२३

पाद्मसंहितायाम्

त्रयोविंशोऽध्यायः

  • पूजोपकरणानि*

श्रीभगवान्—-

आराधनोपकरणं तस्य लक्षणमेव वा।
उच्यते संप्रति ब्रह्मन् 1 श्रूयतां तदशेषतः॥ 23.1 ॥

लोहजान् दीपिकास्तंभान् चतुर्हस्तसमुच्छ्रयान्।
त्रिहस्तानेकहस्तान्वा द्विहस्तान्वा यथाबलम्॥ 23.2 ॥

2 ताम्रजान्वा राजतीयानयुग्मैस्नेहधारणैः।
युग्मैर्वा 3 वृत्तिविस्तीर्णै र्बह्वश्रैर्वा परिष्कृतान्॥ 23.3 ॥

स्नेहधाराग्रतः क्लप्तपद्मकोशैरलंकृतान्।
कुर्यादर्घ्यादिपात्राणि सौवर्णानीतराणि वा॥ 23.4 ॥

राजतान्युभयाभावे शुद्धताम्रमयानि वा।
पै शाचलोहवर्ज्यानि यथावित्तानुसारतः॥ 23.5 ॥

व्याकोच पंकजाभानि चक्राद्यङ्गानि मध्यतः।
प्रस्थमानावरद्रव्यपूवयोग्यान्तराणि च॥ 23.6 ॥

शङ्खशुक्तिस्वभावानि यद्वा पात्राणि कल्पयेत्।
नै वेद्यपात्राणि तथा सौवर्णानीतराणि वा॥ 23.7 ॥

4 रजतस्योभयभावे शुद्धताम्रमयानि वा।
हविर्द्रव्यप्रमाणानि वृत्तानि परिकल्पयेत्॥ 23.8 ॥

दर्वीं हस्तायतामग्रमूलयोर्मण्डलाकृतिम्।
पानीयपात्रं सौवर्णमथवा कलधौतजम्॥ 23.9 ॥

वृत्तायतं सुवृत्तं वा भवेदायतमेव वा।
5 प्रस्थमात्रप्रमाणाम्भः पूरयोग्यान्तरां शुभाम्॥

पादमानानुसारेण पादुके रैमये शुभे।
यद्वा रौप्यमये ताम्रमये वा पादसन्नि भे।
तदाधारं च तल्लोहं नृत्तंमध्ये कृताम्बुजम्।
पादावनेजनजलग्रहणं पात्रमद्भुतम्॥ 23.10 ॥

6 त्रिपाद्वृत्तं सरोजाभं हैमं राजतमेव वा॥ 23.11 ॥

ताम्रं सचक्रचरणमपि वा पावनं सताम्।
आचामवारिग्रहणपात्रमुत्तमलोहजम्॥ 23.12 ॥

सरोजकर्णिकाकारं कुर्यादद्भुतदर्शनम्।
कङ्कतं कनकं रूप्यमपिवा ष्टाङ्गुलायतम्॥ 23.13 ॥

ष़डङ्गुलायतं यद्वा तदर्धाङ्गुलविस्तृतम्।
विंशत्या दशनै र्युक्तं भवेदुभयतो मुखम्॥ 23.14 ॥

यद्वा षोडशभिर्दन्तैरष्टाभिर्वा त्रियंगुलम्।
सौवर्णमंजनक्षोदभाजनं पुंमृगाकृति॥ 23.15 ॥

सिह्माकारं भवेद्यद्वा हंसाकारमथापि वा।
शिरोबिलं शलाका च द्वादशाङ्गुलमायता॥ 23.16 ॥

अष्टांगुला वा सौवर्णी भवेदुभयतो मुखा।
मुखं च केसरफलप्रतिमं संहतं भवेत्॥ 23.17 ॥

दर्पणं प्रतिमायानं तदर्धं वासुशो भनम्।
वृत्तं कांस्यंमहारत्नखचितं वा यथावसु॥ 23.18 ॥

पादयुक्तमयुक्तं वा मुखमानमथापि वा।
कार्तस्वरमयी वृत्ता राजती वा 7 थ पावनी॥ 23.19 ॥

अरत्निमानविस्तारा मध्येऽष्टदलसंयुता।
प्रतिपद्मदलं मध्ये सुषिराणि शतं भवेत्॥ 23.20 ॥

8 कर्णिकायां केसरेषु 9 विष्टरेषु शतं भवेत्।
अष्टोत्तरशतं भूयः पर्यन्तदलमध्यतः।
खचितं च महारत्नैरेनं धारासहस्रकम्॥ 23.21 ॥

धाराष्टकेन संयुक्तमभिषेकाय कल्पयेत्।
10 बिम्बानुगुणमानं वा तालमानावरान्तकम्॥ 23.22 ॥

11 अथ वक्ष्यामि संक्षेपात्पताकालक्षणं द्विज।
अष्टतालायतं वस्त्रं दशतालायतं तु वा॥ 23.23 ॥

