०६

षष्ठोऽध्यायः

गर्भन्यासविधिः

श्रीभगवान्—

1 गर्भन्यानवधिं ब्रह्मन् वक्ष्यामि श्रूयतामसौ।
गृह्णीयान्मृत्तिकां पूर्वं स्थानेषु दशसु क्रमात्॥ 6.1 ॥

शैले ह्रदे पुण्यतीर्थे वल्मीके 2 कर्कटाशये।
नद्यां वृषविषाणाग्रे दन्तिदन्ते पयोनिधौ॥ 6.2 ॥

हले चैतेषु सम्भूता प्रशस्ता मृत्तिका 3 ततः।
कुमुदस्यारविन्दस्य कशेरूत्पुल योस्तथा॥ 6.3 ॥

नीलोत्पलस्य पञ्चैतान्कन्दानपि समाहरेत्।
मनश्शिला हरीतालमञ्जनश्यामसीसकम्॥ 6.4 ॥

सौराष्ट्रं रोचनां चैव गैरिकं पारदं तथा।
आदाय4 धातून् रत्नानि वज्रवैढूर्य 5 मौक्तिकम्॥ 6.6 ॥

6 स्फटिकं पुष्यकं शङ्कं पद्मरागं तथा परम्।
चन्द्रकान्तं 7 महानिलं नवैतानि समाहरेत्॥ 6.7 ॥

शालिनीवारकङ्गूंश्च प्रियङ्गुतिलमाषकान्।
मुद्गांश्च यववेणूंश्च गृह्णीयान्नवधान्यकम्॥ 6.8 ॥

हिरण्यं रजतं ताम्रमायसं त्रपु सिसकम्।
सौवर्णं कूर्मरूपं च सौवर्णं शङ्खचक्रकम्॥ 6.9 ॥

एतान् सर्वान् समानीय निक्षिपेद्गर्भभाजने।
भाजनं धान्यराशौ तु न्यन्य वस्त्रेण वेष्टयेत्॥ 6.10 ॥

गन्धादिभिस्समभ्यर्च्य विष्णुगायत्रिया ततः।
कुण्डे वा स्थण्डिले वाग्निं समानीय 8 समिध्य च॥ 6.11 ॥

सर्पिषा च समिद्भिश्च विष्णुदैवत्यया तया तया।
अष्ठोत्तरशतं हुत्वा सम्पाताह्यं तु सङ्ग्रहेत्॥ 6.12 ॥

चरुणा नरसू क्तेन जूहुयात् पोदशाहुतीः।
इन्द्रादिलोकपालेभ्यो भुवनेभ्यस्तथैव च॥ 6.13 ॥

पर्वतेभ्यस्समुद्रेभ्य आदि त्येभ्यस्तथैव च।
वसुभ्यश्च मरुद्भ्यश्च ऋषिभ्यस्तदन न्तरम्॥ 6.14 ॥

वेदेभ्यस्सर्वशास्त्रेभ्यः पुराणेभ्यस्तथैव च।
पातालेभ्यश्च दिग्भ्यश्च नागेभ्यस्तदनन्तरम्॥ 6.15 ॥

गणेभ्यस्सर्वभूतेभ्यो 9 नरेन्द्रेभ्य स्तथैव च।
ग्रहेभ्यश्चैव सर्वेभ्यस्स्वाहान्तं जुहुयात्पृथक्॥ 6.16 ॥

तिलाज्यमिश्रचरुणा जुहुयात्तेभ्य एव च।
संपाताज्यं समानीय निषिञ्चेद्गर्भभाजने॥ 6.17 ॥

  • निशायामेवगर्भन्यासः *

निशायामेव कुर्वीत गर्भस्य न्यसनं गुरुः।
सुमुहूर्ते सुनक्षत्रसुपक्षकरणैर्युते॥ 6.18 ॥

शङ्खभेर्यादि 10 घोषैश्च सहमङ्गलपाठकैः।
द्विजेन्द्रवेदघोषैश्च आस्फोटक्ष्वेलितैरपि॥ 6.19 ॥

आदाय भाजनं पश्चाद्देवागारं प्रदक्षिणम्।
गत्वा गर्भगृहं सम्यग्ब्रणैस्सह संविशेत्॥ 6.20 ॥

