३०

पाद्मसंहितायाम्

त्रिंशोऽध्यायः

  • श्रियादीनां पाणिग्रहण विधिः*

श्रीभगवान्—

अथ श्रियाऽऽदि देवीनां पाणिग्रहणमुच्यते।
सर्वकल्याणजननं सर्वदुःख 1 विनाशनम्॥ 30.1 ॥

आयुर्वृद्धकरं नॄणां अभिप्रेतार्थ साथकम्।
यथोक्तदिवसे कुर्यादङ्कुराणां समर्पणम् ॥ 30.2 ॥

उद्वाहदिवसे प्राप्ते मुहूर्ते देशिकोत्तमः।
पृथग्देवस्य देव्योश्च बध्नीया 2 त्कर्मकौतुकम्॥ 30.3 ॥

3 आच्छाद्यानाहतक्षौमं सोत्तरीयं प्रसाधितम्।
आरोप्य शिबिकां ग्रामं प्रादक्षिण्येन 4 तां नयेत्॥ 30.4 ॥

वैवाहिकं च सदनमालयं वा प्रवेशयेत्।
आराध्य देवमघ्यान् द्यैरानीय स्थण्डिलेऽनलम्॥ 30.5 ॥

5 प्रवेश्यान्तर्गृहे देवमासने विनिवेशयेत्॥

आभ्यर्च्य च हरिं तत्र देवीं नूतनपाससा॥ 30.6 ॥

6 युवा सु इतिमन्त्रेण परिधाय प्रदक्षिणम्।
7 भूषयेच्च श्रियं देवीं पुष्पैराभरणैस्तथा॥ 30.7 ॥

देवीं देवेन युञ्जीत प्रणवेन गुरुस्स्वयम्।
दद्याच्च देवीं देवाय वारिपूर्वं यथाविधिः॥ 30.8 ॥

यजमानस्सुवर्णोर्वीं गवादिसहितां तदा।
स्वगोत्रनाम्ना कथिता 8 मिमां श्रियमनुत्तमाम्॥ 30.9 ॥

ततः पाणिगृहीतां तां देवीं देवं च मन्दिरात्।
नीत्वा वैवाहिकं स्थानमुत्तराशामुखो गुरुः॥ 30.10 ॥

क्रमेणाघारहोमार्दीन् कुर्याद्विध्युक्तवर्त्मना।
9 समिधं च नृसूक्तेन जूहुयात् षोडशाहुतीः॥ 30.11 ॥

चतुणा विष्णुगायत्र्या चतुर्विं शाहुतिर्भवेत्।
श्रीनूक्तेन घृतं हुत्वा भूम्याश्च युगपद्यदि॥ 30.12 ॥

उभयोश्च विधातव्यं पृथगेवाङ्कुरादिकम्।
10 उभयो रेककर्तृत्वे प्राप्ते पङ्कजसम्भव॥ 30.13 ॥

तत्राऽपि पृथगेवाऽऽभ्यां वैवाहिकमथाऽऽचरेत्।
एककाले क्रियां तिष्ठेत्पर्या याद्भिन्नमाचरेत्॥ 30.14 ॥

आनुपूर्व्यवशेनैव विभक्तं स्याद्यथा तथा।
यद्वा मुहूर्तभिन्ने तु भिन्नं वैवाहिकं भवेत्॥ 30.15 ॥

मुहूर्ते यौगपद्ये चेदानुपूर्व्यात्क्रियां नयेत्।
श्रीभूम्योर्भन्न कर्तृत्वे यौगपद्योद्वहो यदि॥ 30.16 ॥

तत्राऽपि विधि रेवं स्यादुभाभ्यां 11 विधिरेव हि।
यौगपद्योद्वहे देवे सकृत्प्रतिसरं भवेत्॥ 30.17 ॥

एकाऽग्नौ वा प्रकर्तव्यं भिन्नाऽग्नौ वा यथारुचि।
उल्लेखनाऽऽदिप्राक्तन्त्रं 12 प्राक्लृप्तमकृतं न च॥ 30.18 ॥

प्रतिव्यक्ति क्रियां सर्वां पृथगेव समाचरेत्।
पूर्वं श्रियैततो भूम्यै पर्यायेण क्रियां नयेत्॥ 30.19 ॥

समिधो मूलमन्त्रेण जुहुयात् षोडशाहुतीः।
चरुणा विष्णुगायत्र्या चतुर्विं शाहुतिर्भवेत्॥ 30.20 ॥

घृतं पुरुषनुक्तेन 13 भुमिसूक्तेन वा पुनः।
लाजहोमं तथा 14 वह्नेः प्रदक्षिणमनुक्रमात्॥ 30.21 ॥

कृत्वा सर्वमशेषेण लाजशेषं गुरुस्स्वयम्।
प्रणवेन 15 सकृद्धुत्वा पञ्चवारुणिक्ते स्ततः॥ 30.22 ॥

पञ्चोपनिषदैर्मन्त्रैर्द्वादशाक्षरविद्यया।
पूर्णाहुत्यंतमखिलं कृत्वा विप्रांश्च तोषयेत्॥ 30.23 ॥

अर्घ्याद्यैरर्चयेद्देवं घृतारोपणमाच रेत्।
घृतं दूर्वाङ्कुरं पात्रे चन्दनं शालितण्डुलम्॥ 30.24 ॥

