मुद्राविधिः
ब्रह्मा—
कीदृशी भगवन्मूद्रा तद्भेदाश्चापि कीदृशाः ।
प्रयोजनं वा किं तस्याः कथ्यतां तदशेषतः ॥ 22.1 ॥
मुद्रानिरुक्तिः
श्रीभगवान्.
अङ्गुलीरचना 1 भेदो मुद्रायस्मात्प्रदर्शितात् ।
2 हिंसकानामशेषाणां मुदं द्रावयति क्षणात् ॥ 22.2 ॥
ततो मुद्रा निरसनं तेषां तस्याः प्रयोजनम् ।
प्रीणनं चापि देवानां कर्मणा सोपिदर्शितः ॥ 22.3 ॥
मुद्रापूर्वविधिः
प्रयोक्तव्यश्च रहिसि न बहिर्जनसंसदि ।
मन्त्रमण्डलमुद्राणां गुप्तिरेषा सनातनी ॥ 22.4 ॥
गन्धलिप्तौ करौ कृत्वा मुद्रादर्शनमाचरेत् ।
हृदयमुद्रा
अनामि कामध्यमयोः प्रवेश्याङ्गुष्ठमायतम् ॥ 22.5 ॥
विधाय मुष्टिं हृदये न्यसेद्धृदयमुद्रिका ।
शीर्षमुद्रा
सैषा मुष्टिमधो बध्वा स्तापयित्वा च मूर्धनि ॥ 22.6 ॥
अङ्गुष्ठाग्रेण हननं तर्जन्या शीर्षमुद्रिका ।
शिखामुद्रा
उर्ध्वाङ्गुष्ठं धृढं मुष्टिं बध्वान्यस्येच्छिखापदे ॥ 22.7 ॥
शिखामुद्रेयमुदिता
वर्ममुद्रातु कथ्यते ।
कवचमुद्रा
प्रवेश्याभ्यन्तरांगुष्टं बध्वा मुष्टिप्रवेशनम् ॥ 22.8 ॥
उन्नम्यकिञ्चिदग्रे च विततान्तेन मुष्टिना ।
3 भावयेद्वर्मणो बन्धं सैषा कवचमुद्रिका ॥ 22.9 ॥
अस्त्रमुद्रा
4 तर्जन्यंगुष्ठसिरसि स्फोटयेच्चक्रवत् 5 स्मरन् ।
दिक्षु सर्वासु शेषाभिर्मुष्टिं बध्वा चतुर्मुख ॥ 22.10 ॥
सैषास्त्रमुद्रा विज्ञाया
नेत्रमुद्रा
शिखामुद्रामधोमुखीम् ।
विन्यनेत्तां भ्रुवोर्मध्ये नेत्रमुद्रेयमीरिता ॥ 22.11 ॥
षडङ्गमुद्रास्वेतानु हस्तस्सर्वत्र दक्षिणः ।
अग्नि प्राकारमुद्रा
कनिष्ठादित्रिभिर्बध्वा मुष्टिं साङ्गुष्ठमुन्न ताम् ॥ 22.12 ॥
विधाय तर्जनीं तेन भ्रामयेदाशु चक्रवत् ।
अग्नि प्राकारमुद्रेयं 6 तयैवात्माभिरक्षणम् ॥ 22.13 ॥
योगमुद्रा
नाभेरधस्ताद्विन्यस्य 7 सव्यं करतलं पुनः ।
उत्तानमितरं तस्य विन्यसेदुपरी 8 दृशी ॥ 22.14 ॥
योगमुद्रा
योगसम्पुटमुद्रा
9 करतलं सव्यं नाभेरधस्ततः ।
अवाङ्मुखं तदुपरि 10 सव्येकरतलं पुनः ॥ 22.15 ॥
समाङ्गुष्ठं विरचयेद्योगसम्पुटमुद्रिका ।
