०६

पुरुषसूक्तन्यासः

ब्रह्मा :—

सूक्तस्याङ्गेषु भगवन् पौरुषस्य कथं भवेत् ।
न्यासः कथं वा तेन त्वामर्चयामि यथा मम ॥ 6.1 ॥

पृच्छत स्संशयानस्य गृहार्चन 1 विधिक्रमः ।
याथातथ्येन वक्तव्योमयि चेदस्त्यनुग्रहः ॥ 6.2 ॥

श्रीभगवान् :—

छन्दोऽनुष्टु बृषि स्तस्य वासुदेवस्स देवता ।
मूर्ध्निफाले नयनयो र्नासिकायां तथा मुखे ॥ 6.3 ॥

गले भा ह्वोश्च हृदये नाभावङ्गे च मेहने ।
ऊर्वोश्चरणयोर्न्यानः प्रथमादि ऋचां क्रमात् ॥ 6.4 ॥

ऋचामावाहनादौ विनियोगः

आद्ययाऽवाहयेद्देव मासनं च द्वितीयया ।
पाद्यं तृतीयया चार्घ्यं चतुर्थ्या वितरेदृचा ॥ 6.5 ॥

पङ्चम्याचमनं स्नानं षष्ठ्या सप्तऋचाम्बरम् ।
उपवीत मृचाष्टम्या नवम्यागन्धेलेपनम् ॥ 6.6 ॥

पुष्पं दशम्येकादश्या द्वादश्या धूपदीपकौ ।
निवेदनं त्रयोदश्या चतुर्दश्या नमस्कृतिः ॥ 6.7 ॥

प्रदक्षिणं पङ्चदश्या षोडश्योद्वासनं हरेः ।

होमद्रव्याणि

समिधन्नाज्य होमश्च प्रत्यृचं जातवेदसि ॥ 6.8 ॥

स्वगृहे पूजयेद्विष्णु शुचौ देसे गृहे क्वचित् ।

आवाहनाधार वस्तूनि

स्थले 2 रत्नमयस्थाने विमाने च तथाविधे ॥ 6.9 ॥

अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च ।

आवाहन प्रकारोपचारौ

पुष्पोदपात्रमादाय तिष्ठन्नावाहयेद्धरिम् ॥ 6.10 ॥

3 ओंभूरादि व्याहृतिभिः प्रत्येकं पुरुषोत्तमम् ।
व्यस्ताभिश्च समस्ताभिः वेदाद्येनासनं ततः ॥ 6.11 ॥

पात्रस्थमम्भस्सावित्र्या अभिमन्त्र्य पवित्रकम् ।
तदघ्यं विष्णुगायत्र्या दद्यात्त्रीणिपदेत्यृचा ॥ 6.12 ॥

पाद्यमाचमनीयं च प्रणवेन प्रकल्पयेत् ।
मन्त्रैस्स्नपनमब्लिङ्गैरङ्गं च विमृजेत्ततः ॥ 6.13 ॥

व्याहृत्याप्लोतवस्त्रेण जितन्त इति विद्यया ।
वासो 4 विद्यादिना दद्यादुपवीतं च लेपनम् ॥ 6.14 ॥

इदं विष्णुरिति प्रोच्यप्रणवेन प्रसाधनम् ।
तद्विष्णोरिति पुष्पाणि जितन्त इति धूपकम् ॥ 6.15 ॥

उद्दीप्यस्वेति दीपं च देवस्य त्वेति वै हविः ।
वासुदेदादिमन्त्रैश्च मत्स्याद्यैः केशवादिभिः ॥ 6.16 ॥

पुष्पाणि 5 दद्याद्ध्यात्वाचतांतां मूर्तिं यथायथम् ।

चतुर्मुखादीनां गृहेन स्वातन्त्य्रेणार्चनम्

चतुर्मुखादि देवानां परिवारतयार्चनम् ॥ 6.17 ॥

न स्वातन्त्र्येण यष्टव्यः वैष्णवेन गृहार्चने ।

जप्तव्यसूक्तानि

जपकाले नृसूक्तं वा द्वादशाक्षरमेव वा ॥ 6.18 ॥

अष्टाक्षरं वा यद्वान्यं मन्त्रं प्रणवमेव वा ।
जपेत्समाहितमना यद्वा त्रय्यन्त गोचरान् ॥ 6.19 ॥

गृहार्चने फलम्

यो नित्यं पूजयेद्विष्णुं गृहस्थो वेश्मनि स्वयम् ।
स नयेत्स्व कुलोद्भूतान् पुरुषानेकविंशतिम् ॥ 6.20 ॥