कराभ्यां सर्वमादाय सर्वेचैव सभसदः।
देवस्य देव्योश्चाऽङ्गेषु क्षिपेयुरिति मङ्गलम्॥ 30.25 ॥

घृतं सुशोभन मिति सिञ्चोयुः पादयोस्ततः।
कट्यां सुभद्रमित्युक्त्वा मूर्ध्नि चैव सुमङ्गलम्॥ 30.26 ॥

एवं दूर्वादि सकलं क्षिपेयुरनुपूर्वशः।
मधुपर्कं प्रदद्याच्च रसेनाऽस्मीति चोच्चरेत्॥ 30.27 ॥

लक्ष्मीपतिं च हाराद्यैरलङ्कारैः प्रसाधयेत्।
माल्यानुलेपनैश्चाऽपि यथा र्हैरपि पूजयेत्॥ 30.28 ॥

धेनुं च दद्याद्धरये यजमानः प्रणामवान्।
आचार्याय यथावित्तं प्रदद्यादात्मनः प्रियम्॥ 30.29 ॥

नी राजनविधानान्ते निक्षिपेद्दिक्षु पिण्डिकाः।
अन्यच्च मङ्गलं सर्वं कुर्याल्लौकिकवर्त्मना॥ 30.30 ॥

श्रीभूमिसहितं देवं 16 कुर्याद्ग्राम प्रदक्षिणम्।
आरोप्य मण्टपे देव्यौ देवं राजवदाचरेत्॥ 30.31 ॥

महाहविर्विवेद्यानै ब्रह्माणानपि भोजयेत्।
दिवसे दिवसे कुर्या17 त्स्नानपूर्वकमुत्सवम्॥ 30.32 ॥

चतुर्थापररात्रे तु शेषहोमं समाचरेत्।
समिधाज्य चरुप्रायैरष्टोत्तर शताहुतीः॥ 30.33 ॥

जुहुयान्मूलमन्द्राभ्यां पञ्चोपनिषदैरपि।
दिने तु पञ्चमे देवं तैलेनऽभ्यञ्जयेद्धरिम्॥ 30.34 ॥

श्रीभूमिसहितं देवं स्नापयेद्विधिपूर्वकम्।
महाहविर्निवेद्याऽन्ते ग्रामे कुर्यान्महोत्सवम्॥ 30.35 ॥

तत्र श्रीभूमिसहितं 18 प्रत्यहं मन्दिरेऽर्चयेत्।
देवीनामितरासां च विवाहविधिरीदृशः॥ 30.36 ॥

जामदग्न्याऽदि देवीनां विवाहः स्मार्तवर्त्मना।

  • मण्डपादि प्रतिष्ठाविधिः*

19 विवहामण्टपादीनां प्रतिष्ठाविधिरुच्यते॥ 30.37 ॥

प्रासादस्याग्रतः वृष्ठे पार्श्वयोर्वा यथारुचि।
वेदिं कुर्याच्चतुर्हस्तां हस्तोच्छ्रायां मनोहराम्॥ 30.38 ॥

कुण्ढानि परितो वेद्या अष्टौ चत्वारि वा पुनः।
तोरणद्वारकलशध्वजादीनि यथापुरम्॥ 30.39 ॥

कृत्वादिङ्मूर्तिनयनान्युन्मील्य च यथाविधि।
आशामूर्तिं विमानं च दर्पणे स्नापयेद्गुरुः॥ 30.40 ॥

राजा चेद्यजमानस्स्यात्पात्राणि कलशानि च।
हैमराजतताम्राणि यद्वा कार्याणि नाऽन्यथा॥ 30.41 ॥

ब्राह्मणादिषु वर्णेषु यजमानेषु पद्मज।
मृण्मयान्यपि पात्राणि यथा विभवविस्तरं॥ 30.42 ॥

वासोभिश्शोभनैर्धाम च्चादयेदहेतैस्ततः।
वेदिमध्ये विनिक्षिप्य शालिभारान्यथोदितान्॥ 30.43 ॥

तण्डुलांश्च तिलान् सर्वान् पूर्वोक्तपरिणामकान्।
उपरिष्टाच्च विन्यस्य महाकुम्भं हिरण्मयम्॥ 30.44 ॥

मूर्तिकुम्भांश्च परितस्तन्मयानष्ट निक्षिपेत्।
हेम 20 निष्कप्रमाणं च प्रतिमुम्भं विनिक्षिपेत्॥ 30.45 ॥

नवरत्नं च 21 सूत्राति वेष्टि तेषु यतायथम्।
अर्चयित्वा च तानष्टमङ्गलानि विनिक्षिपेत्॥ 30.46 ॥

मूर्तिः होमं च जुहुयान्महाकुम्भे निवेदनम्।
चतुर्विधस्य हविषस्तथाऽन्यदपि पूर्ववत्॥ 30.47 ॥

  • मंदिरांगानां ध्यान प्रकारः*

शोधिते सदने तस्मिन् शोषणाऽलेपनादिभिः।
ध्यायेद्रत्नस्थलं धाम तप्तहेमविनिर्मितम्॥ 30.48 ॥

तत्र 22 जीवमपि ध्यायेद्व्यापकं तदु 23 पाधिकम्।
बुद्धं च पिण्डकां पादान् 24 अहङ्कारं तथैव च ॥ 30.49 ॥

पादौ पादशिलाजङ्घे गर्भगेहं तथोदरम्।
स्तम्भान्बहून् कटिं चाऽपि तथैव कटिमेखलाम्॥ 30.50 ॥

