०५

पाद्मसंहितायाम्.

पञ्चमोऽध्यायः

  • दिक्परीक्षा*

श्रीभगवान्—

प्राचीं परीक्षयेत्पूर्वं दिशं शास्त्रोक्तवर्त्मना।
प्राच्यादिदिद्विभागेन द्वारादिविधिरिष्यते॥ 5.1 ॥

  • शङ्कुस्थापसम्.*

हस्तमानायतं शङ्कुं द्वादशाङ्गुलमेव वा।
क्षीरवृक्षजमङ्गुष्ठ 1 परिणाह मृजुं शुभम्॥ 5.2 ॥

प्रासादस्थानमध्ये तु स्थापयेन्मूलविद्यया।
शङ्कोर्दिगुणमानेन परितो मण्‍डलं लिखेत्॥ 5.3 ॥

मण्डलान्ते लिखेच्छायां शङ्कोः पुर्वापराह्णयोः।
न्यस्य बिन्दुद्वयं सूत्रं प्राक्रृत्यक्यंस्थितं लिखेत्॥ 5.4 ॥

बिन्दुद्वयान्तरं ग्राह्यं कच्छपाननपुच्छगम्।
जातप्राक्सौम्यदिक्सूत्रमेवंसूत्रे 2 समीकृते॥ 5.5 ॥

सीमासुत्रमिति भ्रान्तमुत्तराद्यं पदं लिखेत्।
अष्टदिषु यथान्यायं सीमासुत्रं तथा लिखेत्॥ 5.6 ॥

त्रिषञ्पसप्तहस्तं वा अधिकंवा यथेच्छया।
कुर्यात्तत्सूत्रिविन्यासं ग्राम्यास्थानसमृद्धये॥ 5.7 ॥

दिक्सूत्रं भ्रमणेनै व चतुरश्रं नयेत्पुनः।
अष्टदिक्षु यथान्याय्यं शङ्कुस्थापनमाचरेत्॥ 5.8 ॥

शङ्कुसंस्थापनाकाले निमित्तानि च लक्षयेत्।
शुभं चेत्सिद्धिमाप्नोति अशुभे शान्तिमाचरेत्॥ 5.9 ॥

  • प्रासादसंस्थाननिर्देशः *

चतुरश्रं सुवृत्तं च चतुरश्रायतं तु वा।
वृत्तायतं वा कुर्वीत प्रासादं तु चतुर्विधम्॥ 5.10 ॥

स्थित्यासनानि यानानि चतुरश्रे च वृत्तके।
वृत्रायते सुवृत्तेवा चतुरश्रायतेऽपि वा॥ 5.11 ॥

शयनं तत्र कुर्वीत विश्वरूपं तथैव च।
लोकाक्रान्तं सुरेशेशं तत्र कुर्याद्विचक्षणः॥ 5.12 ॥

एवं बिम्भानुसारेण प्रासादं कारयेद्बुधः।

  • विष्ण्वालयस्य अयुग्महसैन मानम्*

आरभ्य चैकहस्तादि दशहस्तान्तमेव हि॥ 5.13 ॥

अयुग्मेनैव हस्तेन कुर्यादायतनं हरेः।
युग्मं वा मोक्षकामस्य अमुग्मं भुक्तिका 3 ङ्क्षिणः॥ 5.14 ॥

  • अन्येषां कामनानुसारेण मानम्*

अ द्वादशतलान्तं वै यथा वित्तानुसारतः।
मानयित्वा विधानेन विमानं तत्र कारयेत्॥ 5.15 ॥

कृत्यैवं वास्तुशास्त्रज्ञो ह्यारभेत्प्रथमेष्टकाम्।
इष्टकाभेदाः

इष्ठकास्त्रिविधाः प्रोक्ताश्शिलाकाष्ठजमृण्मयाः॥ 5.16 ॥

  • विमानानुरोधेन प्रधमेष्टकाभेदः*

शैलजेषु विमानेषु शिला स्यात्प्रथमेष्टका।
काष्ठेन धमनिर्माणे तेनैव प्रथमेष्टका॥ 5.17 ॥

