पाद्मसंहितायाम्.
षोडशोऽध्यायः।
- यानारूढमूर्तिलक्षणम् तत्र उत्तमम्*
श्रीभगवान्—-
यानारूडस्य भोदोऽयं अधुना संप्रदर्श्यते।
वैन तेयं सुवर्णाभं पक्षमण्डलमण्डितम्॥ 16.1 ॥
1 नीलाग्रनासासंयुक्तं नागेन्द्राभरणै र्युतम्।
स्कन्धे 2 चारुह्या चरणं वाममाकुञ्च्य दक्षिणम्॥ 16.2 ॥
प्रसार्य चरणं देवो भुजाष्टकसमन्वितः।
चक्रपद्मासिविशिखान् धारयन् दणिणैः 3 करैः॥ 16.3 ॥
शङ्खं कौमोदकीं चर्म चापमन्यैः करैर्दधत्।
पृष्ठतो भित्तिपार्श्वे तु आतपत्रं सुरद्रुमम्॥ 16.4 ॥
सवन्दसनकौ भित्तौ पार्श्वयोश्चन्द्रभास्करौ।
यथा 4 स्वावाहने देवस्समारुह्य स्थिता यदि॥ 16.5 ॥
अर्चनापीठिकापार्श्वे श्रीमह्यौ तु कृतांजली।
सुरासुरमुनीन् नागान् सिद्धविद्याधरां स्तथा॥ 16.6 ॥
गन्दर्वाप्सरसो मेघान् कारयोद्भित्तिभूमिषु।
सर्वे चित्रेण संयुक्ता यानारोहणमुत्तमम्॥ 16.7 ॥
- मध्यमामूर्तिः*
देवं चतुर्भुजं कृत्वा शङ्खचक्रगदाधरम्।
वामोत्सङ्गे समारोप्य रतिं दाडिमसन्निभाम्॥ 16.8 ॥
पाशाङ्गुशधरां देवीं कामविह्वललोचनाम्।
अर्चनापीठिकापार्श्वे श्रियं भूमिं च कारयेत्॥ 16.9 ॥
नारदश्च भृगुश्चैव कृड्ये चामरधारिणौ।
प्रीतं सरस्वतीं शान्तिं कल्पयेत् 5 याम्यभूमिषु॥ 16.10 ॥
पुष्ठिं तुष्टिं च कीर्तं च कुड्ये वामे च कारयेत्।
पुष्पमञ्जरिहस्ताशअच सितचामरवीजनाः॥ 16.11 ॥
अर्धचित्रेण वा सर्वे आभासेनैव वा विधिः।
6 मध्यमो वाहनारोहश्शृणुनीचं चतुर्मुख॥ 16.12 ॥
- जघन्यामूर्तिः*
चतुर्भुजं विशालाक्षं भिन्नाञ्जनचयप्रभम्।
मुख्याभ्यां चैव हस्ताभ्यां शार्ङ्खपञ्चशरानपि॥ 16.13 ॥
ऊर्ध्वाभ्यामितराभ्यां च शङ्गं चक्रं च धारयन्।
7 निष्टप्तकनकप्रख्यां वामोत्सङ्गसमर्पिताम्॥ 16.14 ॥
लावण्यामृततोयेन सिञ्चन्तीमिव सर्वतः।
दक्षिणं पुष्पहस्तं वा वामहस्तं वसुप्रदम्॥ 16.15 ॥
अर्चनापीठिकापार्श्वे रतिं शान्तिं च कारयेत्।
चित्राभासेन कुड्यस्थाः नीचं यानाधिरोहणम्॥ 16.16 ॥
- विश्वरूपमूर्तिः तत्र उत्तमा*
विश्वरूपं प्रवक्ष्यामि शृणु पङ्कजसम्भव ।
द्विपादमेककण्ठं च चतुर्दिक्षु चतुर्मुखम्॥ 16.17 ॥
वासुदेवमुखादूर्ध्वं सर्वदेवमुखानि तु।
सङ्कर्षणमुखादूर्ध्वं सर्वर्षीणां मुखानि च॥ 16.18 ॥
प्रद्युम्नस्य मुखादूर्ध्वं दै त्यदानवरक्षसाम्।
अनिरुद्धमुखादूर्ध्वं नागगन्धर्वकिन्नराः॥ 16.19 ॥
मुखान्येतानि चान्यानि 8 यथाविभवमादरात्।
कर्तव्यानि चतुर्वक्त्र 9 समर्थानि विचक्षणैः॥ 16.20 ॥
उपरिष्टाच्च वक्त्राणां किरीटमतिशोभनम्।
कुर्याद्युगपदुद्भूतं सहस्रादित्यवर्चसम्॥ 16.21 ॥