उक्तयोर्मुद्रयोर्विनियोगः
योगाभ्यासे च तत्त्वानां संहारोत्पादनेपि च ॥ 22.16 ॥
मुद्राद्वयमिदं ब्रह्मन्कथितं योगिनां हितम् ।
कुम्भमुद्रा
योगसंपुट 11 मुद्रेयमुच्चिता घटवत्कृता ॥ 22.17 ॥
12 ऊर्ध्वं स्यात्कुम्भमुद्रैषातया स्नानं समाचरेत् ।
संहारमुद्रा
तर्जन्या नामिकाग्रं तु विष्टयित्वा क्रमेण तत् ॥ 22.18 ॥
तथाङ्गुष्ठकनिष्ठौ तु ज्ञेया संहारमुद्रिका ।
एतस्या विनियोगः
तत्वानां सहृतौ चैव देवतोद्वासने तथा ॥ 22.19 ॥
एषा मुद्रा प्रयोक्तव्या सर्वकर्मसु सर्वदा ।
सृष्टिमुद्रा
संहताभि13 श्च तिसृभिरङ्गुलीभिश्चसंगतिः ॥ 22.20 ॥
विमुक्ततर्जनी भूयस्सृष्टि मुद्रेति कीर्तिता ।
एतद्विनियोगः
आवाहने 14 तत्त्वसृष्टौ मुद्रैषा परिकीर्तिता ॥ 22.21 ॥
तत्त्वमुद्रा
अङ्गुष्ठतर्जनीभ्यां तु संयोगस्तत्वमुद्रिका ।
तत्वन्यसनकाले च मुद्रैषा 15 परिकीर्तिता ॥ 22.22 ॥
सैवज्ञानमुद्रा
ज्ञानमुद्रा 16 पि सैवैषा स्यादज्ञानतमोपहा ।
न्यासमुद्रा
ऊर्ध्वयोः करयोर्मध्यं मध्यमाभ्यां तु स्स्पृशेत् ॥ 22.23 ॥
उत्तानितौ करौ कृद्वा न्यास 17 मुद्रा निगद्यते ।
देवात्मदेहयोर्मन्त्रं न्यासमुद्रेयमीरिता ॥ 22.24 ॥
जपमुद्रा
अङ्गुष्ठाभ्यां तु करयोस्तर्जन्योरुभयोरपि ।
मध्यमाभ्यां स्पृशेदन्यां 18 विस्तृतानि यथा तथा ॥ 22.25 ॥
जपमुद्रेति विज्ञेया जपकाले प्रदर्शयेत् ।
ब्रह्ममुद्रा
अङ्गुलीभिस्समस्ताभिर्दक्षिणेतरहस्तयोः ॥ 22.26 ॥
संपुटीकरणं ब्रह्ममुद्रा संशब्दिता बुधैः ।
विष्णुमुद्रा
अङ्गुष्ठे द्वे कनिष्ठे द्वे तथास्यात्तर्जनी द्वयो ॥ 22.27 ॥
19 सहयुक्ताग्रतश्शिष्टा विष्णुमुद्रेति कीर्तिता ।
रुद्रमुद्रा
सा चैव शेषिताङ्गुष्ठासमस्तेन परस्परम् ॥ 22.28 ॥
उभयाङ्गुष्ठमुद्रा सा रुद्रस्य कथिता तव ।
अभिवादनमुद्रा
श्रोत्रे पिधाय पाणिभ्यां दण्डपद्दक्षिणं करम् ॥ 22.29 ॥
प्रसारयेद्गुरूणां तु अभिवादनकर्मणि ।
विष्णु राजमुद्रा
20 सर्वहस्ताङ्गुलीस्सव्यकर्णेन्यस्य तथेतरम् ॥ 22.30 ॥
प्रसरेद्विघ्नराजस्य मुद्रा विघ्नविनाशिनी ।
