१४

पाद्मसंहितायाम्.

चतुर्दशोध्यायः

श्रीभगवान्—

  • बिंबनिर्माणविधिः*

बिम्बनिर्माणमधुना वक्ष्यामि कमलासन।
लोहपट्टेन शूलानां सन्धिं बध्वा दृढं यथा॥ 14.1 ॥

अष्टबन्धेन शूलानि लिम्पेत्सर्वाणि सर्वतः।
रज्जुभिर्वेष्टयेत्तानि दृढानि च्छिद्रवर्जितम्॥ 14.2 ॥

यथासिराभिर्बहुभिश्शरीरं बध्यते तथा।

  • शूलरज्वादीनां अस्थिसिराप्रकृतिता*

शूलान्यस्थीनि मृन्मांसं सिराः पाशास्त्वचः पटाः॥ 14.3 ॥

  • आ पक्वमृदालेफनेशुभफलम्.*

मृद्भिरालेपनं कुर्यादपक्वाभिश्च तुर्मुख।
पक्वाभिर्वर्जयेद्बिम्बं गृहे देवालयेऽपि वा॥ 14.4 ॥

अपक्वास्सर्वफलदाः पक्वास्तु बदोषदाः।

  • केवलमृदाबिंबनिर्माणम्*

मृदा केवलया बिम्बं कुर्याद्वद्वा त्रिवस्तुभिः॥ 14.5 ॥

मृण्मये कौतुके पुर्णे साङ्गोपाङ्गं यथाविधि।
त्रिवस्तुके मृदालिप्ते 1 कङ्कशर्करया तथा॥ 14.6 ॥

पटेनाच्छाद्य 2 सर्वाङ्गं वर्णलेपं समाचरेत्।

  • प्रशस्तमृत्ति कास्थानानि.*

पुण्यक्षेत्रे नदीतीरे कान्तारे पर्वतेऽपि वा॥ 14.7 ॥

मृदं समग्रां गृह्णीयात्सर्वदोषविवर्जिताम्।
नीचै रध्यासितां चैत्यश्मशानादि विवर्जिताम्॥ 14.8 ॥

  • कल्कोपयोगिव्यस्त्वचः*

खदिरौदुम्बराश्वत्थ न्यग्रोधार्जुन भूरुहाम्।
समुद्धृत्य त्वचस्सर्वा मासं वारिषु निक्षिपेत्॥ 14.9 ॥

तो यैर्मासोषितैर्मृत्स्नां मिश्रयेत्पीडयेच्च ताम्।
तां नूतनैषु भाण्डेषु निक्षिप्याच्छाद्य यत्नतः॥ 14.10 ॥

छायायां निक्षिपेद्भाण्डान्यथा वातादि न स्पृशेत्।

  • कल्कप्रतिवापद्रव्यविधिः*

धातुकीयास्त्रयोभागाष्षड्गुणा च हरीतकी॥ 14.11 ॥

धात्री च द्वादशविधा भागांस्तानेकविंशतीः।

  • अधिवासकालमानम्*

अधिवास्यैकमासं तु भाण्डेषु कमलासन।
त्रिफलेन पुनर्वारा तां मृदं मिश्रयेत्सुधिः॥ 14.12 ॥

छायायां नातिशुष्कां तां विंशत्येकोनया मृदम्।
मिश्रयेद्वक्ष्यमाणानां पुण्यक्षेत्रादि जन्मनाम्॥ 14.13 ॥

  • एकोनविंशतिमृदः*

पुण्यक्षेत्रे नदीतीरे पर्वते पुलिने हृदे।
निर्झरेसङ्गमे [^3] गोष्ठे देविककोर्वरयोस्तथा॥ 14.14 ॥

शालिक्षेत्रे देवखा ते शृङ्गे 3 च वृष हस्तिनोः।
वराहकृष्टे वल्मीके कुलीरवसतौ तथा॥ 14.15 ॥

नलिन्यां दीर्घिकायां च मृत्स्नामेकोनविंशतिम्।

  • मृदः प्रमाणम् चुर्णविभागश्च*

मृत्स्नाभिर्मुष्टिमात्राभिः पुर्वोक्तां मिश्रयेन्मृदम्॥ 14.16 ॥

पूर्वोक्तमानैस्त्रिफला चूर्णैस्तां मिश्रयेत्पुवः।
तत्त्रिभागैकभागैश्च कटशर्करचूर्णितैः॥ 14.17 ॥