अनेकभुजसंयुक्तं अनेकायुधभूषितम्।
अर्चितं ब्रह्मरुद्राभ्यां भित्तिभूमिषु देवताः॥ 16.22 ॥
चित्रेण सर्वे विहिताः विश्वरूपस्स उत्तमः।
- मध्यमामूर्तिः*
सर्वे यथोक्ताः कुड्यस्थाः अर्धचित्रेण चेत्कृताः॥ 16.23 ॥
सवन्दसनकौ कुर्यात्पूजापिठस्य पार्श्वयोः।
मध्यमा विश्वमूर्तस्स्यात्
- जघन्या विश्वमूर्तः*
जघन्यामपिसंशृणु॥ 16.24 ॥
आभासेनैव कुड्यस्थाः देव्यौ पूजासने स्थिते।
चतुर्भिर्बाहुभिर्युक्तः वासुदेवश्च शाश्वतः॥ 16.25 ॥
मुख्याभ्यां धारयन् सर्वदक्षिणाभ्यां गदाम्बुजे।
ऊर्ध्वाभ्यामितराभ्यां तु शङ्खचक्रे यथारथम्॥ 16.26 ॥
अथवा दक्षिणो हस्तः परदोऽभयदोपि वा।
गदां विना वामहस्तः कटिदेशावलम्बितः॥ 16.27 ॥
द्विभुजो वा बहुभुजो युक्तो नेकै स्तथाननैः।
10 एकेन वा सितो वर्णे वासुदेवस्सनातनः॥ 16.28 ॥
एवं नारायणोऽ11नादिर्नीलनीरदसन्निभः।
- चतुर्वंशतिमूर्तिलक्षणम्*
चतुर्विंशतिमूर्तीनां लक्षणं वक्ष्यतेऽधुना॥ 16.29 ॥
केशवस्याम्बुजं शङ्खं चक्रं दण्डस्तथायुधम्।
प्रादक्षिण्येन बाहूनामन्येषामुच्यते क्रमात्॥ 16.30 ॥
नारायणश्शङ्खपद्मगदाचक्रधरः स्मृतः।
मधवो गदया सार्धं चक्रशङ्खम्बुजायुधः॥ 16.31 ॥
गोविन्दश्चक्रदण्डाब्जशङ्खायुधधरो भवेत्।
विष्णुर्गदाब्जशङ्खारिधरस्स्यान्मधुसूदनः॥ 16.32 ॥
चक्रशङ्खाब्जदण्डास्त्रधरः कार्यस्त्रिविक्रमः।
12 पद्मदण्डारिशङ्खास्त्रो वामनश्शङ्खचक्रधृक्॥ 16.33 ॥
गदाब्जपाणिश्चतथा श्रीधरो धृतवारिजः।
सार्धं चक्रगदाशङ्खैः हृषीकेशमतश्शृणु॥ 16.34 ॥
गाचक्राब्जशङ्खास्त्रधरः पङ्कज 13 नाभकः।
14 पद्मचक्राम्बुजगदाधरो दामोदरः स्मृतः॥ 16.35 ॥
अब्जशङ्खगदाचक्रधरो द्वादशमूर्तयः।
एताः कौमोदकीशङ्खचक्राम्भोजधराः स्मृताः॥ 16.36 ॥
वासुदेवो जगद्वोनिस्सङ्कर्षणमतश्शृणु।
गदाशङ्खाब्जचक्राणि धारयन्तं चतुर्भुजम्॥ 16.37 ॥
प्रद्युम्नश्चक्रशङ्खाभ्यां सह दण्डसरोजवान्।
अनिरुद्धो।़रिदण्डाब्ज 15 पद्मपाणिश्चतुर्भुजः॥ 16.38 ॥
16 चक्रमद्माम्बुजैस्सार्धं गदावान् पुरुषोत्तमः।
अधोक्षजः पद्मदण्डशङ्खचक्रधरः स्मृतः॥ 16.39 ॥
नृसिंहश्चक्रजलजगदशङ्खधरः स्मृतः।
अच्युतो दण्डपद्मारिशंखहस्तश्चतुर्भुजः॥ 16.40 ॥
जनार्दनः पद्मचक्रशंखदण्डश्चतुर्भुजः।
उपेन्द्र 17 श्शङ्खदण्डारिपद्मायुधविभूषितः॥ 16.41 ॥
शंखचक्राब्जदण्डास्त्रः हरिस्स्यत्कमलासन।
कृष्णश्शंखगदापद्मचक्रपाणिश्चतुर्भुजः॥ 16.42 ॥
दक्षिणं हस्तमारभ्य पादक्षिण्येन कारयेत्।
मूर्तिचिह्नानि शंखादीन्यायुधानि विचक्षणः॥ 16.43 ॥
