११

पाद्मसंहितायाम्.

एकादशोऽध्यायः

  • प्रतिमाद्रव्यादिविधिः*

श्रीभगवान्—

अतः परं1 प्रतिकृतेर्द्रव्यस्य विधिरुच्यते।
2 यन्मयं प्रतिमाद्रव्यं तदनेकं प्रचक्षते॥ 11.1 ॥

  • रत्नादिषड्द्रव्यनिर्देशः*

रत्नं लोहं शिला मृच्च दारु स्फटिक एव च।
षड्द्रव्याणि प्रकृतयो यन्मयाः प्रतिमाः स्मृताः॥ 11.2 ॥

माणिक्यप्रमुखै रत्नैरर्चामवयवैर्युताम्।
3 विदध्यादर्धचित्रं वा केवलं वा समर्चयेत्॥ 11.3 ॥

  • उक्तद्रव्यफलनिर्देशः*

निर्दोषा रत्नजास्सर्वास्सर्वकामफलप्रदाः।
सुवर्णं रजतं ताम्रं त्रिविधं लोहमिष्यते॥ 11.4 ॥

हिरण्मयी प्रतिकृतिस्सर्व संपत्करी भवेत्।
वित्तं यशश्च विजयो विज्ञानं राजतीफलम्॥ 11.5 ॥

बुद्धिश्शान्तश्च सौभाग्यमौदुम्बर्याऽर्चयाभवेत्।

  • शिलायाश्चातुर्विध्यम्*

शिला चतुर्विधा ब्रह्मन् वर्णभेदैस्सितादिभिः॥ 11.6 ॥

शुभ्रा शिला ब्राह्मणस्य क्षत्रियस्य तु पाटला।
वैश्यस्य पीता शूद्रस्य कृष्ठा मुख्या यथोदिता॥ 11.7 ॥

ब्राह्मणस्य चतस्रस्स्यस्तिस्रो राज्ञो विशो द्वयी।
एकैव स्याच्चतुर्धस्य गौणोऽयं विधिरीरितः॥ 11.8 ॥

  • उत्तमाशिला*

शङ्खचक्रगदापद्मशक्ति चन्दनमालिकाः।
सिंहमातङ्गसारङ्गवराहकुशकुण्डिकाः॥ 11.9 ॥

श्रीवत्सचामरच्छत्रध्वजमत्स्य विहङ्गमाः।
शीलासु यत्र दृश्यनै तिलतण्डुलवालुकाः॥ 11.10 ॥

ताश्शुभा यजमानस्य शुभदाः पार्थिवस्य च।

  • शिलादार्वादीनां गर्भदोषपरीक्षोपायः *

गर्भवत्यश्शिला वर्ज्या गर्भा ह्यन्तरवस्थिताः॥ 11.11 ॥

यथोपलब्धुं शक्यन्ते तं प्रकारमिमं शृणु।
नवनीतं माहिषजं शृङ्गं मेषस्य चूर्णितम्॥ 11.12॥

चूर्णं च कुरुविन्दस्य सम्पेष्य पयसा गवां।
लिम्पेच्छिलांतथा दारु गर्भव्यक्तिस्ततो भवेत्॥ 11.13 ॥

वीधिका यदि दृश्यन्ते मण्डलावर्तकानि च।
ध्वनिश्च शिथिलो यासु स्पर्शे चौष्ण्यमथापि वा॥ 11.14 ॥

तासु गर्भास्स्पुटं सन्ति यत्नेनोत्पाटयेत्तु ताः।
पाटले मण्डले पंसून् पाटलान् श्वेतपङ्कजे॥ 11.15 ॥

श्वेतपांसून् स्थितावन्तर्गर्भरूपेण संस्थितान्।
निर्दिशेत्कपिले वर्णे स्निग्धे च कमठं स्थितम्॥ 11.16 ॥