भागवतमुद्रा
अन्तस्तु तर्जनीयुग्मं संहताङ्गुष्ठकद्वयम् ॥ 22.31 ॥
मुद्रा भागवती सास्यात्
वराहामुद्रा
करयुग्मं तु सम्पुटे ।
21 कृते वराहमुद्रा सासर्वसिद्धिकरी शुभा ॥ 22.32 ॥
गुरुपङ्क्तिक्रमे ब्रह्मन् 22 सैषामुद्रा प्रदर्शिता ।
दहनमुद्रा
अपसव्ये करतले संस्मरेद्रक्तपङ्कजम् ॥ 22.33 ॥
तन्मध्ये चिन्तयेदग्निं त्रिकोणं तेससां निधिम् ।
अवाङ्मुखं करतलं कृत्वा द्रव्योपरि न्यसेत् ॥ 22.34 ॥
ज्ञेया दहनमुद्रैषा द्रव्यशुद्धि 23 प्रदा सदा ।
अप्यायनमुद्रा
सव्ये करतले श्वेतपङ्कजं षोडशच्छदम् ॥ 22.35 ॥
कलाषोडश 24 संयुक्तं शशिनं पङ्कजासन ।
तन्मध्येचिन्तयित्वातु स्रावितं चामृतं स्मरेत् ॥ 22.36 ॥
तेनामृतेन तद्भस्म क्षालितं तूत्थितं स्मरेत् ।
आप्यायनन्य मुद्रैषा कथिता कमलासन ॥ 22.37 ॥
सुरभिमुद्रा
अंगुष्ठे द्वे कनिष्ठे द्वे तथास्यात्तर्जनी 25 द्वयोः ।
शिष्टं प्रसारयेद्ब्रह्मन्नंगुलानि करद्वये ॥ 22.38 ॥
मध्यमां दक्षिणकरेऽनामिकां च तथेतरे ।
संहृत्य प्रसरेच्छेषं करयोरुभयोरपि ॥ 22.39 ॥
ज्ञेया सुरभिमुद्रा 26 सा याग द्रव्यविशोधिनी ।
आवाहनमुद्रा
हस्ताभ्यामञ्जलिं कृत्वा ईषद्विकसितं स्फुटम् ॥ 22.40 ॥
अवाहनस्य मुद्रैषा दर्शनात्स 27न्निधिं भजेत् ।
प्रणाममुद्रा
हृदये शिरसि द्वेपि सम्पुटाञ्जलिरूर्ध्वागा ॥ 22.41 ॥
प्रणाममुद्रासाज्ञेया क्षिप्रं देवप्रसादिनी ।
तस्याविनियोगः
सा ज्ञेया वासुदेवादिमूर्तिनां कमलासन ॥ 22.42 ॥
चतुर्विंशतिमूर्तीनां मीनादीनां तथैव च ।
मुद्रैषा चा न्यमूर्तिनां कथिता कमलासन ॥ 22.43 ॥
पद्ममुद्रा
प्रसार्यकरजान् सर्वान् मणिबन्धौ समेत्य तौ ।
अन्तः प्रविश्य चांगुष्ठौ तयोः पृष्ठमनुस्पृशेत् ॥ 22.44 ॥
प्रसारयेत्पद्ममुद्रा मासने 28 तु प्रदर्शयेत् ।
कमलमुद्रा
श्रियादीनां च सर्वासां देवीनां चतुरासन ॥ 22.45 ॥
प्रोक्ता कमलमुद्रा 29 सा सर्वकामफलप्रदा ।
शङ्खमुद्रा
निबध्य दक्षिणांगुष्ठं वामहस्तस्य मुष्टिगम् ॥ 22.46 ॥
कृत्वा चांगुष्ठतर्जिन्यौ संयुक्ते प्रसृते समे ।