नादेयैश्लक्ष्णपाषाणैः मृत्तुर्यां शैश्च चुर्णितैः।

  • योजनीयसुरभिद्रव्याणि*

चन्दनं 4 कुङ्कुमं कोष्ठं श्रीवेष्टं हरिचन्दनम्॥ 14.18 ॥

गुल्गलुं च निशां शुष्कां हरितालं मनश्शिलाम्।
तमालपत्राण्येतानि चन्दनादीनि चूर्णयेत्॥ 14.19 ॥

मृद्विंशत्येकभागै स्तैश्चूर्णैस्तत्तुल्यसैकतैः।
सूक्ष्मैश्च मिश्रयेन्मृत्स्नां कपित्थरसतुर्यकैः॥ 14.20 ॥

चूर्णितैर्लोहरत्नैश्च मिश्रयित्वा तु मृत्तिकाम्।

  • सम्मिश्रणीय स्ने हद्रवद्रव्याणि*

मधुतै लदधिक्षीर घृतैश्शुक्तिप्रमाणकैः॥ 14.21 ॥

अतसीतैल 5 संमिश्रैः पुनस्संमिश्रयेन्मृदम्।

  • संस्कृतमृदः अधिवासः*

इत्थं तु संस्कृतां मृत्स्नां निक्षिप्य नवभाजने॥ 14.22 ॥

आच्छाद्य नववस्त्रेण भाण्डं धान्येषु निक्षिपेत्।
अर्चयेम्मालमन्त्रेण मृद्भाण्डान् देशिकोत्तमः॥ 14.23 ॥

सर्पिषा जुहुयादग्नौ मूलोनाष्टोत्तरं शतम्।
चतुं पुरुषसू क्तेन प्रत्यृचं जुहुयाद्भुधः॥ 14.24 ॥

संपाताज्येन सिंचेत्तां मृदं भाजनसंस्थिताम्।

  • अधिवासवेला*

सद्यो वा निशि वा मृत्स्ना मधिवास्य यथाविधि॥ 14.25 ॥

  • लेपनक्रमः तद्विद्याच*

मुहूर्ते शोभने बिम्बे प्रलिम्पेन्मृत्तिकां गुरुः।
अमौलिकण्ठपर्यन्तमालिम्पेद्य्वोम विद्यया॥ 14.26 ॥

आकण्ठनाभिपर्यस्तं विलिं पेद्वायुविध्यया।
आनाभिकटिपर्यन्तं लेपयेद्वह्निविद्यया॥ 14.27 ॥

आकटेर्जानुपय न्तमालिं पेद्वारिविद्यया।
आजानुकटिपर्यन्तं प्रलिं पेद्भूमिविद्यया॥ 14.28 ॥

आनाभिकण्ठमालिम्पेत्पुनश्श्वसनविद्यया।
नाभ्यादिगुह्यपर्यन्तमालिम्पेच्चिखिलिविद्यया॥ 14.29 ॥

गुह्यादिजानुपर्यन्तमालिंपेद्वारिविद्यया।
जानुप्रभृतिपादान्तमालिम्पत्क्षितिविद्यया॥ 14.30 ॥

  • देव्यादीनां मृदालेपेविद्यानिर्देशः*

देवीनां च श्रियादीनां ब्रह्मादीनां तथैव च।
आलेवनं प्रकुर्वीत कालेऽस्मिन् भूतविद्यया॥ 14.31 ॥

गुरवे दक्षिणा देया स यथातुष्टिमाप्नुयात्।

  • रज्वादिवेष्टनम्*

बिम्भस्य नाहमानं यच्छूलमूनमपोह्य तत्॥ 14.32 ॥

6अष्टधाकृत्य तेषु त्रिन् रज्वाचा वेष्टयेद्गुणान्।
मृद्भिरालेपयेत्य्रंशं द्यौवस्त्रकटशर्करैः॥ 14.33 ॥

नारिकेलत्वचा मृत्स्नां द्वितीयां मिश्रयेत्पुनः।
क्रमेणपरिमाणं च मुखबाहूरुवक्षसाम्॥ 14.34 ॥

