३१

.

विघ्नराजोत्पत्तिः

ब्रह्मा :—

भगवन् विघ्नराजस्य जन्मकीदृक्कुतश्च सः ।
भूषणानां च कोटीरप्रमुखानां यथातथम् ॥ 31.1 ॥

चक्रादीनामायुधानां तार्क्ष्यसेनेशयोरपि ।
मनवः पूजितायैस्तैः पूजिताः फलहेतवः ॥ 31.2 ॥

इति सर्वं समाचक्ष्वमयि 1 ते यद्यनुग्रहः ।
श्रीभगवान् :—

असुरैरर्दिता देवा बलिनो युद्धदुर्जयौः ॥ 31.3 ॥

शरण्यं शरणं जग्मुः प्रद्युम्नमभयप्रदम् ।
देवा :—

आहवेषु वयं दैत्यैर्बलवन्तोपि बाधिताः ॥ 31.4 ॥

यथा ते विघ्नविहताः पलायन्ते तथा कुरु ।
प्रद्युम्नस्तैरिति प्रोक्तः क्रुद्धस्संरक्तलोचनः ॥ 31.5 ॥

कोपात्तस्य समुद्भूतस्सम्यक् स्तम्भेरमानवः ।
सञ्जातं प्राञ्जलिपुटं कुर्वाणं तं पुरस्थ्सितम् ॥ 31.6 ॥

तं दृष्ट्वा गजवद्वक्त्रं प्रोवाचेदं वचस्तदा ।
देवानामसुराणां च सङ्ग्रामे समुपस्थिते ॥ 31.7 ॥

सन्निधाय भवांस्तत्र दैत्यानां विघ्नमाचर ।
इत्युक्त्वा मिषतस्तस्य प्रद्युम्नो भगवान् हरिः ॥ 31.8 ॥

अन्तर्दधे सुराश्चापि प्रतिजग्मुर्यथा 2 गतम् ।
ततः प्रभृति विघ्नेश प्रसादाद्देवतागणाः ॥ 31.9 ॥

असुरान् जघ्निवांसस्तेन च जग्मुः पराभवम् ।

आकल्पमनुनिर्देशः

         तत्र किरीटमन्त्रः.

आकल्पस्य किरीटस्य मनुं वक्ष्यामि संप्रति ॥ 31.10 ॥

व्यापिनं नतिमुद्धृत्य कमलं तदनन्तरम् ।
महामायां सप्तजिह्वं पञ्चबिन्दुसमाह्वयम् ॥ 31.11 ॥

हृदयाह्लादमाकारं पवनं शुक्लमन्दरौ ।
दाक्षायणीशविजयौ मन्दरं च सरोरुहम् ॥ 31.12 ॥

श्रीधरं हृदयाह्लोदं माधवं वित्तवर्धनम् ।
कुम्भं हुताशनं देवदत्तं क्षीरं सुधामयम् ॥ 31.13 ॥

दहनं गोपनं वायुं करालं कमलोद्भव ।
ओतदेहं क्षितिधरं 3 विक्रमं धूमकेतनम् ॥ 31.14 ॥

अमृतं बन्धुसहितं भद्रहस्तं त्रिविक्रमम् ।
चतुर्गतिं श्रीधरं च विजयं माधवं तथा ॥ 31.15 ॥

4 हस्तिवक्त्रं वैधरं च भुवनं कामगं ततः ।
वैराजं वैधराह्वानमिरयित्वा ततः परम् ॥ 31.16 ॥

रामं पवित्रं विजयं गोपनं द्विरदाननम् ।
5 महेन्द्रं कुञ्जरमुखं विक्रमं सूक्ष्मलोचनम् ॥ 31.17 ॥

गोपनं 6 स्पर्शनामादिदेवं समसरोरुहम् ।
माहेन्द्रं 7 पश्चिमं चादिदेवं च धनदाह्वयम् ॥ 31.18 ॥

विक्रमं पश्चिमं चैव विजयं च तुरानन ।
प्रभञ्जनमृगेशं च मधुसूदन संज्ञितम् ॥ 31.19 ॥

मार्ताण्डं पापकमथो पञ्चबिन्दुं सबिन्दुकम् ।
करालमृतधामानं महामायां सयष्टिकम् ॥ 31.20 ॥

गोपतिं श्रीधरयुतं नासिक्यं फट्कृतिं तथा ।
स्वाहायां विरमेन्मन्त्रं बीजमस्योच्यतेऽधुना ॥ 31.21 ॥

कमलं त्वृतधामानं महामाया परिष्कृतम् ।
8 उद्धृतं षत्षडङ्गानि द्रष्टा चाखण्डल स्तथा ॥ 31.22 ॥

छन्दश्च पङ्त्किरित्युक्तं किरीटो देवतापि च ।
किरीटिनं च द्विभुजं महाकायं 9 महोदरम् ॥ 31.23 ॥

कृताञ्जलिपुटं प्रह्वं सुस्थितं भूषणैर्युतम् ।
ध्यात्वैवं मन्त्रविन्मन्त्रं पञ्चलक्षमतन्द्रितः ॥ 31.24 ॥

नत्यन्तं

श्रीवत्समन्त्रः

छन्दसामादिं श्रीशब्दं कलशं तथा ।
एकनेत्रं हुतवहं शशाङ्कं मधुसूदनम् ॥ 31.25 ॥

सदागतिं चादिदेवं नासिक्यं यष्टिसंज्ञितम् ।
लक्ष्मीं करालं पुलहं महामायां सबिन्दुकम् ॥ 31.26 ॥

तार्क्ष्यमौर्वादिकं यष्टिं हुंफट्कारं हुतान्तिमम् ।
श्रीभीजं तद्भवेद्बीज मृषिश्चैव प्रजापतिः ॥ 31.27 ॥

विराट् छन्दश्च गायत्रं श्रीवत्सो देवता मता ।
श्रीवत्समन्त्रमपरं कथयामि चतुर्मुख ॥ 31.28 ॥

ओंकारं प्रथमं सोमं स्वरादि जयमारुतौ ।
माधवं तारकाधीशमेकनेत्रं समारुतम् ॥ 31.29 ॥

कलशं विजयं पश्चान्महामायापरिष्कृतम् ।
शुक्लं च तारं श्वसनं कुंभं वैराजमेव च ॥ 31.30 ॥

अनलं पूर्णचन्द्रं च पुलहं माधवं तथा ।
सत्यन्तं शुक्लविजयौ श्वसनं श्वेतरोचिषम् ॥ 31.31 ॥

दक्षं दरं देवदत्तामोषधीशं तथाब्जज ।
वैराजं प्रथमं कुम्भमृतधामवदर्भितौ ॥ 31.32 ॥

10 जयं सदागतिं देवदत्तं चैव ठठान्तिमम् ।
श्रीभीजं पूर्वमेवोक्तमृषिर्देवल उच्यते ॥ 31.33 ॥

छन्दश्चाक्षरपङ्त्किस्स्याच्छ्रीवत्सो देवता मता ।
ततो लक्षजपेनैव सर्वान्कामानवाप्नुयात् ॥ 31.34 ॥

रौस्तुभमन्त्रः

प्रणवादिं च सत्यन्तं विधातारं तथा मनुम् ।
सकारं विजयं लोकं सुभद्रं मधुविद्विषम् ॥ 31.35 ॥

प्रभञ्जनं पावकं च वैराजं विघ्ननायकम् ।
गोपनं धनदं मायां पश्चिमं प्रथमस्वरम् ॥ 31.36 ॥

11 वै राजं मारुतं पश्चादेकारं प्रथमस्वरम् ।
माधवीं पद्मनाभं च विजयं ब्रह्मसाधनम् ॥ 31.37 ॥

अग्निं भल्लायुधं कुम्भमाकारं मारुतं तथा ।
अचां द्वितीयं 12 कमलं पुलहं च पवित्रकम् ॥ 31.38 ॥

आदिदेवं च धनदं त्रिविक्रममनन्तरम् ।
पश्चिमं विजयं चादिं 13 स्पर्शनं माधवं तथा ॥ 31.39 ॥

ओषधीशमिकारं च दृष्टिं च धनदं पुनः ।
रामं प्रद्यम्नसहितं पश्चिमं पद्मनाभकम् ॥ 31.40 ॥

प्रभञ्जनं छलध्वंसं 14 द्वयं स्वाहावसानकम् ।
कौस्तुभं बिन्दुसहितं बीजमेतदृष्टिः पुनः ॥ 31.41 ॥

जमदग्निर्विराट् छन्दो देवता कौस्तुभाह्वया ।
कौस्तुभं च चतुर्थ्यन्तमुच्चार्यनतिमु 15 द्धरेत् ॥ 31.42 ॥

पञ्चलक्षजपादस्य मनोस्सिध्यति वाञ्छितम् ।

वनमालामन्त्रः

सप्तार्णपूर्वकं 16 कुम्भं भद्रहस्तं प्रियद्विषम् ॥ 31.43 ॥

17 भद्रहस्तं मन्दरं च मधुसूदनमब्जज ।
पुलहं देवदत्तं च माधवीं मधुसूदनम् ॥ 31.44 ॥

माहेन्द्रं रामनामानं विघ्नेशं पञ्चबिन्दुकम् ।
पश्चिमं श्रीधरं वह्निं भुवनं तदनन्तरम् ॥ 31.45 ॥

क्रोधाग्निं वासुदेवं च वैराजौ द्वौ च मन्दरम् ।
पश्चिमं पद्मनाभं च माया शिरसमन्वतः ॥ 31.46 ॥

मारुतं माधवयुतं ठठान्तो मनुरीरितः ।
कलशं मारुतं पश्चादुदयश्चा 18 निरुद्धकम् ॥ 31.47 ॥

बीजं मुनिश्च धनदः छन्दः पङ्क्तिश्च देवता ।
वनमालापरं मन्त्रं कथयामि महाफलम् ॥ 31.48 ॥

ब्रह्मकोशं नतिं कुम्भं मुखं विघ्नेश 19 मन्दरौ ।
गोपनं पुलहं चादिदेवं 20 शङ्खं च गोधनम् ॥ 31.49 ॥

माधवं सूदनं वायुं मृगेशं दक्षगोपनौ ।
चतुर्गतिश्चादिदेवमनलं सगुहालयम् ॥ 31.50 ॥

पश्चिमं विक्रमपरं प्रचण्डं पञ्चिबिन्दुकम् ।
दक्षं दिनकरं 21 चक्षुर्द्वितीयं श्वेतदीधितिम् ॥ 31.51 ॥

दक्षद्वयं वासुदेवं तिग्मांशुं बन्धुशीर्षकम् ।
द्विरदास्यं पञ्चबिन्दुं श्वेतरोचिषमादिमत् ॥ 31.52 ॥

अमृतं वह्निशिरसं कमलं गोपनाह्वयम् ।
मन्दरं 22 वैधरं मायां पञ्चमं गजवाहनम् ॥ 31.53 ॥

माधवं श्वेतदीधिं च कुम्भं बहुलशीर्षकम् ।
विजयं चैकदृष्टिं च वरुणं पाटलप्रियम् ॥ 31.54 ॥

चतुर्गतिं सूदनं च मारुतं चादिमत्तथा ।
चतुर्थमृतधामान 23 मग्निं च श्वसनं पुनः ॥ 31.55 ॥

ब्रह्मकोशपरां चैव भद्रपाणिं च पद्मजाम् ।
विजयं प्रणवादिं च श्वेतदीधितिमब्जज ॥ 31.56 ॥

शशाङ्कं पद्मनाभं वै धरं मायामहाधनौ ।
पश्चिमं विजयं माया 24 शीर्षं विघ्नेशमिरयेत् ॥ 31.57 ॥

विक्रमं सूक्ष्मदृष्टिं च गोपनं च चतुर्मुख ।
जन्मध्वंसं च कलशं पुलहं च द्विरुच्छरेत् ॥ 31.58 ॥

25 पूर्ववच्च द्विरभ्यस्य पुष्टिबीजमथोद्धरेत् ।
गोपतिं गोपनं यष्टिं वरुणं चादिबिन्धुकम् ॥ 31.59 ॥

भास्करं भुवनं यिष्टिं फट्कारं च ठठान्तिमम् ।
पियीषं पवनं ब्रह्मसाधनं यष्टिशीर्षकम् ॥ 31.60 ॥

बीजमेतच्चतुर्वक्त्र 26 प्रधानार्णाङ्गकल्पना ।
27 भवश्चास्य मुनिश्छन्दो अस्या उष्णिश्च देवता ॥ 31.61 ॥

द्विभुजां बालिकां पीनवक्षोरुहविभूषिताम् ।
करण्डमकुटोपेतां बिभ्राणां वनमालिकाम् ॥ 31.62 ॥

दर्पणं वामहस्तेन बिभ्राणां दक्षिणेन तु ।
पुष्पमञ्ज 28 लिकां द्वाभ्यां ध्यात्वालक्षं जपेन्मनुम् ॥ 31.63 ॥