4गौलीं कपोते माञ्जिष्ठे वर्णे लोहितदर्दुरम्।
शुक्लं डिण्डीरवर्णे तु रक्तपीते कच्छपम्॥ 11.17 ॥

कुसुम्भपीतवर्णे तु पीतं वर्षाभुवं स्थितम्।
शुक्लहेमनिभेवर्णे गर्भे क्षुद्रविहङ्गमम्॥ 11.18 ॥

कालायससमे वर्णे गोधामन्तरवस्थिताम्।
गुडवर्णे तु पाषाणखद्योतं मधुसन्नि भे॥ 11.19 ॥

सारङ्गसदृशे वर्णे वृश्चिकं ङड्गसन्नि भे।
सलिलं शलभं नीले रूक्षे फेनकमेव च॥ 11.20 ॥

मूषिकां कपिले कृष्ठे 5 कष्णाहिं शष्पसन्निभे।
मत्स्यमेवं विधं गर्भं मण्‍डले वर्णभेदतः॥ 11.21 ॥

बुधो निश्चिनुयात्सर्वमुद्धरेच्च प्रयत्नतः।
गर्भवद्दारुशिलया प्रतिमां कुरुते यदि॥ 11.22 ॥

अज्ञानाद्वाऽथ लोभाद्वायजमान 6 स्त्वरान्वितः।
समुलघातं हन्यच्च स कुला 7 न्यात्मनामज॥ 11.23 ॥

राजा च राष्ट्रामचिरात् 8 स्थापकश्च विनश्यति।
9 गर्भागरेकृते पश्चाज्जुहुयाच्छान्तये गुरुः॥ 11.24 ॥

भोजयेद्दक्षिणां दद्याद्ब्राह्मणेभ्यस्स्वशक्तितः।

  • स्त्रीपुन्न पुंसकशिलानां प्रतिमादौ विनियोगः *

बिम्भं शीतलया कुर्याच्छिलया यदि सादरम्॥ 11.25 ॥

देवस्य सन्निधिस्साक्षात्संपच्च वरदो हरिः।
स्त्रीपुंनपुंसकं चेति शैलं त्रिविधमुच्यते॥ 11.26 ॥

कांस्यघण्डाध्वनिप्रख्यश्छेदने जायते ध्वनिः।
शिरः प्रदेशे मध्ये तु कांस्यध्वनिसमोभवेत्॥ 11.27 ॥

मूले तालध्वनिसमो यत्र सा स्याच्छिला पुमान्।
न्यूनस्तस्माद्ध्वनिः किंचिच्छिद्रतो यत्रसाऽधमा॥ 11.28 ॥

शिला नादविहीना तु नपुंसकमुदाहृतम्।
बिम्बं पुंशिलया कार्यं पीठं 10 स्त्री शिलया भवेत्॥ 11.29 ॥

11 रत्नन्यासस्तु कर्तव्यो 12 न शिलायामिति क्रमत्।
देवीनां च 13 श्रीयादीनां निर्माणे स्त्री शीला वरा॥ 11.30 ॥

पुंशिला पादपीठे स्याद्रत्नन्यासो नपुंपके।
सौम्या शिला शीतलास्याद्वैष्णवी न महाफला॥ 11.31 ॥

उष्णाऽऽग्नेयी शिला रोद्री सा रोगस्यास्पदं भवेत्।
सौम्या ज्ञेयोभयात्मा तु ब्रह्मीसृष्टिकरि भवेत्॥ 11.32 ॥

शीतला घर्मकाले या महोष्णा जलदागमे।
एकवर्णा शिला शुद्धा सा भवेत्प्रतिमाविधौ॥ 11.33 ॥