वासुदेवः पद्मनाभः नारायणजनार्दनौ।
एतेषां वर्णभेतोऽस्ति न विशेषोस्ति चायुधैः॥ 16.44 ॥
पीताम्बुरधरास्सर्वाश्चतुर्विंशतिमूर्तयः।
श्रीवत्सकौस्तुभाकल्पवनमालाविभूषिताः॥ 16.45 ॥
भोगार्थिन श्चेद्भित्तिस्थान्18 देवीभ्यां स्थापयेत्सह।
विना ताभ्यां मोक्षकामाः स्थापयेयुर्यथा 19 विधि॥ 16.46 ॥
आसनस्थानशयनयानादिषु यथाविधि।
- ब्रह्मादिमूर्त्यष्टकम्*
अष्टौ वक्ष्ये परा यूर्तीस्तानु ब्राह्मी प्रशस्यते॥ 16.47 ॥
प्राजापत्या द्वितीया तु तृतीया वैष्णवी मता।
दैवी चतुर्थी तदनु मूर्तरार्षीचतुर्मुख॥ 16.48 ॥
षष्ठी तु मानुषी ज्ञेया सप्तमी मूर्तरासुरी।
पै शाची मूर्तरन्या स्यात्तासां लक्षणमुच्यते॥ 16.49 ॥
- ब्राह्मी*
प्रथमाष्टभुजा तप्ततपनीयसमद्युतिः।
भुजेषु मुख्यो वरदो दक्षिणेष्वितरेत्रयः॥ 16.50 ॥
चक्रासिभाणैस्संयुक्तो वामे हस्तचतुष्टये।
शङ्खं गदां तथा चर्म शार्ङ्गं कुर्याच्चतुर्मुख॥ 16.51 ॥
पीताम्बरधरो देवः वनमालाविभूषितः।
मरीचिना च भृगुणा पूजितश्च महर्षिणा॥ 16.52 ॥
- प्राजापत्या*
शंखकुन्देन्दुवर्णाभः पीतवासाश्चतुर्भुजः।
शंखचक्रगदापाणिरभयेन विराजितः॥ 16.53 ॥
वनमालाधरस्सौम्यस्सनकेन 20 सुपूजितः।
सनत्कुमारेण तथा मूर्तिरेषा प्रजापतेः॥ 16.54 ॥
- वैष्णवी?*
भिन्नाञ्जनचयस्सौम्यश्शंखचक्रगदाधरः।
पीताम्बरधरो देवो वनमालाविभूषितः॥ 16.55 ॥
वरदो दक्षिणो हस्तस्स्वागता 21 भयतोऽपि वा।
वामेन स्पृष्टकटाभूश्श्रीभूमिभ्यां सह स्थितः॥ 116.56 ॥
नारदेनापि भृगुणा वैष्णवी मूर्तिरर्चिता।
- दैवी*
शंखचक्रगदापद्मं धारयन्तं चतुर्भुजम्॥ 16.57 ॥
श्यामलं पीतवसनं वनमालाविभूषितम्।
अर्चितं ब्रह्मरुद्राभ्यां दैवी मूर्तरसौ भवेत्॥ 16.58 ॥
- आर्षी*
शुद्धस्फटिकसङ्काशा पीतवस्त्रा चतुर्भुजा।
दक्षिणे ज्ञानमुद्रा च शंखचक्रगदाधरा॥ 15.59 ॥
श्रीवत्साङ्का प्रसन्नस्या वनमालाविभूषिता।
सनन्दसनकाभ्यां च पूजिता मूर्तिराऋषी॥ 15.60 ॥
- मानुषीमूर्तिः*
मानुषी मूर्तिरधुना 22 कथ्य ते कमलासन।
चतुरश्रायते धाम्नि दिव्ये भागे भुजद्वयम्॥ 15.61 ॥
शंखचक्रधरं सौम्यं स्थापयेन्मुकुटोज्वलम्।
देवस्य दक्षिणे पार्श्वे श्रियं देवीं प्रकल्पयेत्॥ 15.62 ॥
तस्या दक्षिण 23 तो भागे बलभद्रं तु कारयेत्।
दक्षिणे बलभद्रस्य प्रद्युम्नमपि कारयेत्॥ 16.63 ॥
देवस्य वामपार्श्वे तु अनिरुद्धं प्रकल्पयेत्।
तस्य पार्श्वे तु वामे तु साम्भं कुर्याच्चतुर्मुख॥ 16.64 ॥
ब्रह्माणं दक्षिणे कुड्ये सर्वे तु विनतात्मजम्।