अन्येषां भूषणानां च चतुर्थ्यन्तं समाह्वयम् ।
मन्त्रं मनोन्तं जानीयाद्भीजमाद्यं प्रकल्पयेत् ॥ 31.64 ॥

प्रभामन्त्रः

प्रभामनुं प्रवक्ष्यामि यथावदवधारय ।
उद्गीथमादिं नत्यन्तं पश्चिमं त्वृतधामकम् ॥ 31.65 ॥

भल्लायुधं चादिदेवं श्वसनं सूक्ष्मलोचनम् ।
अचां द्वितीयं श्वेतांशु कमलं 29 चादिमत्तया ॥ 31.66 ॥

पावकं चौषधं पद्मपाणिं वै राजमन्वतः ।
मृगेशं जन्मविध्वंसं ब्रह्मसाधनसंयुतम् ॥ 31.67 ॥

ककुभं कलशं चादि देवं पुलहमब्जज ।
ओङ्कारं माधवीमग्निं मायामस्तकभूषितम् ॥ 31.68 ॥

पाटलप्रियमाकारं पीताभं मधुविध्विषम् ।
श्रीवत्समादिं विजयं शशाङ्कं विष्णुमस्तकम् ॥ 31.69 ॥

मार्ताण्डमिन्दुमनलं मधुसूदनमारुतौ ।
श्रियः प्रतिमथैकाक्षं गोपनं कमलोद्भव ॥ 31.70 ॥

अमृतं त्वृतधामानं विजयं कमलालयाम् ।
ओतदेहं सुभद्रं च बन्धुमस्तकभूषितम् ॥ 31.71 ॥

विजयं गोपनं प्राणं हुंफट्कारं ठठान्तकम् ।
आद्यर्णं यष्णिसहितं बीजमस्यप्रकीर्तितम् ॥ 31.72 ॥

ऋषिर्भास्कर एतस्य पङ्त्किश्छन्दश्च देवता ।
प्रभा जपश्च मन्त्रस्य लक्षसङ्ख्यः प्रकीर्तितः ॥ 31.73 ॥

भोगांश्च पुष्करान् भुक्त्वामन्त्रविन्मन्त्रवैभवात् ।
परं पदमवाप्नोति देहत्यागेन संशयः ॥ 31.74 ॥

अक्षमालामन्त्रः

निगमादिं कौस्तुभं च गोपनं बिन्दुमैन्दवम् ।
विक्रमं वैधरं पुण्यं रामं शुक्लसमाह्वयम् ॥ 31.75 ॥

वै राजमग्नि माकारं स्पर्शनं विष्णुमस्तकम् ।
सत्यन्तमुद्धरेन्मन्त्रमेवमक्षस्रजस्सुधीः ॥ 31.76 ॥

अक्षमालाधरं ध्यायेद्विभुजं स्फटिकप्रभम् ।
अलङ्कृतं पीतवस्त्रं पद्मविष्टरसंस्थितम् ॥ 31.77 ॥

वरदाभयदाकारं मन्त्रस्य च जपस्तथा ।
मन्त्री च महदाप्नोति फलमत्यन्तदुर्लभम् ॥ 31.78 ॥

धूपमन्त्रः

उद्गीथं सुभगं शङ्खमूर्ध्वयष्टिमनन्तरम् ।
धनदं च हृषीकेशं मन्दरं ब्रह्मनाधनम् ॥ 31.79 ॥

बहुलं 30 चैकनेत्रं च पञ्चान्तं बन्धुमस्तकम् ।
अनलं गोपनं शङ्खमचामादिं नतिं ततः ॥ 31.80 ॥

धूपपात्रमनुः प्रोक्तो

घंटामन्त्रः

घण्टामन्त्रः प्रवक्ष्यते ।
आम्नायादिं क्षितिधरं हृषीकेशं रविं तथा ॥ 31.81 ॥

31 गुहालयं च नासिक्यं पद्मपाणिं प्रचण्डकम् ।
झषमाकार संयुक्तं चतुर्गतिनमस्कृतिः ॥ 31.82 ॥

कथितश्च मनुर्ब्रह्मन्

दीपमन्त्रः

दीपपात्रस्य कथ्यते ।
उद्गीथं ककुभं चादिं गदध्वंसम 32 चां मुखम् ॥ 31.83 ॥

पावकं विजयं 33 जन्महन्तारं ब्रह्मसाधनम् ।
वैराजं विक्रमपरमनलं च गुहालयम् ॥ 31.84 ॥

पश्चिमं चादिदेवं च श्वसनं 34 नतिशीर्षकम् ।
दीपपात्रस्य कथितो मनु

सुदर्शनमन्त्रः

स्संप्रति कथ्यते ॥ 31.85 ॥

ब्रह्मकोशमुखं 35 ब्रह्मन् सप्तार्णं तदनन्तरम् ।
शशाङ्कं श्रीधर दृष्टिमादिलक्ष्मीं हुताशनम् ॥ 31.86 ॥

लम्बोदरं चादिदेवं दरं विष्णुं च माधवम् ।
नभोमणिमथो रामं पुलहं चादिमत्तथा ॥ 31.87 ॥

वक्रतुण्डं विधातारं वक्रतुण्डमचां मुखम् ।
कमलं त्वृतधामानं यान्तं च मधुसूधनम् ॥ 31.88 ॥

मुसलं गोपनयुतं श्वसनं ककुभं ततः ।
अमृतं 36 पीतवर्णार्णं हुंफट्कारं ठठान्तिमम् ॥ 31.89 ॥

शुक्लं मुखं सबिन्दुं च बीजमेवं समुद्धरेत् ।
तारं करालमाकारं पुलहं चादिमत्तथा ॥ 31.90 ॥

वक्रतुण्डं विधातारं 37 बहुलं मधुविद्विषम् ।
आदिं चतुर्गतिं हुंफडित्यादि हृदयादिषु ॥ 31.91 ॥

कालरुद्रोऽथ भगवानृषिश्छन्दः प्रकीर्तितः ।
गायत्री देवता चास्य 38 हेतिराजस्सुदर्शनः ॥ 31.92 ॥

जपेद्द्वादशलक्षं तु सिद्धयो मूलमन्त्रवत् ।

सुदर्शनस्य मन्त्रान्तरम्

आदितस्सप्तवर्णांश्च पूर्वोक्तान् शशिनं तथा ॥ 31.93 ॥

श्रीधरं वैधरं विष्णुं श्रीवत्समनलं तथा ।
भद्र 39 हस्तादि देवं च शङ्खादिं च चतुर्मुख ॥ 31.94 ॥

सुदर्शनस्य कथितो द्वादशार्णात्मको मनुः ।
बीजमङ्गं यथापूर्वं द्रष्टा च कपिलस्म्सृतः ॥ 31.95 ॥

छन्दो विराट् देवता च हेति राजस्सुदर्शनः ।
40 जफो द्वादशलक्षं च द्विषट्काक्षरवत्फलम् ॥ 31.96 ॥

आम्नायादिं च नत्यन्तं सुदर्शनपदं ततः ।
चतुर्थ्यन्तं प्रयुञ्जीत फलमष्टाक्षरे यथा ॥ 31.97 ॥

ऋषिर्भवस्तथा च्छन्दो गायत्रं हेति 41 राडिनः ।
पूर्वोदितं द्विषट्कार्णं माधवी मादिमुद्धरेत् ॥ 31.98 ॥

नभोमणिं चादिदेवं वक्रतुण्ड 42 मचां मुखम् ।
कराल मृतमग्निं च गोपनं ककुभं तथा ॥ 31.99 ॥

अचां 43 द्वयं गन्धवहं मुखं दक्षं चतुर्मुख ।
गोपतिं गोपनमथो जृम्भलं चादिमत्तथा ॥ 31.100 ॥

महेन्द्रं यादसां नाथं 44 द्विरदं पन्नगाधिपम् ।
स्पर्शनं नृहरिं कुम्भं रामं सुभगमन्वतः ॥ 31.101 ॥

प्राचेतसं सयष्टिं च शुक्लमादिं दरं तथा ।
अमृतं बन्धुसहितं धनाध्यक्षमपां पतिम् ॥ 31.102 ॥

नासिक्यं शशिनं चादिं मारुतं मन्दरद्वयम् ।
मुखं लक्ष्मीं तथै काक्षं वसुं चैव गुहालयम् ॥ 31.103 ॥

सयष्टिं कुञ्जरमुखं 45 गोपनं शुभदं दरम् ।
माधवीं गोपतिं चैव गोपनं कालनेमिजित् ॥ 31.104 ॥

माहेन्द्रं गोपनं शङ्खं ककुभं कुम्भसंज्ञितम् ।
पुलहं मुसलं कुम्भं 46 महेन्द्रं भुवनाह्वयम् ॥ 31.105 ॥

गदध्वंसं हुतवहं वै राजं मृगवल्लभम् ।
जन्मध्वंसं शशधरमेणएशं च ठठान्तिमम् ॥ 31.106 ॥

बीजमङ्गं यथापूर्व मृषिस्स्यान्नीललोहितः ।
47 यष्टिश्छन्दश्च कथितो देवता हेतिराडसौ ॥ 31.107 ॥

जपेल्लक्षत्रयं मन्त्री 48 जपस्यास्य च वैभवात् ।
निग्रहेऽनुग्रहे शक्तिस्तम्भविद्वेषणादिकृत् ॥ 31.108 ॥

चलाचलसमुद्रादिशोषणं कम्सनं तथा ।
तत्कटाक्षविनिक्षेपात्सृष्ट्यादीनां 49 विधिर्भवेत् ॥ 31.109 ॥

सुदर्शनमहामन्त्रः

सुदर्शनमहामन्त्रं वक्ष्यामि चतुरासन ।
मातृकाचक्रमालिख्य समभ्यर्च्य यथाविधि ॥ 31.110 ॥

स्वीकृत्य द्वादशार्णांश्च वक्रतुण्डमचां मुखम् ।
करालमग्नि सहितं गोपनं मारुतं ततः ॥ 31.111 ॥

पश्चिमं पावकं खड्गमनलं च 50 कृशानुकम् ।
विधातारं चादिदेवं पुलहं मधुसूदनम् ॥ 31.112 ॥

51 दरं हुतवहं तार्क्ष्यं द्विर्वसुं च समुद्धरेत् ।
पाटलप्रियामाकारं 52 दरं ध्रुवसमन्वितम् ॥ 31.113 ॥

लक्ष्मीं मुखं च वै राजमग्निं भुवनशीर्षकम् ।
द्विरदाननमाकारं कमलां मधुसूदनम् ॥ 31.114 ॥

स्पर्शनं वैधरं चादिमनलं वैधरं तथा ।
अमृतं चादिदेवं च महेन्ध्रं च समिकरणम् ॥ 31.115 ॥

शुक्लं मुखं भास्करं च कमलं विक्रमं तथा ।
अनलं सुमुखं विष्णुं पद्मनाभविनायकौ ॥ 31.116 ॥

जन्मध्वंसं च कलशं पुलहं बन्धुसंमितम् ।
वैराजं शुभदं रामं खर्वदेहं हुताशनम् ॥ 31.117 ॥

वैधरं त्वृतधामानं नृहरिं मृगवल्लभम् ।
पवित्रमृतधामानं माधवं भुजगं ततः ॥ 31.118 ॥

चतुर्गतिं तथा दृष्टिं चादिदेवं हुताशनम् ।
भुवनं चण्डमत्रिं च ऊकारं कमलोद्भव ॥ 31.119 ॥

क्रोधरूपं दिनमणिं विघ्नेशं मधुसूदनम् ।
एकाक्षं मन्दरं पद्मं वैधरं गोपतिं तथा ॥ 31.120 ॥

पश्चिमं वक्रतुण्डं च खड्गं गोपनमन्वतः ।
भूधरं 53 मारुतं स्पर्शं तृतीयं 54 ककुभं तथा ॥ 31.121 ॥

यान्तं च विजयं त्वग्निमाकारं श्वेतरोचिषम् ।
55 अदिं दरं तथेन्द्रं च विजयं 56 ज्वलनं तथा ॥ 31.122 ॥

श्रीधरं च गदध्वंसं भुवनं च हुताशनम् ।
उदयं चतुर्गतिं विघ्ननायकं त्वेकचक्षुषम् ॥ 31.123 ॥

स्वाहाधवं 57 गोपनं च यष्टिं च कमलालयाम् ।
वक्रतुण्डं चोर्ध्वलोकं प्रचण्डं वसुमस्तकम् ॥ 31.124 ॥

मारुतं वरुणं चाग्निं पश्चिमं स्वान्तमब्जज ।
पवित्रमृतधामानं मारुतोदयसंज्ञितौ ॥ 31.125 ॥

विरिञ्चविजयौ चाग्नि देवमन्दरश्रीधरौ ।
मारुतात् षष्ठमन्त्रं च पद्मां विजय 58 मादिमत् ॥ 31.126 ॥