संकीर्णानेकवर्णा तु सा शिला रोगदा सदा।

  • शिलाग्रहणस्थानफलादीनि*

पर्वतेषु प्रसिद्धेषु गृह्णीयात्प्रतिमाशिलाम्॥ 11.34 ॥

भूगता वा शिला शस्ता निन्दिता न कदाचन।
या पुष्पवनसङ्कीर्णा जलाशयसमावृता॥ 11.35 ॥

सा भूमिर्वारुणी ज्ञैया तत्रत्याः कामदाश्शिलाः।
तोयमुत्तरतो यस्याः क्षेत्रं दक्षिणतो महत्॥ 11.36 ॥

प्रत्यक्च क्षीरिणो वृक्षास्सा माहेन्द्री क्षमा मता।
तत्रत्या पुष्टिदा नित्यं शिला बहुमता ततः॥ 11.37 ॥

पूर्वदक्षिणतो यस्याः काश्मर्यः खदिरादयः।
झल्लिका टिट्टिभा गृध्रवराहश्वापदादयः॥ 11.38 ॥

तोयमन्तर्गतं स्वल्पं यत्राग्नेयी भवेदियम्।
शिला तत्रोद्भवा स्वल्पविभवा तदसंमता॥ 11.39 ॥

विभीतकादयो वृक्षा मृगा हिंस्त्राश्च सन्ततम्।
यत्र त्यक्तोदकतृणा कण्टकद्रुमसंवृता॥ 11.40 ॥

या च सा वायवी भूमिस्तस्यां शून्यप्रदा शिला।

  • वर्ज्यशिलास्थानानि.*

नदितटे हृदतटे भूतिभुमौ चतुष्पथे॥ 11.41 ॥

ग्रामे श्मशाने वल्मीके लवणोदकपीडिते।
अमेध्यभूमौ शबरचण्डालादिनिषेविते॥ 11.42 ॥

शर्करोत्करसंबाधे निस्तृणे जलवर्जिते।
देवालयसमीपे च तप्ते वातातपाग्निभिः॥ 11.43 ॥

देशे मर्ज्याश्शिलास्सर्वा गृहिताश्चेदनर्थदाः।

  • उपादेयशिलाप्रदेशाः *

पुण्यक्षेत्रे शुभे देशे ब्रह्मवृक्षनिरन्तरे॥ 11.44 ॥

कुशकाशोदकयुते मृगैः कृष्णैर्निषेविते।
पद्मोत्पलसमाकीर्णे व्रीहिक्षेत्रनिरन्तरे॥ 11.45 ॥

हिन्तालपूगपुन्नागनालिकेरनिरन्तरे।
तपस्विजनसं बाधे देशे ग्राह्या शिला भवेत्॥ 11.46 ॥

वर्ज्या वर्ज्यां विदित्वैवं गुणदोषौ निरूप्य च।
देशभेदांश्च भूभेदान् ज्ञात्वा लिङ्गभिदा स्तथा॥ 11.47 ॥

सीतादिवर्ण भेदांश्च गृह्णीयाच्छुभदां शिलाम्।

  • शिलाग्रहणनियमः*

पुण्यर्क्षतिथिवारेषु यजमानानुकूलिषु॥ 11.48 ॥

शकुनादिनिमित्तानामानुकूल्येन चान्वितः।
यहमानो गुरुश्चैव श्रद्धया परयान्वितः॥ 11.49 ॥

रथकारेण सहितः स्थिपतिनां गणैस्सह।
ब्राह्मणान् भोजयित्वादौ तैश्च स्वस्त्यादि वाचितः॥ 11.50 ॥

शिलासंग्रणे देशे कारये न्महतीं प्रसाम्।
कृत्वाऽङ्कुरार्पणं तत्र ब्रह्मचारी हविष्यभुक्॥ 11.51 ॥

आचर्यो याजानेन सार्धं तत्र वसेच्छुचिः।
शालिभारं क्षिपेत्तस्मिन् प्रपामध्ये सवेदिके॥ 11.52 ॥

तस्मि न्न्यस्येन्महाकुम्भं सूत्रवस्त्रादिवेष्टितम्।
न्यस्तकूर्यं प्रतिच्छन्नमश्वत्थनवपल्लवैः॥ 11.53 ॥