विष्णोः पदं वा सालोक्यं यद्वान्य दभिवाञ्छितम् ।

128 उपचाराणां नामानि

उपचारा हरेदद्य सपर्या विधिगोचराः ॥ 6.21 ॥

अष्टोत्तरशतं विंशच्छ्रुता ये मन्मुखोद्गताः ।

आवहनासनोपचाराः

अवहन नमस्कारौ प्रत्युत्थान मनन्तरम् ॥ 6.22 ॥

पुष्पाञ्जलि स्स्वागतोक्ति रासनं पादपीठिका ।
अर्घ्यं पाद्यं प्रतिग्राहः पाद्यप्लोताभि मर्शनम् ॥ 6.23 ॥

आलेपनं चरणयोश्च न्दनक्षोदवारिणा ।
अपामाचमनीयं तु प्रतिग्रहण दर्शनम् ॥ 6.24 ॥

उपस्पर्शन मालेपश्चन्द नाद्यम्बुचर्चया ।
पुष्पमाला धूपदानं मधुपर्क निवेदनम् ॥ 6.25 ॥

घनसारो नागवल्ली

स्नानासनोपचाराः

स्नानविष्टर गोचराः ।
पादुरे स्नानपीठं च स्नानशाटक मन्वतः ॥ 6.26 ॥

दन्तकाष्ठ मथादर्शो जिह्वानिर्लेखपट्टिका ।
ताम्बूलविटिका वस्त्रमपरार्धप्रसारितम् ॥ 6.27 ॥

अभ्यङ्गो मौलिमाला च तालवृन्तमनन्तरम् ।
चन्दनोद्वर्तनं तन्वा गन्धामलकवारि च ॥ 6.28 ॥

कङ्कतं कजनीस्नानं वस्त्रं गन्धानुलेपनम् ।
उत्तरीयं पवित्रं च नृत्तंगेय मनन्तरम् ॥ 6.29 ॥

वाद्यं दशशतैश्छिद्रैस्स्नानं धाराभि 6 रर्णसाम् ।
नीराजनं शिरःप्लोत मुष्णीषं प्लोतपाससा ॥ 6.30 ॥

अङ्गाभिमर्शनं वस्त्र मुपवीत मनन्तरम् ।
उत्तरीयं त्रिंशदेते कथिताः कमलासन ॥ 6.31 ॥

अलङ्कारासनोपचाराः

अलङ्कारासनस्थस्य हरेस्तत्काल गोचराः ।
उपचारा श्शिरस्त्राणं पीतकौशेय 7 वाससा ॥ 6.32 ॥

कर्पूर रजसा 8 ऽऽमौलि चापादान्त मनन्तरम् ।
कस्तूरिका मृगमदं चन्दनेनानुलेपनम् ॥ 6.33 ॥

व्यजनं चामरप्यूहौःकुङ्कु मेनानुलेपनम् ।
गन्धं च कृत्रिमा भूषा ब्रह्मसूत्र 9 मनन्तरम् ॥ 6.34 ॥

उत्तरीयं मौलिमाला भाहुमालाविलम्बनम् ।
मृत्स्नया 10 तिलकं कुर्यादञ्जनं च शलाकया ॥ 6.35 ॥

पुष्पावकिरणं ब्रह्मन् महादर्शप्रदर्शनम् ।
ताम्बूलिका धूपदीपौ शालितण्डुल 11 मात्रिका ॥ 6.36 ॥

स्वाध्यायाध्ययनं दानं नाट्यं वेणु निनादनम् ।
वीणादिवादनं पाठो मङ्गलाना मनन्तरम् ॥ 6.37 ॥

नीराजनं च पिण्डानां पङ्चानां क्षेपणं 12 दिशि ।

यात्रासनोपचाराः

यात्रासनोपचारास्तु हरेसत्त्काल गोचराः ॥ 6.38 ॥

उपानहौ चामराणि मुक्तातप निवारणम् ।
मयूरपिङ्छव्यजनं तालवृन्तं रथो गजः ॥ 6.39 ॥

अश्वश्च शिबिकायानं वैनते यध्वजोन्नतिः ।
क्रीडायष्टिश्च ताम्बूली क्रिडाफलसमृद्धयः ॥ 6.40 ॥

एवं पङ्चदश प्रोक्ता यात्रासनगताः 13 परम् ।

भोजनासनम्

भोजनासनमारूढे हरौ तत्कालगोचराः ॥ 6.41 ॥

मधुपर्कं च ताम्बूलं वीटिका मुखशाटिका ।
अर्हणाम्भः पायसान्नं मुद्गान्नं च गुलोदनम् ॥ 6.42 ॥

दध्योदनं पानकं च पानीयं हस्तशाटकम् ।
शुद्धिक्च करयो 14 रेलाचन्दनक्षोदवारिणा ॥ 6.43 ॥