59 यष्टिं लक्ष्म्यास्तृतीयं च शिखण्डं ब्रह्मसाधनम् ।
खेटकं मारुतं पापहननं पावकं ततः ॥ 31.127 ॥

शशाङ्कं विक्रमं 60 चार्तिदण्डनं विक्रमं तथा ।
अर्धेन्दुशेखरं पश्चात्पञ्जान्तमृतधाम च ॥ 31.128 ॥

नभोमणिं पवित्रं च पवनान्तं च मन्दरम् ।
गजाननं च विजयं दहनं बिन्दुशेखरम् ॥ 31.129 ॥

नीहारदीधितिं यष्टिं सान्तं चैवाग्निसप्तमम् ।
माधवीमिन्दुयान्तौ च दक्षं च मधुविद्विषम् ॥ 31.130 ॥

अर्धेन्दुमिन्दुमाकारं मन्दरं माययायुतम् ।
क्रोधरूपं हुतवहं भुवनं पुण्यविक्रमौ ॥ 31.131 ॥

61 यान्तं सुभद्रमोंकारं मुसलं द्विरदाननम् ।
धनदं विक्रमं स्पर्शं गोपनं च चतुर्गतिम् ॥ 31.132 ॥

वैराजं वामनं तार्क्ष्यं प्रचण्डं श्वेतदीधितिम् ।
विक्रमं वैधरं पुण्यं 62 प्रचण्डं कुञ्जराननम् ॥ 31.133 ॥

एकनेत्रं हुतवहं मधुसूदनसंज्ञितम् ।
यान्तोदयौ शुक्ललोकौ बहुलं ब्रह्मसाधनम् ॥ 31.134 ॥

सप्तार्चिश्श्रीधरं 63 त्विन्द्रं यष्टिं पञ्चान्तकं तथा ।
64 यान्तं चाग्निं द्वितीयं च मन्दरं पवनद्वयम् ॥ 31.135 ॥

भद्रपाणिमथैकाक्षं यान्तं च मधुविद्विषम् ।
लम्बकुक्षिं च विजयं शिखिनं मन्दरं तथा ॥ 31.136 ॥

सर्वरोधं भद्रबाहुं माधवं कमलं ततः ।
नासिक्यं खर्वदेहं च वक्रतुण्डं सरोरुहम् ॥ 31.137 ॥

यान्तं कुशेशयं कुम्भं सुमुखं द्विस्समुद्धरेत् ।
ओतदेहं तथा 65 दिं च श्वसनं विजयं तथा ॥ 31.138 ॥

करालमग्नि वदनं मुखं पवकगोपनौ ।
निहारदीथितिं चैव चषकं हव्यवाहनम् ॥ 31.139 ॥

विघ्नेशं गोपनं चाग्निं मधुसूदनमारुतौ ।
चण्डं हुतवहं रामं पुलहं बन्धुशीर्षकम् ॥ 31.140 ॥

सुधामयमिकारं च महान्द्रं रामशीर्षकम् ।
स्पर्शान्तं 66 विक्रमाध्यं च नत्यन्तं बन्धु 67 मस्तकम् ॥ 31.141 ॥

खड्गं त्रिविक्रं पीतवर्णाभं च त्रिविक्रमम् ।
माधवीं सर्वरोधं च 68 वैधरं मन्दरद्वयम् ॥ 31.142 ॥

69 यान्तार्णाग्निरथं पश्चाद्यान्तं गोपनमस्तकम् ।
विहगेशं श्वेतरोचिर्मुखं हुतवहं तथा ॥ 31.143 ॥

श्रीधरं चैकनयनं पश्चिमं बन्धुमस्तकम् ।
श्रीवत्समादिदेवान्तं प्रचण्डं कमलाभिधम् ॥ 31.144 ॥

अथोर्ध्वलोकं श्रीवत्सं मन्धरं मधुविद्विषम् ।
प्रचण्डं पुण्डरीकाक्षं शुभदं च सरोरुहम् ॥ 31.145 ॥

70 वनं गजमुखं बन्धुं भुवनं मृगवल्लभम् ।
अमृतं चैकनयनं पञ्चबिन्दुं सुधामयम् ॥ 31.146 ॥

विक्रमं कुञ्जरमुखं गोपनं धूलिकेतनम् ।
करालं जन्मविध्वसं कुलिशं च हुताशनम् ॥ 31.147 ॥

शशाङ्कमादिं यान्तं च वरुणं पुलहं तथा ।
हृषीकेशं तथैकाक्षं वरुणं बन्धुशीर्षकम् ॥ 31.148 ॥

क्रोधरूपं 71 गोपतिं च दान्तं मन्दरगोपनौ ।
शिखिनं स्पर्शनं चादिं षट्कृत्वः पुलहं क्षिपेत् ॥ 31.149 ॥

जयं सदागतिं बन्धुं पियूषं विक्रमाभिधम् ।
हिरण्यगर्भमनलं मन्दरद्वयमब्जज ॥ 31.150 ॥

पुण्डरीकाक्ष 72 मग्न्यन्तं विजयं रामशीर्षकम् ।
नभोमणिं चादिदेवममृतं मायया युतम् ॥ 31.151 ॥

अत्रिं च धनदं कुम्भं द्वयमर्धेन्दुमादिमत् ।
हस्तिवक्त्रं च कमलमसलं च सुधामयम् ॥ 31.152 ॥

अग्निं च गोपनं मान्तं श्रीधरं सुभगं तथा ।
स्पर्शत्रयं बृहद्भानुं गोपनं सुमुखं ततः ॥ 31.153 ॥

माधवीं वासुदेवं च वैधरं माधवाह्वयम् ।
सुभद्रं चन्द्रधवलं मुसलं च द्विरुच्छरेत् ॥ 31.154 ॥

ब्रह्मन्ननन्तरं तस्य मारुतं मधुविद्विषम् ।
कुम्भं सविक्रमं लक्ष्मीं सुधादीधितिविक्रमौ ॥ 31.155 ॥

क्रोधरूपं प्रचण्डं च भुवनं वक्रतुण्डकम् ।
करालं शिखिनं दक्षं भद्रहस्तं 73 तथोदरम् ॥ 31.156 ॥

ओषधीशं तथा दक्षं 74 पानकं च ठठान्तिमम् ।

बीजाङ्गदेवतानिर्देशः

बीजमङ्गं यथापुर्वमृषिर्दक्षः प्रजापतिः ॥ 31.157 ॥

छन्दोऽतिच्छन्द एतस्य देवता 75 च सुदर्शनः ।
सप्ताधिका सप्तदिश्च वर्णानां द्वे शते समे ॥ 31.158 ॥

जपेन सिध्यति मनुर्लक्षद्वादशसङ्ख्यया ।

जपकालदेशादिनिर्देशः

कृष्णपक्षे चतुर्दश्या मुपोष्य 76 प्रयतात्मवान् ॥ 31.159 ॥

निशीथे दृढधीर्मन्त्रीश्मशाने वा चतुष्पथे ।
जपेद्भूतादयस्तस्य प्रत्यक्षास्सर्वकामदाः ॥ 31.160 ॥

अपरस्सुदर्शनमहामन्त्रः

महासुदर्शनं मन्त्रमपरं कथयामिते ।
द्विषट्काक्षरमुद्धृत्य गोपतिं मृगवल्लभम् ॥ 31.161 ॥

वैरांज विक्रम 77 परमनलं मधुसूदनम् ।
78 गदध्वंसमचामादिं दक्षं दिनकराह्वयम् ॥ 31.162 ॥

गोपनं धृतिमन्तं च पुलहं पश्चिमाननम् ।
ऋतधामा दिनमणिं पावकं सुमुखं ततः ॥ 31.163 ॥

अमृतं ककुभं पद्मनाभं 79 गोपतिमब्जज ।
सुभगं बन्धुशिरसं पवित्रं विजयं तथा ॥ 31.164 ॥

चतुर्गतिं देवदत्तं पश्चिमं 80 बन्धुमस्तकम् ।
प्रचण्डं पुण्डरीकाक्षं 81 गोपनं वैधराह्वयम् ॥ 31.165 ॥

सरामं चैकनेत्रं च मारुतं 82 ब्रह्मसाधनम् ।
अत्रिं चतुर्गतिं श्वेतदीधितं च 83 स्वरादिमत् ॥ 31.166 ॥

विघ्नेशद्वितयं पश्चान्मायामस्तकमुद्धरेत् ।
सुभद्रं सूदनं शङ्खं वैधरं पञ्चबिन्दुकम् ॥ 31.167 ॥

पश्चिमं चैकनयनं सूदनं गदिनं तथा ।
भद्रबाहुं सरामं च ककुभं कुम्भ 84 गोपनौ ॥ 31.168 ॥

माहेन्द्रं सूदनं 85 विश्वरूपं भूधरमब्जज ।
शुभदं विजयं शुक्लं गोपनं श्वेतदीधितिम् ॥ 31.169 ॥

ऋतं च सूदनं यान्तं देवरं मन्दरोदयौ ।
भृगुं खड्गधरौ द्वौ च माधवं भुवनाह्वयम् ॥ 31.170 ॥

आकारं वक्रतुण्डं च वैधरं श्रीधरं तथा ।
उग्रात्मानं पवित्रं च पद्मनाभं च माधवम् ॥ 31.171 ॥

नृहरिं सूदनं शुक्लं भुवनं बहुलद्वयम् ।
तार्क्ष्यं झषं 86 गोपनं च 87 कमलं बन्धुमस्तकम् ॥ 31.172 ॥

विघ्नेशं वामनपरं सुभद्रं सगुहालयम् ।
एकनेत्रं चादिदेवं पश्चिमाननमब्जज ॥ 31.173 ॥

शुक्लं दक्षं सूदनं च यान्तं पश्छिमवक्त्रकम् ।
ऋतधाम तथा दक्षं सर्वरोधं सपश्चिमम् ॥ 31.174 ॥

विक्रमं शुभदं चादिदेवं खड्गधरं तथा ।
चतुर्गतिं वासुदेवं गदध्वंसं सविक्रमम् ॥ 31.175 ॥

भद्रहस्तं पञ्चबिन्दुबिन्दुमोषधीशं करालकम् ।
विघ्नेशं वैधरं कुम्भं विक्रामणमनन्तरम् ॥ 31.176 ॥

कुञ्जराननमाकारं चतुर्गतिमचां मुखम् ।
88 शिखिनं मानुषेशं च नृहरिं स्पर्शषोडशीम् ॥ 31.177 ॥

ऋतधामोतदेहं च भद्र 89 बाहुमनन्तरम् ।
अचां द्वितीयं दृष्टिं च गदिनं पद्मनाभकम् ॥ 31.178 ॥

मार्ताण्डं सूदनं विघ्ननायकं विजयं तथा ।
पद्मनाभं 90 गोपनं च शुक्लमादिं दराह्वयम् ॥ 31.179 ॥

तत्समष्टिं द्विरुच्चार्य सोममादिं सयष्टिकम् ।
भास्करं पावकं चैव द्विर्वक्तव्यं तदक्षरम् ॥ 31.180 ॥

पीयूषं विक्रमं पुण्यं कलशं यष्टिशीर्षकम् ।
शशाङ्कमादिं शङ्खं च पूर्ववत्कमलोद्भव ॥ 31.181 ॥

पीयूषं रामशिरसं स्पर्शानामपि षोडशम् ।
ऋतं च सूदनं शुक्ल 91 मत्रिं चैव यथापुरम् ॥ 31.182 ॥

तार्क्ष्यद्वयं च कमलां विजयं त्वृतधाम च ।
हृषीकेशं तथा भद्रद्वयं मधुनिघादनम् ॥ 31.183 ॥

श्रीवत्सं चादिमनलं श्रियः पतिमनन्तरम् ।
पञ्छान्तकं पद्मनाभमेकाक्षं मृगवल्लभम् ॥ 31.184 ॥

जन्मध्वंसं श्वेतरश्मिमेणएशं दृष्टिवामनौ ।
सुभद्रं बन्धुशिरसं स्पर्शानां षोडशाक्षरम् ॥ 31.185 ॥

विक्रमं चैकविंशं च बन्धुं तन्मस्तकस्थितम् ।
सुमुखं पवनाह्वानं ब्र्हमसाविजयाह्वयम् ? ॥ 31.186 ॥

दहनं भद्रममृतं मतिमन्तं च सूदनम् ।
प्रचण्डं गोपनं शुक्लं भुवनं बहुलं तथा ॥ 31.187 ॥

भल्लायुधं श्रीधरं च मुसलं प्रेतनायकम् ।
माधवं वैधरं विघ्ननायकं द्वितीयं तथा ॥ 31.188 ॥

अचां द्वितीयं पञ्चान्तं विष्कंभं द्विरदाननम् ।
विक्रमं माधवीमग्निं वासुदेवं चतुर्मुख ॥ 31.189 ॥