विन्यस्तरत्नलोहाढ्यं विद्यया परमेष्ठिनः।
तस्याष्टदिक्षु च स्य स्येत्कुम्भान् सूत्रेण वेष्टितान्॥ 11.54 ॥

महाकुम्भस्य तस्यैव 13 पार्श्वे न्यस्येच्च वर्धनीम्।
अस्त्रमन्त्रेण संसिद्धान् सिद्धार्धान् दिक्षु पातयेत्॥ 11.55 ॥

पुण्याहं वाचयित्वातु चक्रमुद्रां प्रदर्शयेते।
महामुद्रां प्रदर्श्याथ प्रणम्याञ्जलिमुद्रया॥ 11.56 ॥

आवाहयेत्ततो देवं मूर्तिमन्त्रेण सर्वगम्।
महाकुम्भे प्रतिष्ठाप्य पूजयेद्देशिकः क्रमात्॥ 11.57 ॥

वर्धन्य मन्त्रराजानं कुम्भेष्वष्टसु पूजयेत्।
विष्ण्वादिमूर्तीस्तदनु परमान्नं निवेदयेत्॥ 11.58 ॥

होमं कुर्याच्चतुर्दिक्षु कुण्डे वा स्थण्डिलेऽपि वा।
पालाशसमिधः पुष्पं फलमाज्यं सपल्लवम्॥ 11.59 ॥

जुहुयान्मुलमन्त्रेण वृथगष्टोत्तरं शतम्।
चरुणा च नृसुक्तेन वृथक्कुण्डचतुष्टये॥ 11.60 ॥

प्राचिनकुण्डे जुहुयात्सर्पिषा वनदेवताः।
14 पर्वतान् गण्डशैलांश्च तत्र शृङ्गाणि निर्झरान्॥ 11.61 ॥

समुद्रांश्च तथा वृक्षानोषधीश्च वनस्पतीन्।
जरायुजानण्डजांश्च स्वेदजानुद्भिजस्तथा॥ 11.62 ॥

तथा सर्वाणि भूतानि मन्त्रैस्तद्धेव्तापरैः।
स्वाहान्तैस्तैर्व्याहृतिभिः पूर्णाहुत्यन्तमब्जज॥ 11.63 ॥

15पललं रजनीचूर्णं लाजापूपाः करम्भिणः।66

चरस्तैर्बलिं द्रव्यैर्भूतेभ्यो निक्षिपेद्गुरुः॥ 11.64 ॥

होतव्यं स्वप्नपतये सर्पिषाऽष्टोत्तरं शतम्।
वाद्यैस्तथा ब्रह्मघोषैर्वतो घोषयेन्निशि॥ 11.65 ॥

उपोष्य दर्भशय्यायां शुचिर्नियतमानसः।
जपन्नष्टोत्तरशतं स्वप्नादिपतिमात्मवान्॥ 11.66 ॥

स्वपेत्स्वप्ने ततश्शैलं यदि पश्येत्समुज्वलम्।
प्रातरेव शिलाग्राह्या शान्तिं कुर्याददर्शने॥ 11.67 ॥

दुर्दर्शने वा पुर्वोक्तदुर्निमित्तोदये तथा।
शिलां मुहूर्ते संपश्येच्छोभवे देशिकोत्तमः॥ 11.68 ॥

यक्षाः पिशाचा नागाद्याः यत्र तिष्ठन्ति नित्यशः।
सर्वे ते ह्यपगच्छन्तु सन्निधत्तां सदाहरिः॥ 11.69 ॥

इत्युक्त्वा मन्त्रसंसिद्धान् सिद्धार्धां स्तत्र निक्षिपेत्।
बलिं दद्याच्च भूतेभ्यः प्रत्याशं सर्वमन्त्रतः॥ 11.70 ॥