30 त्रिप्रस्तु दक्षिणन्यासा बध्नी युर्मुष्टिमूर्ध्वगाः ॥ 22.47 ॥
शङ्खमुद्रेयमुदिता ज्ञानदा मोक्षदाऽचिरात् ।
चक्रमुद्रा
मणिबन्धसमौ हस्तौ तिर्यक्सं 31 भ्राम्य च क्रमात् ॥ 22.48 ॥
पर्यायेण प्रयोक्तक्या चक्रमुद्रा महोदया ।
गदामुद्रा
मुष्ठिं कृत्वा तु हस्ताभ्यामंगुष्ठौ 32 विनतावुभौ ॥ 22.49 ॥
मध्यमांगुलियुग्मं तु 33 ऋजुमूर्ध्वं प्रसारयेत् ।
शेषाभिरंगुलीभिस्तु बन्धयेयुः परस्परम् ॥ 22.50 ॥
संश्लिष्टौ कूर्परौ द्वौ तु गदामुद्रेयमीरिता ।
चापमुद्रा
तर्जन्यग्रं मध्यमया संस्पृशे 34 च्चापमुद्रिका ॥ 22.51 ॥
मुसलमुद्रा
मुष्टिं कृत्वा वामहस्त मंगुष्ठमृजुमूर्ध्वतः ।
अपसव्यकरेणै तदंगुष्ठं तु बन्धयेत् ॥ 22.52 ॥
प्रसार्य दक्षिणांगुष्ठं ज्ञेया मुसलमुद्रिका ।
खड्गमुद्रा
कनिष्ठांगुलिपूर्वं तु संहृत्यांगुष्ठकेन 35 तु ॥ 22.53 ॥
निबध्य तर्जनीं भूयस्तदग्रं नतमेव च ।
खड्गमुद्रा तुसा ज्ञेया सर्वदुष्टभयङ्करी ॥ 22.54 ॥
वनमूलामुद्रा
हस्ताभ्यां लम्बयेद्ब्रह्मन्नंगुल्यग्रैः परस्परम् ।
बन्धयेद्वन 36 माला स्यादंगुष्ठौ द्वौ तु संहरेत् ॥ 22.55 ॥
अञ्जलिमुद्रा
आखण्डलादिदेवानां मुद्रा चाञ्जलिसंज्ञिता ।
गरुडमुद्रा
उभौ करतले पृष्ठौ संश्लिष्टौ तु कनिष्ठकौ ॥ 22.56 ॥
बन्धयेत्तर्जनीयुग्मं प्रसरेत्तुण्डवत्क्रमात् ।
अंगुष्ठौ द्वौ 37 पादयुग्म मधस्ताल्लम्बयेत्क्रमत् ॥ 22.57 ॥
मध्यमानामिकाभ्यां तु करयोरुभयोरपि ।
पक्षवच्चलनं कुर्याज्ज्ञया गरुडमुद्रिका ॥ 22.58 ॥
विष्टक्सेनमुद्रा
कनिष्ठादित्रयं ब्रह्मन् संहृत्यागुष्ठकेन च ।
निबध्य तर्जनीं भूयो निष्वक्सेनस्य मुद्रिका ॥ 22.59 ॥
अनन्तमुद्रा
प्रसार्य करजान् सर्वान् विरलानूर्ध्वगामिनः ।
कृत्वाहस्तस्य चायामं तदग्रान् कुञ्चयेत्क्रमात् ॥ 22.60 ॥
फणिफणाग्रसदृशाज्ञेयाऽनन्तस्य मुद्रिका ।
बलिमुद्रा
चण्डादीनां भ वेन्मुष्टिमुद्रैषा बलिमुद्रिका ॥ 22.61 ॥
अस्त्रमुद्रा
अङ्गुष्ठानामिकाभ्यांतु 38 तथा स्यादस्त्रमुद्रिका ।