वक्रतुण्डं मानुषेशमप्रमेयं वनस्रजम् ।
धरित्रीं कमलाक्षं च सूक्ष्मदृग्बन्धुमस्तकम् ॥ 31.190 ॥

विघ्नेशं वैधरं प्रेतनायकं माययायुतम् ।
हैरम्बं वैधरं चादिं पश्छिमं त्वृतधामकम् ॥ 31.191 ॥

विजयं रामशिरसं भास्करं विजयाह्वयम् ।
अत्रिं मृगेशं वरुणं गोपनं श्वेतदीधितिम् ॥ 31.192 ॥

श्रीधरं बहुलं पीतं जृम्भलं मोहनाशनम् ।
पश्चिमं भुवनं विघ्ननायकद्वितयं तथा ॥ 31.193 ॥

अचां द्वितीयं कमलमादिं शङ्खं विनायकम् ।
पश्चिमं भुवनं बिन्दुं शशाङ्कं द्विगुणं तथा ॥ 31.194 ॥

भद्रबाहुं सरामं च सुधादीधितिगोपनौ ।
यान्तं समिरणं चादिं पश्चिमं जातवेदनम् ॥ 31.195 ॥

अमृतं विक्रमपरं वैधरं 92 चानलं तथा ।
गोपनं विजयं विघ्ननायकं विजयाह्वयम् ॥ 31.196 ॥

ऋतवधामं नलसिजं पद्मनाभं पितामह ।
वैराजं श्वसनं चादिदेवं भल्लायुधं करम् ॥ 31.197 ॥

श्वसनं प्रणवादिं च विघ्नेशं 93 सर्वविक्रमौ ।
94 करालमृतधामान्तं विजयं धनसंज्ञितम् ॥ 31.198 ॥

स्वच्छन्धमथं दृष्टिं च चतुर्गति मनन्तरम् ।
शशाङ्कं पुल्लनयनं वासुदेवं च खेटकम् ॥ 31.199 ॥

शङ्खं पुलहमोङ्कारं मार्ताण्डं पश्चिमानम् ।
क्रोधं वनस्रजं भूमिं नासिक्यं श्वेतदीधितिम् ॥ 31.200 ॥

षोडशं कपिलं भानुं चतुर्गतिमनन्तरम् ।
विधातारं तथा शैलं विजयं कमलोद्भव ॥ 31.201 ॥

अचां त्रयोदशं चाग्निं कमलं चन्द्रदीधितिम् ।
वक्रतुण्डं चादिदेवं 95 शङ्खं पीतमचां मुखम् ॥ 31.202 ॥

पूर्णचन्द्रं तथा दक्षं भुवनं वैधरात्मकम् ।
पद्मनाभं ध्रुवं लक्ष्मीं ब्रह्मसाधनसंज्ञितम् ॥ 31.203 ॥

क्रोधरूपं दरं चादिं माधवं गोपतिं तथा ।
विक्रमं माधवं भानुं सरामं सूक्ष्मलोचनम् ॥ 31.204 ॥

गदध्वंसं च पीयूषं विघ्नेशं पश्चिमाननम् ।
अचां द्वितीयं शुभदं सूदनं यष्टिशीर्षकम् ॥ 31.205 ॥

करालं श्रीधरं लक्ष्मीं मृगेशं द्विरदाननम् ।
पद्मपाणिं भूधराख्यं द्वयं 96 वैधरमाधवौ ॥ 31.206 ॥

पश्चिमं पवनं लक्ष्मीं ब्रह्मसाधनसंज्ञितम् ।
क्रोधरूपमचामादिं स्पर्शनं दक्षगोपनौ ॥ 31.207 ॥

धान्तं चतुर्गतिं पापहननं बहुलं तथा ।
वक्रतुण्डं करालं च 97 ककुभं त्वृधाम च ॥ 31.208 ॥

भद्रबाहुं 98 चलध्वंसं मृगेशं दृष्टिमादिमम् ।
द्विरदाननयष्टिं च अनलं गोपनाह्वयम् ॥ 31.209 ॥

99 सध्रुवं पुलहं बिन्दुं माहेन्द्रं मधुसूदनम् ।
अर्धचन्द्रं तथा चन्द्रं नासिक्यं तद्द्विरुद्धरेत् ॥ 31.210 ॥

शशाङ्कमृतधामानं सूधनं यष्टिशीर्षकम् ।
तद्विरभ्यस्य शीतांशुमर्पितं वसुमस्तकम् ॥ 31.211 ॥

पुलहं वासुदेवाख्यं स्रष्टारंद्विरदाननम् ।
विक्रमं बहुलं ब्रह्मन् गोपनं बहुलं तथा ॥ 31.212 ॥

प्रचण्डं 100 जन्मविध्वंसं विघ्नेशं च 101 तृतीयकम् ।
अचां 102 दृष्टिं द्वितीयान्तं भद्रबाहुं पवित्रकम् ॥ 31.213 ॥

ऋतं च कार द्विरदं चाननं मन्दराह्वयम् ।
प्रद्योतनं गोपनं च शशाङ्कं च श्रियः पतिम् ॥ 31.214 ॥

वैधरं शुभदं चाग्निं श्रीवत्सं ब्रह्मसाधनम् ।
सुमुखं विक्रमपरं विजयं मुखमब्जज ॥ 31.215 ॥

अत्रिं सरामं पञ्चान्तं सुभगं मधुसूदनम् ।
यष्टिं करालमाकारं चतुर्गतिमनन्तरम् ॥ 31.216 ॥

अपां पतिं श्वेतरश्मिं श्रियः पतिमतः परम् ।
स्तम्बरमाननं मायां कलशं 103 दीप्तरोचिषम् ॥ 31.217 ॥

सुभगं गोपनं यान्तं गोपनं पश्चिमाननम् ।
हृषीकेशं वसुं शङ्खं 104 गोपनं द्वितीयं पुनः ॥ 31.218 ॥

यष्टिबीजं द्विरुच्चार्य 105 तिग्मदीधिं पवित्रकम् ।
ऋतधामतथैकाक्षं विक्रमं बहुलाह्वयम् ॥ 31.219 ॥

गदध्वंसं तथैकाक्षं विक्रमं बहुलाह्वयम् ।
106 गुहालयं पापहनममृतं मधुविद्विषम् ॥ 31.220 ॥

रोचिश्श्रियः पतिं कान्तं वैधरं माधवं तथा ।
पीयूषमादिं कमल 107 मशिवं धनदाह्वयम् ॥ 31.221 ॥

ऋतधाम तथै काक्षमचामेकदशं तथा ।
द्विरुद्धरेत्कामभीजं वैधरं 108 तूदयाह्वयम् ॥ 31.222 ॥

गदध्वंसं तथै वाग्नि मस्तकस्थं पवित्रकम् ।
गोपनं विजयं चादिदेवं विष्कम्भसंज्ञितम् ॥ 31.223 ॥

त्रिदशाकारमेकारं श्वेतांशु विक्रमं तथा ।
गजवक्त्रं सूदनं च कपिलाक्षमनन्तरम् ॥ 31.224 ॥

तृतीयं ककुभद्वन्द्वमस्तकं वसुं पुनः ।
जन्मध्वंसं च जलजं सुधादीधितिविक्रमौ ॥ 31.225 ॥

109 कलशं पुरुषात्मानं गहनं पद्मनाभकम् ।
भास्करं सुमुखं ब्रह्मन् भुवनं विजयं 110 वसु ॥ 31.226 ॥

द्रुहिणं त्वृतधामानं भूधरं क्रोधनं ततः ।
स्पर्शानां षोडशार्णं च 111 कुम्भेशं मुसलं ततः ॥ 31.227 ॥

निहारदीधितिमचा 112 मेकदेशमतः परम् ।
चतुर्गतिं भद्रहस्तं विजयं पद्मनाभकम् ॥ 31.228 ॥

हैरम्बं गोपनं चैव गदिनं कलुषापहम् ।
अचां द्वितीयं 113 कमलां गोपनं वित्तवर्धनम् ॥ 31.229 ॥

114 हरिणाननमाये द्वे ककुभं वरुणाह्वयम् ।
115 ज्वलनं मानुषघ्नं च विघ्नेशं गोपनाह्वयम् ॥ 31.230 ॥

श्रीवत्सं 116 द्विशदं शुक्लमचामादिं सरोरुहम् ।
ब्रह्मन् पञ्चान्तकमतः 117 धृतावासुमतः परम् ? ॥ 31.231 ॥

वैराजमग्निं नृहरिं ब्रह्मसाधनसंज्ञितम् ।
सुभद्रं सुमुखं कुम्भं मारुतं चोतदेहकम् ॥ 31.232 ॥

दक्षं दाक्षायणीकान्तं मन्दरं पञ्चबिन्दुकम् ।
धूमध्वजं प्रचण्डं च सूदनं कतृतीयकम् ॥ 31.233 ॥

118 हरिवक्त्रं रामसंज्ञं दृष्टिविक्रममब्जज ।
शुभदं कपिलं 119 ह्रस्वं भद्रहस्तं समिरणम् ॥ 31.234 ॥

निहारदीधितिमचामादिं कुम्भं हुताशनम् ।
शुक्लमोङ्कारसंयुक्तं सुभद्रं मधुसूदनम् ॥ 31.235 ॥

स्पर्शं तृतीयमनलं विजयं सप्तमिं कलाम् ।
विक्रमं सूक्ष्मदृष्टिं च श्रीधरं यादसां पतिम् ॥ 31.236 ॥

हेरम्बं वासुदेवं च भद्रहस्तं च माधवीम् ।
अचां द्वितीयं 120 दृष्टिं च कमलं बहुलं तथा ॥ 31.237 ॥

स्पर्शान्तं भुवनं चक्रं भृगुं ककुभसंज्ञितम् ।
नभोमणिं विक्रमं च पाटलं मधुविद्विषम् ॥ 31.238 ॥

भल्लायुधं बन्धु 121 शीर्षं विघ्नेशं वैधराह्वयम् ।
वक्रतुण्डमाचामादिं कमलं पीठपूर्वकम् ॥ 31.239 ॥

गोपनं मानुषं चैव 122 पुलहं बन्धुमस्तकम् ।
ओतदेहं तथा पीतं जन्मध्वसं त्रिविक्रमम् ॥ 31.240 ॥

गोपतिं वरुणं विघ्ननायकं त्वृतधामकम् ।
एकाक्षं मारुतं चादिदेवं बहुलमस्तकम् ॥ 31.241 ॥

123 पवनं सूक्ष्मदृक् प्रोक्तं सूदनं च चतुर्गतिम् ।
सुभद्रं च बृहद्भानुं गदिनं वरुणं मुखम् ॥ 31.242 ॥

जयं कुम्भेशमखिलमृतं भुवनसंज्ञितम् ।
दृष्टिं च धनदं दक्षं हृषीकेशं जयाह्वयम् ॥ 31.243 ॥

शशाङ्कं भुवनं चादिं कमलामद्रिमस्तकम् ।
विघ्नेशं भुवनं चादिं कमलामद्रिमस्तकम् ।
विघ्नेशं पश्चिमं बन्धुं नासिक्यं गदिनं तथा ॥ 31.244 ॥

माहेन्द्रं शशिनं देवदत्तं लक्ष्मीं श्रियःपतिम् ।
पञ्चान्तकं पद्मनाभं गोपनं विघ्ननायकम् ॥ 31.245 ॥

अमृतं समिरणमचां द्वितीयं पश्चिमाननम् ।
वैराजं माधवीमूर्ध्वलोकेशं विजयद्वयम् ॥ 31.246 ॥

बहुलं समिरणं देवदत्तं मन्दर 124 गोपने ।
गोपनं चौषधीशं च भुवनं वैधराह्वयम् ॥ 31.247 ॥

श्रीवत्समग्निं विघ्नेशं गोपनं च चतुर्गतिम् ।
हुंफट्कारं ठठान्तं च मनुमेवं समुद्धरेत् ॥ 31.248 ॥

बीजाङ्गादिनिर्देशः

बीजाङ्गानि यथापूर्वमृषिस्स्यान्नीललोहितः ।
छन्धश्च वरिवंसंज्ञो देवता च सुदर्शनः ॥ 31.249 ॥

अष्टलक्षं जपेद्ब्रह्मन् पाताले दिवि वा भुवि ।
गतिनन् प्रतिहन्येत मन्त्रिणो मन्त्रवैभवात् ॥ 31.250 ॥

सुदर्शननृसिंहमन्त्रः

सुदर्शननृसिंहाख्यं मन्त्रं ब्रूमि चतुर्मुख ।
उद्गीधं नृहरिं 125 पद्मनाभां सङ्कर्षणाह्वयम् ॥ 31.251 ॥

नासिक्यं शुक्लमादिं च गोपतिं प्रणवादि च ।
निहारदीधितं पद्मनाभं च मधुविद्विषम् ॥ 31.252 ॥