नाडीकल्पनम्

नाडीमिडां पिङ्गलां च सुषुम्नां तस्तुभिः कृताम्।
सितपीतारुणैस्ताभिर्वेष्टयेद्विष्णु विग्रहम्॥ 14.35 ॥

7 नालिकेरत्वचं सूक्ष्मं छित्वाच्छित्वा च मृत्तिकाम्।
तृतीयां मिश्रयेत्तां च लेपयेत्पूर्वशोषणे॥ 14.36 ॥

हस्तं च सांगुलोपेतं कृत्वालोहेन बन्धयेत्।
8 कर्णावर्तं ततः कुत्वालोहेन परिविन्यसेत्॥ 14.37 ॥

शरीर 9 पोषणं कुर्याद्भेदरन्ध्रविवर्जितम्।

  • मृत्ति काकटशर्करयोर्लेपनेविधिः*

हस्तेन मृत्तिका दद्यात्कूर्चेन कटश र्कराम्॥ 14.38 ॥

कटशर्करचूर्णानि त्रिफलाकृषिताम्बुना।
पिष्ट्वा पूपाकृतिं कृत्वाशोषयेदातपेन ताः॥ 14.39 ॥

पुनस्सम्पेषयेत्पिण्डान् कपित्थरसवारिणा।
चतुस्त्रिः पञ्चकृत्वो वा कृत्वैवं पेषयेत्पुनः॥ 14.40 ॥

कार्पासतूलमि लितान् कपित्थरसवारिणा।
तावत्सम्पेष येद्यावद्बाहुभ्यां बाहृमात्रकम्॥ 14.41 ॥

  • पिष्टकल्पनम्*

10 प्रत्रिकायास्समुद्धारे पेषणी न पतेद्यपि।
कल्कं सुपिष्टं कूर्चेन शनै रेव परामृशेत्॥ 14.42 ॥

ततः करण्डिकाग्रेण लिस्ताङ्गानि च लेपयेत्।
पूर्णेष्वङ्गेषु सर्वेषु पटेनाच्छादयेद्धृढम्॥ 14.43 ॥

कार्पापजं दृढं चेलं लोमादिभिरदूषितम्।
ध्यान्यराशिषु संस्थाप्य वाचयित्वा शिषं पुनः॥ 14.44 ॥

ध्यानेन शुद्धिं सम्पाद्य पुजयेद्वायुविद्यया।
मूलमन्त्रेण जुहुयत्समिदाज्येन वै शतम्॥ 14.45 ॥

चरुं पुरुषसूक्तेन जुहुयात्षोडशाहुतीः।
मुहूर्तेशोभने प्राप्ते 11 पटेनाच्छाद्यलेपयेत्॥ 14.46 ॥

12 या शर्करा पटे तस्मिन् तयैवाकल्पयेत्ततः।
शुक्लमृत्तिकया लेपः कपित्थरसमिश्रया॥ 14.47 ॥

  • वर्णलेपविधिः*

वर्णालेपं ततः कुर्याच्छिल्पिशास्त्रविचक्षणैः।
श्वेतं पीतं तथा रक्तं हरितं कृष्णमेव च॥ 14.48 ॥

पंचवर्णं वृथिव्यादि वर्णानामधिदेवताः।
उत्तमा धातवः प्रोक्ताः मध्यमा वृक्षसम्भवाः॥ 14.49 ॥

संयोगजास्स्युरधमास्त्रैविद्यमपरं शृणु।
वर्णं चाप्यनुवर्णं च संस्कारं च तथैवच॥ 14.50 ॥

त्रिविधो वर्णसंयोगश्शास्त्रेषु समुदीरितः।
वर्ण इत्युच्यते शुद्धो 13 राजवत्तानि कारयेत्॥ 14.51 ॥

आनुकारे च ये वर्णाः प्रायशश्शुद्धिवर्जिताः।
अनुवर्णा इमे प्रोक्तास्सङ्किर्णान् कथयामि ते॥ 14.52 ॥

शूक्लो रक्तश्च पीतश्च कृष्णश्चैव चतुर्विधः।
सङ्करास्ते च चत्वारः प्रत्येकं द्विविधाः स्मृताः॥ 14.53 ॥

शुक्लश्चैव वलर्क्षश्च श्वेतो द्विविध उच्यते।
शख्ङगोक्षीरकुन्दाभश्शुक्ल इत्यभि 14 संङ्‍ञितः॥ 14.54 ॥