जिह्वा कर्णं तथा नेत्रं 25 प्रदीतिद्वार्श्स(?) मेहनम्।
अपानं जलनिर्याणं 26 नासिका नासिका मता॥ 30.51 ॥

गवाक्षमक्षि ग्रीवां च ग्रीवान् स्कन्दान्कपोलकौ।
शिरश्च कलशं मांसं प्रलेपं स्पर्शनं सुधाम्॥ 30.52 ॥

अस्थीनि च शिला 27 स्थस्थाः स्नायुर्दारुशिखाध्वजान्।
केशरोमाणि कूर्चं च ध्यायेद्धाम पुमाकृतिम्॥ 30.53 ॥

हुत्वा हुत्वा च शक्तीनां न्यसनं सदने हरेः।
पूर्णशक्तिं प्रकृत्याख्यामुपानहि विनिक्षिपेत्॥ 30.54 ॥

शान्तिं जगत्यां कुमुदे पृथिवीं तदनन्तरम्।
वागीश्वरीं गले चैव पट्टिकायां मतिं तथा॥ 30.55 ॥

पञ्चाङ्गकल्पने शक्ति न्यसनं समुदाहृतम्।
द्वादशाऽङ्गे तु सदने शक्तिं कीर्त्भसंज्ञिताम्॥ 30.56 ॥

महत्यां पट्टिकायां च 28 गले पुष्टिमनन्तरम्।
29 महीं च वाजने वेद्यां तुष्टिं सृष्टिं तथाऽङ्घ्रिषु॥ 30.57 ॥

मायात्मिकां कपोतेषु भूतमालानु मोहिनीम्।
द्वादशाऽङ्गेविमाने तु शक्तिन्यास उदाहृतः॥ 30.58 ॥

अष्टादशाङ्गसदने हरेस्संप्रति कथ्यते।
कूटे न्यसेन्महालक्ष्मी मपरे वसुधां तथा॥ 30.59 ॥

शीलायां च महीशक्तिं प्रस्तरे चाऽतिमोहिनीम्।
स्वाहां वेद्यां श्रियं धाम्नि शक्तिन्यासोऽयमीरितः॥ 30.60 ॥

शान्तिहोमादि सकलं कर्म कार्यं यथापुरम्।
दिङ्मूर्तीनां च सर्वासां तत्त्वन्यासादि पूर्ववत्॥ 30.61 ॥

ब्रह्मणानां सहस्राणि शतं वाऽपि यथाबलम्।
भोजयेद्भुक्तवद्भ्योऽपि तेभ्यो दद्याद्धनादिकम्॥ 30.62 ॥

विमानपट्टिकायां तु पञ्चविंशति तन्तुभिः।
बध्नी यात्कौतुकं दिक्षु दाम्नश्चतसृषु क्षिपेत्॥ 30.63 ॥

  • महाकुंभ प्रोक्षणम्*

बलिं यथापुरं ब्रह्मघोषैर्दिक्षु च घोषयेत्।
ततः प्रभातसमये युहूर्ते शोभने गुरुः॥ 30.64 ॥

महाकुम्भं समुद्धृत्य प्रादक्षिण्येन मन्दिरम्।
30 नीत्वा दक्षिणतः कुम्भं स्थापयित्वा समाहितः॥ 30.65 ॥

उदङ्मुखो गुरुर्भूत्वा शक्तिं कुम्भजले स्थिताम्।
विमाने मूलमन्त्रैण विनिवेश्य चतुर्मुखः॥ 30.66 ॥

दिङ्मूर्तीः स्वस्वमन्त्रैश्च प्रौक्षयेत्कुम्भवारिभिः।
अन्येषामपि देवानां धाम 31 स्थानं यथाविधि॥ 30.67 ॥

प्रोक्षयेत्कुम्भ 32 तोयैश्च विद्यया च स्वया स्वया।
प्रासादं पूजयेत्पूर्वं 33 दिङ्मूर्तीश्च यथातथम्॥ 30.68 ॥

विष्ठितायां प्रतिष्ठायां प्रासादस्य यथाविधि।
आचार्याय शतं निष्कं तदर्थं पादमेव वा॥ 30.69 ॥

दद्याच्च दक्षिणामन्ते यथावित्तानुसारतः।
यजमानो महीं पश्चात्सहस्रं स्वर्णदक्षिणाम्॥ 30.70 ॥

उत्तमां गुरवे दद्यान्मध्यमां तु तदर्धकाम्।
आधमां पादमात्रं तु मूर्तिपानपि तोषयोत्॥ 30.71 ॥

धन्तेर्वस्त्रादिभिश्चैव मनः 34 प्रह्लाद कारणैः।
भूसुरानितरांश्चापि तोषयेद्भोजनादिभिः॥ 30.72 ॥

एवं यः स्थापयेद्विष्णोर्विमानं फलनिस्पृहः।
तस्य मुक्तिः करतले स्थिता नैवाऽत्र संशयः॥ 30.73 ॥

फलकामनया यस्तु स्थापयेद्धाम वैष्णवम्।
तस्य सम्पत्तिरतुला मनोरथपथाऽतिका ॥ 30.74 ॥

मण्डपस्थापनायां तु वेदिनिर्माणपूर्वकम्।
क्रियाविशोधनाद्यन्तं कृत्वा निरवशेषतः॥ 30.75 ॥