अनलं ककुभं कुम्भं गोपनं पुलहात्मकम् ।
अचां द्वितीयं स्पर्शान्तं सूदनं पुलहाह्वयम् ॥ 31.253 ॥

विक्रमं कुञ्जरमुखं 126 माधवं तस्य मस्तके ।
मार्ताण्डं भद्रहस्तं च द्विरुच्चार्य प्रभाकरम् ॥ 31.254 ॥

श्रीधरं कपिलाक्षं च फट्कारं खेटकीं ततः ।
ठठान्तमेवं कथितं द्वाविंशत्यक्षरात्मकम् ॥ 31.255 ॥

बीजमङ्गानि चोक्तानि छन्दो गायत्रमिरितम् ॥

द्रष्टा च जमदग्निस्स्याद्धेवता च सुदर्शनः ॥ 31.256 ॥

सुदर्शननृसिंहध्यानम्

सुदर्शनस्य हृदये विष्ठितं नृहरिं हरम् ।
स्फटिकाचलसङ्काशं परश्शतसटाकुलम् ॥ 31.257 ॥

127 प्रलयाम्बुदनिर्घोषगम्भिरगहनध्वनिम् ।
शज्खचक्रधरं द्वाभ्यां कराभ्यामितरौ पुनः ॥ 31.258 ॥

प्रसार्य जानुनोर्भी 128 मं नखदम्भोलिभीषणौ ।
व्यत्यस्तचरणद्वन्द्वमासीनं पद्मविष्टरे ॥ 31.259 ॥

भ्रुकुटीकुटिलं योगपट्टिकादृढबन्धकम् ।
व्यादायवक्त्रकुहरं दंष्ट्रिणं स्फुटिताधरम् ॥ 31.260 ॥

त्रिणेत्रमखिलाकल्पकल्पितं ब्रह्मगर्जितम् ।
ध्याये 129 देवं च तन्मन्त्रं मन्त्री तरति दुर्गतिम् ॥ 31.261 ॥

सकृत्स्मरणमात्रेण यथाभिलषितं फलम् ।
अन्येषु मन्त्रकल्पेषु यदुक्तं तत्समश्नुते ॥ 31.262 ॥

पाञ्छजन्यमन्त्रः

वक्ष्यामि पाञ्चजन्यस्य मन्त्रं सर्वार्थसाधनम् ।
उद्गीथमादौ सप्तार्णानुद्धृत्य तदनन्तरम् ॥ 31.263 ॥

पश्चिमं भुवनं चण्डं पुण्डरीकं हुताशनम् ।
महामायां करालं च गोपनं पन्नगाधिपम् ॥ 31.264 ॥

सूदनं च तथा सङ्खं 130 कलशं मधुसूदनम् ।
मारुतं भुवनाह्वानं मन्दरं भुवनं ततः ॥ 31.265 ॥

खर्वदेहं तथा चादिदेवं श्वसनमादिमत् ।
वैधरं पञ्चबिन्दुं च पश्चिमं विजयं ततः ॥ 31.266 ॥

यान्तं गुहालयं पापहननं मधुविद्विषम् ।
शङ्खं लक्ष्मीं तथायष्टिं खर्वदेहं च 131 पश्चिमम् ॥ 31.267 ॥

आदिदेवं महेन्द्रं च मधुसूदनशीर्षकम् ।
वायुं ठठान्तमुदितमिति प्रोक्तो मनुर्महान् ॥ 31.268 ॥

श्रीवत्सो यष्टिरुद्गीथो बीजमेतत्प्रकीर्तितम् ।
अमुष्य सनको द्रष्टा छन्दस्स्याद्बृहती मनोः ॥ 31.269 ॥

देवता पाञ्चजन्यश्च चतुर्लक्षोजपः स्मृतः ।

पाञ्चजन्यमन्त्रान्तरम्

अतोऽन्यं पाञ्चजन्यस्य मन्त्रं शृणु चतुर्मुख ॥ 31.270 ॥

सप्तार्णमुद्धरेदादौ पश्चिमं मधुसूदनम् ।
भृगुं चन्ध्रधरं खड्गधवलं ककुभाह्वयम् ॥ 31.271 ॥

गजवक्त्रं तथा नायुमादि देवं समिरणम् ।
पश्छिमं सप्तममचां सुमुखं निगमादिकम् ॥ 31.272 ॥

पीयूषमत्रिं 132 सुभगं वरुणं मधुविद्विषम् ।
गजास्यमादिदेवं च श्वसनं श्वेतरोचिषम् ॥ 31.273 ॥

वैधरं गोपनं चापि गदध्वंसं चतुर्मुख ।
वैराजं विक्रमं दक्षं श्रीधरं तर्क्ष्यवाहनम् ॥ 31.274 ॥

गोपनं स्पर्शनं जन्महन्तरं सलिताधिपम् ।
महेन्द्रमादिं 133 ज्वलनं तथाचं षष्ठिपश्चिमौ ॥ 31.275 ॥

गोपनं पश्चिमं गोपं पीतवर्णं मधुद्विषम् ।
श्वसनं च ठठान्तं च मनुरित्थमुदाहृतः ॥ 31.276 ॥

जीमङ्गानि वैतस्य देवता चापि पूर्ववत् ।
विष्वक्सेन ऋषिश्छन्दस्सुप्रतिष्ठापितामह ॥ 31.277 ॥

पञ्चलक्षजपेनास्य साधको मन्द्रवैभवात् ।
अतलादिषु लोकेषु 134 चरन्न प्रतिहन्यते ॥ 31.278 ॥

किं पिनर्दर्मकामार्थमोक्षाः कमलसम्भव ।

कौमोदकीमन्त्रः

सप्तार्णमग्रे गोविन्दं गदिनं दृष्टिसूदनौ ॥ 31.279 ॥

चतुर्गतिं चातिवीरं भल्लायुधमचां मुखम् ।
अपां पतिं हुतमहमुकारं पश्चिमाननम् ॥ 31.280 ॥

रामं प्रचण्डं गोविन्दं ब्रह्मसङ्कर्षणावपि ।
मन्दरं वासुदेवाह्वं वैधरं विष्णुमस्तकम् ॥ 31.281 ॥

कुशेशयधरे वीरसेनं हुंफट् ठठान्तिमम् ।
इति कौमोदकीमन्त्रमुद्धरेद्बीजमस्यतु ॥ 31.282 ॥

स्पर्शद्वितीयमर्धेन्दुमेतेनैवाङ्गकल्पना ।
ऋषिः कृष्णस्तथा 135 छन्दः पङ्त्किः कौमोदकी पुनः ॥ 31.283 ॥

देवता लक्षमन्त्रश्च जवतस्पिद्धिदो भवेत् ।

पद्ममन्त्रः

आदावुद्धृत्य 136 चोङ्कारं गोपनं दृष्टिविक्रमौ ॥ 31.284 ॥

वैराजं मारुतं पापहननं 137 वसुमस्तकम् ।
वैराजं बन्धुशिरसं माधवीं सूदनं दरम् ॥ 31.285 ॥

पाटलप्रियमाकारं समिरणमचां मुखम् ।
यान्तं गुहालयं ब्रह्मन् पश्चिमं बन्धुमस्तकम् ॥ 31.286 ॥

सुमुखं देवदत्तं च हुंफट्कारं 138 ठठान्तिमम् ।
नादं पकारमाकारमर्धेन्दुशिरसं पुनः ॥ 31.287 ॥

बीजं प्रकल्पयेद्ब्रह्मन्नमनै पाङ्गकल्पना ।
द्रष्टा विरञ्चश्छन्दश्च विराट्पद्मोऽधिदेवता ॥ 31.288 ॥

दशलक्षजपात्सिद्धिरखइलं प्राप्नुयान्नरः ।
इति पद्ममनुः प्रोक्तो बीजेनान्याङ्गकल्पना ॥ 31.289 ॥

मुसलमन्त्रः

शुक्लं पुनर्विष्णु वह्निपीयूषं गोपनाह्वयम् ।
सप्तार्णाद्धरणात्पश्छान्मन्दरं कमलासन ॥ 31.290 ॥

शशाङ्कमादिं पुलहं गोपनं पवनं पुनः ।
ज्वलनं गोपनं दक्षं गोपनं कमलोद्भव ॥ 31.291 ॥

चतुर्गतिं च भुवनं सुमुखं मधुविद्विषम् ।
दरं मुखं ठठान्तं च मन्त्रविन्मन्त्रमुद्धरेत् ॥ 31.292 ॥

मन्दरं भुवनं यष्टिमितिबीजमिदं मनोः ।
मुद्गस्यादृषिश्छन्दो विराण्मन्द्रस्य देवता ॥ 31.293 ॥

मुसलः पञ्चलक्षं तु 139 मन्त्रमस्य प्रचक्षते ।

खड्गमन्त्रः

उद्धृत्य सप्तवर्णांश्च हैरम्बं मधुसूदनम् ॥ 31.294 ॥

140 गजह्वमत्रिं कमलं मधुशत्रुं चतुर्गतिम् ।
विष्णुं शुक्लं पुनर्विष्णुं वह्निपियूषगोपनाः ॥ 31.295 ॥

शशाङ्कं भुवनं वह्निं श्रीवत्सं ब्रह्मसाधनम् ।
सुमुखं विक्रमं चापि वैधरं विजयं तथा ॥ 31.296 ॥

रामं पञ्चान्तकं पुण्यं गोपनं यष्टिशीर्षकम् ।
पञ्चान्तकं गोपनं च श्वसनं हुंकृतिं तथा ॥ 31.297 ॥

फट्कारं स्वाहया सार्धं खड्गस्य गदितो मनुः ।
चक्रमन्त्रस्य बीजं स्यादृषिश्श्रीनिधिरुच्यते ॥ 31.298 ॥

छन्दो विराढधिपतिः खड्गाख्यो हेतिराड्भवेत् ।
लक्षत्रयं जपेन्मन्त्री काङ्क्षितां सिद्धिमश्नुते ॥ 31.299 ॥

शार्ङ्गमन्त्रः

सप्तार्णं कल्पयित्वादौ श्रीवत्सं मधुसूदनम् ।
शार्ङ्गहस्तं गदध्वंसं मधुसूदन शीर्षकम् ॥ 31.300 ॥

ज्वलनं पवनादिं च वह्निं शुक्लमपां पतिम् ।
मधुसूदनपूर्णेन्दुभुवनं हव्यवाहनम् ॥ 31.301 ॥

पवित्रं सप्तममचां श्रियं मन्दरमादिमत् ।
विघ्नेशं गोपनं शङ्खं मुखं पश्चिम 141 श्रीधरम् ॥ 31.302 ॥

बहुलं भुवनं क्रोधं त्रयोदशमचां तथा ।
हुताशमेकदृष्टीद्वौ मन्दरं पद्मसम्भव ॥ 31.303 ॥

142 पवित्रमृतधामानं वायुं यष्टिं मधुद्विषम् ।
चतुर्गतिं हुंकृतिं च फट्कारं च ठठान्तिमम् ॥ 31.304 ॥

हुंफडन्तं मनुं कृत्वा बीजमाद्यर्णमुद्धरेत् ।
ऋषिर्हुतान्तो मन्त्रस्य छन्दश्छन्दोऽधिदेवता ॥ 31.305 ॥

बाणो जपन्नष्टलक्षं समरे विजयी भवेत् ।
ब्रह्मकोशं नतिं सर्गं कलात्मा कमलाह्वयम् ॥ 31.306 ॥

महेन्द्रं गोपनपरं शुभदं मधुविद्विषम् ।
शशाङ्कं श्रीधरं वह्निं वरुणं बन्धुमस्तकम् ॥ 31.307 ॥

विघ्नेशमादिदेवं च शुभदं गोपनं तथा ।
पवनं कुटामौर्वं च नासिक्यं भास्करो मनुः ॥ 31.308 ॥

यष्टिं हुङ्कारफट्कारौ हुतान्तं मनुमुद्धरेत् ।
पीयूषमादिमर्धेन्दुं बीजं चामुष्य कल्पयेत् ॥ 31.309 ॥

शतदृग्दृष्टवान् मन्त्रं माच्छ्दो देवतापि च ।
पञ्चलक्षं जपेन्मन्द्रं विजयेत्तरसा रिपून् ॥ 31.310 ॥

पाशमन्त्रः

उद्गीधं पापहननं गोपनं सद्ध्रुवं मनुः ।
पश्चिमं गोपनं लक्ष्मीमादिदेवसमिरणौ ॥ 31.311 ॥

नत्यन्तं कल्पयेन्मन्त्रमृषिः प्राचेतसः स्मृतः ।
छन्दो विराडधिपतिः पशो लक्षत्रयं जपः ॥ 31.312 ॥

अङ्कशमन्त्रः

ब्रह्मकोशमचामादिं नासिक्यं सरसीरुहम् ।
भुवनं शुभदं पश्चादादिदेवं गदागतिम् ॥ 31.313 ॥

