पाद्मसंहितायाम्
सप्तमोऽध्यायः
अधिष्ठानविधिः
श्रीभगवान्—-
- उपपीष्ठं *
अधस्तादुपपीष्ठं स्यादधिष्ठानस्य धारकम्।
शोभार्थं रक्षणार्थं च समुच्छ्रायार्थमेन वा॥ 7.1 ॥
अधिष्ठानसमो त्सेधमर्धं वा स्यात्त्रिपादकम्।
पादांशं वा त्रिभागं वा सार्धांशं वा सपादाकम्॥ 7.2 ॥
द्विगुणं त्रिगुणं वापि कर्तव्यमुपपीषकम्।
उत्सेधं दशधा कृत्वा भागेनै केन वर्थनात्॥ 7.3 ॥
1 पञ्चमांशमधिष्ठानं धाम्नो बाह्ये तु निर्गमः।
दण्डं वा सार्थदण्डं वा द्विदण्डं वा त्रिदण्डकम्॥ 7.4 ॥
अधिष्ठानं जगत्या वा समन्तात्पादबाह्यकम्।
- वेदीभद्रादिभेदः *
वेदीभद्रं प्रदीभद्रं सुभद्रं चत्रिधामतम्॥ 7.5 ॥
- वेदिभद्रं *
उच्छ्राये भनुभागे द्व्यंशे सोपानमीरितम्।
पद्ममंशं तदुर्ध्वेर्धं क्षेपणं पाञ्चभागिकम्॥ 7.6 ॥
ग्रीवमर्धेन कम्पं स्याद्भागै केन म्बुजं भवेत्।
शेषांशं वाजनं कंप 2 मष्टांग मुपपीठकम्॥ 7.7 ॥
षडङ्गं वा विधातव्यमू 3 र्द्वा धस्ताद्भूजान्वितम्।
वेदिभद्रं द्विधा प्रोक्तं सर्वहर्म्येषु योग्यकम्॥ 7.8 ॥
- प्रतीभद्रं *
4 अनीदृक्च शिवांशैस्तु भानुभागांशकांशकैः।
5 त्य्रंशैकांशैकभागे तु द्वाभ्यामंशेन योजयेत्॥ 7.9 ॥
6 जगतो वाजनान्तं तु तुङ्गेत्रिनवभागके।
पादुकं पङ्कजं 7 कम्पं पीठमुत्तरमम्बुजम्॥ 7.10 ॥
कपोतपालिकान्तादि प्रतिवाजनमुच्यते।
प्रतिभद्रमिदं नाम्ना सर्वालङ्कारसंयुतम्॥ 7.11 ॥
युग्मेचाक्षांशकांशैस्तु द्वेकाष्ठांशांशकांशकैः।
त्य्रंशकेनांशकै र्द्वाभ्यामेके नैवात्र योजयेत्॥ 7.12 ॥
पादुकां पङ्कजं चैव मालिङ्गान्तरितं तथा।
प्रत्यूर्ध्व वाजनं कण्ठ 8 मुत्तरान्तं कपोतकम्॥ 7.13 ॥
आलिङ्गान्तरितं चोर्ध्वे प्रतिश्छैवोर्ध्व वाजनम्।
द्विविधं प्रतिभ्रद्रं स्यादेकभागादिकं ततः॥ 7.14 ॥
- सुभद्रं *
त्रिसप्तां शे तदुत्सेधे द्वाभ्यां जन्म तथाम्बुजम्।
अर्धेन कण्ठमर्धेन पद्मं द्व्यंशेन वाजनम्॥ 7.15 ॥
9 अर्धेनार्धं तथा कम्पं [^10] कण्ठमष्टांशमीरितम्।
अंशेनोत्तरमर्धेन पद्मं चोपानहं त्रिभिः॥ 7.16 ॥
भागार्धमूर्ध्वकम्पं स्यादेतन्नाम्ना सुभद्रकम्।