नुपक्वेष्टकया कुर्याद्विमानं त्विष्टकामये।
आमेष्टकचिते धिष्ठ्ये तथैव प्रथमेष्टका॥ 5.18 ॥

शै लेष्टकाभ्यां रचिते शिलास्यात्प्रथमेष्टका।
इष्टका काष्ठयुकै तु इष्टका प्रथमेष्टका॥ 5.19 ॥

  • शिलायाः पुल्लिङ्गादिभेदः तत्त्वीनियोगश्च *

शिलासङ्ग्रहणे देशे साधिवासपुरस्सरम्।
सङ्गृह्य तु शिलां तत्र पुल्लिङ्गादि परीक्षयेत्॥ 5.20 ॥

उपानदादिस्तू प्यन्तं पुल्लङ्गिशिलया भवेत्।
स्त्रीलिङ्गशिलया चैव कारयत्प्रथमां शिलाम्॥ 5.21 ॥

  • सदोषप्रतिमाया ग्रहणे हानिः *

प्रतिमा दारुवद्ग्राह्या निर्दोषा गुणवत्तरा॥ 5.22 ॥

[^4] अयथा विहितैर्लिङ्गै र्लोभादज्ञानतोऽपिवा।
तर्तुः कारयितुर्नाशो राज्ञो राष्ट्रस्य निश्चितः॥ 5.23 ॥

  • मृण्मयेष्टकाविधिः*

इदानिं सम्प्रपक्ष्यामि मृण्मये त्विष्टकाविधिम्।
रथकारेण निर्दिष्टं देशमासाद्य देशिकः॥ 5.24 ॥

तत्रापि ज्वलिते वह्नौ सर्पिषा जुहुयाच्छतम्।
अष्टौ च मूलमन्रैण नृसू क्तेन चरुं पुनः॥ 5.25 ॥

मूलमन्त्रेण समिथो याज्ञिको जुहुयात्तथा।
कुर्याच्च चरुणा भूयो विष्णुपारिषदाहुतीः॥ 5.26 ॥

क्षेत्रपालस्य भूतानां वास्तुनाथस्य च स्वयम्।
देवतानामृषीणां च तथादेवगणस्य च॥ 5.27 ॥

यथालिङ्गेन मन्त्रेण स्वाहान्तेन विचक्षणः।
भूरादिभिर्वाहृतिभिर्हुत्वापुर्णासुतिं चरुम्॥ 5.28 ॥

चतुर्दिक्षु च पूर्वाद्वं चरुणा बलिकर्मच।
कुर्यादनेन मन्त्रेण नमोन्तेन यथाक्रमम्॥ 5.29 ॥

विष्णुपारिष देभ्यश्च सर्वभूतेभ्य एव च।
वास्तुनाथाय च तथा क्षेत्रपालाय चोपरि॥ 5.30 ॥

कृत्वाग्नि मुत्सृजेदे वमग्रे होमादिकेकृते।

  • इष्ठकानिर्माणनियमः*

कुलालः प्राङ्मुखः कुर्यात्तत्र भूमृत्तिकेष्टकाम्॥ 5.31 ॥

  • इष्टकानां पुर्लिङ्गादि स्वरूपम् तद्विनियोगश्च*

पुल्लिङ्गादिविभागेन तद्विभागो विधीयते।
रेख ऋजुरयुग्मा वा यत्र पौंस्नी तदिष्टका॥ 5.32 ॥

तिरश्ची वाथा वा युग्मा रेखा स्त्रैणी तदिष्टका।
4 नपुंसकश्च निर्लेखा रेखा वाग्रेऽथ कर्णयोः॥ 5.33 ॥

न पुल्लिङ्गेष्टका तावत् गर्भाधाने विधीयते।
स्त्रीलिङ्गेष्टकया कुर्याद्गर्भाधानादिपीठीकाम्॥ 5.34 ॥