नत्यन्तमिरयेन्मन्त्रं द्रष्टा सत्यो विराट्पुनः ।
छन्दोऽङ्कुशो देवता स्याल्लक्षत्रयमिमं जपेत् ॥ 31.314 ॥

प्रणवादि चतुर्थ्यन्तं नामधेयं ठठान्तकम् ।
अन्येषामायुधानां च मन्द्रबीजमथादिमत् ॥ 31.315 ॥

सिद्धयश्च यथापूर्वं भवन्ति जपतोऽखिलाः ।

गारुडमहमन्त्रः

143 अतो वक्ष्ये मनुं ब्रह्मन् शूयतां कथ्यतेऽधुना ॥ 31.316 ॥

वश्याकर्षण विद्वेष मारणो च्चाटनादिषु ।
शोषणस्तम्भनावेश सर्पाकर्षण कर्मसु ॥ 31.317 ॥

144 नष्टायनविषक्षेप समुद्रतरणादिषु ।
नभोलङ्घन वाय्वग्नि जलभूमि प्रवेशने ॥ 31.318 ॥

इन्द्रजालादिविद्यासु 145 ऋषीणां विजये तथा ।
अतीतानागतज्ञाने भूतसंपनने तथा ॥ 31.319 ॥

देवता सन्निधानादौ 146 स्फोटिमूर्ष्यादिकर्मणि ? ।
एवमादिषु साध्येषु तथा न्येष्वपि 147 सर्मसु ॥ 31.320 ॥

इति मन्त्रं प्रयुञ्जीत गरुत्मन्तमनुस्मरेत् ।
सट्तार्णान् पूर्वमुद्धृत्य गदिनं हव्यवाहनम् ॥ 31.321 ॥

148 भुवं पुण्डरीकाक्षं गोपनं पवनं पुनः ।
पश्चिमं भुवनं वह्निं श्रीधरं क्रोधविग्रहम् ॥ 31.322 ॥

ब्रह्मसाधनवैराजौ जयमन्दरामादिमत् ।
अमृतं गोपनं चापि गोपतिं द्विरदाननम् ॥ 31.323 ॥

आदिदेवं नभस्वन्तं 149 अनलं च रमाधरम् ।
प्रचण्डं कमलं भद्रहस्तं वामनमस्तकम् ॥ 31.324 ॥

श्वसनं रोहिणीशं च मृगेशं मानुषेश्वरम् ।
गोपन गदिनं पश्चात्कमलां भुवनं तथा ॥ 31.325 ॥

वासुदेवं प्रचण्डं च विक्रमं विजयं तथा ।
150 वै राजं रामसहितं गदिनं मोहनाशनम् ॥ 31.326 ॥

अचां 151 तृतीयमर्धेन्दुं पञ्चान्तकमधुद्विषौ ।
मारुतं धूमकेतुं च सप्तकृत्वस्समुद्धरेत् ॥ 31.327 ॥

हृङ्कृतिं फट्कृतिं स्वाहमोतदेहं ध्रुवं तथा ।
पुलहं सप्तकृत्वश्च हुंफट्कारं ठठान्तकम् ॥ 31.328 ॥

तारं वरुणगोविन्दौ विघ्नेशमथ माधवम् ।
स्पर्शा 152 न्तकमकारं च पञ्चकृत्वस्सदागतिम् ॥ 31.329 ॥

षट्कृत्वो वरुणं चापि हुंफट् स्वाहावसानकम् ।
निगमं पश्चिमं कूटं विक्रमं 153 विघ्नुगोपनौ ॥ 31.330 ॥

ककुभं गोपनं चापि षट्कृत्वो मारुतं पुनः ।
व्यञ्जनार्णेषु सर्वत्र सुखोच्चारणमिच्छता ॥ 31.331 ॥

स्वरानुद्धरणे कल्प्यं मनुश्शास्त्रोक्तवर्त्मना ।
हुंफट्स्वाहावसानं च गारुडं मन्त्रमुद्धरेत् ॥ 31.332 ॥

पञ्चान्तकमनुस्स्वारं बीजमेतस्य कल्पयेत् ।
आदौ सुवर्णवचनं वक्रतुण्डगिरं पुनः ॥ 31.333 ॥

महासुवर्ण इत्येवं खगेश्वरशिरस्तथा ।
अनन्तवीर्यवन्ताख्यं पक्षिराजं तथा न्तिमम् ॥ 31.334 ॥

प्रणवादि यतुरथ्यन्त 154 नत्यन्तानि चतुर्मुख ।
कल्पयित्वाङ्गमन्द्राणि षड्भिरेतैर्यथाक्रमम् ॥ 31.335 ॥

अङ्गानि हृदयादीनि स्पृशेन्मन्त्रविचक्षणः ।
अमुष्य काश्यपो द्रष्टा छन्दः पङ्त्किर्निगद्यते ॥ 31.336 ॥

देवता गरुडस्तस्य जपो लक्षत्रयं स्मृतः ।
अधस्ताद्वटवृक्षस्य साधकस्साधयेन्मनुम् ॥ 31.337 ॥

आम्नायादिं नरहरिं वामनं पश्चिमाननम् ।
वैराजं 155 पावकं तारमिति पञ्चाक्षरो मनुः ॥ 31.338 ॥

ऋषिर्मरिचिरेतस्य गरुडो देवता तथा ।
छन्दश्च देवी गायत्रं षडङ्गानि पुनस्स्वयम् ॥ 31.339 ॥

उद्गीधं कमलं 156 वायुं वासुदेवं ध्रुवं तथा ।
पश्चिमं बहुलं ब्रह्मसाधनं यष्टिमस्तकम् ॥ 31.340 ॥

विघ्नेशं विक्रमं वह्निं महामायां ध्रुवं पुनः ।
पुष्पभद्रं तथा पीठं वामनं यष्टिकौस्तुभम् ॥ 31.341 ॥

बिन्दुं कलशचन्द्रार्धौ सूर्यार्धान्दुकलात्मनः ।
पन्नगाधिपतिं बन्धुं वरुणं यादसां मुखम् ॥ 31.342 ॥

हुतान्तमुद्धरेन्मन्त्रमिति गारुडमुत्तमम् ।
स्यादिमं जगतस्साक्षात्प्रत्यक्षं पक्षिपुञ्गवः ॥ 31.343 ॥

ब्रह्मकाशमथो पद्मं नासिक्यं भूधराह्वयम् ।
यष्टिं पापस्य हन्तरं बिन्दुं कमलमन्दरम् ॥ 31.344 ॥

अर्धेन्दुकलशं बिन्दुं पश्चिमं पन्नगाशनम् ।
विक्रमाग्निमथो शत्रुं ककुभं मधुसूदनम् ॥ 31.345 ॥

वायुं स्वाहान्तमित्येव 157 मन्यं गारुडमिरयेत् ।
आकाशारोहनं सिद्धिर्जपादस्य भविष्यति ॥ 31.346 ॥

एवं कृत्वाद्यमोङ्कार मादिदेवं खपश्चिम् ।
स्वच्छन्दं 158 च द्विरुच्छार्य गदिनं हव्यवाहनम् ॥ 31.347 ॥

भुवनं मेदिनीं च द्विर्मन्दरं मधुसूदनम् ।
वैराजं 159 विपुलं पश्चाद्वामनं च द्विरीरयेत् ॥ 31.348 ॥

पवित्रं पद्मकञ्जं च नागेन्द्रं वायुमादिमत् ।
एताद्विःकल्पयित्वाथो गोपनं यष्टिमन्तिमम् ॥ 31.349 ॥

160 तुष्टिबीजार्धशशिनं ठठान्तं कल्पयेन्मनुम् ।
सप्तार्णानादितः कृत्वा भास्करं हव्यवाहनम् ॥ 31.350 ॥

गोपनं यष्टिमार्ताण्डौ हव्यवाहन 161 वामनौ ।
चन्द्रर्धौ द्वादशात्मानं हृषीकेशमथो ध्रुवम् ॥ 31.351 ॥

वरुणं हृदयाह्लादं द्वन्द्वं कमलमाधवौ ।
वैराजं श्रीधरो भूयः पीठस्तु भुवनद्वयम् ॥ 31.352 ॥

विजयं श्रीधरं वह्निं भुवनं पुनरीरयेत् ।
लोकनेत्रोर्ध्वनासिक्यं करालं ब्रह्मसाधनम् ॥ 31.353 ॥

अनलं यष्टिमनिलं यष्टिं कुम्भो ध्रुवं तथा ।
हुतान्तमिति सर्वार्थं जानीयाद्गारुडं मनुम् ॥ 31.354 ॥

सप्तार्णमुद्दृत्य पुनः कलशं बन्धुमस्तकम् ।
क्रोधरूपं प्रचण्डं च त्रिदशाहारमाधवौ ॥ 31.355 ॥

चन्द्रं स्वाहापतिं चापि शशिनं बहुलं तथा ।
मृगाङ्कं श्रीधरं वह्निं भुवनं द्वि चतुष्टयम् ॥ 31.356 ॥

भानुमत्पुलहद्वन्द्वं हुं फडन्तं हुता न्तिमम् ।
इत्यन्यं गारुडं मन्त्रमूहेन्मन्द्रविचक्षणः ॥ 31.357 ॥

पवनेन हुताशेन महेन्द्रेण प्रचेतसा ।
एतैश्चतुर्बिः प्रत्येकं क्रमव्यस्तैर्विषं हरेत् ॥ 31.358 ॥

समस्त्रैः प्रातिलोम्येन स्तम्भनादि समाचरेत् ।
व्यापिनं विघ्नुराजं च दामोदरमथो ध्रुवम् ॥ 31.359 ॥

162 एवमादिमिति ब्रह्मन् त्य्रक्षरं मनुमुद्धरेत् ।
163 यैनैव साधितो मन्त्रः 164 यक्षराजोपलक्षितः ॥ 31.360 ॥

त्रीणि तस्य भविष्यन्ति भुवनानि 165 विशेषताम् ।
आदिद्वितीयं भुवनं पञ्छान्तममृतं तथा ॥ 31.361 ॥

गदिनं श्रीधरं वह्निमुदयं 166 चादिमम्बुजम् ।
वैराजं विक्रमं स्वाहा 167 और्वं च कमलाह्वयम् ॥ 31.362 ॥

भुवनं पर्वतं बन्धुं माहेन्द्रादि श्रियं तथा ।
विक्रमं तार्क्ष्यवाहं च मृगेशं मन्दरं तथा ॥ 31.363 ॥

आदिसूर्यो गोपनं च मन्दरं भुवनं 168 दिशम् ।
अग्निं मृगाधिपं चापि स्वाहाकारावसानिकम् ॥ 31.364 ॥

इति मुद्रामनुर्ब्रह्मन् कल्पयेदथ मण्डलम् ।
विस्तरेषु 169 निरीक्षन्तां तेषां सङ्ख्या न विद्यते ॥ 31.365 ॥

आत्मानं चिन्तयेन्मन्त्री गरुत्मन्तमनन्यधीः ।

गरुडद्यानप्रकारः

अथ द्यानं प्रवक्ष्यामि पक्षिराजस्य पद्मज ॥ 31.366 ॥

मेरुशृङ्गनिभाकारं रुक्मपक्षतिमण्डलम् ।
वैडूर्यनीलवासाग्रं वक्रतुण्डं भयङ्करम् ॥ 31.367 ॥

वज्रकल्पन 170 खाकारं कल्पितोत्कटिकासनम् ।
171 स्नगम्भूरनिर्ह्रदं शिलाघनभुजान्तरम् ॥ 31.368 ॥

अनन्तकर्णाभरणं मूर्ध्नि वासुकिभूषणम् ।
महापद्मादरं पद्मदाम वेष्टितभूषणम् ॥ 31.369 ॥

मस्तके बद्धकार्कोटं कलाभोः ? कटिवेष्टितम् ।
उपवीतकृतेनापि सङ्खपातेन भूषितम् ॥ 31.370 ॥

जयेन कुलिकेनापि कल्पि 172 तानघमूपुरम् ।
धनङ्जयाभिनेधान विजयेन च भोगिना ॥ 31.371 ॥

वामदक्षिणहस्ताभ्यां बिभ्राणं कलकद्वयम् ।
बालपल्लवताम्रेण वारवाणेन शोभितम् ॥ 31.372 ॥

उद्भिन्नभ्रुकुटीबन्धं करण्डमुकुटं तथा ।
पक्षविक्षेपगम्भीर कृतोर्ध्वनयनभ्रमम् ॥ 31.373 ॥

दंष्ट्राकरालवदनं ताम्रवर्तुलचक्षुमम् ।
इत्थं ध्यात्वा गरुत्मन्तमेकतानेन चेतसा ॥ 31.374 ॥

साधयेत्साधनीयानि दुर्लभान्यपि नातिभीः ।
यथाक्तं जपतोमन्द्रमादित्येन्यस्तचक्षुषः ॥ 31.375 ॥