जन्मद्व्यंशं त्रियं शेन पद्ममं शेन कन्धरम्॥ 7.17 ॥
द्वाभ्यां वाजनमे 10 के नकम्पमष्टांशकैर्गलम्।
अंशेन कम्पकं द्वाभ्यां वाजनं कम्पमंशकम्॥ 7.18 ॥
सुभद्रं द्विविधं प्रोक्तं सर्वालङ्गारसंयुतम्।
सिंहेभमकरैर्वालै 11 र्भूताद्यै रप्यलंकृतम्॥ 7.19 ॥
प्रतिवक्त्रं झषास्यं स्या 12 द्बालेनारूढमस्तकम्।
अर्पितानार्पिते हर्म्ये सर्वत्र परिकल्पयेत्॥ 7.20 ॥
अङ्गमङ्गं प्रति प्राज्ञेर्वृद्धिहीनं तथोच्यते।
13 तद्धाम सूकरं नाम युञ्चीयादुपपीठके॥ 7.21 ॥
- उपपीठविधिशेषः *
मुर्ताधिष्ठान तुङाच्च द्विगुणं वा समं भवेत्।
सार्धं वार्धं त्रिभागं च कुर्यादत्रोपपीठकम्॥ 7.22 ॥
सप्रत्यङ्गं समं चार्धं वाजनं तदिदं भवेत्।
उपपीठमिदं प्रोक्तं समासात्कमलासन॥ 7.23 ॥
- अधिष्ठानम् *
अधिष्ठानमथो वक्ष्ये देवागारस्य दिद्धये।
स्तम्भायामं त्रिभागै कमधिष्ठानं प्रमाणतः॥ 7.24 ॥
स्तम्भायामाष्टभागैकं प्रभाधिष्ठानकम्पकम्।
पदायामं तलोत्सेधं समधिष्ठानकोत्तमम्॥ 7.25 ॥
वितस्तिन्यूनकं वापि अथवापि ष़डङ्गुलम्।
एवं त्रिधा विभज्यनै प्रभाधिष्ठानकम्पकम्॥ 7.26 ॥
तदुर्ध्वे वाष्टभागैकं रागादिधिष्ठानकम्पकम्।
उपानवर्गाधिष्ठान 14 मुपान मिह पठ्यते॥ 7.27 ॥
- द्वादशाङ्गानि *
उपानं जगती 15 पद्मकण्ठं कम्पं च पट्टिका।
16 निद्रिकापद्मकोपेतं स्कन्धमन्तरितं भवेत्॥ 7.28 ॥
इत्येवं द्वादशाङ्गानि 17 अधिष्ठानानि कल्पयेत्।
- पादबंधप्रतीबन्धे *
पादबन्धं प्रतीबन्धं द्विविधं योनिमूलकम्॥ 7.29 ॥
पादानां बन्धनत्वाच्च पादबन्ध नमिष्यते।
18वृतेन प्रतिबध्नीया त्प्रतिबन्धनमिष्यते॥ 7.30 ॥
छेद्यं तत्पादबन्धं स्यादच्छेद्यं प्रतिबन्धनम्।
तदङ्गं परितश्छेद्यमर्धच्छेद्यं न कारयेत्॥ 7.31 ॥
अङ्गच्छेद्यं शुभं प्रोक्तं 19 अर्थ च्छेद्यं यशस्करम्।
होमस्तत्पादबन्दनं स्यात्प्रतेस्तम्भं प्रतिक्रिया॥ 7.32 ॥
प्रतिबन्धमधिष्ठानं छेद्यमानं न कारयेत्।
यदि कुर्या ल्लभेद्दोषानेकवृद्दिकुलक्षयम्॥ 7.33 ॥
प्राकारगोपुरद्वारं स्यदधिष्ठानछेदनम्।
एवं मार्गविधिं शस्तं कारये 20 द्वास्तुशास्त्रतः॥ 7.34 ॥
- उपानविस्तारः *