प्रासादस्थापनोक्तेन वर्त्मना देशिकोत्तमः।
मण्टपं विश्वकर्मीयं सर्वरत्नपरिष्कृतम्॥ 30.76 ॥

सौवर्णैर्बहुभिस्तम्भै 35 र्नानारत्नपरिष्कृतैः।
36 उत्तम्भितं गुरुर्ध्यात्वा शक्तिन्यसनमाचरेत्॥ 30.77 ॥

उपानं प्रकृतिश्शक्तिर्जगती च वसुन्धरा।
वप्रा चैव क्रियाशक्तिर्ग्रीवा वागीश्वरी मता॥ 30.78 ॥

प्रीतिः कम्पं तथा तुष्टिः कुमुदं पट्टिका क्षमा।
स्तम्भपादशिला ब्राह्मी शक्तिस्तम्भाश्च वैष्णवी॥ 30.79 ॥

पोतिका कमला शक्तिरुत्तरा शान्तिरिष्यते।
रतिश्च वाजनं माया मदीया कमलासन॥ 30.80 ॥

37 कीर्तिर्मता वर्णपट्टिस्तथा 38 कंपश्च मोहिनी।
तुला पद्मा तथा शान्तिश्शक्तिस्सोपानपङ्त्कयः॥ 30.81 ॥

चतुर्षु मण्टपद्वार्षु तोरणानि समर्चयेत्।
शान्ति होमादिकं 39 सर्वं कथितं कमलासन॥ 30.82 ॥

ततः प्रभाते कुम्भप्थाश्शक्तीस्तन्मण्टपे गुरुः।
न्यस्य व्यापकरूपेण मण्टपं चिन्तयेत्ततः॥ 30.83 ॥

चित्राणि चित्राभासानि तत्स्थानि घटवारिणा।
प्रोक्षये 40 त्स्वेन मन्त्रेण 41 सर्वं न्यस्य यथापुरम्॥ 30.84 ॥

गुरवे दक्षिणां दद्याद्यजमानो यथापुरम्।
मण्टपस्थापनं 42 यस्तु करोति मधुविद्विषः॥ 30.85 ॥

स भुक्त्वा विपुलान्भोगा निह लोके परत्र च।
मोदते देव देवस्य प्रासाद मणि मण्टपे॥ 30.86 ॥

  • आस्थानमंडपादि प्रतिष्ठा विधिः *

आस्थानमण्टपादीनां प्रतिष्ठाविधिरुच्यते।
वास्तु योगो बलिश्चैव गव्यैः पञ्चभिरुक्षणम्॥ 30.87 ॥

पर्यग्निकरणं चैव तथा पुण्यावहचनम्।
स्थापनं चैव कुम्भस्य अग्नौ 43 चैकत्र चाहुतिः॥ 30.88 ॥

मुहूर्ते प्रोक्षये 44 त्पश्चात्सद्यो वा सकलं चरेत्।
शतनिष्कं तदर्धं वा दक्षिणा परिकीर्तिता॥ 30.89 ॥

फलं च पूर्ववत्कर्तुः किञ्चीन्यूनं चतुर्मुख।
प्रतिष्ठा गोपुरस्याऽपि मन्दिरस्येव नाऽन्याथा॥ 30.90 ॥

प्राकारस्य प्रतिष्ठायां कृत्वा सर्वं यथापुरम्।
45 घर्ममन्त्रेण कुम्भस्थवारिणा प्रोक्षयेद्गुरुः॥ 30.91 ॥

शतं तदर्धं पादं वा स्वर्णनिष्काणि दक्षिणा।
बलिपीठस्य निर्माणं स्थापनं चाऽधुनोच्यते॥ 30.92 ॥

गर्भगेहसमायामविस्तारा बलिपीठिका।
तदर्धा तत्तुरीया वा पञ्च 46 सङ्ख्यं शकाऽपि वा॥ 30.93 ॥

यद्वा नवस्वेकभागा यद्वा हस्तवशाद्भवेत्।
एकहस्ता(ं) वरा पञ्च परमा वा यथाबलम्॥ 30.94 ॥

विस्तारद्विगुणोत्सेधा 47 त्रिगुणाऽर्धाऽधिकापि वा।
विस्तारतुल्योच्छ्राया वा पञ्चाङ्गपरिकल्पना॥ 30.95 ॥

कपोतभूतहंसादि मालिका 48 भिरलंकृता।
त्रिधा कृत्वाऽग्रविस्तारं भागाभ्यां पङ्कजं भवेत्॥ 30.96 ॥

पीठकोणेषु गरुडान् सिंहान्वा परिकल्पयेत्।
विघ्न राट् तस्य जनकः पक्षिराट् कन्यकाऽपि च॥ 30.97 ॥

यथाक्रमेण प्रागादि दिक्षु तन्मूर्तयः स्मृताः।
सोपानपङ्तयः पार्श्वे कल्पनीया यथोन्नतिः॥ 30.98 ॥

गोपुरद्वारविस्तारस्त्रिगुणा वा चतुर्गुणा।
बहिः पुरस्ताद्द्वारस्य बलिपीठस्य कल्पनम्॥ 30.99 ॥

वास्तु होमादिकं सर्वं शान्तिहोमावसानिकम्।
क्रियाकलापमाचार्यः कुर्यान्मन्दिरवत् क्रमात्॥ 30.100 ॥

प्रभातसमये प्राप्ते मुहूर्ते शोभने गुरुः।
कुम्भस्थवारिभिः पीठं प्रोक्षयेन्मूलविद्यया॥ 30.101 ॥