ऊर्ध्वबाहोर्भविष्यन्ति दासा 173 इव फणीश्वराः ।

विष्वक्सेनमन्त्रः

विष्वक्सेनमनुर्ब्रह्मन् कथ्यते सर्वसिद्धदः ॥ 31.376 ॥

तारं सुधामयं रामं क्रोधरूपं सुधामयम् ।
करालं शशिनं पश्चान्माधवं कुञ्जराननम् ॥ 31.377 ॥

गोपनं मारुतं चापि ठठान्तं मन्त्रमुद्धरेत् ।
तारेण बिन्दुना चापि बीजमेतस्य कल्पयेत् ॥ 31.378 ॥

एतेनै वाङ्गमन्त्राणि कल्प्यानि कमलासन ।
विश्वनाथमृषिं प्राहुर्विराट्छन्दो निगद्यते ॥ 31.379 ॥

देवता च मनोस्तस्य विष्वक्सेनो महाबलः ।

मन्त्रान्तरम्

अथ्यान्यः कल्पितो मन्त्रो विष्वक्सेनस्य पद्मज ॥ 31.380 ॥

उद्गीथं भद्रपाणिं च मन्दरं ब्रह्मसाधनम् ।
174 सुभद्रं गदिनं कुम्भं सुमुखान्तं समाधवम् ॥ 31.381 ॥

स्पर्शादिं बिन्दुसहितं सध्रुवं कमलासन ।
दरान्तं गोपनं ब्रह्मन् धनदं रामशीर्षकम् ॥ 31.382 ॥

पश्चिमं निगमादिं च वै राजं च समाह्वयम् ।
खड्गहस्तं सरामं च जयं वसुवरं तथा ॥ 31.383 ॥

सुभदं सरोरुहं वैराजं विक्रममस्तकम् ।
पद्मपाणिं भद्रपाणिं पाशपाणिं च पश्चिमम् ॥ 31.384 ॥

सोदयं शत्रुहननं मृगेशं वक्रतुण्डकम् ।
प्रचण्डं पुण्डरीकाक्षं मधुशत्रुं चतुर्गतिम् ॥ 31.385 ॥

खड्गहस्तमचामादिं प्रचण्डं झषमर्पितम् ।
सुभद्रान्तं मधुद्वेषिं 175 वै राजं द्विर्वसु परम् ॥ 31.386 ॥

अचां द्वितीयं सुभगं पुण्डरीकविदर्भितम् ।
वैधरं विष्णुसहितं प्रचण्डं सवनालयम् ॥ 31.387 ॥

176 श्रीवत्सं सध्रुवं खड्ग हस्तहरं तथा ।
कमलं त्वृतधामं च सुभगं वसुगोपनौ ॥ 31.388 ॥

चतुर्गतिमचामादिं वैधरं गोपनं तथा ।
विजयं श्वसनं दत्तं सूदनं मृगताञ्छनम् ॥ 31.389 ॥

समाधवं द 177 धानं च कमलं माधवं ततः ।
पीतं च धनदं कुम्भमर्पितं सध्रुवं पुनः ॥ 31.390 ॥

कलानिधिं च पुरध ? मादि देवं चतुर्गतिम् ।
वैधरं वरुणं मायां खेटकं च समुद्धरेत् ॥ 31.391 ॥

पश्चिमं पद्मनाभं च मावृतं शुभमालिनीम् ।
समन्दरं 178 दरान्तं च मधुद्वेषिं समन्त्रजित् ॥ 31.392 ॥

ऐन्दवं कतृतीयं च संमतं 179 माठराभिधम् ।
सुन्दरं वैधरं पञ्च बिन्दुकं भद्रकं तथा ॥ 31.393 ॥

स्पर्शेषु षोडशं पद्मनाभं च चतुरासन ।
गोपनं 180 चैन्दवमथो चतुर्गतिमनन्तरम् ॥ 31.394 ॥

भान्तं मधुद्विषं यान्तं दरं च द्विस्समुद्धरेत् ।
181 कद्वितीयं सूदनं च वैधरं च चतुर्गतिम् ॥ 31.395 ॥

द्विर्वक्तव्यं दिनकरं भद्रपाणिमनन्तरम् ।
वैधरं भास्करं चापि पश्चिमं वक्रतुण्डकम् ॥ 31.396 ॥

मन्दरं सर्वरोधं च द्विर्गतीरिति ? संमितम् ।
गोपतिं सुमुखं चापि शुभदं ब्रह्मसाधनम् ॥ 31.397 ॥

क्रोधं चतुर्गतिं 182 चापि आदिबीजं चतुर्मुख ।
आदिदेवं तथा कुम्भं संप्रसारणमक्षरम् ॥ 31.398 ॥

श्रीवत्सं पुरुषात्मानं मन्त्रविक्रमनिष्ठितम् ।
वरुणं शङ्खमपरं पश्चिमं पद्मनाभकम् ॥ 31.399 ॥

सुभद्रं च मधुद्वेषिं कुंभं भद्रकरं तथा ।
वैधरं शुभदं चाग्निं चतुर्गितमनन्तरम् ॥ 31.400 ॥

हुङ्कारं च वषट्कारमिरयेत्कमलासन ।
शुभदं वामनपरं क्रोधं चाग्निं मधुद्विषम् ॥ 31.401 ॥

चतुर्गतिं सूदनं च वक्रतुण्डं समिरणम् ।
183 माधवीं विजयं भद्रहस्तं च समतं ? पुनः ॥ 31.402 ॥

विधातारं मृगेशं च भागं यान्तं सविक्रमम् ।
सरोरुहं मधुद्वेषिं पश्चिमं रानुशीर्षकम् ॥ 31.403 ॥

महेन्द्रममृतं बन्धुं कतृतीयं 184 मृगं तथा ।
भास्करं सूदनमथो शङ्खं खड्गधरं पुनः ॥ 31.404 ॥

वैराजं सोदयं चैव कतृतीयं वसुं परम् ।
द्वितीयं वासुदेवं च तृतीयं बन्धुसंहितम् ॥ 31.405 ॥

माधवं वरुणं पार्श्वमेदरं ? दरगोपनौ ।
185 चतुर्गतिं खड्गधरं सऋतं ब्रह्मसाधनम् ॥ 31.406 ॥

सबिन्दुं पश्चिमं चैव वाचां सप्तमसाधने ।
सध्रुवं चेन्धिराभीजं पुष्टिबीजं सहुंकृतिम् ॥ 31.407 ॥

सुधारसं चौर्वपरं 186 माधवं च चतुर्मुख ।
वौषट्कारं तथा लक्ष्मीं दरान्तं पञ्चबिन्दुकम् ॥ 31.408 ॥

यान्तं च सूदनं मान्तं श्रीशब्दं भद्रपाणिनम् ।
विक्रमं पुलहं धूलिकेतनं सूरिनन्दनम् ॥ 31.409 ॥

हुंकृतिं वैधरं भानुं विघ्नेशं मधुसूदनम् ।
खर्वदेहं सबन्धुं च पीतं भल्लायुधं तथा ॥ 31.410 ॥

माधवं वरुणं भद्रहस्तं सर्गिणमब्जज ।
पवित्रं सूदनमथो वैराजं च समिरणम् ॥ 31.411 ॥

ओंकारादि जयं पीतं सूदनं विधुरं पुनः ।
श्रीधरं 187 माणिभद्रं च द्विरदं विक्रमं तथा ॥ 31.412 ॥

वक्रतुण्डधरं बिन्दुं पियूषं रामशीर्षकम् ।
अत्रिं च सूदनं यास्तं मन्दरं दरवैधरौ ॥ 31.413 ॥

द्वयं वसुशिरश्शङ्खं कुम्भं विक्रममस्तकम् ।
पूर्णं घटं सध्रुवं च 188 वैधरं च चतुर्गतिम् ॥ 31.414 ॥

शुक्लं घटं वह्निपरं वैधरं च मधुद्विषम् ।
सुभद्रं मधुविद्वेषं सरसीरुहसम्भव ॥ 31.415 ॥

कपिलाक्षं हुतवहं नृसिंहं च समुद्दरेत् ।
बीजान्येतद्विरुच्चार्य शुक्लपीतान्तिमाक्षरम् ॥ 31.416 ॥

शीर्षं च गोपनं चण्डं पश्चिमं जयतत्परम् ।
भल्लायुधं मारुतं च सर्गिणं चतुरासन ॥ 31.417 ॥

कृपाकं करीरं च वसुतच्छिरसं तथा ।
सुभद्रमूर्ध्वलोकेशं विजयं संप्रसारणम् ॥ 31.418 ॥

सुभद्रं पुरुषात्मानं 189 कलान्तं फट्कृतिं तथा ।
निगमादिं शशधरं माधवं वसुमाधवम् ॥ 31.419 ॥

भल्लायुधं तथासर्गं फट्कृतिं दक्षमक्षरम् ।
गोवतिं गोपनं कुम्भं विक्रमं क्रोधरूपिणम् ॥ 31.420 ॥

प्रचण्डं सार्धममृतं माधवं घटविक्रमम् ।
उग्रात्मानं तथा कुम्भं कमलं 190 द्विविधुंतुदम् ॥ 31.421 ॥

दत्तं भद्रं सूदनं च दक्षान्तं हुंफडन्तकम् ।
स्वाहावसानमित्येवं विष्वेक्सेनमहामनुम् ॥ 31.422 ॥

उद्धरेद्बीजमस्याथ तारं कुम्भं मनुं ध्रुवम् ।
कल्पयेदमुनैवाङ्गमन्त्रं मन्त्रविचक्षणः ॥ 31.423 ॥

द्रुपदो दृष्टवानेतच्छन्दोऽतिच्छन्द उच्यते ।
विष्वक्सेनो देवता च जपेल्लक्षत्रयं पुनः ॥ 31.424 ॥

एतं महामनुं ब्रह्मन् जपतस्सिद्धि 191 काङ्क्षया ।
सुरासुरेभ्यस्सर्वेभ्यो भयं तस्य प्रणश्यति ॥ 31.425 ॥

विष्वक्सेनाराधनप्रकारः

अथेदानीं प्रवक्ष्यामि तस्याराधनसंयुतम् ।
कल्पयित्वा महापद्मं दलैर्द्वादशभिर्युतम् ॥ 31.426 ॥

कर्णिकायां समासीनं 192 सैनान्यं सम्यगर्चयेत् ।
विष्वक्सेन नमस्तेऽस्तु 193 नमो मृत्युभयापह ॥ 31.427 ॥

नमः पारिष देशाय धुर्यय जगतां नमः ।
चराचराणामदिस्त्वं जन्म 194 नाशो न विद्यते ॥ 31.428 ॥

195 धुरमाधाय लोकानां त्वय्येव पुरुषोत्तमः ।
योगनिद्रा सुखवशश्शेते शेषे मनोहरे ॥ 31.429 ॥

एकान्तिनां तपोभक्ति प्रकर्षक्षीणकर्मणाम् ।
भगवत्प्राप्तये द्वारदृष्टयस्त्वां प्रभूतये ॥ 31.430 ॥

ब्रह्माणमाहुः कल्पादौ पालने मधुविद्विषम् ।
पतिं पशूनां संहारे जगतस्तस्थुषामपि ॥ 31.431 ॥

पादेन मेदिनीं 196 विश्वां मध्येन परमम्बरम् ।
नाकं मूर्ध्ना त्वमाक्रम्यतिष्ठस्येको जगन्मयः ॥ 31.432 ॥

त्वं भूमिस्त्वमपां स्थानं तेजश्च त्वं समिरणः ।
आकाशस्त्वं त्वामियन्ते विभूतिर्वाप्य तिष्ठति ॥ 31.433 ॥

त्वमेव भास्करो भूत्वा विश्वं तपसि विष्टपम् ।
आह्लादयसि तद्भूयस्सोमो भूत्वाकृपा 197 निधिः ॥ 31.434 ॥

सत्वरूपस्य ते रूपे गुणावन्यो रजस्तमः ।
198 शुक्लरूपे यथा रूपे शुक्लरूपस्य वस्तुनः ॥ 31.435 ॥

199 त्वां सृष्ट्वा भगवानादौ 200 भङ्त्क्वा तैर्हेतुभिः पुनः ।
त्वां स्मृत्वा सत्तमं पश्चात्पुमानेति 201 त्वदात्मताम् ॥ 31.436 ॥

वैभवे निजेनैव भिभ्राणेत्वयि विष्टपम् ।
202 पितामहस्सुखं शेषे शेषेऽशेषजगत्पतिः ॥ 31.437 ॥

ऋग्भिः प्रातस्तुवन्ति त्वां यजुर्भिर्मध्यमेदिने ।
सायाह्ने सामभिः पुण्यैस्सूर्यात्मानं द्विजातयः ॥ 31.438 ॥

प्रवृत्तिहेतुं विश्वस्य त्वामेव प्रकृतिं विदुः ।
पुमांसमप्युदासीनं तत्साक्षिणमकल्मषम् ॥ 31.439 ॥

न किङ्चिदभि 203 रूपं यद्विश्वं ते विष्टवं पुनः ।
नास्तिते नामधेयं चत्वं नामाग्निं सुहृद्विदः ॥ 31.440 ॥

सङ्ख्या नास्ति गुणानां ते तेजसामपि भास्वतः ।
षड्गुणा इति उक्तत्वात्प्रमेयादीन् प्रचक्षते ॥ 31.441 ॥

शक्नोषि बुध्यसे विश्वं भिभर्ति नविकारयम् । ?