11 द्वारस्य दक्षिणे पार्श्वे प्रारभ्यं पादपार्श्वतः।

  • देवादिभेदेनगर्भन्यासस्थाननिर्देशः *

देवानां पट्टिकायां तु गर्भन्यासः प्रशस्यते॥ 6.21 ॥

विप्राणां पट्टिकाधस्तान्नृपाणां कुमुदोपरि।
वैश्यानां 12 कुमुदे चैव शूद्राणां जगतोपरि॥ 6.22 ॥

  • नी चो च्चादि व्यत्यासे अनिष्टफलम्.*

नी चे दुःखं भवेन्नि त्यमुच्छ्रिते द्रव्यनाशनम्॥ 6.23 ॥

13 स्थानभ्रंशकरं द्वारे भवत्येव न संशयः।
तस्माद्यत्नेन कर्तव्यं सुगुप्तं भित्तिमध्यतः॥ 6.24 ॥

  • गर्भन्यासमंञ्जूषाविधिः*

मञ्जूषां मुख्यलोहेन कृत्वा तालप्रमाणतः।
नवगर्तसमायुक्तं विधानेन समन्वितम्॥ 6.25 ॥

दारुजं तदभावे स्याद्गर्ता वरणसंयुतम्।
पुण्याहं वाचयित्वा तु पञ्चगर्व्येन शोधयेत्॥ 6.26 ॥

  • ध्यानप्रकारः*

ध्यायन्भूमण्‍डलं सर्वं साद्रिद्वीपसमुद्रकम्।
दिग्गजो 14 त्तम्भितं शेषफणिन्द्रशिखरस्थितम्॥ 6.27 ॥

मनस्यावेश्य वसुधां द्विहस्तां श्यामलां शुभाम्।
आकल्पितामृतुस्ना तामादध्याद्गर्भ 15 संपदम्॥ 6.28 ॥

आत्मानं केशवं ध्यात्वा सर्वाभरण भूषितम्।

  • मृद्धात्वादीनांन्यासस्थानं*

मृदं गृहीत्वासामुद्रीं परिकुर्यात्प्रदक्षिणम्॥ 6.29 ॥

पार्वतीं पूर्वतो स्यस्येत्तीर्थजां दक्षिणे तथा।
नदीजां पश्चिमे भागे ह्रदजामुत्तरे तथा॥ 6.30 ॥

कुलीरमृदमाग्रेय्यां नैरृते वाल्मिकीं मृदम्।
हलजां दिशि मारुत्यामैशान्यां हस्तिदन्तजाम्॥ 6.31 ॥

वृषभस्य निषाणस्थां ब्रह्मस्थाने निवेशयेत्।
कन्दमौत्पलमैन्द्रे स्याद्यमदिश्यथ कौमुदम्॥ 6.32 ॥

नैलोत्पलं प्रतीचीने काशेरवमुदग्गिशि।
ब्रह्मस्थाने भवेत्पाद्मं ततो धातून्विनिक्षिपैत्॥ 6.33 ॥

पुर्व मनश्शिलां याम्ये हरितालं च वारुणे।
अञ्ञनं धनदाशायामाग्नेय्यां दिशि सीसकम्॥ 6.34 ॥

सौराष्ट्रं नैरृते भागे 16 वायवीये तु रोचनां ।
ईशाने गैरिकं मध्ये पारदं ब्रह्मणः पदे॥ 6.35 ॥

वज्रं पूर्वे भवेद्याम्ये 17 वैडूर्यं पश्चिमे मणिः।
कौबेरे पुष्यकं भागे स्फटिकं ज्वलने भवेत्॥ 6.36 ॥

नैरृते मौक्तिकं वायौ चन्द्रकान्तशिला तथा।
माहेश्वरे महानीलं पद्मरागं तु मध्यमे॥ 6.37 ॥

शालिबीजं भवेत्प्राच्यां नीवारं दक्षिणे तथा।
कङ्गुं प्रतीच्यां धनदेप्रियङ्गुं [^18] ज्वलने तथा॥ 6.38 ॥

माषो नैरृतभागे स्यात्तिलो मुद्गस्तु मारुते।
ऐशाने 18 वेणुधान्यं स्याद्यवं स्याद्ब्रह्मणः पदे॥ 6.39 ॥

हिरण्यं पुर्वदिग्भागे दक्षिणे रजतं भवेत्।
पश्चिमे ताम्रमाधाय निक्षिपेतुदगायसम्॥ 6.39 ॥