सुखासीने च दाशार्हे चन्दनोदकचर्चया ।
अज्गेष्वालेपनं माल्यमपूव पृथुकास्तथा ॥ 6.44 ॥

सक्तनस्तिलपिण्डाश्च फलानि क्वथितं जलम् ।
नालिकेराम्बुदानं च ताम्बूलीदलवीटिका ॥ 6.45 ॥

प्रदक्षिण नमस्कारस्तु तिरात्म निवेदनम् ।
अर्घ्यमुद्वासनं चैते शतमष्ठा च विंशतिः ॥ 6.46 ॥

उपचारा हरेर्ब्रर्ह्म विस्तरेण प्रदर्शिताः ।

चतुष्षष्टि रुपचाराः

आपाहन नमस्कारौ सपर्यासन मन्वतः ॥ 6.47 ॥

पादपीठं तथैपार्घ्यं पाद्यनीर प्रतिग्रहः ।
पाद्यमाचमनीयाम्भः प्रतिग्रहणमेव च ॥ 6.48 ॥

अचामो मुखवासश्च पादुके स्नानविष्टरम् ।
स्नानशाटी दन्तकाष्ठं जिह्वानिर्लेखनं तथा ॥ 6.49 ॥

ताम्बूलाभ्यङ्जनं चैव व्यजनं चाङ्गपेषणम् ।
गन्धामलकजं स्नानं कङ्कतेन विशोधनम् ॥ 6.50 ॥

रजनीचर्चया स्नानमुत्तरीय परिष्कृतिः ।
वारिधारा सहस्रेण स्नानं नीराजनं तथा ॥ 6.51 ॥

प्लोताभिमर्शनं वासो ब्रह्मसूत्र 15 मनन्तरम् ।
उत्तरीय मलङ्कारविष्टरं केशशोषणम् ॥ 6.52 ॥

परिधानं दुकूलेन गन्धद्रव्यानु लेपनम् ।
व्यजनं भूषणं माला पुष्पाणां सयनाञ्जनम् ॥ 6.53 ॥

ताम्बूलं दर्पणं धूपदीपौ मात्रा 16 परिव्ययः ।
दानं नीराजनं च्छत्रमुपानट् चामरध्वजाः ॥ 6.54 ॥

वाहनं शिबिकायानं त्रयं क्रीडा फलं तथा ।
17 भोजन स्यासनप्राप्ति र्मधुपर्क निवेदनम् ॥ 6.55 ॥

अर्हणं प्रापणं 18 पानं पानीयं सुखविष्टरम् ।
निवेदन मपूपादे स्ताम्बूली स्तोत्र शंसनम् ॥ 6.56 ॥

विसर्जनमिति ब्रह्मन् षष्टिश्च चतुरुत्तरा ।

द्वात्रिंशदुपचाराः

उपचारानथो पक्ष्ये द्वात्रिं शत्तुयथातथम् ॥ 6.57 ॥

आवहनासने पश्चादर्घ्यं पाद्य मन न्तरम् ।
आचामो मुखवासश्च पादुके दन्तधावनम् ॥ 6.58 ॥

जिह्वानिर्लेखनं तेलं धात्र्यास्स्नानं हरिद्रया ।
19 पासश्चैपूपवीतं च गन्धालेपश्च भूषणम् ॥ 6.59 ॥

मालाऽञ्चनं तथादर्शदानां धूपश्चदीपिका ।
मात्रादानं ततश्छत्रं चामरं तूर्यघोषणम् ॥ 6.60 ॥

मधुपर्कार्हणं चैव निवेदन मनन्तरम् ।
भक्ष्यं तथा नागवल्ली विसर्जन 20 मथान्तिमम् ॥ 6.61 ॥

षोडशोपचाराः

उपचाराष्षोडश न्युरात्मनश्शक्त्यपेक्षया ।
आवहनासने पूर्वमर्घ्यं पाद्य मनन्तरम् ॥ 6.62 ॥

उपस्पर्शस्तथा स्नानं पस्त्रं यज्ञोप वीतकम् ।
गन्धालेपस्तथा भूषा माला धूपः प्रदीपिका ॥ 6.63 ॥

मधुपर्कं प्रापणं च विसर्जन मथान्तिमम् ।

आसन सामान्योपचाराः

आसनेषु च सर्वेषु पाद्यं पाद्य प्रतिग्रहः ॥ 6.64 ॥

पादप्लोत श्चरणयोर्गन्धा लेपश्चतुर्मुख ।
आचामश्च तदम्बूनां प्रतिग्रहण मिष्यते ॥ 6.65 ॥

