 ॥
विश्वास-प्रस्तुतिः - 37
किरीटं मूर्ध्नि विन्यस्य(स्येत्) वह्न्यर्कायुतदीधितिम्।
श्रीवत्सं वक्षसोऽवामे पूर्णेन्दुसदृशद्युतिम् ॥ 37 ॥
मूलम् - 37
किरीटं मूर्ध्नि विन्यस्य(स्येत्) वह्न्यर्कायुतदीधितिम्।
श्रीवत्सं वक्षसोऽवामे पूर्णेन्दुसदृशद्युतिम् ॥ 37 ॥
विश्वास-प्रस्तुतिः - 38
कौस्तुभं हृदये न्यस्य चण्डदीधितिलक्षणम्।
नानाब्जवनपुष्पोत्थां वनमालां च कण्ठतः ॥ 38 ॥
मूलम् - 38
कौस्तुभं हृदये न्यस्य चण्डदीधितिलक्षणम्।
नानाब्जवनपुष्पोत्थां वनमालां च कण्ठतः ॥ 38 ॥
विश्वास-प्रस्तुतिः - 39
आचांसाद्धक्षिणे भागे न्यस्या श्रीरुत्तरे तथा।
पुष्टिं गुल्फावसाने च गरुडं चोरुमूलतः ॥ 39 ॥
मूलम् - 39
आचांसाद्धक्षिणे भागे न्यस्या श्रीरुत्तरे तथा।
पुष्टिं गुल्फावसाने च गरुडं चोरुमूलतः ॥ 39 ॥
विश्वास-प्रस्तुतिः - 40
भास्वद्रूपाणि चाङ्गानि चिदेकविभवानि च।
किरीटादीनि चान्यानि सर्वाण्याभरणानि च ॥ 40 ॥
मूलम् - 40
भास्वद्रूपाणि चाङ्गानि चिदेकविभवानि च।
किरीटादीनि चान्यानि सर्वाण्याभरणानि च ॥ 40 ॥
विश्वास-प्रस्तुतिः - 41
यथा प्रसिद्धरूपाणि स्वस्वकान्तिधराणि च।
मन्त्रन्यासं तु कृत्वैवं यथोद्दिष्टकमेण तु ॥ 41 ॥
मूलम् - 41
यथा प्रसिद्धरूपाणि स्वस्वकान्तिधराणि च।
मन्त्रन्यासं तु कृत्वैवं यथोद्दिष्टकमेण तु ॥ 41 ॥
विश्वास-प्रस्तुतिः - 42
आमूलमन्त्रात् सर्वासां मुद्राणां बन्धमाचरेत्।
स्वं स्वं(चो) उदीरयन्मन्त्रं परमेश्वरवत्ततः ॥ 42 ॥
मूलम् - 42
आमूलमन्त्रात् सर्वासां मुद्राणां बन्धमाचरेत्।
स्वं स्वं(चो) उदीरयन्मन्त्रं परमेश्वरवत्ततः ॥ 42 ॥
विश्वास-प्रस्तुतिः - 43
मूलमन्त्राभिजप्तं च कुसुमं च शिखावधौ।
स्वविग्रहे तु शिरसा दद्याद्गन्धाम्बुभावितम् ॥ 43 ॥
मूलम् - 43
मूलमन्त्राभिजप्तं च कुसुमं च शिखावधौ।
स्वविग्रहे तु शिरसा दद्याद्गन्धाम्बुभावितम् ॥ 43 ॥