पुल्लीङ्गेष्टकया कुर्यात्प्रासादं तद्विचक्षणः।

  • इष्टकायामकूमानम्*

चतुर्व्विंशाङ्गुलायामा श्रेष्ठा स्यान्मध्यमा पुनः॥ 5.35 ॥

अष्टादशाङुलायामा कनिष्ठा षोडशाङ्गुला।
अर्धायामं तु विस्तारं तदर्धं घनमिष्यते॥ 5.36 ॥

आयामसमविस्तारा स्यादाच्छादनिकेष्टका।
एवमादीष्टकामानं कुर्याद्‌भूमिवशाद्भुधः॥ 5.37 ॥

  • इष्टकायामानान्तरम्*

महामानमिदं विद्यादल्पमानमुदीर्यते।
प्रासादपादविस्तारतुल्यो विस्तार इष्यते॥ 5.38 ॥

विस्तारद्धिगुणायामाः कल्पयेदिष्टका बुधः।
एवं शिलानां दारूणां मानं दारुशिलायमे॥ 5.39 ॥

  • इष्टकागुणाः *

सुपक्वा सुस्वरा पक्वबिम्बाभा सुदृढा समा।
एकवर्णा प्रशस्ता स्यादिष्टका प्रथमाहिता॥ 5.40 ॥

  • वर्जनीयेष्टका*

कालमण्‍डालसंयुक्तां छिन्नांभिन्नामथानृजुम्।
स्फुटितां वर्जयेद्ब्रह्मन् प्रासादामम्भणेष्टकाम्॥ 5.41 ॥

  • देवालये मानुषालये च प्रथमेष्टकानां सङ्ख्या*

चतस्रः प्रथमाः कुयादिष्टका देवतालये।
आवासे पञ्च मर्त्यानां कल्पयेत्प्रथमेष्टकाः॥ 5.42 ॥

पक्वेष्टकचिते धाम्नि पक्वा स्यात्प्रथमेष्टका।
5आद्येष्टक चितेऽगारे प्रथमा नान्यथा भवेत्॥ 5.43 ॥

  • इष्टकाधिपासार्थ मङ्गुरार्पणे कलशन्यासादिः *

अङ्कु रानर्प येत्पूर्वमधिर्ववधिवसनकर्मणि।
दिशां चतसृणां धाम्नः पूर्वायां दिशि च क्वचित्॥ 5.44 ॥

प्रफां दर्भस्रजं कुर्यात् षोडशस्तम्भसंयुताम्।
सप्ततालायतां तत्र वेदिं हस्तसमुन्नताम्॥ 5.45 ॥

मध्ये कृत्वा ततः पीठं शालिभारै स्तिभिः कृतम्।
वृत्तं वा चतुरश्रं वा कुर्याच्चेष्टं चतुर्मुख॥ 5.46 ॥

द्वाभ्यां मध्यममेकेन जघन्यं परिकल्पितम्।
सूत्रादिवेष्टितं कुम्भं धान्यपीठे निधापयेत्॥ 5.47 ॥

परितः कलशान्यष्टौ चाष्टदिक्षु विनिक्षिपेत्।
कुम्भस्योत्तरतस्तस्य 6 वारिपूर्णस्य देशिकः॥ 5.48 ॥

तावत्प्रमाणं कुर्वीत धान्यपीठं तथाविधम्।
तदर्धं तण्डुलयुतं तदर्धं तिलसंयुतम्॥ 5.49 ॥

आ स्तीर्णदर्भसंबाधं नववस्त्रपरिष्कृतम्।
7 तदिष्टकाधिवासार्थं कुत्वैवं देशिकोत्तमः॥ 5.50 ॥

स्नापयेदिष्ट काः पूर्वं स्थापयेत्कलशान्नव।
व्रिहीपीठे सुनिहिते मध्ये चैवाष्टदिक्षुच॥ 5.51 ॥