देवताश्चैव तत्रस्थाः प्रोक्षयेदात्मविद्यया।
प्रोक्षयोत्कर्णिकां चापि नमस्तेत्यादि विद्यया॥ 30.102 ॥

अष्टानां कुमुदादीनां स्वैस्वैरनुचरैस्सह।
49 प्रार्थयेत तदा तत्र सन्निधि मन्त्रपूर्वकम्॥ 30.103 ॥

पीठमेव प्रतिष्ठाप्य कुर्यान्नित्योत्सवं पुनः।
गुरुवे दक्षिणा देया शतनिष्कावरात्मिका॥ 30.104 ॥

एवं यः स्थापयेत्पीठं विष्णुभूताऽऽलयं वरम्।
सर्वदुः खविनिर्मुक्तः प्राप्नोति परमं पदम्॥ 30.105 ॥

बलिपीठप्रतिष्ठा

50 बलिपीठप्रतिष्ठां च वक्ष्यामि कमलासन।
तस्योत्सेधं समुद्दिष्टं गर्भागारं समन्ततः॥ 30.106 ॥

आयतं विस्तृतं वाऽपि गर्भागारस्य मध्यमे।
उत्सेधे दशभागे तु सप्तांशं समुदाहृतम्॥ 30.107 ॥

सप्तविंशतिभागे तु विभक्तेतु समुच्छ्रये।
द्वियंशं पादुकं ज्ञेयं जगती चतुरंशिका॥ 30.108 ॥

त्रियंशं युमुदं ज्ञेयमेकांशं पट्टिका भवेत्।
षड्भागं कर्णमित्युक्तं द्व्यंशकं गळकम्पयोः॥ 30.109 ॥

चतुरंशैर्विभागश्च वंशैश्चैवात्र वर्तिका।
द्व्यंशार्धं पद्मपुष्पं तु एकार्धं प्दपकर्णिका।
एवं सम्यग्विदित्वातु भागे भागे विनिर्दिशेत्॥ 30.110 ॥

त्र्यंशहस्तप्रमाणेन त्रिहस्ता चाऽधिकाऽपि वा।
प़ञ्चहस्ताऽधिकं वाऽपि गोपुरात्प्राग्विधीयते॥ 30.111 ॥

मध्ये भूतं च कर्तव्यं चतुस्तालप्रमाणतः।
सुखासीनमिदं श्रेष्ठं परावृत्तं च कारयेत्॥ 30.112 ॥

अनिरुद्धाय दृषदे वत्सरायेति हूयाताम्।
तथावक्लृप्तहस्ताय चामुण्ढाय तथैव च॥ 30.113 ॥

नैन्यायेति वरायेति चोदराय ततः परम्।
ततैवोदरबन्धाय नाडिभ्यामिति वै पुनः॥ 30.114 ॥

वसुश्चैव च वास्तुभ्यो वास्तुमुष्काय वै पुनः।
प्रजनाय जिरित्रेभ्य श्श्रोणीभ्यामिति वै पुनः॥ 30.115 ॥

तटाकाय च वंशाय वंशधारिभ्य एव च।
प्रजापतय इत्युक्त्वा धृष्णवेति च भुतयः॥ 30.116 ॥

शुकाय शुकवासिभ्य ऊरुभ्यामिति चोच्चरन्।
सिराभ्यश्चास्थिबन्धेभ्यो मुखेभ्यश्चेति हूयताम्॥ 30.117 ॥

साक्षिभ्यो जानु मूलेभ्यो जानुमूलेभ्य इत्यपि।
गुल्फेभ्यश्चैव पार्ष्णिभ्यश्चरणेभ्यस्तलेऽपिवा॥ 30.118 ॥

पादाङ्गुलिभ्यः पादेभ्यश्चरणाऽग्रतलाय च।
तलायोर्ध्वतलायेति त्वग्भ्यस्स्वाहेति हूयताम्॥ 30.119 ॥

त्वरासिभ्यश्च हुत्वा तु जुहुयाच्च ततः परम्।
रोमकुपेभ्य इत्युक्त्वा प्रसेभ्यो रसदाय च॥ 30.120 ॥

रत्नाय रत्न वासिभ्यो मेदसे च तथा पुनः।
जीवाय वास्तुने चैव अस्थिमज्जाय वै पुनः॥ 30.121 ॥

जुहुयान्मज्जवासिभ्यो त्तमाङ्गाय वै पुनः।
धाता वै चैव दातुभ्यो धातुरूपेभ्य इत्यपि॥ 30.122 ॥

जुहुयादुपधातुभ्यः पश्वात्वच इति ब्रुवन्।
सर्वरूपाय ग्रीवाय धनदाय तथाऽऽत्मने॥ 30.123 ॥

सर्वेश्वराय यज्ञाय पुरषाय च हूयताम्।
उपपीठं विना पीठं कर्तव्यं द्विजसत्तम॥ 30.124 ॥

आमोदं प्राक्पृधग्यष्ट्वा तद्भूतं भुवनात्मकम्।
प्रमोमो याम्यदिक्पद्मे तद्भूतमनलात्म के॥ 30.125 ॥

प्रमुखं पश्चिमे पद्मे तद्भूतं स्याज्जलात्मके।
उन्मुखं सोमदिग्भागे वायुभूतं तदेव हि॥ 30.126 ॥