मुक्तास्फटिक 15 चव्द्राभो वळर्क्ष इति संज्ञितः।
रक्तश्चाप्यरुणश्शोण इति भेदेन कथ्यते॥ 14.55 ॥

जपाशोणितसङ्का शो रक्तमर्णेऽरुणोमतः।
किंशुकाशोकसङ्का शश्शोण इत्यभिधीयते॥ 14.56 ॥

हरितश्चैव पीतश्च पीतवर्णो द्विधा भवेत्।
मनश्शिलाहरीतालनिभो हरित उच्यते॥ 14.57 ॥

हरिद्राकुङ्कुमाभस्तु पीत इत्यभि 16 संज्ञितः।
श्यामश्च कृष्ण 17 वर्णश्च कृष्णवर्णो द्विधा भवेत्॥ 14.58 ॥

दूर्वामरतकाभश्च श्याम इत्यभि 18 संजितः।
इस्द्रनीलनिभः कृष्णः कृष्णवर्णः प्रकीर्तितः॥ 14.59 ॥

शुक्लेन मिश्रितो रक्तो बभ्रुरित्यभिदीयते।
शुक्लेन मिश्रितः काषो वर्णकः परिकीर्तितः॥ 14.60 ॥

पीतेन मिश्रतः कृष्णः काळ इत्यर्भिधीयते।
पीतकृष्णयुतश्शुक्लः कर्बुरस्समुदाहृतः॥ 14.61 ॥

एनं सङ्करजान्वर्णानुहापोहेन योजयेत्।
उक्तोयं वर्णसंक्षेपस्तैः कुर्या 19 च्चोदितैः क्रमात्॥ 14.62 ॥

  • मूर्तिकल्पनपरिपाटी*

प्रथमो दारुसङ्घातो द्वितीयं रज्जुवेष्टनम्।
मृदालेपस्तृतियस्तु तुरियं नादिबन्दनम्॥ 14.63 ॥

पञ्चमो रज्जुवेष्टस्स्यान्नालिकेरत्वचा पुनः।
मिश्रिता मुत्तिका षष्ठीसप्तमं रज्जुवेष्टनम्॥ 14.64 ॥

अष्टमश्शर्करालेपो नवमं पटयोजनम्।
भूषणं दशमं प्रोक्तं एकदशमतः परम्॥ 14.65 ॥

शूक्लालेपनमुद्दिष्टं द्वादशं वर्णयोजनम्।
द्वादशैते च निर्दिष्टाः प्रतिमाकरणेऽब्जज॥ 14.66 ॥

  • लेपशोषणावधिः*

कालेन 20 वर्षमात्रेण वस्तु शुष्यति नान्यथा।

  • विध्यनुसारशुष्कमूर्तेरायः*

सहस्रं 21 वत्सरान् याति मासैर्द्वादशभिः कृतैः॥ 14.67 ॥

द्वाभ्यामयुतमायुत्स्यात्त्रिभिर्लक्षं प्रतिष्ठितम्।
हेम्नैव पोषणं सर्वं वर्णानां दीप्तिकारकम्॥ 14.68 ॥

आलेख्ये [^23] च पटे भित्तौ लिखिते फलकेपि च।
वर्ण योगस्समुद्दिष्टो द्रव्योत्पत्तिस्तथेव च॥ 14.67 ॥

  • युगभेदेनर्ती नांवर्णभेदः*

मूर्तीनां युगभेदेन वर्णभेदो विधीयते।
कृते वळर्क्षस्रैतायामरुणो द्वापरे पुनः॥ 14.68 ॥

पीतः कलौ घनश्यामः वासुदेवः वरः पुमान्।
रक्तस्सङ्कर्षणो देवः प्रद्युम्नः कनकप्रभः॥ 14.69 ॥

श्यामो निरुद्धः कथितः कृतादिषु चतुर्ष्वपि।

  • द्वादशमूर्तिवर्णाः*

केशवः कनकप्रख्यस्स्या दर्जुनसमाकृतिः॥ 14.70 ॥

नारायणश्श्यामवर्णो माधवस्स्फटिकप्रभः।
गोविन्दः पद्मकिंजल्कनिभो विष्णुरुदाहृतः॥ 14.71 ॥