स्थानके स्थानकाः प्रोक्ता आसीनेऽपि तथा भवेत्॥ 16.65 ॥
चतुर्भुजा तु कर्मार्चा द्विभुजा वापि सा भवेत्।
24 उत्सर्वार्चा प्रतिकृतिस्सर्वाचैव चतुर्भुजा॥ 16.66 ॥
25 मानुष्यं वासुदेवस्य प्रोक्तं सज्क्षेपतो विधिः।
- आसुरी*
आसुरी मूर्तिरसिता एकवक्त्रा चतुर्भुजा॥ 16.67 ॥
दंष्ट्राकरालवदना भ्रुकुटी कुटिलेक्षणा।
मुख्ये करद्वये भाणं धनुरुध्येऽरिशंखकम्॥ 16.68 ॥
शार्ङ्गहस्तं ललाटान्त 26 मुद्धरेद्भाणहस्तकम्।
नाभ्यन्तं कटिसूत्रान्तं भङ्गत्रयसमन्वितम्॥ 16.69 ॥
- पैशाची*
पैशाचीमूर्तिराद्या तु खड्गकौमोदकी 27 तथा।
वरदाभयदं मुख्यं कालवर्णं करद्वयम्॥ 16.70 ॥
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्।
अष्टौ च मूर्तयस्सर्वास्सर्वाभरणभूषिताः॥ 16.71 ॥
श्रीवस्सकौस्तभोरस्काः वनमाला विभूषिताः।
- आसां प्रतिष्ठायाः फलम्*
28 स्थापिता ब्रह्मणोमूर्तिः ब्रह्मभूयाय कल्पते॥ 16.72 ॥
प्राजापत्य प्रतिष्ठायां प्रजाभिर्वर्धते भृशम्।
अन्ते प्रजापतिपदं लभते नात्र संशयः॥ 16.73 ॥
स्थापिता वैष्यवीमूर्तिरचिरान्मोक्षदा भवेत्।
दैवी देवत्वफलदा सर्वकामसमृद्धिदा॥ 16.74 ॥
आर्षी मूर्तर्महर्षित्व प्राप्तये भवति ध्रुवम्।
शापानुग्रहसामर्ध्यमपि तस्य भविष्यति॥ 16.75 ॥
मानुषी मूर्तिरचुराद्यशसे महते भवेत्।
त्रैलोक्यैश्वर्यसम्पच्च सर्वकालं भविष्यति॥ 16.76 ॥
आसुरीं मूर्तिमाराध्य रक्षसां दितिजन्मनाम्।
भूतादीनां च सर्वेषां आधिपत्यं समश्नुते॥ 16.77 ॥
पैशाचमूर्तयजने पिशाचासुरराक्षसाः।
वश्या भवन्ति सर्वे च सर्वकामसमृद्धिदाः॥ 16.78 ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायाम्
क्रियापादे 29 यानारूढ विश्वरूपादिलक्षणं नाम
षोदशोऽध्यायः
-
नीलनासाग्र. ↩︎
-
चारोप्य. ↩︎
-
भुजैः ↩︎
-
नृवाहने. ↩︎
-
द्यस्य. ↩︎
-
मध्यमं यानमारोहं. ↩︎
-
निष्टप्तकाञ्चन. ↩︎
-
मुखान्येतानि चेन्द्रादि. ↩︎
-
समुस्थानि. ↩︎
-
एकोन. ↩︎
-
नामनीलजीमूत. ↩︎
-
मद्मशङ्खापिदण्डास्त्रः ↩︎
-
नाभिधृक्. ↩︎
-
शङ्खचक्राब्जदण्डास्त्रधरो. ↩︎
-
अनिरुद्धोऽरिदण्डास्त्रशङ्ख. ↩︎
-
चक्रपद्मधरश्शङ्ख. ↩︎
-
पद्मदण्डादिशङ्खायुध। ↩︎
-
स्थं ↩︎
-
रुचि. ↩︎
-
समन्वितः ↩︎
-
स्वागतोऽभय ↩︎
-
वक्ष्यते. ↩︎
-
दिग्भागे. ↩︎
-
उत्सवार्था. ↩︎
-
मानुष्यो वासुदेवस्य प्रोक्तः मानस्य वासुदेवस्य इति च क्वचित्. ↩︎
-
न्तं दक्षिणं भाण भाणषस्तकम्. दक्षिणं वासु. ↩︎
-
धरा. ↩︎
-
स्थापयित्वा ब्रह्ममूर्तिम्. ↩︎
-
चतुर्विंशाष्ट मूर्तिलक्षणं नाम. चतुर्विंशतिमूर्तिलक्षणं नाम. ↩︎