पाद्मसंहितायाम्
एकत्रिंशोऽध्ययः
- प्रभादीनां प्रतिष्ठा विधिः *
श्रीभगवान्—
कालान्तरे प्रभादीनां प्रतिष्ठाविधिरुच्यते।
जलाधिवासाद्यखिलं कर्म कृत्वायथापुरम्॥ 31.1 ॥
ध्यानकाले तु संप्राप्ते ध्याये 1 देवं गुरुस्स्वयम्।
ज्वालामालासहप्राढ्यां विद्युत्सङ्घातसन्निभाम्॥ 31.2 ॥
प्रभां ध्यात्वास्पृशेत् शान्ति होमान्तेरहोमसर्पिषा।
प्रभाते मूलमन्त्रेण प्रोक्षयोत्कुम्भवारिणा॥ 31.3 ॥
मुहूर्ते योजयेच्चापि कारयेच्च महोत्सवम्।
दक्षिणा गुरवे देया यथाविभव 2 मानतः॥ 31.4 ॥
प्रभायां देवदेव्यादीन् योजयेदुक्तवर्त्म ना।
3 स तु सायुज्यमाप्नोति कामानपि यथेप्सितान्॥ 31.5 ॥
4 पीठं संस्थाप्य तत्रैव न्यस्येद्योगासनं गुरुः।
हुत्वामन्त्रैः क्रमात्फद्मस्थापने विधिरीदृशः॥ 31.6 ॥
योजये 5 च्चापि पीठादीन् तत्रस्थां समये गुरुः।
एवं पीठादि देवार्दं यः कल्पयति मानवः॥ 31.7 ॥
स प्रतिष्ठामवाप्नोति परत्रेह च शाश्वतीम्।
- घंटा प्रतिष्ठादि*
मण्टां च पञ्चगव्येन स्नापयित्वा यथोदितैः॥ 31.8 ॥
पञ्चवारुणिकैर्मन्त्रैर्नव ववस्त्रेण वेष्टयेत्।
स्थण्डिले शालिभारं च निक्षिप्य तिलतण्डुलान्॥ 31.9 ॥
तदूर्ध्वे नववस्त्रं च सदर्भं न्यस्य तत्र वैः।
शाययित्वा च तां घण्टां छादयेन्नवावाससा॥ 31.10 ॥
कुम्भमेकं समभ्यर्च्य 6 कुम्भे वा स्थण्ढिलेऽपिवा ।
घण्टामन्त्रेण जुहुयादाचार्यस्समिधादिभिः॥ 31.11 ॥
शोषणादीनि कार्याणि तां यथोक्तं विचिन्तयेत्।
शान्तिहोमावसाने च स्पृशेत्तां होमसर्पिषा॥ 31.12 ॥
प्रभाते 7 मन्त्रतोयेन तामुक्षेन्मन्त्र पूर्वकम्।
एवं सुसंस्कृतां घण्टां8 चालयेत्सर्व कर्मसु॥ 31.13 ॥
उद्घाटने कवाटस्य प्रस्तुते पूजने तथा।
आवहनेऽर्घ्ये स्नपने पुष्पे धूपे च दीपके॥ 31.14 ॥
नी राजने यवनिकासमुद्धारे निवेदने।
होम भूतबलौ कर्मण्युद्वाहे 9 चलनं मणेः॥ 31.15 ॥
10 उत्सादनं पिशाचादेः प्रीणनं च हरेः परम्।
सन्निधनममर्त्यानां घण्टायाश्चलनाद्भवेत्॥ 31.16 ॥
असंस्कृतायाशअचलने ग्रामादेश्चलनं भवेत्।
निष्फला चापि पूजा स्वात्परस्य परमात्मनः॥ 31.17 ॥
11 (घण्टां प्रयच्छेद्धरये जायते कीर्तमान्नरः)।
घण्टा संस्कारवद्धूपदीप 12 पात्रस्य संस्कृतिः॥ 31.18 ॥
भेर्यादीनां च संशुद्धिः पञ्चगव्यैः प्रशस्यते।
रथादियानजातस्य संशुद्धिरियमिष्यते॥ 31.19 ॥
मन्त्रेण प्रोक्षणाच्छुद्धिश्छत्रादीना मपीष्यते।
नर्वत्र भोजये 13 द्विप्रान् पुण्याहंचापि 14 कारयेत्॥ 31.20 ॥