अरुणाम्बुजसङ्काशो मधुसूदन उच्यते।
त्रिवक्रमश्शिखिनिभो वामनो भालसूर्यवत्॥ 14.72 ॥

श्रीधर 22 स्सितपद्माभो हृषीकेशस्तटित्प्रभः।
पद्मनाभश्श्यामवर्णो बन्धूककुसुमच्छविः॥ 14.73 ॥

दामोदरो द्वादशै ते कथिताः केशवादयः।

  • चतुर्विंशतिमूर्तिवर्णाः*

वासुदेवादिमूर्तीनां यो वर्णः पूर्वमीरितः॥ 14.74 ॥

स एव वासुदेवादिचतुर्णां तद्भुवाम पि।
शुद्धस्पटिकसङ्काशो विज्ञेयः पुरुषोत्तमः॥ 14.75 ॥

अधोक्षजश्श्यामवर्णो नृसिंहो हेमसन्निभः।
पीतवर्णोऽच्युतोतीव रक्तवर्णोजनार्दनः॥ 14.76 ॥

उपेन्द्रश्श्यामलः प्रोक्तो हरिः पीतनिभः स्मृतः।
कृष्णः कृष्णाम्बुदप्रख्यश्चतुर्विंशतिमूर्तियः॥ 14.77 ॥

  • श्रियादिदेवीनां वर्णाः*

सुवर्ण 23 निकषाभा श्रीश्श्यामा भूरर्जुनच्छविः।
सरस्वती तिता रक्ता प्रितिश्श्यमनिभा 24 कृतिः॥ 14.78 ॥

कीर्ती रक्ता भवेच्छान्तिस्स्फटिकाभा समीरिता।
तुष्टिः पीता भवेत्पुष्टिश्श्यामा 25 देव्यस्म्सृता स्तुता॥ 14.79 ॥

  • मत्स्यादिमूर्तीनांवर्णाः*

मत्स्यस्स्फटिकसङ्काशः कूर्मः काञ्चनसन्निभः।
वराहश्शामलनिभो वलर्क्षकृतिरेव वा॥ 14.80 ॥

नृसिंहश्चन्द्रवर्णाभः प्रह्लादः काञ्चनप्रभः।
वावनश्श्या मलनिभः कालवर्णो महाबलिः॥ 14.81 ॥

जामदग्न्यस्सुवर्णाभः राघवश्श्यामलाकृतिः।
भरतश्श्यामलो वर्णो लक्ष्मणः कनकप्रभः॥ 14.82 ॥

शत्रुघ्नो रक्तवर्णाभस्सीता हेमनिभाकृतिः।
माण्डवीरक्तवर्णाभ ऊर्मीला श्यामलप्रभाः॥ 14.83 ॥

श्रुतकीर्तिस्सिताङ्गी च हनूमान् कनकप्रभः।
अङ्गदो रक्तवर्णाभस्सुग्रीवो हेमपिह्गलः॥ 14.84 ॥

गुहश्च निलवर्णाभः कालवर्णो विभीषणः।
नीलो नीलनिभः प्रोक्तो जाम्भवन् कनकप्रभः॥ 14.85 ॥

बलः क्षीरनिभश्चैवरक्तवर्णा च रेवती।
मेघश्यामो भवेत्कृष्टो रुक्मिणी कनकप्रभाः॥ 14.86 ॥

सत्यभामा भवेत् श्यामा कल्की रक्तनिभः स्मृतः।

  • अनंतगरुडादीनांवर्णाः*

अनन्तः क्षीरसङ्कशः यद्वा हेमसमाकृतिः॥ 14.87 ॥

गरुडः कनकप्रख्यो ब्रह्मा कनकसन्निभः।
विष्णु श्श्यामनिभः प्रोक्तः रुद्रश्शोणितसन्निभः॥ 14.88 ॥

हयग्रीवो वलर्क्षस्स्यात्सेनानी श्श्यामलाकृतिः।
रक्तवर्णो भवेच्चण्डः प्रचण्‍डश्श्वेत 26 सन्निभः॥ 14.89 ॥

जयः पीतस्ततश्श्यामो विजयः पद्मसन्निभः।
पद्मी गदाधारो हेमः कृष्मः खड्गधरो भवेत्॥ 14.90 ॥