आयामसमविस्तीर्ण क्षौमं कार्पासंजं तु वा।
सुश्लक्ष्णं शोभनाकारं नानावर्णविचित्रितम्॥ 23.24 ॥

विधाय सूत्रमार्गेण चतुरश्रं पुरासमम्।
विभज्य कोणसूत्राभ्यां पूर्वभागं तु लोपयेत्॥ 23.25 ॥

दक्षिणोत्तरपाश्चात्यैर्भागै रेकसितां नयेत्।
तस्याः पश्चिमपार्श्वे तु यष्टिं संस्कृत्ययौजयेत्॥ 23.26 ॥

व्याकोच पङ्कजाकारं शुद्दमुत्तमलोहजम्।
अढका 12 पूरमानाम्भः पूरयोग्यमहाबिलम्॥ 23.27 ॥

हस्तदीर्घजलस्रावी पार्श्वमानोपशोभितम्।
कल्पयेदपरं स्नानपात्रं मुक्तापरिष्कृतम्॥ 23.28 ॥

यद्वा शङ्खनिभाकारमग्रतोजलनालकम्।
धूपपात्रं सरोजाभं सुवर्णादिविनिर्मितम्!॥ 23.29 ॥

13 हस्तमानान्तरालं स्यान्नालयुक्तं त्रिपात् द्विपात्।
पादयोरपि 14 तत्तत्स्यादुत्सेधश्चतुरंगुलः॥ 23.30 ॥

अनेक सुषितं तस्यविधानं सहजं भवेत्।
अथ वा विकसत्पद्म 15 सदृशाकारशोभितम्॥ 23.31 ॥

16 इन्दुनालं तथाङ्घ्रौ च दण्डाग्रे सुप्रतिष्ठितम्।
दीपपात्रं तथा नाळमध्ये कुमुदकुट्मलम्॥ 23.32 ॥

वर्त्याधारैश्शतेनापि युक्तमष्टभिरेव वा।
विशत्या वाष्टभिश्चैव द्वाभ्यां वा दशभिश्चततम्॥ 23.33 ॥

अष्टभिर्वा यथाशक्ति कल्पयेच्छिल्पवित्तमः।
शब्दब्रह्ममयी घण्टा हस्तोत्सेधप्रमाणिका॥ 23.34 ॥

ब्रह्मण्डगोलकाकारस्सौराष्ट्रावयवो भवेत्।
अधोमुखस्तालमानविस्तारोत्सेधसंमितः॥ 23.35 ॥

प्रदीपतुल्यसंस्थान स्तीक्ष्णाभ्यन्तरतालुकः।
17 तालोनदण्डमूले स्यादग्रे सु स्थितपक्षिराट्॥ 23.36 ॥

चक्राग्रां पङ्कजाग्रं वा घण्टैषा परिकीर्तिता।
नालबन्धाश्चस्रोऽन्या घण्टा प्रतिदिशं कृता॥ 23.37 ॥

एतस्या मेव घण्टायां यद्वा वित्तानुसारतः।
नीराजनक्रिया पात्यो हेमादि द्रव्यनिर्मिताः॥ 23.38 ॥

त्रितालायत विस्त्रीर्णा वृत्तमध्यसरोरुहः।
नववासप्तवा पंच तिस्रश्चैकापि भवेत्॥ 23.39 ॥

बलिपात्रं चतुस्त्रालं हेमादि द्रव्यनिर्मितम्।
वृत्तं वा चतुरश्रं वा बह्वश्रं वा यथारुचि॥ 23.40 ॥

मध्यतोऽष्टदळांभोजमथवा षोडशच्छदम्।
द्वादशच्छदसं युक्तमपि वा परिकल्पयेत्॥ 23.41 ॥

मुक्तातपत्रं धवलं शशिभिम्बसम प्रभम्।
सितातपत्राणि तथा 18 बर्हिपत्र मयानि च॥ 23.42 ॥

आतपत्राण्यनेकानि हैमदण्डानि पद्मज।
व्यजनानि च भूयांसि कल्याणानि महान्ति च॥ 23.43 ॥

चामराणि च शुभ्राणि रत्नाकल्पमयानि च।
चतुष्ट 19 मेकदंभानि पूजाङ्गानि यथायथम्॥ 23.44 ॥

कल्पयेन्नाग लतिका दलपात्रं च रै मयम्।
अरत्निमानविस्तीर्णं तन्मानोत्सेधदण्डकम्॥ 23.45 ॥

सपर्याविष्टरं ब्रह्मन् हस्तमानोन्नतं शुभम्।
तद्वा न्यूनसमुत्सेधं यद्वा वित्तानुसारतः॥ 23.46 ॥

अरत्निमात्र विस्तारं तन्मानायामकल्पनम्।
संह्मपादयुतं यद्वा हस्तिपाद चतुष्टयम्॥ 23.47 ॥