पुण्याहं वाचयित्वा च पौरुषेण शिलाः स्पृशेत्।
मूलमन्त्रेण दत्वाऽर्घ्यं जपेदष्टोत्तरं शतम्॥ 11.71 ॥

प्रासादस्यानुरूपेण पातयोत्सूत्रमञ्जसा।
शिला स्थ्सपतयश्छिन्द्युः रथकारस्य शासनात्॥ 11.72 ॥

  • सिरीवैषम्येण वर्ज्यावर्ज्यशिलानिरूपणम्*

शान्तिदा 16 दक्षिण सिरा प्राक्सिरा जयदायिनी।
श्रीकरी पश्चिमसिरा पुष्टिं दद्यादुदक्सिरा॥ 11.73 ॥

वर्जयेत्कोणसिरसं यदि कुर्यात्कुलक्षयः।

  • शिलाऽऽनयननियमः*

यस्यां दिशि मुखं धाम्न स्तस्यां प्रतिकृतेश्शिरः॥ 11.74 ॥

व्यत्यासे यजमानस्य राज्ञो राष्ट्रस्य वास्तुतः।
आलयस्य च सर्वेषामचिरात्कल्पते विपत्॥ 11.75 ॥

मूलभागश्चिलानां चेतुपरिष्टाद्भवेत्तथा।
अधस्ताच्छेच्छिरोभागो विपत्स्याद्राजराष्ट्रयोः॥ 11.76 ॥

महाकुम्भस्थतोयेन स्नापयेदुद्धृतां शिलाम्।
विष्ण्वादिकुम्भतेयैश्च पौरुषं सूक्तमुच्चरन्॥ 11.77 ॥

परिषिञ्चेच्छिलां भूयो वर्धनीस्थेन वारिणा।

  • श्रियादिदेवीप्रतिमार्हशिलाविधिः*

देवीनां बिम्ब 17 शुद्ध्यर्धं पृथकेवाधिवासयेत्॥ 11.78 ॥

मध्यकुम्भेर्चयेद्धेवीं श्रियं त्रैलोक्यमातरम्।
अष्टकुम्भेषु सम्पूज्या देव्यश्चाष्टौ यथाक्रमम्॥ 11.79 ॥

होमादि पूर्ववत्कृत्वा बिम्बर्था स्त्रीशिला भवेत्।
अस्त्रीया शिलया देव्यो विहिताश्चेत्प्रमादतः॥ 11.80 ॥

लोभन महता युक्ता हन्युस्स्वविषयाः प्रजाः।
तस्मिन्नेव क्षणे ग्राह्याः परिवाशिलाश्शुभाः॥ 11.81 ॥

शिलासङ्ग्रहणं कुर्यात्तेषां मन्त्रैर्यथाक्रमम्।
शिलां गृहीत्वातां सम्यगारोप्यशकटादिषु॥ 11.82 ॥

नीत्वा धाम्नि स्थपतयो रथकारमतानुगाः।
कुर्युरर्चां यथाशास्त्रं चोदितैर्लक्षणैर्युताम्॥ 11.83 ॥

शीलासङ्ग्रहणे कर्म यदुक्तं बहिरालयात्।
तत्सर्वमथवा कुर्यादङ्कुरादिकमालये॥ 11.84 ॥

  • अन्यर्थं गृहीतमुक्तायाः पुनरधिवासेन ग्रहणानुज्ञा*

शिला गृहीत्वा विधवत्त्यक्तां कर्तुमशक्तितः।
अन्यार्थमपितां विद्धि शुद्धां भुयोऽधिवासनात्॥ 11.85 ॥

  • दारुसङ्ग्रहणकालः *

कार्तिकाद्यष्टमानेषु प्रशस्तो दारुसङ्ग्रहः।
प्रशस्तं सर्वमानेषु शिलासंग्रहणं मतम्॥ 11.86 ॥