ईशिषे द्विषतो हंसि त्वमेव भुवनत्रयम् ॥ 31.442 ॥

हितैषी त्वं यथा स्वामिन् भक्तानां गतपाप्मनाम् ।
तथा च बान्धपास्तेषां साक्षादात्माहिकं बहु ॥ 31.443 ॥

204 त्वदानिनव ? सिन्धूनां दीधितीनामिवांशुमान् ।
स्वामिन्नाम्नायमूलानां विद्यानां प्रभवो भवान् ॥ 31.444 ॥

न तु तिष्ठन्ति शास्त्राणि बहुनि कथयन्नपि ।
न च त्वद्भक्तिसाराणां कल्याणानि विचिन्तयन् ॥ 31.445 ॥

भवेऽस्मिन् दुः खबहुले त्वामाहुर्योगिनां गतिम् ।
अपां शिवानामाधारमध्वगानां विवासिनाम् ॥ 31.446 ॥

धन्यं तव प्रदेशेषु गत्यन्तरमपश्यताम् ।
निर्वापयसि नोचेच्च त्वं कटाक्षसुधारसैः ॥ 31.447 ॥

दुःखदावाग्नि भिर्दग्धा जन्तवस्तं महीमयाः ।
विशालवक्षसं श्यामं पुण्डरीकनिभेक्षणम् ॥ 31.448 ॥

सालाकारचतुर्बाहुं त्वा महं खरणं व्रजे ।
चक्रवाक इवादित्यं चातको वारिदं यथा ॥ 31.449 ॥

चकोरा इव शीतांशु मार्तस्त्वामहयाश्रये ।
एतत्पठति यस्तोत्रं श्रुतिभिस्संस्थितं 205 त्विदम् ॥ 31.450 ॥

प्रीयते तस्य भगवान् सेनानीरविलम्बितम् ।
दद्याच्च सम्पदस्सर्वास्तस्मैभक्ताय दुर्लभाः ॥ 31.451 ॥

इति श्रीपाङ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे 206 किरीटादिमन्द्रोद्धारणं नाम एकत्रिंशोऽध्यायः.


  1. चेदस्त्यनुग्रहः. ↩︎

  2. पुरम्. ↩︎

  3. महामायां ध्वजं तथा. ↩︎

  4. वह्निवक्त्रम्. विघ्नं दान्तम्. ↩︎

  5. उपेन्द्रं. ↩︎

  6. स्पर्शनामानमादिदेवं सरोरुहम्. ↩︎

  7. पंचमं. ↩︎

  8. उद्धनं. ↩︎

  9. महाभुजम् । ↩︎

  10. विजयं सदागतिं. ↩︎

  11. इतमर्धं क्वचिदधिकमस्ति. ↩︎

  12. कलशं. ↩︎

  13. मारुतं. ↩︎

  14. मधुं यमं. ↩︎

  15. च्चरेत्. ↩︎

  16. बन्दुं मन्दरं मधुवि. ↩︎

  17. इतमर्धं क्वचिन्नास्ति. ↩︎

  18. ग्निमा धवौ. ↩︎

  19. सुन्दरौ । रोदनं पुलहम्. ↩︎

  20. खड्गं च रोधनम्. ↩︎

  21. चाक्षं द्वि. ↩︎

  22. वैधरमचां. ↩︎

  23. म्मतिश्च. ↩︎

  24. विक्रमं सूक्ष्मदृष्टि च. ↩︎

  25. प्रपूर्नं च. ↩︎

  26. प्रथमा. ↩︎

  27. भवस्वामि मुनिश्छन्दस्स्या दुष्णिक्साच. ↩︎

  28. रिशैलाभ्यां. ↩︎

  29. चांदिमं तथा. ↩︎

  30. पंच. ↩︎

  31. विजयं त्वथ. इदमेकं पद्यं क्वचिन्नास्ति. ↩︎

  32. वाङ्मुखम्. ↩︎

  33. ब्रह्म. ↩︎

  34. नखशीर्षनम्. ↩︎

  35. ब्रह्म. ↩︎

  36. पूर्णवर्णाभं फट्कारान्तं ठठान्तकम् ॥ ↩︎

  37. बहुमूलम्. ↩︎

  38. मन्त्रराजं सुर्शनम्. ↩︎

  39. हस्तं चादिदेवं. ↩︎

  40. जपेत्. ↩︎

  41. संज्ञितम्. ↩︎

  42. मवाङ्मुखं. ↩︎

  43. द्वितीयम्. ↩︎

  44. दरं द्विः. ↩︎

  45. शोभनं. ↩︎

  46. नत्यन्तं. ↩︎

  47. अत्रिः. ↩︎

  48. मन्त्रस्या. ↩︎

  49. निधि. ↩︎

  50. कृशागमम्. ↩︎

  51. उदयं. ↩︎

  52. दरत्रयसमन्वितः. ↩︎

  53. माधनम्. ↩︎

  54. ककुभाह्वयं. ↩︎

  55. आदिदेवं. ↩︎

  56. जननं. ↩︎

  57. गोधनं. ↩︎

  58. मादितः. ↩︎

  59. षष्टिं. ↩︎

  60. चादि. ↩︎

  61. धान्तम्. ↩︎

  62. गोपनं. ↩︎

  63. चेन्दुम्. ↩︎

  64. यान्तमचां द्वितीयम्. ↩︎

  65. त्रिं च. ↩︎

  66. विक्रमं चान्यं. ↩︎

  67. सस्तकम्. ↩︎

  68. मन्दरं वैधरद्वयम् ॥ ↩︎

  69. यान्तार्ण शिरसम्. ↩︎

  70. भुवनम्. ↩︎

  71. गोपनम्. ↩︎

  72. मत्यन्तं. ↩︎

  73. तथोदयम्. ↩︎

  74. पवनं. ↩︎

  75. स्यात्सुदर्शनः. ↩︎

  76. दृढमा. ↩︎

  77. परं यान्तं च - परं वामनं. ↩︎

  78. जन्मध्वंसं. ↩︎

  79. गोपन. ↩︎

  80. बन्धुसप्तकम्. ↩︎

  81. गोधनं वैधरं ध्वजम्. ↩︎

  82. च प्रसाधनम्. ↩︎

  83. सुरादिमत्. ↩︎

  84. शोभनौ. ↩︎

  85. क्रोधरूपम्. ↩︎

  86. गोपतिम्. ↩︎

  87. मलयं. ↩︎

  88. शंखिनम्. ↩︎

  89. बाहुं समन्दरम्. ↩︎

  90. गोपतिम्. ↩︎

  91. मुग्रं चैन यथापुरम् ॥ लक्ष. ↩︎

  92. चानिलं तथा. ↩︎

  93. शर्वविक्रमौ. ↩︎

  94. करालम्' इत्यारभ्य विधातारम्’ इत्यन्तं क्वचिन्नास्ति. ↩︎

  95. शङ्खं पीतमवाङ्मुखं. ↩︎

  96. भूधर. ↩︎

  97. ऋतधाम च धाम च. ↩︎

  98. गदध्वंसं. ↩︎

  99. बन्धूहम्. ↩︎

  100. छलि. ↩︎

  101. द्वितीयकम्. ↩︎

  102. दृष्टिद्वयं यान्तम्. ↩︎

  103. सप्त. ↩︎

  104. श्रीद्विज. श्रीबीजद्वितियं. ↩︎

  105. निगमादिं. ↩︎

  106. गुहाश्रयम्. ↩︎

  107. मनलं. ↩︎

  108. मरणा. ↩︎

  109. मुसलं. ↩︎

  110. सुखम्. ↩︎

  111. मृगेशं. ↩︎

  112. मेकादश. ↩︎

  113. कमलम्. ↩︎

  114. वारणानन. ↩︎

  115. अनलं मानुषेशं च. ↩︎

  116. जलजं. ↩︎

  117. कोशाष्टकेपि त्रुटिः. क्वचित् यथा पाङ्त्काः पाठः. ↩︎

  118. करिवक्त्रं. ↩︎

  119. भद्रहस्तं पुण्यं. ↩︎

  120. तुष्टिं च. ↩︎

  121. रसं—शरो. ↩︎

  122. पुलहद्वय. ↩︎

  123. पावनं. ↩︎

  124. गोपती । गोपतिम्. ↩︎

  125. ब्रह्म. ↩︎

  126. वामनं. ↩︎

  127. हाराद्यङ्गदनिर्घोषगम्भिर भयद. ↩︎

  128. मनखदम्भोलिनिर्मितौ । विन्यस्त. ↩︎

  129. द्धेनं जपेन्मन्त्रं. ↩︎

  130. कमलम्. ↩︎

  131. पंचमम्. ↩︎

  132. सुमुखम्. ↩︎

  133. जलजं. ↩︎

  134. गतिर्न. ↩︎

  135. चन्दो देवी. ↩︎

  136. चोद्गीथं. ↩︎

  137. विजयं तथा. ↩︎

  138. हुतान्तिमम्. ↩︎

  139. जप. ↩︎

  140. गजास्यात्रिसरोजानि. ↩︎

  141. माधवौ. ↩︎

  142. “पवित्रम्” इत्यरभ्य उत्तरत्र. " अतो वक्ष्येमनुम्" इत्यन्तं क्वचित्कोशे गलितम्. ↩︎

  143. कथयिष्ये. ↩︎

  144. अष्टा. ↩︎

  145. ऋणानां विषये सुराणां विषये. ↩︎

  146. स्फुटमुष्ट्यादि. ↩︎

  147. मन्त्रवित् । इत्थं. ↩︎

  148. केशनं. ↩︎

  149. श्रीधरं च. ↩︎

  150. वैधरं. ↩︎

  151. द्वितीय. ↩︎

  152. न्तर. ↩︎

  153. वह्नि. ↩︎

  154. सत्यन्तादि. ↩︎

  155. पावकस्सौर इति. ↩︎

  156. वह्निं. ↩︎

  157. धन्यं. ↩︎

  158. द्वित्रिरुच्चार्य. ↩︎

  159. पुलहं. ↩︎

  160. पुष्टिबीजाद्यशशिनो. ↩︎

  161. मारुतौ. ↩︎

  162. मेघ. ↩︎

  163. येनैष. ↩︎

  164. पक्षिराज इति साधु. ↩︎

  165. विधेस्तथा. ↩︎

  166. भद्र. ↩︎

  167. ओणपं. ↩︎

  168. दृशं. ↩︎

  169. निरीक्ष्यान्तः. ↩︎

  170. कर्तारिं कल्पितोत्कटिसाधनम्. ↩︎

  171. भवनं भीम. घनगम्भीर, इति स्यात्. ↩︎

  172. तं नव. ↩︎

  173. एव. ↩︎

  174. सुभगं. ↩︎

  175. वैधरं गोपनं तथा. ↩︎

  176. बहुषुकोशेषु त्रुटिर्दृश्यते. क्वचित् पाठान्तरमस्ति. यथा—खड्गहस्तमचामादिं गोपनं वैधरं तथा. ↩︎

  177. यान्तं. ↩︎

  178. मन्त्रराजं. ↩︎

  179. माधवा. ↩︎

  180. माधव. ↩︎

  181. कतृतीयं. ↩︎

  182. चद्विः. ↩︎

  183. माधवम्. ↩︎

  184. मृतम्. ↩︎

  185. चतुर्थ्यन्तं. ↩︎

  186. मयमर्धं. ↩︎

  187. मणिपुत्रम्. ↩︎

  188. माधरं. ↩︎

  189. कालान्तम्. ↩︎

  190. द्विर्वसुं तथा. ↩︎

  191. काङ्क्षिणः. ↩︎

  192. तेनाद्यम्. ↩︎

  193. नेमो नुत्युभयानपि. ↩︎

  194. नादिर्न. ↩︎

  195. विविधाय च. ↩︎

  196. विश्वं. ↩︎

  197. निधे. ↩︎

  198. कृष्ण. ↩︎

  199. त्वां श्रुत्वा. ↩︎

  200. भुक्त्वा. ↩︎

  201. `त्वमात्मवान्' ↩︎

  202. वीत भार. ↩︎

  203. रूपेण. ↩︎

  204. जलामामिन सिन्दुर्वै. ↩︎

  205. स्थिरम्. ↩︎

  206. “विष्वक्सेनोत्पत्ति किरीटादि” इति क्वचित्पाठः. विघ्नराजो त्पत्ति किरीटादि मन्द्रोद्धारो नाम." इति साधु. ↩︎