अविघ्नं करणोर्ध्वं तु व्योमात्मकमुदाहृतम्।
भूम्यन्तरिक्षस्वर्गं च सर्वभूतगुणात्मकम्॥ 30.127 ॥

  • महापीठः *

तत्समात्मकमित्युक्तं महापीठं द्विजोत्तम।
प्रासादस्य तु विस्तारं यस्तु दण्ड मिवोच्यते॥ 30.128 ॥

मूलहर्म्यं समारभ्य षष्ठदण्डसमानतः।
दश द्वादश दण्ढैर्वा मनुदण्डावसानकम्॥ 30.129 ॥

षोडशैर्द्वादशैर्वाऽपि महापीठं प्रकल्पयेत्।
अथवाऽन्यप्रकारेण पीठस्थानं विधीयते॥ 30.130 ॥

तृतिसाले चतुस्साले पञ्चसालेऽश्रमध्यमे।
महापीठं प्रकर्तव्यं तस्य लक्षणमुच्यते॥ 30.131 ॥

अथवा व्योमहस्तं तु अधमं पिठविस्तृतम्।
द्विहस्तं मध्यमं प्रोक्तं त्रिहस्तं श्रोष्टमुच्यते॥ 30.132 ॥

तद्विस्तरसमं तुङ्गं तुङ्गं सप्ताऽष्टविंशतिः।
उपानोच्चं द्विभागं स्यात्षडंशं जगती भवेत्॥ 30.133 ॥

कुमुदोच्चं तु भूतांशं कम्पमेकांशमुच्यते।
वेदांशं कण्ठमानं तु ऊर्ध्वकम्पं शिवांशकम्॥ 30.134

महापट्टी गुणांशं तु द्विभागं वा वि शेषतः।
वेदांशं पद्मभागं तु द्विभागं कर्णिकोदयम्॥ 30.135 ॥

अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम।
पद्मोच्चं पद्मभागं तु महापट्टी द्विभागिका॥ 30.136 ॥

उपानोच्चं शिवां शेन शेषं पूर्ववदेव हि।
अध्वा पीठोयं विप्र धरातालं यथाकुरु॥ 30.137 ॥

तदुर्ध्वो परिमानं तु पीठोच्चान्यंशमुच्यते।
अधिष्ठानोक्तमार्गेण वेशनिष्क्रान्तमाचरेत्॥ 30.138 ॥

पद्मतारे युगांशं वा भूतांशं कर्णिकायतम्।
पीठाकारं युगाग्रं वा कर्तव्यं मङ्गलाम्बुजम्॥ 30.139 ॥

लोहजं शैलजं वाऽपि इष्टिकामय मेव वा।
अंशस्योपरि पीठोच्च मुपपीठोपनात्कुरु॥ 30.140 ॥

तदूर्ध्वे तु महापीठं उक्तव्यं सोदयान्वितम्।
उपपीठे विना पीठं कर्तव्यं स्याद्द्विजोत्तम॥ 30.141 ॥

नेत्रं रसं च भूतं च एकं वेदं च भागिकम्।
गुणं वेदं च नेत्रं च उपनादि प्रमाणवत्॥ 30.142 ॥

एक वेदगुणं चैव कर्णं चैकं च नेत्रवत्।
एकं गुणगणं चैव बलिपीठप्रमाणतः॥ 30.143 ॥

प्रभभस्याऽग्रतः कुर्यात्प्रासादात्मा प्रमाणवत्।
द्वारस्थानं तदग्रे तु तन्नि पात्रशिवालयम्॥ 30.144 ॥

एते वृषाचलं सर्वशान्तं वामे तु गोपुरात्।
बलिपीठं

अथ वक्ष्ये विशेषेण बलिपीठस्य लक्षणम्॥ 30.145 ॥

लिङ्गोदयसमं श्रेष्ठं तदर्धं कन्यसंभवेत्।
तयोर्मध्येऽष्टधा कृत्वा नवमानं प्रकीर्तितम्॥ 30.146 ॥

तथवा पिण्डिकोत्सेधं कन्यसं पीछविस्तृतम्।
तत्तारमध्यमं ज्ञेयं तन्नास्रंचोत्तमं स्तृतम्॥ 30.147 ॥

तदर्धमधमं ज्ञेयं तयोर्मध्येऽष्टभाजिते।
नवधा पीठविस्तारः उत्सेधस्तत्समे भवेत्॥ 30.148 ॥

अष्ट वा द्वारविस्तारमधमं पिठविस्तृतम्।
द्विगुणं मध्यमं प्रोक्तं त्रिगुणं चोत्तमं भवेत्॥ 30.149 ॥

अथवा द्वारतुङ्गार्धं कन्यसं पीठविस्तृतम्।
त्रिपादं मध्यमं प्रोक्तं तत्समं चोत्तमं भवेत्॥ 30.150 ॥

अधमोत्तमयोर्मध्ये नवमानं प्रकीर्तितम्।
धरातलसमोत्सेधमधमं पीठविस्तृतम्॥ 30.151 ॥

त्रिगुणं मध्यमं प्रोक्तं तयोर्मर्ध्येऽष्टभाजिते।
नवधा पीठतुङ्गं तु विस्तारं तत्समं भवेत्॥ 30.152 ॥

त्रिहन्तमुत्तमव्यासमेकहस्तं तु कन्यसम्।
द्विकरं मध्यमं ज्ञेयं पीठव्यासं प्रकीर्ततम्॥ 30.153 ॥