मध्यमे कल शेसर्पिः प्राच्ये क्षीरं विनिक्षिपेत्।
आग्नेये दधि याम्ये तु गुडं नैरृतदिश्यपि॥ 5.52 ॥

प़ञ्चगव्यं फलरसं वारुणे मातरिश्वनि।
गन्धवारि तथा सौम्यो लोहलोयं शिवे मधु॥ 5.53 ॥

विन्यस्य नवस्त्रेण वेष्टयित्वासमर्चयेत्।

  • इष्टकास्नपम्.*

स्थापयित्वेष्टकाः पिठे स्नापयेत्कलशैः क्रमात्॥ 5.54 ॥

पयोघृतेन साम्नाग्रे स्नापयेत्पयसा ततः।
स्नापयेदिक्षुतोयेन मधुवातेतिमन्त्रतः॥ 5.55 ॥

फलिनीत्यनुवाकेन स्नापयेत्फलवारिणा।
हिरण्यगर्भममन्त्रेण स्नापयोल्लोहवारिणा॥ 5.56 ॥

दधिक्राण्वेतियजुषा दध्ना संस्नापयेत्ततः।
स्नापयेत्पञ्चगव्येन पञ्चवारुणिकेत्य तः॥ 5.57॥

गन्धद्वारेति मन्त्रेण स्नापयेद्गन्धवारिणा।
मधुवा तेतिमन्त्रेम मधुस्नानं समाचरेत्॥ 5.58 ॥

8 घृतसाम्नेति साम्ना वैघृतेन स्नापये त्ततः।
एकैकं नववस्त्रेण दर्भयुक्तेन वेष्टयेत्॥ 5.59 ॥

परिगृह्येष्टकास्सर्वाश्शयनोपरि निक्षीपेत्।

  • अधिवासार्थहोमः *

तोरणं द्वारकुम्भांश्च ध्वजांश्च परिपूरयेत्॥ 5.60 ॥

एष्टव्यो मध्यमे कुम्भ परिमात्मा चतुर्मुख।
अष्टास्वन्येषु कुम्भषु विष्ण्वादीनष्ट पूजयेत्॥ 5.61 ॥

निवेदयेन्महाकुम्भे पयसं वा गुडोदनम्।
पूर्वस्यामुत्तरस्यं वा दिशि कुर्ण्डान् प्रकल्पयेत्॥ 5.62 ॥

स्थण्डिले वाग्नियानीय जुहुया त्समिदादिभिः।
समिदाज्य तिलं पुष्पं पृथगष्टोत्तरं शतम्॥ 5.63 ॥

जुहुयान्मूलमन्त्रेण सूकैन च चरुं पुनः।
स्पर्शयेदिष्टकास्सर्वास्सम्पाताह्येन देशिकः॥ 5.64 ॥

हेमसूत्रैः प्रतिसरैरस्त्र मन्त्रेण बन्धयेत्।
विभवासुगुणैर्वान्यैः कार्पासरजतादिभिः॥ 5.65 ॥

स्वप्नाधिपतिमन्त्रेण जुहुयात्सर्पिषा शतम्।

  • स्वप्न परीक्षा.*

स्वप्नार्थं गुरुणा सार्थं यजमानस्तु संविशेत्॥ 5.66 ॥

दुस्स्वप्नदर्शने जह्यान्निर्माणं तस्य सद्मनः।
स्वप्ने शुभे तु सदनं प्रारभेताविलम्बितम्॥ 5.67 ॥

श्वोभूते शोभने लग्ने स्थापयि त्वेष्टका गुरुः।
प्रावेशयेच्च प्रासादमिष्टकास्तास्सुपूजिताः॥ 5. 68 ॥

  • इष्टकानां सम्भरस्थानम्*

क्लृप्तस्य द्वारदेशस्य दक्षिणे देशिकोत्तमः।
पादमूलादधस्तात्ताः क्षिपेत्तूर्यादि घोषयेत्॥ 5.69 ॥