दक्षिणा चापि गुरवे देया वित्तानुसारतः।
अक्षमाला प्रतिष्ठा
अक्षमाला प्रतिष्ठांच तद्भेदांश्च यथातथम्॥ 31.21 ॥
जपे फलं च सकलमधुना कथ्यतेऽब्जज।
नर्वरत्नैश्च लोहैश्च स्फटिकैस्त्रिविधैरपि॥ 31.22 ॥
जलजैस्तलजैर्वापि कारयेदक्षमालिकाः।
आक्षास्थिमात्रा मणयश्श्रेष्ठास्स्युर्जपकर्मणि॥ 31.23 ॥
धात्रीफलास्थिमात्रास्तु मध्यमाः कमलासन।
बदरास्थि प्रमाणास्तु कनिष्ठा मणयः स्मृताः॥ 31.24 ॥
अष्टोत्तर शतं सङ्ख्या मणीनां श्रेयसी भवेत्।
तदर्धसङ्ख्या कथिता मध्यमा चरमा पुनः॥ 31.25 ॥
सप्तविंशतिसङ्ख्या च तैर्भवेदक्षमालिका।
स्वर्गापवर्गदं रत्नं सौवर्णं विभवप्रदम्॥ 31.26 ॥
राजतं कीर्तधनदं ताम्रं शान्तिकरं भवेत्।
त्रापुषैर्मणिभि 15 र्जप्यं यक्षांश्चापि वशं नयेत्॥ 31.27 ॥
सीसाक्षमालया रक्षो वशे कुर्याच्चतुर्मुख।
16 पीडयेच्च तथा शत्रून् कांस्यैस्सर्वान् वशं नयेत्॥ 31.28 ॥
17 (आयसैश्चाऽपि भूतानि जापकस्स्ववशं नयेत्)।
स्फटिकं मोक्षदं जप्तुस्सर्वदो द्युमणेर्मणिः॥ 31.29 ॥
इन्दोर्मणिस्तथैव स्यादक्षास्स्यु18 र्जलजाः पुनः।
पुत्रदः पुत्रदीपस्स्यादिन्द्राक्षस्सर्वकामदः॥ 31.30 ॥
विभीतकाक्षरुद्राक्ष निम्बाक्षाश्चाभिचारकाः।
ब्रह्मवर्चसकामस्य कुशग्रन्दिः प्रशस्यते॥ 31.31 ॥
राह्य कामस्य पद्माक्षैर्जप्तुस्सिध्यति तद्ध्रुवम्॥
सिताम्भो जाक्षमाला तु 19 जप्तुर्नश्रेयसप्रदाः॥ 31.32 ॥
भुक्तिमुक्तिप्रदा शङ्खा मुक्तामुक्तिफलप्रदा।
जलजैर्मणिभिर्माला जप्तुरिस्थं फलप्रदा॥ 31.33 ॥
अक्षान्यथोक्तान् संगृह्य 20 वृत्तान् दोषविवर्जितान्।
प्रक्षाल्य पञ्चभिर्गव्यैः पञ्च वेदान्तविद्यया॥ 31.34 ॥
आरोपयेद्धेमसूत्रे 21 त्रिगुणैस्त्रिगुणीकृते।
सूत्रे वा राजते क्षौमे 22 शण केशादिवर्जिते॥ 31.35 ॥
कार्पासे वा यथालाभं क्षाळिते परिशोधिते।
पृष्ठेन पृष्ठभागे च मुखभागे मुखे न च॥ 31.36 ॥
परस्परोण संबद्धा मणयस्सदृशाश्शूभाः।
सूत्रेण वा सुवर्णेन मध्ये 23 बद्धे तथान्तरम्॥ 31.37 ॥
प्रोतनूत्रेषु तैः कल्फ्या मालिका कटकाकृतिः।
मणिमन्यं 24 तु बध्नी या न्मालाग्रन्थौ महत्तरम्॥ 31.38 ॥
मेरुसंज्ञा मणेस्तस्य 25 भ वेद्दक्षिणतो गतिः।
पुण्याहं वाचयित्वाऽन्ते मालां स्थाप्याम्भुजोदरे॥ 31.39 ॥
विलिप्य कुङ्कुमाद्यैस्तामक्षमालां चतुर्मुख।
शालिभारं च निक्षिप्य तिलतण्ढुलसंयुतम्॥ 31.40 ॥
लिखित्वा तत्र चक्राज्बमा स्तीर्य कुशवस्त्रकम्।