  • उपादेयदारुनिर्देशः *

चन्दनश्चागुरुश्चैव कास्मर्यो हरिचन्दनः।
केसरः खतिरश्चैव कुरवश्चासन स्तथा॥ 11.87 ॥

मधुको देवदारुश्च जातिर्बिल्वश्शमी तथा।
शाकश्च पनसश्चैव कदम्बस्तिलकस्तथा॥ 11.88 ॥

नमेरुः फलिनी चैव सुरभिश्चम्पक सथा।
शिंशुपा क्षीरिका सालो भीजकः कुरुविदन्दकः॥ 11.89 ॥

तिनिशश्चन्दनश्चूतस्तमालस्तरलोऽर्जुनः।
कुटजः करकेलीच सप्तपर्णो मधुष्ठिलः॥ 11.90 ॥

वरणो निचुलश्चैव पुन्नागः खदिरस्तथा।
राजवृक्षश्च इत्येते प्रतिमार्थमुदाहृताः॥ 11.91 ॥

सारवन्तो घनोपेता स्सर्वदोषविवर्जिताः।
एतैः कार्या प्रतिकृतिर्व र्जितैर्नकदाचन॥ 11.92 ॥

  • वर्जनीयानिदारूणि*

वर्जनीयानपि तरूनभिधान्सामि तान् शुणु।
स्वयं शुष्काश्च दग्धाश्च स्वयं भग्ना हतत्वचः॥ 11.93 ॥

वक्रा घुणक्षताश्चैव कोटराः पक्षिसेविताः।
चण्डालाद्यधमैश्शश्वत्सेविताः प्रतिलोमजैः॥ 1.94 ॥

निवासवृक्षाश्चैत्यस्थाः देवताधिष्ठितास्तथा।
श्मशानस्थाश्च मार्गस्था देवालयसमीपगाः॥ 1.95 ॥

कूपस्थाश्च तटाकस्था विकृताश्चैव वर्जिताः।
वर्जितै स्तरुभिः कुर्यात्प्रतिमां चेत्प्रमादतः॥ 10.96 ॥

कर्ता कारयिता चोभौ सान्ववायौ विनश्यतः।

  • दारुसङ्ग्रहणेपि शिलाग्रहणवदेव विधिः *

दारुसंग्रहणे 18 देशे पूर्ववच्छाधिवासनम्॥ 10.97 ॥

शिलाग्रहणवद्धोमस्सर्वः कार्यो यथाविधि।
अनोकहानामङ्गानि प्रवालादीनि पूर्ववत्॥ 10.98 ॥

जुहुयादग्निकुण्डे च प्राचीने देशिकोत्तमः।
प्रक्षालयेद्वृक्षमूलं वासना 19 तं प्रकोणकम्॥ 10.99 ॥

आच्छादयेत्सदर्भेण मूलमन्त्रं 20 समुच्छरन्।
मूर्तिभिश्च द्वादशभिः मत्स्यादिभिरनुक्रमात्॥ 10.100 ॥

  • वृक्षोपस्थानम्*

हुत्वा व्याहृतिभिः पश्चादुपतिष्ठेत भूरुहम्।
कर्मणा पूर्ववृत्तेव स्थावराकारमाश्शितम्॥ 10.101 ॥

21 वृणोमि विष्णोर्बिम्बार्थं सर्वसंपत्करं तव।
स्थावरत्वादितो गच्छ दिव्यं रूपमनुत्तमम्॥ 10.102 ॥

भुङ्क्ष्व भोगांश्च विपुलान् वासुदेवप्रसादतः।
22 हिनस्मि नाहं वृक्ष त्वां किन्तु मुञ्चामि जन्मतः॥ 10.103 ॥

इत्युपस्थाय मन्त्रेण रक्षासूत्रेण वेष्टयेत्।
अनुक्तमन्यत्कर्तव्यं शिलाग्रहणवन्निशि॥ 10.104 ॥