9 स्वस्तिकं वाचयित्वातु ब्राह्मणान् धनतोषितान्।

  • देवमनुष्यालययोरिष्टकान्यासे विशेषः*

प्रादक्षिण्येऽपि चेन्दादिसोमान्तं देव 10 सद्मनि॥ 5.70 ॥

ममष्याणां तु मध्यान्तं मूलमन्त्रेण दैवते।
नदध्यादिष्टका धाम्नि मानुषाणां निकेतने॥ 5.71 ॥

श्रीसू क्तेनेष्टकाधानां देवीनामधिदेवता।
इष्टकानां चतुर्मूर्तिः पञ्चमूर्तिस्तु मानुषे॥ 5.72 ॥

याम्यवारुणयो र्मूलमग्रमिन्द्रधनेशयोः।

  • उपानद्वैषम्येहानिः*

इष्टकानां भवे 11 न्न्यासे उपानद्विषमं भवेत्।
कृते चेन्मोहतोऽज्ञानाद्वैषम्यभयकारणम्॥ 5.73 ॥

तन्मातुपानत्सदृशीरिष्टकाः प्रथमं क्षिपेत्।

  • श्वभ्रबूरितजलावर्तपरीक्षा*

आदिदैवं समभ्यर्च्य श्वभ्रं लो येन पूरयेत्॥ 5.74 ॥

रत्नैर्धान्यैश्चलोहैश्च कुसुमैश्च पृधश्विधैः॥

पूरिते सुभृशं श्वभ्रे जलावर्तं परीक्षयेत्॥ 5.75 ॥

शूभं प्रदक्षिणावर्तं सव्यावर्तमथाशुभम्।

  • श्वभ्रजलशोषेधामयजमानादीनांहानिः *

श्वभ्रे विनिहितं तोयं सद्यश्शोषं व्रजेद्यदि॥ 5.76 ॥

आरब्धमपि तद्धाम न समाप्तिं समृच्छति।
म्रियते यजमानो वा भवेद्वा राष्ट्रविप्लवः॥ 5.77 ॥

निमितैष्वशुभेष्वेवं शुभेषु तु शुभं भवेत्।

  • वनस्तुष्टेः कार्यकरत्वम्.*

देशिकस्य मनस्तुस्टिस्सर्वसम्पत्करी सदा॥ 5.78 ॥

विपत्करी वितुर्षिस्स्याद्रथकारस्य 12 वै तथा।

  • दुर्निमितैषु शान्तिहोमादिः*

दुर्निमितैषु सर्वेषु शान्त्यर्थं जुहुयाद्गुरुः॥ 5.79 ॥

ब्राह्मणान्भोजयोद्दद्यात्सुवर्णं शक्त्यपेक्षया।
उत्पलस्यारविन्दस्य कन्दं गर्ते विनिक्षिपेत्॥ 5.80 ॥

पुण्यतीर्थस्य 13 शालेयकेदारस्य च मृत्स्नया।
मूलमन्त्रेण तद्गर्तं पूरयेच्छादयेच्च तत्॥ 7.81 ॥

  • आचार्यादीनां दक्षिणा.*

आचार्यदक्षिणां दद्याच्छत 14 निष्कान्विता नृपः।
अन्येषामपि सर्वेषां दशनिष्कावरा भवेत्॥ 5.82 ॥

आरम्भण


  1. मपिमाण ↩︎

  2. समीक्षिते. ↩︎

  3. कामतः ↩︎

  4. सपुंसकस्सान्निकृते. ↩︎

  5. आयामे चेष्टकचिते. ↩︎

  6. परिपूर्णस्य. ↩︎

  7. तत्रेष्टकाधिवासार्थं. ↩︎

  8. फृतिस्नातेति. ↩︎

  9. स्वस्तीति. ↩︎

  10. मन्दिरे. ↩︎

  11. न्न्यासविधानं विषयम्. ↩︎

  12. देवता. ↩︎

  13. शालेयं केसरस्य. ↩︎

  14. निष्कावराय च ↩︎