शार्ङ्गधारी हेमनिभश्श्वतो वज्रधरो 27 मतः।
श्यामो मुसलधारी स्यात्पाशधृक्कनकप्रभः॥ 14.91 ॥

कृष्णोऽङ्कुशधरो धाता रक्तपीतवपुर्धरः।
विधाता धवलो भद्रस्सुभद्रो ह्यारुणच्छवि॥ 14.92 ॥

कृतान्तश्श्यामलो रक्तस्सुरविध्यंसनः स्मृतः।
कुभेराक्षो भवेत्पीतः कुभेरो रक्त 28 देहभृत्॥ 14.93 ॥

दुर्जयः कृष्णवर्णाभः 29 प्रभवश्श्वेतसन्निभः।
स्याद्विश्वभाननो रक्तः पुष्करश्श्वेतदेहभृत्॥ 14.94 ॥

सम्भवश्श्यामलः प्रोक्तः प्रभवो रक्तसन्निभः।
सुशोभनो भवेत् श्यामस्सुभद्र30 श्श्याम वर्णभक्॥ 14.95 ॥

कुमुदश्श्वेतवर्णाभः कुमुदाक्षोग्निसन्निभः।
पुण्डरीकस्तितः प्रोक्तः वामनश्श्यामलाकृतिः॥ 14.96 ॥

रक्तो भवेत् शङ्कुकर्णस्सर्वनेत्रोऽसितप्रभः।
सुमुखश्श्यामलः प्रोक्तः रक्ताभस्सुप्रतिष्ठितः॥ 14.97 ॥

रक्तस्सूर्यस्सितश्चन्द्रो भोमो रक्तस्सितो बुधः।
बृहस्पतिस्सुवर्णा भश्शुक्रश्शुक्लश्शनैश्चरः॥ 14.98 ॥

कृष्णस्ताम्रस्तथा राहुः केतुः कुष्ण उदाहृतः।
कामो रक्तस्सितो हस्तिवक्त्रो रक्तष्षडाननः॥ 14.99 ॥

दुर्गा श्यमा सुवर्णाभः धनदः क्षेत्रपालकः।
नीलो ब्राह्मी सुवर्णाभा रक्ता माहेश्वरी भवेत्॥ 14.100 ॥

कौमारी रक्त 31 वर्णाभा वैष्णवी श्यामलप्रभा।
वाराही श्यामवर्णभा 32 इन्द्राणी श्यामला कृतिः॥ 14.101 ॥

चामुण्डा रक्तवर्णाभा वीरभद्रो ऽरुणद्युतिः।
ज्येष्ठा नीला भवेदिन्द्रश्श्यामोऽग्निररुण 33 प्रभः॥ 14.102 ॥

यमः कालो धनिरृतिर्नीलस्श्यामः प्रचेतनः।
वायुर्धूम्रस्सीत 34 श्चेन्दुः रक्तो रुद्र उदाहृतः॥ 14.103 ॥

पुरुषश्श्यामलो हेमद्युतिस्स्यादच्युतस्स्मृतः।

  • वसूणांवर्णासङ्ग्रहः*

सितो रक्तस्तथा पीतश्श्यामो 35 रक्तस्सितप्रभः॥ 14.104 ॥

बभ्रुः पीतो धरादीनां वसूनां वर्णसङ्ग्रहः।

  • पितॄणांवर्णसङ्ग्रहः*

रक्तश्श्येतः 36 प्रभा पीतश्श्यामश्श्येतो रुणप्रभः॥ 14.105 ॥

बभ्रुः पितॄणां वर्र्णोऽयं क्रमेण समुदाहृतः।

  • मरुतांवर्णसंग्रहः*

धूम्रो रक्तस्तधा पीतश्श्यामश्श्वेतोऽ37 रुणोऽसितः॥ 14.106 ॥

वर्णोऽयं मरुतामुक्तस्सप्तानामानुपूर्वशः।

  • ऋशीणांवर्णसंग्रहः*

कनकश्श्यामलः पीतः कृष्णो चरक्तस्सितोऽसितः॥ 14.107 ॥

वर्णः क्रमेण सप्तानामृषीणां समुदाहृतः।
रक्तः पीतस्सितश्श्यामो रक्तपितस्सि 38 ता सितः॥ 14.108 ॥