  • वृक्षच्छेदनेकालदिगादिनिर्देशः *

प्रभाते देशिक स्स्नात्वा मुहूर्ते शोभने शुचिः।
छिन्द्याद्वृक्षं कुठारेण प्राङ्मुखः पुरुषात्मना॥ 10.105 ॥

रथकारस्ततो वृक्षं छेदयेद्गुर्वनुज्ञया।

  • छिन्नवृक्षपतनेदिग्भेदेनफलभेदः*

प्राच्यामुदीच्यां पतितस्तरुरभ्युदयावहः॥ 10.106 ॥

  • प्रकाण्डेन शाखया भिम्भनिर्माणम् तत्संस्कारश्च *

कुर्याद्बिम्बं प्रकाण्डेन शाखया चानुरुपया।
कुम्भेदकेन तं सिञ्चेद्ध्यात्वा तत्रस्थितां हरिम्॥ 10.107 ॥

मूलमन्त्रेण परितस्पिञ्चेत्करवारिणा।
गुरवे दक्षिणां दद्यात्पुर्ववत्कमलासन॥ 10.108 ॥

  • रथकारस्यबिम्बनिर्माणानुज्ञा*

देवालये द्रुमं नीत्वा रथकारेण कारयेत्।
बिम्बमत्यद्भुताकारं धाममानानुसारतः॥ 10.109 ॥

आलये चाधिवासादि स्थापयित्वा द्रुमं भुवि।
कुर्याद्भहिर्वने यद्वत्सर्वं तद्वद्यथाविधि॥ 10.110 ॥

  • असंस्कृततरुणाबिंबनिर्माणेदोषः*

असंस्कृतेन तरुणा 23 यथोक्तविधिना यदि।
कुर्यात्प्रतिकृतिं मोहात्तदनर्धाय केवलम्॥ 10.111 ॥

तस्माद्यदोक्ततरुणा कृतमभ्युदयावहम्॥

इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां

क्रीयापादे शिलादारुसंग्रहविधानं नाम

एकादशोऽध्यायः


  1. " प्रवक्ष्यामि प्रतिमाविधि मुत्तमम्" ↩︎

  2. मृण्मयं. ↩︎

  3. चित्रं व्व्यर्धचित्रं वा. ↩︎

  4. गौलिकं पातमञ्जीष्ठे. ↩︎

  5. कृष्णशिंशुपसन्निभे. ↩︎

  6. स्समन्वितः ↩︎

  7. नत्मजात्मजान्. ↩︎

  8. स्थानं तस्य. ↩︎

  9. गर्भाधाने. ↩︎

  10. योषिच्छिला. ↩︎

  11. अस्यार्धस्यसङ्गतिश्चिव्न्या ↩︎

  12. नपुंसक शिलोपरि. ↩︎

  13. क्रियादीनाम्. ↩︎ ↩︎

  14. पार्षदान् ↩︎

  15. पालाशं ↩︎

  16. दक्षिणग्रिवा. अत्र एतदादिषु श्लोकेषु सिराशब्दन्थाने शिरा इति तालव्यादिः क्वचित्को शे दुश्यते. नाडीपर्यायस्सिराशब्द एवसादुर्भवति " वर्जयेत्कोणसिरसम्" इत्यतः सिराशब्दस्य सान्तत्वं अभ्युपगन्तव्यम्. आत्रैव दक्षिणसिरा इत्यत्र दक्षिण ग्रीवा. इति पाठान्तरंतु भ्रमकृतम्. तथैव " कोणसिरसं" इत्यत्र दन्त्यस्थाने कोणशिरसम् इति लव्यनिवेशश्च. ↩︎

  17. सिध्यर्थं ↩︎

  18. चैव. ↩︎

  19. तत्र. ↩︎

  20. समुच्चरेत्. ↩︎

  21. नमामि विष्णोः पूजार्थं ↩︎

  22. भिनद्मि ↩︎

  23. अनक्ततरुणा ↩︎