पञ्चविंशाङ्गुलारभ्य द्विद्व्यङ्गुल विवर्धनात्।
ए काशीत्यङ्गुलान्तं यत्पीठव्यासः प्रकीर्ततः॥ 30.154 ॥

उपान बाह्ये विस्तारः उत्तमस्संप्रकीर्ततः।
जगतीबव्यविस्तारः मध्यमस्सं प्रकीर्ततः॥ 30.155 ॥

कुमुदान्ते प्रकर्तव्यं विस्तारमधमं स्मृतम्।
प्रासादोक्तक्रमेणैव महाफीठोदयं तु वा॥ 30.156 ॥

महापीठोदयं सप्त चत्वारिंशद्विभाजिते।
पर्वतांशं जगत्युच्चं सप्तंशं कुमुदोच्चयम्॥ 30.157 ॥

शिवांशं कम्पमानं स्यादिन्द्रभागं गळोदयम्।
कम्पतुङ्गं शीवांशं स्यात्तत्समं त्वम्बुजोदयम्॥ 30.158 ॥

कपोतोच्चं तु वेदांशं द्विभागं प्रस्तरोदरम्।
सार्धांशं कम्पतुङ्गं स्यात्सार्धषट्कमलोदयम्॥ 30.159 ॥

वेदाशं कर्णिकोत्सेधं द्विगुणं तस्य विस्तरम्।
अथवा पीठतुङ्गं तु पञ्चभागविभाजिते॥ 30.160 ॥

ए कांशं वेदिकोत्सेधमेकांशं कुमुदोदयम्।
शिवांशं कर्णतुङ्गस्स्यादर्धांशं पट्टिकोदयम्॥ 30.161 ॥

ए कांशं कमलोत्सेधमर्धांशं कर्णिकोदयम्।
द्विगुणं तस्य विस्तारं सपादाधिकमेव वा॥ 30.162 ॥

महानस प्रतिष्ठायां वास्तुहोमादिके कृते।
कुम्भमेकं प्रतिष्ठाप्य धान्यराशिषु पूर्ववते॥ 30.163 ॥

समिधाज्य 51 चरुं प्राग्वज्जुहुयान्मूलविद्यया।
तत्रस्थदेवतानां तु तत्त्वन्यासं समाचरेत्॥ 30.164 ॥

ब्राह्मणान् भोजयेच्छक्त्या दद्याच्चैव तु दक्षिणाम्।
पेषणाद्यङ्गजातानि क्षाळयित्वाऽधिवासयेत्॥ 30.165 ॥

ततः प्रभातसमये मुहूर्ते शोभने गुरुः।
अग्निमीडेति मन्त्रेण चुल्लीष्वग्निं निधापयेत्॥ 30.166 ॥

पचेयः 52 पाचनादीनि हवींषि परिचारकाः।
कुण्डे च नित्यहोमार्धं स्थापयेदग्निमग्नि मान्॥ 30.167 ॥

प्रागुक्तेनैव मन्त्रेण पुरस्तान्मन्त्र पूर्वकम्।
न्यसेत्कुम्भजलेनैव क्रमाच्चण्‍डादि देवताः॥ 30.168 ॥

द्वारे चण्ढं प्रचण्ढं च क्षेत्रपालं खगेश्वरम्।
द्वारस्य दक्षिणे पार्श्वे गणानामपि नायकं॥ 30.169 ॥

जृम्भलं माणिभद्रं च शिबिं कुण्डल मेव च।
द्वारस्य चोत्तरे पार्श्वे पार्श्वेष्वन्येषु चक्रमात्॥ 30.170 ॥

प्रासादद्वारवद्द्वरे लक्ष्म्यादि परिकल्पनम्।
चुल्याश्च वामेतरयोर्धर्माधर्यौ च पृष्ठतः॥ 30.171 ॥

53 विधातारं तथा 54 दीर्घचुल्या उभय पार्श्वयोः।
धर्माधर्मद्वयं न्यस्येत्फात्राणि 55 समलान्यपि॥ 30.172 ॥

श्रीसूकैनाम्भसा प्रोक्ष्य मङ्गुळान्यपि कारयेत्।
गुरवे दक्षिणां दद्याद्यजमानो यथाबलम्॥ 30.173 ॥

  • पाकशालादिकल्पने फलम् *

यः कल्पयोद्द्र सवतीं भक्तीमान्विष्णुमन्दिरे।
स भुक्त्वा विपुरान् भोगान् प्रेत्य स्वर्गमवाप्नुयात्॥ 30.174 ॥

धान्यागारं धनागारं सारस्वतगृहं तथा।
तथा मज्जनशाला च पुष्पपानीयमन्दिरम्॥ 30.175 ॥

तम्भूलकल्पनगृहं 56 वाद्यस्थानं चतुर्मख।
56 स्थनं च यच्च धामाङ्गं कल्पितं शिल्पवित्तमैः॥ 30.176 ॥

आचार्यो वास्तुहोमादि शास्त्रोक्तविधिपूर्वकम्।
क्रिया कलाप मखिलं 57 कुर्यात्पूर्वोक्तया दिशा॥ 30.177 ॥

आचार्य दक्षिणाचैव देया वित्तानुसारतः।
वापीकूपतटाकानां प्रतिष्ठाने चिकीर्षिते॥ 30.178 ॥

तेषां पश्चिमदिग्भागे वेदिं कुर्या 58 च्च पूर्ववत्।
जलाधिदैवतं 59 हृद्यमल्पकायविनिर्मितम्॥ 30.179 ॥