मुष्टिमुद्रा
मुष्टिमुद्रा तु मुष्टिस्स्यादंगुष्ठेन तु वेष्टिता ॥ 22.62 ॥
ज्ञानमुद्रा
ज्ञानमुद्रेति विज्ञेया सैव मुक्तकनिष्ठिका ।
गन्धमुद्रा
गन्धमुद्रेति विज्ञेया विमुक्तानामिका च सा ॥ 22.63 ॥
पुष्पामुद्रा
पुष्पमुद्रेति विज्ञेया विमुक्ता मध्यमा तथा ।
यज्ञोपवीतमुद्रा
मध्यमाङ्गुष्ठशिरसि 39 सङ्गतिर्ह्यग्रपर्वणा ॥ 22.64 ॥
यज्ञोपवीतमुद्रा स्या
आकल्पमुद्रा
दंगुष्ठेन कनिष्ठिका ।
आकल्पमुद्रिका ज्ञेया विष्णोः प्रीतिकरी शुभा ॥ 22.65 ॥
धूपमुद्रा
40 संहृताग्राङ्गुलीनां तु कृत्वा व्यतिकराङ्गुलीः ।
सहैवोर्ध्वीकृतांगुष्ठौ कराभ्यां 41 धूपमुद्रिका ॥ 22.66 ॥
दीपमुद्रा
ऊर्ध्वंतु मध्यमां कृत्वा संहृत्यांगुष्ठमेव च ।
तर्जन्या नामिकाभ्यां तु संहृत्य तु कनिष्ठिकाम् ॥ 22.67 ॥
तेनैव वामहस्तेन दक्षिणेन कृता 42 तु या ।
दीपमुद्रेति सा प्रोक्ता देवदेव प्रयाधिका ॥ 22.68 ॥
अन्येषामुपचाराणां मुद्रा स
-
भेदा मुद्रा यस्मात्प्रदर्शिताः. ↩︎
-
साङ्गुलीनामशेषाणां मुद्रा वारयुति क्षणात्. ↩︎
-
हरयेद्वर्मणो. ↩︎
-
तर्जन्याङ्गुष्ठशिरसा. ↩︎
-
क्रमात्. ↩︎
-
ताभि रात्मा. ↩︎
-
सर्वं. ↩︎
-
शम्. ↩︎
-
करतले सर्वं. ↩︎
-
सर्वं. ↩︎
-
मुद्रैवच्छिद्रिता—मुद्रेयं मुद्रिता. ↩︎
-
ऊर्ध्वाभ्यां स्यात्कुम्भमुष्टेः कुम्भ. ↩︎
-
श्चतसृभिः. ↩︎
-
च सृष्टौ च. ↩︎
-
समुदाहृता. ↩︎
-
फलैस्सैषा. ↩︎
-
मुद्रेति कथ्यते. ↩︎
-
द्विसृताहि र्यथा. ↩︎
-
सङ्गयुक्ताग्रगाः. ↩︎
-
सव्यहस्तांगुलीस्सव्य. ↩︎
-
कृत्वा. ↩︎
-
मुद्रास्सर्वाः प्रदर्शिताः. सर्वकर्मप्रदर्शितम्. ↩︎
-
प्रदायिनी. ↩︎
-
सम्पूर्णम्. ↩︎
-
द्वयम्. ↩︎
-
स्यात्. ↩︎
-
सन्निधिर्भवेत्. ↩︎
-
सम्प्र. ↩︎
-
स्यात्सर्व. ↩︎
-
तिस्रस्तु दक्षिणस्यान्याम्. ↩︎
-
भाव्य चक्रवत् ↩︎
-
वितता. ↩︎
-
दर्वीकृत्य दीर्घाकृत्य. ↩︎
-
धनु. ↩︎
-
च. ↩︎
-
मामाया अङ्गुष्ठौ. ↩︎
-
पदे युग्मे. ↩︎
-
तथा स्याद्वक्त्र–द्वस्त्र. ↩︎
-
सङ्गताभ्यांतु. ↩︎
-
संशृता. ↩︎
-
धूम. ↩︎
-
तथा. ↩︎