21 उपान विन्तृतं तच्च चतुर्दण्डं त्रिदण्डकम्।
द्विदण्डं चैकदण्डं च 22 सा र्धार्धं पादबाह्यतः॥ 7.35 ॥
एवं पञ्च 23 विधाकारमुपानं होम निर्गमम्।
दण्डं चैव 24 द्विदण्डं च 25 अर्धार्धं च त्रिपादकम्॥ 7.36 ॥
तच्चार्धं दण्डमानं वा होमायां 26 चैव मानतः।
प्रकृतेरुपरिस्थं यद्धोमायामं च मानतः॥ 7.37 ॥
विमानाधार 27 होमायां बहुल स्तम्भमुच्छ्रयम्।
तावन्मानावगाढं च योजयेत्तत्र पद्मज॥ 7.38 ॥
जन्मभूम्यास्त्वधिष्ठानं तत्रादौ कारयेद्बुधः।
देवानां चाप्यधिष्ठानं चत्वारिंशत्तु तद्भवेत्॥ 7.39 ॥
अधिष्ठानं तु कर्तव्यं वस्तुभिश्च शिलादिभिः।
- पद्मबन्धाद्यधिष्ठानम् *
पद्मबन्धाद्यधिष्ठानं वक्ष्येऽलङ्कार पूर्वकम्॥ 7.40 ॥
28 तत्पद्मपत्रचित्रैर्वा सभाधिष्ठानकोत्तमम्।
वितस्तिन्यूनकं वापि हीनं वापि षडङ्गुलम्॥ 7.41 ॥
एवं त्रिधा विभज्य न्ते सभाधिष्ठान कम्पकम्।
तदूर्ध्वे चाष्टभागैक प्रभाधिष्टान कम्पकम्॥ 7.42 ॥
नवाधिष्ठानमुच्छ्राय मधिष्ठानादि कल्पयेत्।
29 पादस्यार्द्ध मथोत्सेध मधिष्ठानं तु षोडश॥ 7.43 ॥
उपानस्यार्धमुत्सेधं पद्माच्च चत्रुकशरम्।
30 आधारं पट्टिकस्यांशं शेषं पद्मकमुच्छ्रयम्॥ 7.44 ॥
द्व्यर्धांशं मध्यकुम्भं 31 स्यादेकार्धं चोध्वंपद्मकम्।
स्कन्धान्तरं द्विभागे तुप्रथमाद्व्यंशभिन्नकम्॥ 7.45 ॥
प्रतिवाजनमेकांशं पद्मबंधमिति स्मृतं।
यस्याधिष्ठानमुत्सेधं पञ्चादशविभागिकम्॥ 7.46 ॥
प्रथमश्चैकभागस्तु पञ्चांशं जगतीभवेत्।
32 कुमुदं तच्चतुर्थांशं स्कन्धं तद्व्यंशमंशकम्॥ 7.47 ॥
33 द्व्यंशं च प्रतिरुत्सेधं वाजनं चैकभागिकम्।
प्रतिबन्धमिदं नाम्ना कीर्तितं कमलोद्भव॥ 7.48 ॥
यस्याधिष्ठानमुत्सेधं त्रियोविंशतिभागिकम्॥
द्व्यर्धं तदुपधानोच्चं पञ्चार्धं जगती भवेत्॥ 7.49 ॥
पञ्चांशं कुमुदेस्तेधं एकांशोपरिपट्टिका।
त्य्रंशकं ग्रीवमुत्सेधं कम्पं 34 निद्रा द्वियंशकम्॥ 7.50 ॥
कपोतसदनं नाम्नासदनेषु सुपूजितम्।
उपोपानं तु भागेन जगती सप्त भागिकम्॥ 7.51 ॥
35 वप्रकं तु षडंशं स्याद्वेत्रं पादाधिकांशकम्।
तथैवान्तरितोत्सेधं द्व्यंशार्धं प्रतिरुच्छ्रयः॥ 7.52 ॥