पादविष्टर निषेदस्थानम्

भोज्ययात्रासने त्यक्त्वा कर्तव्यं पादविष्टरम् ।

मधुपर्कनिवेदनम्

उपक्रमोप रमयो र्मधुपर्क निवेदनम् ॥ 6.66 ॥

आचमन स्थानानि

भोजनान्तेच वस्त्रस्य परिधाने तथा प्लवे ।
जिह्वानिर्लेखनान्ते च सर्वत्रा चमनक्रिया ॥ 6.67 ॥

घन्टानादं विना निवेदनीयोपचाराः

निवेदनि च वस्त्राणां केशानामपि शोषणे ।
घन्टानादं विना धूपो

उपचारान्तरेषु घण्टाया अवश्यकता

न विनान्यत्र घण्टया ॥ 6.68 ॥

दीपोपचारे नै वेष्टं घण्टास्वनन मन्यथा ।
विभवानां क्षये स्थाने 21 स्याच्च पूजाऽसुरीकृता ॥ 6.69 ॥

निर्लेखनं रसज्ञाया दन्तकाष्ठं च निक्षिपेत् ।
उपस्पर्शन वारीणां प्रतिग्रहण भाजने ॥ 6.70 ॥

भक्षणाद्यन्न पानान्ते पाससा हस्तमार्जनम् ।
तथाञ्जने नयनयो र्मार्जनं पाससा भवेत् ॥ 6.71 ॥

अर्हणं भोजने दद्यान्न पानादौ कदा चन ।

अष्टाङ्गापाहनम्

परस्य सूक्ष्मस्य तथा स्थूलस्य तदनन्तरम् ॥ 6.72 ॥

चिन्ता सङ्क्रमणं तस्य बिम्बे प्रत्युद्गम स्तथा ।
स्वागतोक्तिर्नमस्कारस्सान्निध्य प्रार्थना तथा ॥ 6.73 ॥

इत्यावाहन मष्टाङ्गं परस्य परमात्मनः ।

रत्नादिक्षणिकान्तानि आवाहन योग्यद्रव्याणि

रत्नेषु स्फटिके स्वर्णे 22 रजते ताम्रकेऽपिवा ॥ 6.74 ॥

क्षणिके वार्चयेद्देव मावाह्य विधिपूर्वकम् ।

क्षणिक द्रव्य निरूपणम्

चक्राब्जमण्डलं कुम्भ स्सोदक स्सूत्रवेष्टनम् ॥ 6.75 ॥

बीजं पिष्टं तथैपान्नं फलं पुष्पं जलं तथा ।
गन्धं वेदिश्शकृत्कूर्चमित्यादि क्षणिकं मतम् ॥ 6.76 ॥

कुम्भनीराजनम्

आलये स्थापितं देवं सदा नीराजयेद्धरिम् ।
सम्पूर्ण मम्भसा कुम्भं हेमादिद्रव्य निर्मितम् ॥ 6.77 ॥

स्रग्विणं सापिधानं च मुखेऽश्वत्थ दलै र्युतम् ।
अक्षतैरर्चितं गन्धवारिणाभ्युक्षितं तथा ॥ 6.78 ॥

चतुष्टया ङ्गुलोत्सेधं दीपवर्ति विराजितम् ।
उच्चैरादाय हस्ताभ्यामापाद तलमस्तकम् ॥ 6.79 ॥

त्रिः परिभ्रम्य देवेशं बलिपीठे विनिक्षिपेत् ।
एवं नीराजनं घोरशान्त्यर्थं पुष्टिवर्धनम् ॥ 6.80 ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मे तन्त्रे चर्यापादे नृसूक्तोपचार नीराजन विधिर्नाम षष्ठ्योऽध्यायः.


  1. विधिःकथम् । त्वया तथ्येन. ↩︎

  2. रत्नमये ध्याते. ध्यात्वा. ↩︎

  3. ओंपूर्वादि ↩︎

  4. वेदादिना. ↩︎

  5. दत्वा. ↩︎

  6. रेव च. ↩︎

  7. धारणम्. ↩︎

  8. लेपमापाद तलमस्तकम्. ↩︎

  9. प्रकल्पनम्. ↩︎

  10. तूर्ध्वपुण्ड्राङ्कमञ्जनम्. तिलकं चोर्ध्वमञ्जनम्. इति च पाठौ ↩︎

  11. मात्रया ↩︎

  12. निशि. ↩︎

  13. परे. ↩︎

  14. रेनम्. ↩︎

  15. प्रकल्पनम्. ↩︎

  16. परिव्यथा. ↩︎

  17. भोजनासन सम्प्राप्तिः. ↩︎

  18. धाना. ↩︎

  19. वासश्चैवोत्तरीयं च गन्धालेपन भूषणम्. ↩︎

  20. मथाब्जज. ↩︎

  21. सार्चा पूजाZZसुरीकृता. ↩︎

  22. राजते ताम्रजे. ↩︎