लोहजैः कलशैन्तत्र स्नापयेद्देशिकोत्तमः।
मन्त्रैर्वरुणदैवत्यैश्शयने शाययेत्ततः॥ 30.180 ॥

तमर्चयेन्महाकुम्भे चतुर्ष्वेकत्र वा पुनः।
कुण्डेषु जुहुयान्मन्त्रैस्तद्दैवत्येर्घृतादिभिः॥ 30.181 ॥

वारुणानि च सूक्तानि दिक्षु पाठ्यानि भूसुरैः।
प्रभाते शोभने लग्ने 60 शोभिते पूर्व 61 वज्जलैः॥ 30.182 ॥

पुण्याहं वाचयित्वाऽनै ध्यायेदमृतवारिभिः।
पूरितं तत्तटाकादीन् कुरुरेकाग्रमानसः॥ 30.183 ॥

महाकुम्भजलं तत्र 62 वारुणं च विनिक्षिपेत्।
मीनादि जलयोनींश्च लोहजं तत्र निक्षिपेत्॥ 30.184 ॥

गङ्गादिसरितस्तत्र मन्त्रैरावाहयेज्जले।
भुक्तेषु ब्राह्मणेष्वर्थै स्तर्पितेषु यथावसु॥ 30.185 ॥

दक्षिणा गुरवे देया दशनिष्कावरा ततः।
करोति यस्तटाकादि 63 प्रतिष्ठानं जलाशये॥

स नित्य 64 तृत्पस्सुचिरं लोके वसति वारुणे॥ 30.186 ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां

क्रियापादे लक्ष्म्यादिपाणिग्रहण 65 विमानादि प्रतिष्ठा

विधिर्नाम त्रिंशोऽध्यायः।


  1. विमोचनम् ↩︎

  2. त्करकौतुकम् ↩︎

  3. आच्छादिताहत ↩︎

  4. कारयेत् ↩︎

  5. प्रवेश्य तद्गृहम् ↩︎

  6. यवासुवासान्त्रेण ↩︎

  7. भूषणैः ↩︎

  8. मप्सु ↩︎

  9. समिद्भिश्च ↩︎

  10. उभभ्यामेक ↩︎

  11. पृथगेव ↩︎

  12. प्रक्लृप्तमसकृत् ↩︎

  13. विष्णु ↩︎

  14. वह्नौ ↩︎

  15. समुद्धृत्य ↩︎

  16. नीत्वाग्रामं ↩︎

  17. स्नपनंपूर्व ↩︎

  18. प्रत्येकं मण्टपे ↩︎

  19. विमान ↩︎

  20. निष्कं च कर्तव्यम् ↩︎

  21. वस्त्रादीन् ↩︎

  22. जीव महीं ↩︎

  23. पानकम् ↩︎

  24. अहङ्कौरां ↩︎

  25. प्रतीपद्वाश्च ↩︎

  26. नाभिकां नासिकां तथा ↩︎

  27. स्तस्थान् स्नायुंदारुशिलाध्वजान् ↩︎

  28. दले ↩︎

  29. महीं न चवने पट्यां पुष्टिं तुष्टिं च यजने, महीं च यजने……. ↩︎

  30. गत्वा ↩︎

  31. स्थानानि सर्वतः ↩︎

  32. पाथोभइर्विद्ययाऽऽचार्यकस्तया ↩︎

  33. मूर्तिभश्च ↩︎

  34. प्रह्लादनैरपि ↩︎

  35. र्नवरत्नैर्विराजितम् ↩︎

  36. उत्तमं तद्गुरु, उपयुक्तं गुरुः ↩︎

  37. कीर्तिर्माया ↩︎

  38. कल्पंच ↩︎

  39. सर्वमितरत्पूर्ववत्तथा ↩︎

  40. न्मूलमात्रेण ↩︎

  41. सर्वमन्यद्यथा ↩︎

  42. सर्मक् यः करोति मधुद्विषः ↩︎

  43. चैवत्यृचा ↩︎

  44. त्प्रापैसद्यो ↩︎

  45. वर्म ↩︎

  46. नूच्यधिकापि ↩︎

  47. द्विगुणाभ्यधिका ↩︎

  48. भ्यदिका भवेत् ↩︎

  49. प्रार्थयेत्सर्वदा ↩︎

  50. " बलिपिठ प्रतिष्ठां " इत्यारभ्य—उत्तरत्र अध्यायानै" महासन प्रतिष्ठायां " इत्यन्तं केषु चित्को शेषु न दृश्यते ↩︎

  51. चर्रू हुत्वा पायसैर्मूलविद्यया. ↩︎

  52. पायसादीनि ↩︎

  53. विघातारं ↩︎

  54. दीपं चुल्या ↩︎

  55. कमलान्यपि ↩︎

  56. चेलास्थानं ↩︎ ↩︎

  57. कुर्याच्छास्त्रोक्त वर्त्मना ↩︎

  58. च्चतुष्कराम् ↩︎

  59. हृद्यं कल्प्यकाय ↩︎

  60. शोधिते ↩︎

  61. वज्जले ↩︎

  62. वारीणां ↩︎

  63. प्रतिष्ठां तज्जला ↩︎

  64. तृत्पिरुचिरे ↩︎

  65. विमानमण्‍डप बलिपीठ महानसादि प्रतिष्ठाविधानं नाम. ↩︎