प्रतिवाजनमेकांशं भागैर्वशतिभिर्युतम्।
[^37] प्रतीमुखं कारिभूतं नागवक्त्रसमायतम्॥ 7.53 ॥
प्रतिबन्धमिदं नाम्ना सर्व 36 भूतेषु योग्यकम्।
द्विभागाभ्यामुपोपानं सप्तां शै 37 र्जगती भवेत्॥ 7.54 ॥
38षडंशैः कुमुतेत्सेधं धारावप्रं सुवृत्तकम्।
आलिङान्तरितं द्वाभ्यां तदर्धं चाधिकं भवेत्॥ 7.55 ॥
तद्वयार्धं प्रतिमुखं सर्वावयवशोभितम्।
सिंहैश्च मकरै र्व्यालैर्वल्लीप त्रैरलङ्कृतम्॥ 7.56 ॥
39 प्रमुखं मकरास्यं स्यान्मकरदध्वजसं युतम्।
मकरास्येभनिष्क्रान्तं व्यालविद्याधरीगणाः॥ 7.57 ॥
शेषांशं वाजनोपेतं केसराग्रसमन्वितम्।
एकविंशतिभागै कयुक्तं नानाप्रतिक्रमम्॥ 7.58 ॥
40 अथोत्सेध मधिष्ठानं पञ्चादशविभागिकम्।
जन्मस्यार्धविभागेन 41 जगतीश्चतुरंशकम्॥ 7.59 ॥
42 स्रक्पद्मवेदिबन्धेन युक्तं कुम्भं त्रियंशकम्।
मद्मबन्धेन तस्योर्ध्वे त्रिपादेनोर्ध्वपट्टिका॥ 7.60 ॥
43 तथैव पट्टिको त्सेधं द्व्यंशाभ्यां प्रतिरुच्छ्रयः।
अर्धेन वाजनं कुर्या 44 दर्द्ध पट्टार्धभागिकम्॥ 7.61 ॥
पद्यबन्धमिदं नाम्न देवाना 45 मभयं परम्।
यदधिष्ठानमानं हि भवेद्वाविंशति क्रमात्॥ 7.62 ॥
अंशेन पट्टिकां कुर्याद्द्व्यंशेनै वाम्बुजं भवेत्।
[^48] तदं शेनोर्ध्व पट्टं स्यात्षडंशैर्जगती भवेत्॥ 7.63 ॥
[^48] अंशेनैवोर्ध्व.)
चतुर्थं कुमुदोत्सेधं तस्योर्ध्वैकांशपट्टिका।
कण्ठस्स्यात्त्रिभिरं शेन अर्धेनोपरिपट्टिका॥ 7.64 ॥
अर्धेनोर्ध्वम्बुजं कुर्यान्महापट्टं त्रियंशकम्।
अर्धेनोपरि पद्म स्यात्कम्पमर्धेन कारयेत्॥ 7.65 ॥
46 प्रतिबन्धमिदं नाम्ना सर्वधामसु योजयेत्।
होमस्तम्भं प्रति स्तम्भं द्विविधं पादधैर्घिकम्॥ 7.66 ॥
प्रकृतेस्तु 47 तलादू र्ध्वे होमस्तम्भं प्रकल्पयेत्।
प्रतिस्तम्भं प्रतेरुर्ध्वमुत्तरान्तः प्रपादकम्॥ 7.67 ॥
48 पादायामार्धमुत्सेधं अधिष्ठानप्रमाणतः।
वै शेषिकप्रमाणं स्याद्विशेषोत्पत्तिभाषितम्॥ 7.68 ॥
अधिष्ठानोत्सेधमानं षडष्ट नवभिः क्रमात्।
रुद्रां शैस्सूर्याभागं स्याद्दश बन्धाम्शमानतः॥ 7.69 ॥
49 एकां शेनाङ्कसुत्रं स्यात्सप्तमानप्रमाणतः।