शार्दुलपादमथवा हेमरत्न परिष्कृतम्।
चतुरश्रं मध्यक्लृप्त सरसीरुहचित्रितम्॥ 23.48 ॥

सचक्रं पीठसहितं मार्गयुक्तं सगात्रकम्।
यद्वा चक्रविनिर्मुक्तैं मार्गे 20 हस्तैः परिष्कृतम्॥ 23.49 ॥

तपनीय्यमयं यद्वा रजतादिविर्मितम्॥

दारुजं वा मणिच्छन्नं स्वर्ण 21 पट्टैर्विराजितम्॥ 23.50 ॥

स्नानासनं च पूर्वोक्तविस्तारोत्सेधसंमितं।
22 द्विगुणं चायतं क्लप्तं मकरास्याम्बुनालकम्॥ 23.51 ॥

चतुरङ्गुलपर्यन्तं तालोत्सेधविराजितम्।
23 कुर्याच्चपूर्व वत्तस्य दर्शनीयमनुत्तमम्॥ 23.52 ॥

अलङ्गारासनंचापि पूर्वो क्तचरणै र्युतम्।
द्विगुणायामविस्तारं हेमरत्न विभूषितम्॥ 23.53 ॥

पादहीनं चतुस्ताल विस्तारं द्विगुणायतम्।
घनं च द्व्यंगुलं तस्य भोजनासनमीरितम्॥ 23.54 ॥

यात्रासनं च विस्तीर्णं द्विहस्तं ह्रस्वपादकम्।
द्विगुणं चायतं तस्य सालं तालोन्नतं भवेत्॥ 23.55 ॥

यानविष्टरसालस्य मध्ये द्वारं प्रकल्पयेत्।
अवतारकथोपेतं हेमरत्नपरिष्कृतम्॥ 23.56 ॥

आसनानि यथोक्तानि लोहजानि चतुर्मुख।
दारुजानि यथालाभं कल्पयेच्छिल्पवित्तमः॥ 23.57 ॥

यद्वा सनानामायामो विस्तारश्चोन्नतिस्तथा।
अर्चाप्रमाणानुगुणं कल्पयेदिति निर्णयः॥ 23.58 ॥

यत्रासनं रथं वापि कुर्याद्वित्तानुसारतः।
सितासितारुणामिश्रतुकुलपरिकल्पितान्॥ 23.59 ॥

ध्वजान् कार्तस्वरमयै र्दंडै 24 श्चापि विराजितान्।
वाहनानि च देवानां दण्डाग्रे परिकल्पयेत्॥ 23.60 ॥

25 प्लाक्षान्वा वैणवान् दण्डान् केवलान्परिकल्पयेत्।
जलद्रोणीं कटाहं च हेमादि द्रव्यनिर्मितम्॥ 23.61 ॥

अगाधमभिषेकार्थं देवस्य परिकल्पयेत्।
नानाविधानि वाद्यानि वीणादीनि च कल्पयेत्॥ 23.62 ॥

अर्घ्यपाद्यादि पात्राणां पात्रमानानुसारतः।
चरणानि सुवर्णादि द्रव्यक्लप्तानि 26 कारयेत्॥ 23.63 ॥

इति श्रिपाञ्चरात्रे महोपनिषदि

क्रियापादे पूजोपकरण 27 लक्षणं नाम

त्रयोविंशोऽध्यायः


  1. उच्छ्रायं ↩︎

  2. तालवालान् दर्शनीया. ↩︎

  3. वृत्तविस्तारबह्वग्रैर्वा ↩︎

  4. राजतान्युभया. ↩︎

  5. " प्रस्थमात्र" —कृताम्जुजम्" इत्यन्तंपद्यद्वयं क्वचिन्न ↩︎

  6. त्रिवृत्तं वा. ↩︎

  7. यथावनु. ↩︎

  8. इदमर्धंक्वचिन्न. ↩︎

  9. विवराणाम्. ↩︎

  10. शङ्खवद्मादिबिम्बानां वा न्येमाना. ↩︎

  11. “अथनक्ष्यामि” —“संस्कृत्य योजयेत्” इत्यन्तं क्वचिन्न. ↩︎

  12. परिमाण—-वरमाना ↩︎

  13. हस्तमानायता तालमानयुक्ता. ↩︎

  14. तस्यस्या. ↩︎

  15. समुद्रा ↩︎

  16. भुजनालं तथाङ्घौ बुजुनालंतथानङ्घ्रि. ↩︎

  17. तालेन दण्‍डो. ↩︎

  18. बलिपात्र. ↩︎

  19. मेघडं ↩︎

  20. हंसैः ↩︎

  21. पट्टपरिष्कृतम्. ↩︎

  22. द्विगुणास्यं कगमय ↩︎

  23. चरणं ↩︎

  24. श्चपरिकल्पितान् ↩︎

  25. लाक्षा. ↩︎

  26. कल्पयेत्. ↩︎

  27. विधानं. ↩︎