तत्राऽक्षमालां विन्यस्य छादयेन्नववाससा॥ 31.41 ॥
यजेत कुम्भे तन्मन्त्रं हेमवस्त्रादि संयुते।
होममेकत्र कुर्वीत कुण्डे वा स्थण्डिलेऽपि वा॥ 31.42 ॥
समिच्चतुघृतैरष्टौ शतं च स्वस्व विद्यया।
ध्यानेन शोषणादीनि कृत्वा 26 न्यच्च यथापुरम्॥ 31.43 ॥
तन्मध्ये पुरुषं द्यायेद्बद्धाञ्जलिमवस्थितम्।
चतुर्भुजं वळर्क्षाभं वरदाभयहन्तकम्॥ 31.44 ॥
अक्षमालां च बिभ्राणं शिखाग्रे कटकाकृतिम्।
शान्तिहोमावसाने च संस्पृशे दक्षणालिकाम्॥ 31.45 ॥
प्राप्ते मूहूर्ते तत्त्वानि न्यस्येत्सृष्टिक्रमाद्गुरुः।
या परा वैष्णवी शक्तिरभिन्ना परमात्मनः॥ 31.46 ॥
तेजसाऽऽदित्यसङ्गाशां प्राग्वत् स्मृत्वा हृदम्भुजे।
ध्यायेत्ततो ब्रह्मरन्ध्रा दुद्गच्छन्तीं शनैश्शनैः॥ 31.47 ॥
आवह्य चाऽक्षमालाया 27 मन्त्रेण स्वेनमन्त्रवित्।
मूलमन्त्रेण कुम्भस्थवारिणा प्रोक्षयेद्गुरुः॥ 31.48 ॥
सन्निधं चाऽक्षमालायां याचेत परमात्मनः।
सन्निधत्तां भवानस्मिन् भक्तानुग्रहकाम्यया॥ 31.49 ॥
जपाऽक्षमालावलये गाधामेनां समुच्चरन्।
तत्राऽक्षमालां बिभ्रणं ध्यात्वा देवं 28 जनार्धनम्॥ 31.50 ॥
29 शिष्यस्य यजमानस्य हस्ते दद्याद्गुरुस्स्वयम्।
प्रणम्य प्रतिगृह्णीयात् शिरसा तां समाहितः॥ 31.51 ॥
विद्यामिव यथावित्तं दद्याच्च गुरुदक्षिणाम्।
तस्मिन् मुहूर्ते तां विद्यां सञ्जपेदक्षमालया॥ 31.52 ॥
30 आदौ यमक्षमालायां मन्त्रं स्थापितवान् गुरुः।
तमेव मन्त्रं गणयेन्न 31 यं कञ्चन मालया॥ 31.53 ॥
अप्रतिष्ठापिता या च तया नैवाऽक्षमालया।
जपं कुर्वन्नरो मोहात्कुर्वन्नैवाऽश्नु ते फलम्॥ 31.54 ॥
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे प्रभा घंटाक्षमाला प्रतिष्ठाविधिर्नाम
एकत्रिंशोऽध्यायः
-
द्देवम् ↩︎
-
मन्वितः ↩︎
-
तत्सायुज्यमवा ↩︎
-
पीठेस्थाप्येतु ↩︎
-
द्योग ↩︎
-
गुण्डेवा ↩︎
-
कुम्भ ↩︎
-
नादयेत्. ↩︎
-
चापिकर्मणि ↩︎
-
उच्चाटनं ↩︎
-
इदमर्धं क्वचिन्न ↩︎
-
प्रात्रादि ↩︎
-
द्विद्वान् ↩︎
-
वाचयेत् ↩︎
-
र्यक्षान्यक्षी ↩︎
-
पिण्डयेच्चापि ↩︎
-
इदमर्धं क्वचिन्न ↩︎
-
स्थलजा ↩︎
-
सूत्रेनि ↩︎
-
विशुद्धान्दोषवर्जितान् ↩︎
-
द्विगुणे त्रिगुणी ↩︎
-
शाण ↩︎
-
मध्ये तु सान्तरः॥ प्रोता स्सूत्रेण तां ↩︎
-
बध्नीयान्महान्तं म…त्तरम् ↩︎
-
जपे ↩︎
-
कुण्डेः ↩︎
-
मक्षमन्त्रेण ↩︎
-
चतुर्भुजम् ↩︎
-
इष्ट्वा च ↩︎
-
आदावेवाक्ष ↩︎
-
कथंचन? ↩︎