शेषांशं पाददैर्घ्यं स्यार्द्ग्रीवा वा सप्तमानतः॥ 7.70 ॥
देवहर्म्याद्यधिष्ठाने सभायां मण्टपेऽपि वा।
50 पञ्पवर्गाग्रहर्यां स्यच्चतुर्वर्गाग्रहम्यकम्॥ 7.71 ॥
तत स्तद्धर्म्यमानं स्यादधिष्ठानप्रमाणतः।
देवालये सभास्थाने आधारस्य प्रमाणतः॥ 7.72 ॥
नरावासे न कर्तव्यं कर्तृभर्तृविनाशनम्।
पादबन्धं प्रतीबन्धं द्विविधं बन्धमुच्यते॥ 7.73 ॥
51 एतद्देवालये कृत्यमकृत्यं मनुजालये।
उपाननिष्क्रमं प्रोक्तं चतुर्दण्डं त्रिदण्डकम्॥ 7.74 ॥
52 त्रिदण्डार्धं द्विदण्डं च द्व्यर्धर्धं चैकमुच्यते।
इत्येवं होमनिष्क्रान्तं दिक्सङ्ख्यापादबाह्यतः॥ 7.75 ॥
मूलपादस्तु विस्तार
-
पञ्चांशां तदधिष्ठावं पन्माद्भाह्ये. पञ्चाशतामधिष्ठानम्. ↩︎
-
मष्टाज्ग. ↩︎
-
मुर्द्वेऽधस्तोंबुजं विना. ↩︎
-
अश्विनीदृक्शिवां शै. ↩︎
-
अंशनैवांशभागेतु. ↩︎
-
जन्मनो. ↩︎
-
कण्ठ. ↩︎
-
मुत्तराब्जं ↩︎
-
अर्धेनाब्जं (10. कंप ↩︎
-
कैककंपनुष्ठाङ्गकै. ↩︎
-
जिंकात्यै. ↩︎
-
ध्यानारूढं समस्तकम्. ↩︎
-
तथा मसूकराणाम्. ↩︎
-
मुच्छ्राय. ↩︎
-
वप्रः ↩︎
-
निम्नकं ↩︎
-
अधिष्ठानादि कल्प्यते. ↩︎
-
वृते सत्प्रति बन्धित्वा त्पादबन्धमितीष्पते. ↩︎
-
मध्य ↩︎
-
च्छास्त्रमार्गतः ↩︎
-
उपानहं तत्प्रवृत्तिः ↩︎
-
साध्यर्धं ↩︎
-
विधं तारमुपानंहोमनिष्क्रिया. ↩︎
-
द्विदण्डार्धम्. ↩︎
-
अध्यर्धं ↩︎
-
बहुलं स्मृतम्. ↩︎
-
मानायाम्. ↩︎
-
तत्पद्मरचिता अधिष्टानानि कल्पयेत्. ↩︎
-
पादस्यार्धमधिष्ठानं विभज्याशास्तु. ↩︎
-
आधरम् ↩︎
-
स्यादेकांशम्. ↩︎
-
कुमुदार्धं चतुर्धाशंम्. ↩︎
-
त्रियंशं प्रत्युत्सेधं स्यात्. ↩︎
-
शूद्र. ↩︎
-
वप्रंत्रिति. ↩︎
-
देवेषु ↩︎
-
विंशतिर्भवेत्. ↩︎
-
षोदशैः ↩︎
-
प्रमुखे मकरं वा. ↩︎
-
आप्तोत्सेध—आन्तोत्सेध. ↩︎
-
जगतीं च रसांशकम्. ↩︎
-
लक्ष्यंच वेदिबन्धिन. ↩︎
-
तथैवन्तरितोत्सेधम्. ↩︎
-
दग्रपट्टार्ध. ↩︎
-
मर्हकम् हर्षणं. ↩︎
-
वप्रबद्ध. ↩︎
-
भुवश्चोर्ध्वे. ↩︎
-
आयंमार्धं तदुत्सेधम्. ↩︎
-
एकांशो न्यूननूर्यं ↩︎
-
पञ्चवर्गगृहरम्यं चतुर्वग्राग्र मद्यमम्. ↩︎
-
देवतालयकृत्यं यत्. ↩︎
-
त्रिदण्डार्धम्. ↩︎