विश्वादिपरिवाराणां वर्णानुक्रमणं कृतम्।
अप्सरसांवर्णसङ्ग्रहः

श्वेताभा कनकाभा च श्यामा च कनकप्रभा॥ 14.109 ॥

रक्ता कृष्णा च पीता च रूपमप्सरसां 39 मतम्।

  • आदित्यासंवर्णाः*

रक्तः पीतोऽरुणश्श्यामश्श्वेतो बभ्रुश्च कर्बुरः॥ 14.110 ॥

40 वर्णतो हरितश्श्वेत 41 शोणः कुन्दनिभस्तथा।
आदित्यानामयं वर्णो द्वादसानां क्रमात् स्मृतः॥ 14.111 ॥

  • रुद्राणांवर्णाः *

शोणश्च हरितो नील श्वेतश्श्यामलदीधितिः।
पीतः कालस्तता बभ्रुः 42 वर्णकः पाटलोऽसितः॥ 14.112 ॥

एकदशानां रुद्राणां वर्णोऽयं 43 समुदीरितः।

  • अश्विनोर्वर्ण*

अश्विनौ चारुणौ पीतौ मार्कण्डेयस्तथा भवेत्॥ 14.113 ॥

  • नारदभृग्वादीनांवर्णाः*

नारदस्स्फटिकः पीतो भृगुर्दक्षस्तथासितः।
रक्तो मनुस्सनन्दश्च श्यामलः कनकस्तथा॥ 14.114 ॥

44 पीतस्सवत्कुमारश्च रक्तो हाहा च पीतलः।
हूहूरक्तस्तथा श्यामः मुम्भरुः किन्नरश्शुकः॥ 14.115 ॥

रक्तः किंपुरुषश्श्यामश्चित्रसेन स्तथा भवेत्।
पीतो विश्वावसुः प्रोक्तो मधुश्च 45 मधुवर्णकः॥ 14.116 ॥

कैटभश्श्यमलः प्रोक्तो वर्णोनुक्तोऽवगम्यताम्।
इति श्रि पाञ्चरात्रे महपनिषदि पाद्मसंहितायां

क्रियपदे देवतारर्णविधिर्नाम

चतुर्दशोऽध्यायः


  1. कटशर्करया ↩︎

  2. तदनु ↩︎

  3. वृषभ ↩︎

  4. कुनुमं कुष्ठं. ↩︎

  5. सहितैः ↩︎

  6. अष्टधाकृतमेतेषु त्रिरज्वा. ↩︎

  7. नालिकेरत्वचां सारम्. ↩︎

  8. गर्तावर्तम्. ↩︎

  9. शरीरशोषणम्. ↩︎

  10. घटिकाया. ↩︎

  11. पटेशंलेप येत्पुनः ↩︎

  12. शोषवेदिगोपुरयोः—शोष्यवेदिकोर्वरयोः शोचे देविकोर्वरयोः ↩︎

  13. आवर्तादीनि तारयेत्. ↩︎

  14. धियते. ↩︎

  15. वज्राभो वर्णाभो. ↩︎

  16. धीयते. ↩︎

  17. संज्ञश्च. ↩︎

  18. वश्रुतः ↩︎

  19. भोधितैः ↩︎

  20. मासमात्रेण वस्तु शुध्यति. ↩︎

  21. वत्सरं याति. ↩︎

  22. पीतपद्माभः ↩︎

  23. निभशोभा ↩︎

  24. रतिः ↩︎

  25. देवस्य सम्मता. ↩︎

  26. वर्णकः ↩︎

  27. भवेत्. ↩︎

  28. वर्णभृत्. ↩︎

  29. प्रबलः ↩︎

  30. श्वेतवर्णं ↩︎

  31. वर्णास्यात्. ↩︎

  32. मानोन्द्रि. ↩︎

  33. स्स्मृतः ↩︎

  34. कृतिः ↩︎

  35. रक्तासित ↩︎

  36. श्वेतप्रभापि ता श्यामश्श्वेतो रुणद्युतिः ↩︎

  37. सितोऽरुणः ↩︎

  38. तद्युतिः ↩︎

  39. सामिदम्. ↩︎

  40. वर्णको ↩︎

  41. श्श्वेतः ↩︎

  42. शबला पाटलासिताः ↩︎

  43. समुदाहृतः. ↩︎

  44. सितस्सनत्कुनुर. ↩︎

  45. सितवर्णकः ↩︎