आग्नेये त्रपु राक्षस्यां कांस्यं मारुतदिश्यपि।
सौवर्णं कूर्ममैशान्यां 19 दरदं हेमनिर्मितम्॥ 6.40 ॥

चक्रं जाम्बूनदं मध्ये विन्यसेस्मूलविद्यया।

  • भूदेवताध्यानमन्त्रः*

महीं देवीं ततो ध्यात्वा मन्त्रमेतमुदीरयेत्॥ 6.41 ॥

सर्वभूतधरे कानै पर्वतस्तनमण्डिते।
समुद्रपरिधानिये देव गर्भं समाश्रय॥ 6.42 ॥

  • श्वभ्रपूरणविधिः *

एवमुक्त्वा ततश्श्वभ्रं गोमूत्रेण परिप्लुतम्।
आच्छादयेद्विधानेन सुधया दार्ढ्यमाचरेत्॥ 6.43 ॥

  • गुरुदक्षिणा*

गुरवे दक्षिणां दद्यात्पूर्वोक्तद्रव्यसङ्ख्यया।

  • गर्भरक्षा.*

रक्षां समन्ततः कुर्याद्गर्भस्य 20 स्खलनं यदि॥ 6.44 ॥

पायश्चत्तं ततः कुर्याद्धुर्निमित्ते च पूर्ववत्।

  • गर्भन्यासं विनाग्राम प्रासादादिकरणे दोषः*

अकृत्वा गर्भविन्यासं ग्रामं प्रासादमेव वा॥ 6.45 ॥

यदि कुर्यात्क्षयं यायादचिराद्वास्तु धाम वा।
तद्धाम वास्तुनोर्हेम्ना गर्भमादौ समाचरेत्॥ 6.46 ॥

  • धाम्नः आयामनिस्तारविदिः *

धामैकहस्तमपरं शतहस्तं परं स्मृतम्।
एकभूम्यपरं धाम परं द्वादशभूमिकम्॥ 6.47 ॥

विस्ताराद्द्विगुणोत्सेधमुत्सेधानुगुणं तलम्।
21 वित्तानुरोधं चोच्छ्रायः कर्तव्यः कमलासनः॥ 6.48 ॥

  • एकादिद्वादशतलेषु देवस्यश यनादिविधिः*

स्रष्टुर्देवस्य शयनमादिभूमौ विधीयते।
आसनं श्रीधरायुक्तं द्वितीये तु तले भवेत्॥ 6.49 ॥

22 स्थानं तथा तृतीये स्याच्चतुर्थे यानमिष्यते।
पञ्चमे येगशयनं षष्टे भोगासनं भवेत्॥ 6.50 ॥

योगस्थितिस्सप्तमे स्यादष्टमे तार्क्ष्यवाहनम्।
नवमे भोगशयनं 23 भोगास्स्य र्दशमे भवेत्॥ 6.51 ॥

स्थितिरेकादशे भोक्तुं द्वादशे विश्वरूपवान्।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां

क्रियापादे गर्भन्यासविधानं नाम

षष्ठोऽध्यायः


  1. गर्भस्य संविधिम्. भर्भन्यासमिदं. ↩︎

  2. कर्कटालये. ↩︎

  3. भवेत्. ↩︎

  4. चादौ. ↩︎

  5. रत्नकं ↩︎

  6. मौक्तिकं स्फटकं पुष्यं. ↩︎

  7. तथा निलं ↩︎

  8. समिंधयेत्. ↩︎

  9. नक्षत्रेभ्य. ↩︎

  10. तूर्याङ्गैः ↩︎

  11. देवस्य. ↩︎

  12. कुमुदाधस्तात्. ↩︎

  13. स्थानभ्रंशोऽपचारे तु. ↩︎

  14. त्तमभृच्छेषफणिन्द्रशिरसि. ↩︎

  15. संयुतम्. ↩︎

  16. वायव्ये रोचना मता. ↩︎

  17. प्रवालंयाम्ये वैडुर्यं ↩︎

  18. यवधान्यं स्याद्वेणुः ↩︎

  19. शंखं हेमविनिर्मितम्. ↩︎

  20. ज्वलनम्–चलनम्. ↩︎

  21. चत्तानुकूलं चोत्सेधं. चित्तानुकूलं चोच्छायम्. ↩︎

  22. स्नानं ↩︎

  23. भोगस्य. ↩︎